dēvarāja-sēvyamāna-pāvanāṅghri-paṅkajaṃ
vyāḻayajña-sūtramindu-śēkharaṃ kṛpākaram ।
nāradādi-yōgibṛnda-vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 1 ॥
bhānukōṭi-bhāsvaraṃ bhavabdhitārakaṃ paraṃ
nīlakaṇṭha-mīpsitārtha-dāyakaṃ trilōchanam ।
kālakāla-mambujākṣa-makṣaśūla-makṣaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 2 ॥
śūlaṭaṅka-pāśadaṇḍa-pāṇimādi-kāraṇaṃ
śyāmakāya-mādidēva-makṣaraṃ nirāmayam ।
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 3 ॥
bhukti-mukti-dāyakaṃ praśastachāru-vigrahaṃ
bhaktavatsalaṃ sthiraṃ samastalōka-vigraham । [sthitaṃ]
nikvaṇan-manōjña-hēma-kiṅkiṇī-lasatkaṭiṃ [vinikvaṇan]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 4 ॥
dharmasētu-pālakaṃ tvadharmamārga nāśakaṃ [nāśanaṃ]
karmapāśa-mōchakaṃ suśarma-dāyakaṃ vibhum ।
svarṇavarṇa-kēśapāśa-śōbhitāṅga-maṇḍalaṃ [śeṣapāśa, nirmalaṃ]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 5 ॥
ratna-pādukā-prabhābhirāma-pādayugmakaṃ
nitya-madvitīya-miṣṭa-daivataṃ nirañjanam ।
mṛtyudarpa-nāśanaṃ karāḻadaṃṣṭra-mōkṣadaṃ [bhūṣaṇaṃ]
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 6 ॥
aṭṭahāsa-bhinna-padmajāṇḍakōśa-santatiṃ
dṛṣṭipāta-naṣṭapāpa-jālamugra-śāsanam ।
aṣṭasiddhi-dāyakaṃ kapālamālikā-dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 7 ॥
bhūtasaṅgha-nāyakaṃ viśālakīrti-dāyakaṃ
kāśivāsi-lōka-puṇyapāpa-śōdhakaṃ vibhum । [kaśivāsa]
nītimārga-kōvidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhajē ॥ 8 ॥
kālabhairavāṣṭakaṃ paṭhanti yē manōharaṃ
jñānamukti-sādhakaṃ vichitra-puṇya-vardhanam ।
śōkamōha-lōbhadainya-kōpatāpa-nāśanaṃ
tē prayānti kālabhairavāṅghri-sannidhiṃ dhruvam ॥
iti śrīmatparamahaṃsaparivrājakācharyasya
śrīgōvindabhagavatpūjyapādaśiṣyasya
śrīmachChaṅkarabhagavataḥ kṛtau
śrī kālabhairavāṣṭakaṃ sampūrṇam ।