rāgam: dhīra śaṅkarābharaṇaṃ
ā: S R2 G3 M1 P D2 N3 S
ava: S N3 D2 P M1 G3 R2 S
tāḻaṃ: ādi
pallavi
viśvarūpamidivō viṣṇurūpamidivō
śāśvatulamaitimiṅka jayamu nājanmamu ॥ (2.5)
charaṇaṃ 1
koṇḍavaṇṭi harirūpu gurutaina tirumala
paṇḍina vṛkṣamulē kalpataruvulu । (1.5)
niṇḍina mṛgādulella nityamuktajanamulu
meṇḍuga pratyakṣamāye mēluvōnājanmamu ॥
viśvarūpamidivō viṣṇurūpamidivō (pa.)
charaṇaṃ 2
mēḍavaṇṭi harirūpu miñchainapaiḍi gōpura
māḍanē vālina pakṣula marulu । (1.5)
vāḍala kōnēṭi chuṭla vaikuṇṭha nagaramu
yīḍamāku poḍachūpe ihamēpōparamu ॥
viśvarūpamidivō viṣṇurūpamidivō (pa.)
charaṇaṃ 3
kōṭimadanulavaṇṭi guḍilō chakkani mūrti
yīṭulēni śrī vēṅkaṭēśuḍitaḍu । (1.5)
vāṭapu sommulu mudra vakṣapuṭalamēlmaṅga
kūṭuvainannēliti yekkuvanōnātāpamu ॥
viśvarūpamidivō viṣṇurūpamidivō
śāśvatulamaitimiṅka jayamu nājanmamu ॥ (2.5)