viśvēśvarāya narakārṇava tāraṇāya
karṇāmṛtāya śaśiśēkhara dhāraṇāya ।
karpūrakānti dhavaḻāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 1 ॥
gaurīpriyāya rajanīśa kaḻādharāya
kālāntakāya bhujagādhipa kaṅkaṇāya ।
gaṅgādharāya gajarāja vimardhanāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 2 ॥
bhaktapriyāya [bhaktipriyāya] bhavarōga bhayāpahāya
ugrāya duḥkha [durga] bhavasāgara tāraṇāya ।
jyōtirmayāya guṇanāma sunṛtyakāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 3 ॥
charmāmbarāya śavabhasma vilēpanāya
phālēkṣaṇāya maṇikuṇḍala maṇḍitāya ।
mañjīrapādayugaḻāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 4 ॥
pañchānanāya phaṇirāja vibhūṣaṇāya
hēmāṅkuśāya bhuvanatraya maṇḍitāya
ānanda bhūmi varadāya tamōpayāya [tamōmayāya] ।
dāridryaduḥkha dahanāya namaśśivāya ॥ 5 ॥
bhānupriyāya bhavasāgara tāraṇāya
kālāntakāya kamalāsana pūjitāya ।
nētratrayāya śubhalakṣaṇa lakṣitāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 6 ॥
rāmapriyāya raghunātha varapradāya
nāgapriyāya narakārṇava tāraṇāya ।
puṇyāya [puṇyēṣu] puṇyabharitāya surārchitāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 7 ॥
muktēśvarāya phaladāya gaṇēśvarāya
gītāpriyāya vṛṣabhēśvara vāhanāya ।
mātaṅgacharma vasanāya mahēśvarāya
dāridryaduḥkha dahanāya namaśśivāya ॥ 8 ॥
vasiṣṭhēna kṛtaṃ stōtraṃ sarvarōga nivāraṇam ।
sarvasampatkaraṃ śīghraṃ putrapautrādi vardhanam ।
[śubhadaṃ kāmadaṃ hṛdyaṃ dhanadhānya pravardhanam]
trisandhyaṃ yaḥ paṭhēnnityaṃ sa hi svarga mavāpnuyāt ॥ 9 ॥
॥ iti śrī vasiṣṭha virachitaṃ dāridryadahana śivastōtraṃ sampūrṇam ॥
alternate first verse
gaurīvilāsa bhuvanāya mahēśvarāya
pañchānanāya śaraṇāgata kalpadāya ।
śarvāya sarvajagatāmadhipāya
tasmai dāridrya duḥkhadahanāya namaḥ śivāya ॥