Vaidika Vignanam
Back

Open In Vignanam Mobile App

Bruhaspati Kavacham (Guru Kavacham)

asya śrībṛhaspati kavachamahā mantrasya, īśvara ṛṣiḥ,
anuṣṭup Chandaḥ, bṛhaspatirdēvatā,
gaṃ bījaṃ, śrīṃ śaktiḥ, klīṃ kīlakam,
bṛhaspati prasāda siddhyarthē japē viniyōgaḥ ॥

dhyānam
abhīṣṭaphaladaṃ vandē sarvajñaṃ surapūjitam ।
akṣamālādharaṃ śāntaṃ praṇamāmi bṛhaspatim ॥

atha bṛhaspati kavacham
bṛhaspatiḥ śiraḥ pātu lalāṭaṃ pātu mē guruḥ ।
karṇau suraguruḥ pātu nētrē mēbhīṣṭadāyakaḥ ॥ 1 ॥

jihvāṃ pātu surāchāryaḥ nāsaṃ mē vēdapāragaḥ ।
mukhaṃ mē pātu sarvajñaḥ kaṇṭhaṃ mē dēvatāguruḥ ॥ 2 ॥

bhujā vaṅgīrasaḥ pātu karau pātu śubhapradaḥ ।
stanau mē pātu vāgīśaḥ kukṣiṃ mē śubhalakṣaṇaḥ ॥ 3 ॥

nābhiṃ dēvaguruḥ pātu madhyaṃ pātu sukhapradaḥ ।
kaṭiṃ pātu jagadvandyaḥ ūrū mē pātu vākpatiḥ ॥ 4 ॥

jānujaṅghē surāchāryaḥ pādau viśvātmakaḥ sadā ।
anyāni yāni chāṅgāni rakṣēnmē sarvatō guruḥ ॥ 5 ॥

phalaśṛtiḥ
ityētatkavachaṃ divyaṃ trisandhyaṃ yaḥ paṭhēnnaraḥ ।
sarvān kāmānavāpnōti sarvatra vijayī bhavēt ॥

॥ iti śrī bṛhaspati kavacham ॥

Vaidika Vignanam