rāgaṃ: kāpi
ā: S R2 M1 P N3 S
ava: S N2 D2 N2 P M1 G2 R2 S
tāḻaṃ: ādi
pallavi
(rāgaṃ: kēdāra)
jō achyutānanda jōjō mukundā
rāve paramānanda rāma gōvindā ॥ (2.5)
jō jō (2)
charaṇaṃ 1
aṅgajuni ganna mā yanna yiṭu rārā
baṅgāru ginnelō pālu pōsērā । (2)
doṅga nīvani satulu goṅkuchunnārā
muṅgiṭa nāḍarā mōhanākāra ॥ (1)
jō jō ॥ (2)
charaṇaṃ 2
(rāgaṃ: suraṭi)
ā: S G3 R2 G3 M1 P D2 N2 D2 P S
ava: S N3 D2 P M1 G3 R2 S
gōvardhanambella goḍugugā paṭṭi
kāvarammuna nunna kaṃsupaḍagoṭṭi ।
nīvu madhurāpuramu nēlachēpaṭṭi
ṭhīvitō nēlina dēvakīpaṭṭi ॥
charaṇaṃ 3
nandu niṇṭanu jēri nayamu mīRaṅga
chandravadanalu nīku sēva chēyaṅga ।
nandamuga vāriṇḍla nāḍuchuṇḍaṅga
mandalaku doṅga mā mudduraṅga ॥
charaṇaṃ 4
(rāgaṃ: bilahari)
ā: S R2 G3 P D2 S
ava: S N3 D2 P M1 G3 R2 S
pālavārāśilō pavaḻiñchināvu
bālugā munula kabhayamichchināvu ।
mēlugā vasudēvu kudayiñchināvu
bāluḍai yuṇḍi gōpāluḍaināvu ॥
charaṇaṃ 5
(rāgaṃ: dhanyāsi)
ā: S G2 M1 P N2 S
ava: S N2 D1 P M1 G2 R1 S
aṭṭugaṭṭina mīga ḍaṭṭe tinnāḍē
paṭṭi kōḍalu mūtipai rāsināḍē ।
aṭṭe tinenani yatta yaḍaga vinnāḍē
gaṭṭigā nidi doṅga koṭṭumannāḍē ॥
charaṇaṃ 6
(rāgaṃ: śankarābharaṇa)
ā: S R2 G3 M1 P D2 N3 S
ava: S N3 D2 P M1 G3 R2 S
gollavāriṇḍlaku gobbunakubōyi
kollalugā trāvi kuṇḍalanu nēyi ।
chellunā maganāṇḍra jeligi yīśāyī
chillatanamulu sēya jellunaṭavōyi ॥
charaṇaṃ 7
(rāgaṃ: kharaharapriyā)
ā: S R2 G2 M1 P D2 N2 S
ava: S N2 D2 P M1 G2 R2 S
rēpalle satulella gōpambutōnu
gōpamma mī koḍuku mā yiṇḍla lōnu ।
māpugānē vachchi mā mānamulanu
nī pāpaḍē cheRiche nēmandumamma ॥
charaṇaṃ 8
(rāgaṃ: kāmbhōji)
ā: S R2 G3 M1 P D2 S
ava: S N2 D2 P M1 G3 R2 S N3 P D2 S
okani yālinidechchi nokani kaḍabeṭṭi
jagaḍamulu kalipiñchi satipatulabaṭṭi ।
pagalu nalujāmulunu bāluḍai naṭṭi
maganāṇḍra chēpaṭṭi madanuḍai naṭṭi ॥
charaṇaṃ 9
aligi tṛṇāvartu navani gūlchitivi
balimimai būtana baṭṭi pīlchitivi ।
chelagi śakaṭāsuruni jēri ḍolchitivi
talachi maddulu reṇḍu dharaṇi vrālchitivi ॥
charaṇaṃ 10
(rāgaṃ: suraṭi)
ā: S R2 M1 P N2 S
ava: S N2 D2 P M1 G3 P M1 R2 S
haṅgugā tāḻḻapākannayya chāla
śṛṅgāra rachanagā cheppe nī jōla । (2)
saṅgatiga sakala sampadala nīvēḻa
maṅgaḻamu tirupaṭla madanagōpāla ॥ (1)
jō achyutānanda jōjō mukundā
rāve paramānanda rāma gōvindā ॥ (pa.) (2.5)
jō jō ॥ (4)