रागं: यमुना कल्याणि (65 मेचकल्याणि जन्य)
आ: स रि2 ग3 प म2 प द2 स
अव: स द2 प म2 प ग3 रि2 स
तालं: खण्ड चापु
पल्लवि
भावयामि गोपालबालं
मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥
चरणं 1
कटि घटित मेखला खचितमणि घण्टिका-
पटल निनदेन विभ्राजमानं ।
कुटिल पद घटित सङ्कुल शिञ्जितेनतं
चटुल नटना समुज्ज्वल विलासं ॥
भावयामि गोपालबालं (प)
मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ (प)
चरणं 2
निरतकर कलित नवनीतं ब्रह्मादि
सुर निकर भावना शोभित पदं ।
तिरुवेङ्कटाचल स्थितं अनुपमं हरिं
परम पुरुषं गोपालबालं ॥
भावयामि गोपालबालं (प )
मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ (प )