anantasaṃsāra-samudratāra-
naukāyitābhyāṃ gurubhaktidābhyām ।
vairāgyasāmrājyada-pūjanābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 1 ॥
kavitvavārāśi-niśākarābhyāṃ
daurbhāgya-dāvāmbuda-mālikābhyām ।
dūrīkṛtānamra-vipattitābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 2 ॥
natā yayōḥ śrīpatitāṃ samīyuḥ
kadāchidapyāśu daridravaryāḥ ।
mūkāścha vāchaspatitāṃ hi tābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 3 ॥
nālīkanīkāśa-padāhṛtābhyāṃ
nānāvimōhādi-nivārikābhyām ।
namajjanābhīṣṭa-tatipradābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 4 ॥
nṛpālimauli-vrajaratnakānti-
saridvirājajjhaṣa-kanyakābhyām ।
nṛpatvadābhyāṃ natalōkapaṅktēḥ
namō namaḥ śrīgurupādukābhyām ॥ 5 ॥
pāpāndhakārārka-paramparābhyāṃ
tāpatrayāhīndra-khagēśvarābhyām ।
jāḍyābdhi-saṃśōṣaṇa-vāḍavābhyām
namō namaḥ śrīgurupādukābhyām ॥ 6 ॥
śamādiṣaṭkaprada-vaibhavābhyāṃ
samādhidāna-vratadīkṣitābhyām ।
ramādhavāṅghri-sthirabhaktidābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 7 ॥
svārchāparāṇā-makhilēṣṭadābhyāṃ
svāhāsahāyākṣa-dhurandharābhyām ।
svāntāchChabhāva-pradapūjanābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 8 ॥
kāmādisarpa-vrajagāruḍābhyāṃ
vivēkavairāgya-nidhipradābhyām ।
bōdhapradābhyāṃ drutamōkṣadābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 9 ॥