rāgaṃ: dēvagāndhāri /ānandabhairavi
ā: S G2 R2 G2 M1 P D2 P N2 S
ava: S N2 D2 P M1 G2 R2 S
tāḻaṃ: t/ēka
pallavi
iṭṭi muddulāḍi bālu ḍēḍavāḍu
vāni baṭṭi techchi poṭṭaniṇḍa bālu vōyarē ॥ (2)
charaṇaṃ 1
gāmiḍai pāriteñchi kāgeḍi vennelalōna
chēma pūvu kaḍiyāla chēyi peṭṭi । (2)
chīma guṭṭenani tana chekkiṭa gannīru jāra
vēmaru vāpōyē vāni veḍḍu veṭṭarē ॥ (2)
iṭṭi muddulāḍi bālu ḍēḍavāḍu .. (phā..)
charaṇaṃ 2
muchchuvale vachchi tana muṅga muruvula chēyi
tachcheḍi perugulōna dagabeṭṭi । (2)
nochchenani chēyidīsi nōra nella jollugāra
vochcheli vāpōvuvāni nūraḍiñcharē ॥ (2)
iṭṭi muddulāḍi bālu ḍēḍavāḍu .. (phā..)
charaṇaṃ 3
eppuḍu vachchenō mā yillu chochchi peṭṭelōni
chepparāni vuṅgarāla chēyi peṭṭi । (2)
appaḍaina vēṅkaṭādri asavālakuḍu gāna
tappakuṇḍa beṭṭe (baṭṭi) vāni talakettarē ॥ (2)
iṭṭi muddulāḍi bālu ḍēḍavāḍu
vāni baṭṭi techchi poṭṭaniṇḍa bālu vōyarē ॥ (2) (phā..)