taittirīya araṇyaka - chaturthaḥ praśnaḥ
ōṃ sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu ।
sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠ vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ambhasyapārē (4.1)
ambha̍sya pā̠rē bhuva̍nasya̠ maddhyē̠ nāka̍sya pṛ̠ṣṭhē ma̍ha̠tō mahī̍yān ।
śu̠krēṇa̠ jyōtīgṃ̍ṣi samanu̠pravi̍ṣṭaḥ pra̠jāpa̍tiścharati̠ garbhē̍ a̠ntaḥ ।
yasmi̍nni̠dagṃ sañcha̠ vichaiti̠ sarva̠ṃ yasmi̍-ndē̠vā adhi̠ viśvē̍ niṣē̠duḥ ।
tadē̠va bhū̠ta-ntadu̠ bhavya̍mā i̠da-ntada̠kṣarē̍ para̠mē vyō̍mann ।
yēnā̍ vṛ̠ta-ṅkhañcha̠ diva̍-mma̠hīñcha̠ yēnā̍di̠tya-stapa̍ti̠ tēja̍sā̠ bhrāja̍sā cha ।
yama̠nta-ssa̍mu̠drē ka̠vayō̠ vaya̍nti̠ yada̠kṣarē̍ para̠mē pra̠jāḥ ।
yata̍ḥ prasū̠tā ja̠gata̍ḥ prasūtī̠ tōyē̍na jī̠vān vyacha̍sarja̠ (vyasa̍sarja̠) bhūmyā̎m ।
yadōṣa̍dhībhiḥ pu̠ruṣā̎-npa̠śūgścha̠ vivē̍śa bhū̠tāni̍ charācha̠rāṇi̍ ।
ata̍ḥ para̠-nnānya̠-daṇī̍yasahi̠ parā̎-tpara̠ṃ ya-nmaha̍tō ma̠hānta̎m ।
yadē̍ka-ma̠vyakta̠-mana̍ntarūpa̠ṃ viśva̍-mpurā̠ṇa-ntama̍sa̠ḥ para̍stāt ॥ 1.5 (tai. ara. 6.1.1)
tadē̠varta-ntadu̍ sa̠tyamā̍hu̠-stadē̠va brahma̍ para̠ma-ṅka̍vī̠nām ।
i̠ṣṭā̠pū̠rta-mba̍hu̠dhā jā̠ta-ñjāya̍mānaṃ vi̠śva-mbi̍bharti̠ bhuva̍nasya̠ nābhi̍ḥ ।
tadē̠vāgni-stadvā̠yu-stathsūrya̠stadu̍ cha̠ndramā̎ḥ ।
tadē̠va śu̠krama̠mṛta̠-ntadbrahma̠ tadāpa̠-ssa pra̠jāpa̍tiḥ ।
sarvē̍ nimē̠ṣā ja̠jñirē̍ vi̠dyuta̠ḥ puru̍ṣā̠dadhi̍ ।
ka̠lā mu̍hū̠rtāḥ kāṣṭhā̎śchāhō-rā̠trāścha̍ sarva̠śaḥ ।
a̠rdha̠mā̠sā māsā̍ ṛ̠tava̍-ssaṃvathsa̠raścha̍ kalpantām ।
sa āpa̍ḥ pradu̠ghē u̠bhē i̠mē a̠ntari̍kṣa̠-mathō̠ suva̍ḥ ।
naina̍-mū̠rdhva-nna ti̠rya-ñcha̠ na maddhyē̠ pari̍jagrabhat ।
na tasyē̍śē̠ kaścha̠na tasya̍ nāma ma̠hadyaśa̍ḥ ॥ 1.10 (tai. ara. 6.1.2)
na sa̠dṛṃśē̍ tiṣṭhati̠ rūpa̍masya̠ na chakṣu̍ṣā paśyati̠ kaścha̠naina̎m ।
hṛ̠dā ma̍nī̠ṣā mana̍sā̠-'bhi klṛ̍ptō̠ ya ē̍naṃ vi̠du-ramṛ̍tā̠stē bha̍vanti ।
a̠dbhya-ssambhū̍tō hiraṇyaga̠rbha itya̠ṣṭau ।
ē̠ṣa hi dē̠vaḥ pra̠diśō-'nu̠ sarvā̠ḥ pūrvō̍ hi jā̠ta-ssa u̠ garbhē̍ a̠ntaḥ ।
sa vi̠jāya̍māna-ssajani̠ṣyamā̍ṇaḥ pra̠tyaṃ-mukhā̎ stiṣṭhati vi̠śvatō̍mukhaḥ ।
vi̠śvata̍ścha-kṣuru̠ta vi̠śvatō̍ mukhō vi̠śvatō̍ hasta u̠ta vi̠śvata̍spāt ।
sa-mbā̠hubhyā̠-nnama̍ti̠ sa-mpata̍trai̠-rdyāvā̍ pṛthi̠vī ja̠naya̍-ndē̠va ēka̍ḥ ।
vē̠nasta-tpaśya̠n. viśvā̠ bhuva̍nāni vi̠dvān. yatra̠ viśva̠-mbhava̠tyēka̍-nīḻam ।
yasmi̍nni̠dagṃ sañcha̠ vichaika̠gṃ̠ sa ōta̠ḥ prōta̍ścha vi̠bhuḥ pra̠jāsu̍ ।
pratadvō̍chē a̠mṛta̠nnu vi̠dvā-nga̍ndha̠rvō nāma̠ nihi̍ta̠-ṅguhā̍su ॥ 1.15 (tai. ara. 6.1.3)
trīṇi̍ pa̠dā nihi̍tā̠ guhā̍su̠ yastadvēda̍ savi̠tuḥ pi̠tā-'sa̍t ।
sa nō̠ bandhu̍-rjani̠tā sa vi̍dhā̠tā dhāmā̍ni̠ vēda̠ bhuva̍nāni̠ viśvā̎ ।
yatra̍ dē̠vā a̠mṛta̍māna-śā̠nāstṛ̠tīyē̠ dhāmā̎nya̠-bhyaira̍yanta ।
pari̠ dyāvā̍pṛthi̠vī ya̍nti sa̠dyaḥ pari̍ lō̠kā-npari̠ diśa̠ḥ pari̠ suva̍ḥ ।
ṛ̠tasya̠ tantu̍ṃ vitataṃ vi̠chṛtya̠ tada̍paśya̠-ttada̍bhava-tpra̠jāsu̍ ।
pa̠rītya̍ lō̠kā-npa̠rītya̍ bhū̠tāni̍ pa̠rītya̠ sarvā̎ḥ pra̠diśō̠ diśa̍ścha ।
pra̠jāpa̍tiḥ prathama̠jā ṛ̠tasyā̠tmanā̠-''tmāna̍-ma̠bhi-samba̍bhūva ।
sada̍sa̠spati̠-madbhu̍ta-mpri̠yamindra̍sya̠ kāmya̎m ।
sani̍-mmē̠dhā ma̍yāsiṣam ।
uddī̎pyasva jātavēdō 'pa̠ghnannir-ṛ̍ti̠-mmama̍ ॥ 1.19 (tai. ara. 6.1.4)
pa̠śūgścha̠ mahya̠māva̍ha̠ jīva̍nañcha̠ diśō̍ diśa ।
mānō̍ higṃsī jjātavēdō̠ gāmaśva̠-mpuru̍ṣa̠-ñjaga̍t ।
abi̍bhra̠dagna̠ āga̍hi śri̠yā mā̠ pari̍pātaya ॥ 1.21 (tai. ara. 6.1.5)
gāyatrī mantrāḥ (4.2)
puru̍ṣasya vidma sahasrā̠kṣasya̍ mahādē̠vasya̍ dhīmahi । tannō̍ rudraḥ prachō̠dayā̎t ॥
tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi । tannō̍ rudraḥ prachō̠dayā̎t ॥
tatpuru̍ṣāya vi̠dmahē̍ vakratu̠ṇḍāya̍ dhīmahi । tannō̍ dantiḥ prachō̠dayā̎t ॥
tatpuru̍ṣāya vi̠dmahē̍ chakratu̠ṇḍāya̍ dhīmahi । tannō̍ nandiḥ prachō̠dayā̎t ॥
tatpuru̍ṣāya vi̠dmahē̍ mahāsē̠nāya̍ dhīmahi । tanna̍-ṣṣaṇmukhaḥ prachō̠dayā̎t ॥
tatpuru̍ṣāya vi̠dmahē̍ suvarṇapa̠kṣāya̍ dhīmahi । tannō̍ garuḍaḥ prachō̠dayā̎t ॥
vē̠dā̠tma̠nāya̍ vi̠dmahē̍ hiraṇyaga̠rbhāya̍ dhīmahi । tannō̎ brahma prachō̠dayā̎t ॥
nā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi । tannō̍ viṣṇuḥ prachō̠dayā̎t ॥
va̠jra̠na̠khāya̍ vi̠dmahē̍ tīkṣṇa-da̠gg̠ṣṭrāya̍ dhīmahi । tannō̍ nārasigṃhaḥ prachō̠dayā̎t ॥
bhā̠ska̠rāya̍ vi̠dmahē̍ mahaddyutika̠rāya̍ dhīmahi । tannō̍ ādityaḥ prachō̠dayā̎t ॥
vai̠śvā̠na̠rāya̍ vi̠dmahē̍ lālī̠lāya̍ dhīmahi । tannō̍ agniḥ prachō̠dayā̎t ॥
kā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi । tannō̍ durgiḥ prachō̠dayā̎t ॥ 1.33 (tai. ara. 6.1.5-7)
dūrvā sūktaṃ (4.3)
sa̠ha̠sra̠para̍mā dē̠vī̠ śa̠tamū̍lā śa̠tāṅku̍rā ।
sarvagṃ̍ haratu̍ mē pā̠pa̠-ndū̠rvā du̍ssvapna̠ nāśa̍nī ।
kāṇḍā̎-tkāṇḍā-tpra̠rōha̍ntī̠ paru̍ṣaḥ paruṣa̠ḥ pari̍ ।
ē̠vā nō̍ dūrvē̠ prata̍nu sa̠hasrē̍ṇa śa̠tēna̍ cha ।
yā śa̠tēna̍ prata̠nōṣi̍ sa̠hasrē̍ṇa vi̠rōha̍si ।
tasyā̎stē dēvīṣṭakē vi̠dhēma̍ ha̠viṣā̍ va̠yam ।
aśva̍krā̠ntē ra̍thakrā̠ntē̠ vi̠ṣṇukrā̎mtē va̠sundha̍rā ।
śirasā̍ dhāra̍yiṣyā̠mi̠ ra̠kṣa̠sva mā̎-mpadē̠ padē ॥ 1.37 (tai. ara. 6.1.8)
mṛttikā sūktam (4.4)
bhūmi-rdhēnu-rdharaṇī lō̍kadhā̠riṇī ।
u̠dhṛtā̍-'si va̍rāhē̠ṇa̠ kṛ̠ṣṇē̠na śa̍ta bā̠hunā ।
mṛ̠ttikē̍ hana̍ mē pā̠pa̠ṃ ya̠nma̠yā du̍ṣkṛta̠-ṅkṛtam ।
mṛ̠ttikē̎ brahma̍dattā̠-'si̠ kā̠śyapē̍nābhi̠mantri̍tā ।
mṛ̠ttikē̍ dēhi̍ mē pu̠ṣṭi̠-ntva̠yi sa̍rva-mpra̠tiṣṭhi̍tam ॥ 1.39
mṛ̠ttikē̎ pratiṣṭhi̍tē sa̠rva̠-nta̠nmē ni̍rṇuda̠ mṛtti̍kē ।
tayā̍ ha̠tēna̍ pāpē̠na̠ ga̠chChā̠mi pa̍ramā̠-ṅgatim ॥ 1.40 (tai. ara. 6.1.9)
śatrujaya mantrāḥ (4.5)
yata̍ indra̠ bhayā̍mahē̠ tatō̍ nō̠ abha̍ya-ṅkṛdhi ।
magha̍van Cha̠gdhi tava̠ tanna̍ ū̠tayē̠ vidviṣō̠ vimṛdhō̍ jahi ।
sva̠sti̠dā vi̠śaspati̍-rvṛtra̠hā vimṛdhō̍ va̠śī ।
vṛṣēndra̍ḥ pu̠ra ē̍tu na-ssvasti̠dā a̍bhayaṅka̠raḥ ।
sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vā-ssva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ ।
sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmi-ssva̠sti nō̠ bṛha̠spati̍-rdadhātu ।
āpā̎mta-manyustṛ̠pala̍prabharmā̠ dhuni̠-śśimī̍vā̠ṃ-Charu̍māgṃ ṛjī̠ṣī ।
sōmō̠ viśvā̎nyata̠sā vanā̍ni̠ nārvāgindra̍-mprati̠mānā̍ni dēbhuḥ ॥ 1.44
brahma̍ jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠-dvisī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ ।
sa bu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhā-ssa̠taścha̠ yōni̠-masa̍taścha̠ viva̍ḥ ।
syō̠nā pṛ̍thivi̠ bhavā̍ nṛkṣa̠rā ni̠vēśa̍nī । yachChā̍ na̠-śśarma̍ sa̠prathā̎ḥ ।
ga̠ndha̠dvā̠rā-ndu̍rādha̠rṣā̠-nni̠tyapu̍ṣṭā-ṅkarī̠ṣiṇī̎m ।
ī̠śvarīgṃ̍ sarva̍bhūtā̠nā̠-ntāmi̠hōpa̍hvayē̠ śriyam ।
śrī̎rmē bha̠jatu । alakṣmī̎rmē na̠śyatu ।
viṣṇu̍mukhā̠ vai dē̠vā-śChandō̍-bhiri̠māṃllō̠kā-na̍napaja̠yya-ma̠bhya̍jayann ।
ma̠hāgṃ indrō̠ vajra̍bāhu-ṣṣōḍa̠śī śarma̍ yachChatu ॥ 1.48 (tai. ara. 6.1.10)
sva̠sti nō̍ ma̠ghavā̍ karōtu̠ hantu̍ pā̠pmāna̠ṃ yō̎-'smā-ndvēṣṭi̍ ।
sō̠māna̠gg̠ svara̍ṇa-ṅkṛṇu̠hi bra̍hmaṇaspatē ।
ka̠kṣīva̍nta̠ṃ ya au̍śi̠jam ।
śarī̍raṃ yajñaśama̠la-ṅkusī̍da̠-ntasmi̎-nthsīdatu̠ yō̎-'smā-ndvēṣṭi̍ ।
chara̍ṇa-mpa̠vitra̠ṃ vita̍ta-mpurā̠ṇaṃ yēna̍ pū̠ta-stara̍ti duṣkṛ̠tāni̍ ।
tēna̍ pa̠vitrē̍ṇa śu̠ddhēna̍ pū̠tā ati̍ pā̠pmāna̠-marā̍ti-ntarēma ।
sa̠jōṣā̍ indra̠ saga̍ṇō ma̠rudbhi̠-ssōma̍-mpiba vṛtrahañChūra vi̠dvān ।
ja̠hi śatrū̠gṃ̠ rapa̠ mṛdhō̍ nuda̠svāthābha̍ya-ṅkṛṇuhi vi̠śvatō̍ naḥ ।
su̠mi̠trā na̠ āpa̠ ōṣa̍dhaya-ssantu durmi̠trāstasmai̍ bhūyāsu̠-ryā̎-'smā-ndvēṣṭi̠ yañcha̍ va̠ya-ndvi̠ṣmaḥ । 1.53 (tai. ara. 6.1.11)
āpō̠ hiṣṭhā ma̍yō̠ bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō̠ rasa̠-stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tī-ri̍va mā̠tara̍ḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ॥ 1.54 (tai. ara. 6.1.12)
aghamarṣaṇa sūktam (4.6)
hira̍ṇyaśṛṅga̠ṃ varu̍ṇa̠-mprapa̍dyē tī̠rtha-mmē̍ dēhi̠ yāchi̍taḥ ।
ya̠nmayā̍ bhu̠kta-ma̠sādhū̍nā-mpā̠pēbhya̍ścha pra̠tigra̍haḥ ।
yanmē̠ mana̍sā vā̠chā̠ ka̠rma̠ṇā vā du̍ṣkṛta̠-ṅkṛtam ।
tanna̠ indrō̠ varu̍ṇō̠ bṛha̠spati̍-ssavi̠tā cha̍ punantu̠ puna̍ḥ punaḥ ।
namō̠-'gnayē̎-'phsu̠matē̠ nama̠ indrā̍ya̠ namō̠ varu̍ṇāya̠ namō vāruṇyai̍ namō̠-'dbhyaḥ ॥ 1.57
yada̠pā-ṅkrū̠raṃ yada̍mē̠ddhyaṃ yada̍śā̠nta-ntadapa̍gachChatāt ।
a̠tyā̠śa̠nā-da̍tīpā̠nā̠-dya̠chcha u̠grā-tpra̍ti̠grahā̎t ।
tannō̠ varu̍ṇō rā̠jā̠ pā̠ṇinā̎ hyava̠marśa̍tu ।
sō̍-'hama̍pā̠pō vi̠rajō̠ nirmu̠ktō mu̍ktaki̠lbiṣaḥ ।
nāka̍sya pṛ̠ṣṭhamāru̍hya̠ gachChē̠-dbrahma̍salō̠katām ।
yaśchā̠̍phsu varu̍ṇa̠-ssa pu̠nātva̍ghamarṣa̠ṇaḥ ।
i̠ma-mmē̍ gaṅgē yamunē sarasvati̠ śutu̍dri̠ stōmagṃ̍ sachatā̠ paru̠ṣṇiyā ।
a̠si̠kni̠yā ma̍rudvṛdhē vi̠tasta̠yā-''rjī̍kīyē śṛṇu̠hyā su̠ṣōma̍yā ।
ṛ̠tañcha̍ sa̠tyañchā̠-bhī̎ddhā̠ ttapa̠sō-'ddhya̍jāyata ।
tatō̠ rātri̍-rajāyata̠ tata̍-ssamu̠drō a̍rṇa̠vaḥ ॥ 1.63 (tai. ara. 6.1.13)
sa̠mu̠drā-da̍rṇa̠vā-dadhi̍ saṃvathsa̠rō a̍jāyata ।
a̠hō̠rā̠trāṇi̍ vi̠dadha̠-d(mi̠dadha̠d) viśva̍sya miṣa̠tō va̠śī ।
ū̠ryā̠cha̠ndra̠masau̍ dhā̠tā ya̍thā pū̠rva ma̍kalpayat ।
diva̍ñcha pṛthi̠vī-ñchā̠ntari̍kṣa̠ mathō̠ suva̍ḥ ।
ya-tpṛ̍thi̠vyāgṃ raja̍ssva̠ māntari̍kṣē vi̠rōda̍sī ।
i̠māg stadā̠pō va̍ruṇaḥ pu̠nātva̍ghamarṣa̠ṇaḥ ।
pu̠nantu̠ vasa̍vaḥ pu̠nātu̠ varu̍ṇaḥ pu̠nātva̍ghamarṣa̠ṇaḥ ।
ē̠ṣa bhū̠tasya̍ ma̠ddhyē bhuva̍nasya gō̠ptā ।
ē̠ṣa pu̠ṇyakṛ̍tāṃ lō̠kā̠nē̠ṣa mṛ̠tyōr-hi̍ra̠ṇmaya̎m ।
dyāvā̍pṛthi̠vyōr-hi̍ra̠ṇmaya̠gṃ̠ saggśri̍ta̠gṃ̠ suva̍ḥ । 1.66 (tai. ara. 6.1.14)
sa na̠-ssuva̠-ssagṃ śi̍śādhi ।
ārdra̠-ñjvala̍ti̠ jyōti̍-ra̠hama̍smi ।
jyōti̠-rjvala̍ti̠ brahmā̠hama̍smi ।
yō̍-'hama̍smi̠ brahmā̠hama̍smi ।
a̠hama̍smi̠ brahmā̠hama̍smi ।
a̠hamē̠vāha-mmā-ñju̍hōmi̠ svāhā̎ ।
a̠kā̠rya̠-kā̠rya̍va kī̠rṇī stē̠nō bhrū̍ṇa̠hā gu̍ruta̠lpagaḥ ।
varu̍ṇō̠-'pāma̍ghamarṣa̠ṇa-stasmā̎-tpā̠pā-tpramu̍chyatē ।
ra̠jōbhūmi̍stva̠māgṃ rōda̍yasva̠ prava̍danti̠ dhīrā̎ḥ ।
ākrā̎m-thsamu̠draḥ pra̍tha̠mē vidha̍rma-ñja̠naya̍-npra̠jā bhuva̍nasya̠ rājā̎ ।
vṛṣā̍ pa̠vitrē̠ adhi̠sānō̠ avyē̍ bṛ̠ha-thsōmō̍ vāvṛdhē suvā̠na indu̍ḥ ॥ 1.70
(pura̍stā̠--dyaśō̠ - guhā̍su̠ - mama̍ - chakratu̠ṇḍāya̍ dhīmahi - tīkṣada̠gg̠ṣṭhrāya̍ dhīmahi̠ - pari̍ - pra̠tiṣṭhi̍taṃ - dēbhu--r yachChatu - dadhātanā̠- dbhyō̎ - 'rṇa̠vaḥ - suvō̠ - rājaika̍-ñcha) (ā1)
durgā sūktam (4.7)
jā̠tavē̍dasē sunavāma̠ sōma̍-marātīya̠tō nida̍hāti̠ vēda̍ḥ ।
sa na̍ḥ parṣa̠dati̍ du̠rgāṇi̠ viśvā̍ nā̠vēva̠ sindhu̍-nduri̠tā-'tya̠gniḥ ।
tāma̠gniva̍rṇā̠-ntapa̍sā jvala̠ntīṃ vai̍rōcha̠nī-ṅka̍rmapha̠lēṣu̠ juṣṭā̎m ।
du̠rgā-ndē̠vīgṃ śara̍ṇama̠ha-mprapa̍dyē su̠tara̍si tarasē̠ nama̍ḥ ।
agnē̠ tva-mpā̍rayā̠ navyō̍ a̠smān-thsva̠sti-bhi̠rati̍ du̠rgāṇi̠ viśvā̎ ।
pūścha̍ pṛ̠thvī ba̍hu̠lā na̍ u̠rvī bhavā̍ tō̠kāya̠ tana̍yāya̠ śaṃyōḥ ।
viśvā̍ni nō du̠rgahā̍ jātavēda̠-ssindhu̠-nna nā̠vā du̍ri̠tā-'ti̍parṣi ।
agnē̍ atri̠va-nmana̍sā gṛṇā̠nō̎-'smāka̍-mbōddhyavi̠tā ta̠nūnā̎m ।
pṛ̠ta̠nā̠jita̠gṃ̠ saha̍māna-mu̠grama̠gnigṃ hu̍vēma para̠mā-thsa̠dhasthā̎t ।
sa na̍ḥ parṣa̠dati̍ du̠rgāṇi̠ viśvā̠ kṣāma̍ddē̠vō ati̍ duri̠tā-'tya̠gniḥ ।
pra̠tnōṣi̍-ka̠mīḍyō̍ addhva̠rēṣu̍ sa̠nāchcha̠ hōtā̠ navya̍ścha̠ sathsi̍ ।
svāñchā̎gnē ta̠nuva̍-mpi̠praya̍svā̠smabhya̍ñcha̠ saubha̍ga̠māya̍jasva ।
gōbhi̠-rjuṣṭa̍ma̠yujō̠ niṣi̍kta̠-ntavē̎mdra viṣṇō̠-ranu̠sañcha̍rēma ।
nāka̍sya pṛ̠ṣṭhama̠bhi sa̠ṃvasā̍nō̠ vaiṣṇa̍vīṃ lō̠ka i̠ha mā̍dayantām ॥ 2.7 (du̠ri̠tā-'tya̠gniścha̠tvāri̍ cha) (tai. ara. 6.2.1)
[ ō-ṅkā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi । tannō̍ durgiḥ prachō̠dayā̎t ॥ ]
vyāhṛti hōma mantrāḥ (4.8)
bhū-ranna̍-ma̠gnayē̍ pṛthi̠vyai svāhā̠, bhuvō-'nna̍ṃ vā̠yavē̠-'ntari̍kṣāya̠ svāhā̠, suva̠ranna̍-mādi̠tyāya̍ di̠vē svāhā̠, bhūrbhuva̠ssuva̠-ranna̍-ñcha̠ndrama̍sē di̠gbhya-ssvāhā̠, namō̍ dē̠vēbhya̍-ssva̠dhā pi̠tṛbhyō̠ bhūrbhuva̠ssuva̠-ranna̠mōm ॥ 3.1 (tai. ara. 6.3.1)
bhū-ra̠gnayē̍ pṛthi̠vyai svāhā̠, bhuvō̍ vā̠yavē̠-'ntari̍kṣāya̠ svāhā̠ ,
suva̍rādi̠tyāya̍ di̠vē svāhā̠, bhū-rbhuva̠ssuva̍-ścha̠ndrama̍sē di̠gbhya-ssvāhā̠,
namō̍ dē̠vēbhya̍-ssva̠dhā pi̠tṛbhyō̠ bhūrbhuva̠ssuva̠-ragna̠ ōm ॥ 4.1
bhū-ra̠gnayē̍ cha pṛthi̠vyai cha̍ maha̠tē cha̠ svāhā̠,
bhuvō̍ vā̠yavē̍ chā̠ntari̍kṣāya cha maha̠tē cha̠ svāhā̠,
suva̍rādi̠tyāya̍ cha di̠vē cha̍ maha̠tē cha̠ svāhā̠,
bhū-rbhuva̠ssuva̍-ścha̠ndrama̍sē cha̠ nakṣa̍trēbhyaścha di̠gbhyaścha̍ maha̠tē cha̠ svāhā̠,
namō̍ dē̠vēbhya̍-ssva̠dhā pi̠tṛbhyō̠ bhūrbhuva̠ssuva̠-rmaha̠rōm ॥ 5.1 (tai. ara. 6.4.1)
jñānaprāptyarthā hōmamantrāḥ (4.9)
pāhi nō agna ēna̍sē svā̠hā ।
pāhi nō viśvavēda̍sē svā̠hā ।
yajña-mpāhi vibhāva̍sō svā̠hā ।
sarva-mpāhi śatakra̍tō svā̠hā ॥ 6.1 (tai. ara. 6.7.1)
pā̠hi nō̍ agna̠ ēka̍yā ।
pā̠hyu̍ta dvi̠tīya̍yā ।
pā̠hyūrja̍-ntṛ̠tīya̍yā ।
pā̠hi gī̠rbhi-ścha̍ta̠sṛbhi̍-rvasō̠ svāhā̎ ॥ 7.1 (tai. ara. 6.6.1)
vēdāvismaraṇāya japamantrāḥ (4.10)
ya-śChanda̍sā-mṛṣa̠bhō vi̠śvarū̍pa̠-śChandō̎bhya̠-śChandāg̍syā vi̠vēśa̍ ।
sachāgṃ śikyaḥ purō vāchō̍pani̠ṣa-dindrō̎ jyē̠ṣṭha i̍ndri̠yāya̠ ṛṣi̍bhyō̠ namō̍ dē̠vēbhya̍-ssva̠dhā pi̠tṛbhyō̠ bhūrbhuva̠ssuva̠-śChanda̠ ōm ॥ 8.1 (tai. ara. 6.8.1)
namō̠ brahma̍ṇē dhā̠raṇa̍-mmē a̠stva-ni̍rākaraṇaṃ-dhā̠rayi̍tā bhūyāsa̠-ṅkarṇa̍yō-śśru̠ta-mmāchyō̎ḍhva̠-mmamā̠muṣya̠ ōm ॥ 9.1 (tai. ara. 6.9.1)
tapaḥ praśaṃsā (4.11)
ṛ̠ta-ntapa̍-ssa̠tya-ntapa̍-śśru̠ta-ntapa̍-śśā̠nta-ntapō̠ dama̠ stapa̠-śśama̠stapō̠ dāna̠-ntapō̠ yajña̠-ntapō̠ bhūrbhuva̠ssuva̠-rbrahmai̠-tadupā̎syai̠-tattapa̍ḥ ॥ 10.1 (tai. ara. 6.10.1)
vihitācharaṇa praśaṃsā niṣiddhācharaṇa nindā cha (4.12)
yathā̍ vṛ̠kṣasya̍ sa̠puṃṣpi̍tasya dū̠rā-dga̠ndhō vā̎tyē̠va-mpuṇya̍sya ka̠rmaṇō̍ dū̠rā-dga̠ndhō vā̍ti̠ yathā̍-'sidhā̠rā-ṅka̠rtē-'va̍hitā-mava̠krāmē̠ yadyuvē̠ yuvē̠ havā̍ vi̠hvayi̍ṣyāmi ka̠rta-mpa̍tiṣyā̠mītyē̠va-ma̠mṛtā̍-dā̠tmāna̍-ñju̠guphsē̎t ॥ 11.1 (tai. ara. 6.11.1)
dahara vidyā (4.13)
a̠ṇō-raṇī̍yā-nmaha̠tō mahī̍yā-nā̠tmā guhā̍yā̠-nnihi̍tō-'sya ja̠ntōḥ ।
tama̍kratu-mpaśyati vītaśō̠kō dhā̠tuḥ pra̠sādā̎-nmahi̠māna̍mīśam ।
sa̠pta prā̠ṇāḥ pra̠bhava̍nti̠ tasmā̎-thsa̠ptārchiṣa̍-ssa̠midha̍-ssa̠pta ji̠hvāḥ ।
sa̠pta i̠mē lō̠kā yēṣu̠ chara̍nti prā̠ṇā gu̠hāśa̍yā̠-nnihi̍tā-ssa̠pta sa̍pta ।
ata̍-ssamu̠drā gi̠raya̍ścha̠ sarvē̠-'smā-thsyanda̍ntē̠ sindha̍va̠-ssarva̍rūpāḥ ।
ata̍ścha̠ viśvā̠ ōṣa̍dhayō̠ rasā̎chcha̠ yēnai̍ṣa bhū̠ta-sti̍ṣṭhatyantarā̠tmā ।
bra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nā-mṛṣi̠-rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m ।
śyē̠nō gṛdhrā̍ṇā̠g̠ svadhi̍ti̠-rvanā̍nā̠gṃ̠ sōma̍ḥ pa̠vitra̠ matyē̍ti̠ rēbhann̍ ।
a̠jā mēkā̠ṃ lōhi̍ta-śukla-kṛ̠ṣṇā-mba̠hvī-mpra̠jā-ñja̠naya̍ntī̠gṃ̠ sarū̍pām ।
a̠jō hyēkō̍ ju̠ṣamā̍ṇō-'nu̠śētē̠ jahā̎tyēnā-mbhu̠kta-bhō̍gā̠majō̎-'nyaḥ ॥ 12.5 (tai. ara. 6.12.1)
ha̠gṃ̠sa-śśu̍chi̠ṣa-dvasu̍-rantarikṣa̠-saddhōtā̍ vēdi̠ṣa-dati̍thi-rdurōṇa̠sat ।
nṛ̠ṣa-dva̍ra̠sa-dṛ̍ta̠sa-dvyō̍ma̠sa-da̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat ।
ghṛ̠ta-mmi̍mikṣirē ghṛ̠tama̍sya̠ yōni̍-rghṛ̠tē śri̠tō ghṛ̠tamu̍vasya̠ dhāma̍ ।
a̠nu̠ṣva̠dhamāva̍ha mā̠daya̍sva̠ svāhā̍ kṛtaṃ vṛṣabha vakṣi ha̠vyam ।
sa̠mu̠drā dū̠rmi-rmadhu̍mā̠gṃ̠ udā̍ra-dupā̠gṃ̠śunā̠ sama̍mṛta̠tva mā̍naṭ ।
ghṛ̠tasya̠ nāma̠ guhya̠ṃ yadasti̍ ji̠hvā dē̠vānā̍-ma̠mṛta̍sya̠ nābhi̍ḥ ।
va̠ya-nnāma̠ prabra̍vāmā ghṛ̠tēnā̠smin. ya̠jñē dhā̍rayāmā̠ namō̍bhiḥ ।
upa̍ bra̠hmā śṛ̍ṇavachCha̠syamā̍na̠-ñchatu̍-śśṛṅgō 'vamī-dgau̠ra ē̠tat ।
cha̠tvāri̠ śṛṅgā̠ trayō̍ asya̠ pādā̠ dvē śī̠ra̠.ṣē sa̠pta hastā̍sō a̠sya ।
tridhā̍ ba̠ddhō vṛ̍ṣa̠bhō rō̍ravīti ma̠hō dē̠vō martyā̠gṃ̠ āvi̍vēśa ॥ 12.10 (tai. ara. 6.12.2)
tridhā̍ hi̠ta-mpa̠ṇibhi̍-rgu̠hyamā̍na̠-ṅgavi̍-dē̠vāsō̍ ghṛ̠tamanva̍vindann ।
indra̠ ēka̠gṃ̠ sūrya̠ ēka̍-ñjajāna vē̠nā dēkagg̍ sva̠dhayā̠ niṣṭa̍takṣuḥ ।
yō dē̠vānā̎-mpratha̠ma-mpu̠rastā̠-dviśvā̠dhiyō̍ ru̠drō ma̠harṣi̍ḥ ।
hi̠ra̠ṇya̠ga̠rbha-mpa̍śyata̠ jāya̍māna̠gṃ̠ sanō̍ dē̠va-śśu̠bhayā̠ smṛtyā̠ saṃyu̍naktu ।
yasmā̠tpara̠-nnāpa̍ra̠ masti̠ kiñchi̠dyasmā̠-nnāṇī̍yō̠ na jyāyō̎-'sti̠ kaśchi̍t ।
vṛ̠kṣa i̍va stabdhō di̠vi ti̍ṣṭha̠-tyēka̠stēnē̠da-mpū̠rṇa-mpuru̍ṣēṇa̠ sarva̎m ॥ 12.13
(sanyāsa sūktam)
na karma̍ṇā na pra̠jayā̠ dhanē̍na̠ tyāgē̍naikē amṛta̠tva-mā̍na̠śuḥ ।
parē̍ṇa̠ nāka̠-nnihi̍ta̠-ṅguhā̍yāṃ vi̠bhrāja̍dē̠ta-dyata̍yō vi̠śanti̍ ॥
vē̠dā̠nta̠ vi̠jñāna̠-suni̍śchitā̠rthā-ssanyā̍sa yō̠gādyata̍ya-śśuddha̠ sattvā̎ḥ ।
tē bra̍hmalō̠kē tu̠ parā̎mtakālē̠ parā̍mṛtā̠-tpari̍muchyanti̠ sarvē̎ ।
da̠hra̠ṃ vi̠pā̠pa-mpa̠ramē̎śma bhūta̠ṃ ya-tpu̍ṇḍarī̠ka-mpu̠rama̍ddhya sa̠gg̠stham ।
ta̠trā̠pi̠ da̠hra-ṅga̠gana̍ṃ viśōka̠-stasmi̍n. yada̠ntasta-dupā̍sita̠vyam ॥
yō vēdādau sva̍raḥ prō̠ktō̠ vē̠dāntē̍ cha pra̠tiṣṭhi̍taḥ ।
tasya̍ pra̠kṛti̍-līna̠sya̠ ya̠ḥ para̍-ssa̠ ma̠hēśva̍raḥ ॥ 12.17 (tai. ara. 6.12.3)
(ajō̎-'nya̠ - āvi̍vēśa̠ - sarvē̍ cha̠tvāri̍ cha)
nārāyaṇa sūktaṃ (4.14)
sa̠ha̠sra̠śīrṣa̍-ndē̠va̠ṃ vi̠śvākṣa̍ṃ vi̠śva śa̍-mbhuvam ।
viśva̍-nnā̠rāya̍ṇa-ndē̠va̠ma̠kṣara̍-mpara̠ma-mpa̠dam ।
vi̠śvata̠ḥ para̍mānni̠tya̠ṃ vi̠śva-nnā̍rāya̠ṇagṃ ha̍rim ।
viśva̍mē̠vēda-mpuru̍ṣa̠-sta-dviśva̠mupa̍jīvati ।
pati̠ṃ viśva̍syā̠tmēśva̍ra̠gṃ̠ śāśva̍tagṃ śi̠vama̍chyutam ।
nā̠rāya̠ṇa-mma̍hājñē̠ya̠ṃ vi̠śvātmā̍na-mpa̠rāya̍ṇam ।
nā̠rāya̠ṇa pa̍rō jyō̠ti̠rā̠tmā nā̍raya̠ṇaḥ pa̍raḥ ।
nā̠rāya̠ṇa pa̍ra-mbra̠hma̠ ta̠ttva-nnā̍rāya̠ṇaḥ pa̍raḥ ।
nā̠rāya̠ṇa pa̍rō dhyā̠tā̠ dhyā̠na-nnā̍rāya̠ṇaḥ pa̍raḥ ।
yachcha̍ ki̠ñchij-ja̍ga-thsa̠rva̠-ndṛ̠śyatē̎ śrūya̠tē-'pi̍ vā । 13.4 (tai. ara. 6.13.1)
anta̍-rba̠hiścha̍ ta-thsa̠rva̠ṃ vyā̠pya nā̍rāya̠ṇa-ssthi̍taḥ ।
ana̍nta̠ mavya̍ya-ṅka̠vigṃ sa̍mu̠drē-'nta̍ṃ vi̠śva śa̍bhuṃvam ।
pa̠dma̠kō̠śa-pra̍tīkā̠śa̠gṃ̠ hṛ̠daya̍-ñchāpya̠dhōmu̍kham ।
adhō̍ ni̠ṣṭyā vi̍tastyā̠ntē̠ nā̠bhyāmu̍pari̠ tiṣṭha̍ti ।
jvā̠la̠mā̠lā ku̍la-mbhā̠tī̠ vi̠śvasyā̍yata̠na-mma̍hat ।
santa̍tagṃ śi̠lābhi̍stu̠ lamba̍tyā kōśa̠sanni̍bham ।
tasyāntē̍ suṣi̠ragṃ sū̠kṣma-ntasmi̎m-thsa̠rva-mprati̍ṣṭhitam ।
tasya̠ maddhyē̍ ma̠hāna̍gni-rvi̠śvārchi̍-rvi̠śvatō̍ mukhaḥ ।
sō-'gra̍bhu̠g vibha̍ja-nti̠ṣṭha̠-nnāhā̍ra-maja̠raḥ ka̠viḥ ।
ti̠rya̠gū̠rdhva ma̍dha-śśā̠yī̠ ra̠śmaya̍stasya̠ santa̍tā ।
sa̠ntā̠paya̍ti sva-ndē̠hamāpā̍datala̠ masta̍kaḥ ।
tasya̠ maddhyē̠ vahni̍śikhā a̠ṇīyō̎rdhvā vya̠vasthi̍taḥ ।
nī̠latō̍ yada̍ maddhya̠sthā̠-dvi̠dyullē̍khēva̠ bhāsva̍rā ।
nī̠vāra̠ śūka̍vatta̠nvī̠ pī̠tā bhā̎svatya̠ṇūpa̍mā ।
tasyā̎-śśikhā̠yā ma̍ddhyē pa̠ramā̎tmā vya̠vasthi̍taḥ ।
sa brahma̠ sa śiva̠-ssa hari̠-ssēndra̠-ssō-'kṣa̍raḥ para̠ma-ssva̠rāṭ ॥ 13.12 (tai. ara. 6.13.2)
(api̍ vā̠ - santa̍tā̠ ṣaṭ cha̍)
āditya maṇḍalē parabrahmōpāsanaṃ (4.15)
ā̠di̠tyō vā ē̠ṣa ē̠ta-nma̠ṇḍala̠-ntapa̍ti̠ tatra̠ tā ṛcha̠stadṛ̠chā ma̍ṇḍala̠gṃ̠ sa ṛ̠chāṃ lō̠kō-'tha̠ya ē̠ṣa ē̠tasmi̍-nma̠ṇḍalē̠-'rchi-rdī̠pyatē̠ tāni̠ sāmā̍ni̠ sa sā̠mnāṃ lō̠kō-'tha̠ ya ē̠ṣa ē̠tasmi̍-nma̠ṇḍalē̠-'rchiṣi̠ puru̍ṣa̠stāni̠ yajūgṃ̍ṣi̠ sa yaju̍ṣā maṇḍala̠gṃ̠ sa yaju̍ṣāṃ lō̠ka-ssaiṣā tra̠yyēva̍ vi̠dyā ta̍pati̠ ya ē̠ṣō̎-'nta-rā̍di̠tyē hi̍ra̠ṇmaya̠ḥ puru̍ṣaḥ ॥ 14.1 (tai. ara. 6.14.1)
ādityapuruṣasya sarvātmakatva pradarśanaṃ (4.16)
ā̠di̠tyō vai tēja̠ ōjō̠ bala̠ṃ yaśa̠-śchakṣu̠-śśrōtra̍mā̠tmā manō̍ ma̠nyu-rmanu̍-rmṛ̠tyu-ssa̠tyō mi̠trō vā̠yurā̍kā̠śaḥ prā̠ṇō lō̍kapā̠laḥ kaḥ ki-ṅka-nta-thsa̠tyamanna̍-ma̠mṛtā̍ jī̠vō viśva̍ḥ kata̠ma-ssva̍ya̠bhu-mbrahmai̠ tadamṛ̍ta ē̠ṣa puru̍ṣa ē̠ṣa bhū̠tānā̠-madhi̍pati̠-rbrahma̍ṇa̠-ssāyu̍jyagṃ salō̠katā̍-māpnō-tyē̠tāsā̍mē̠va dē̠vatā̍nā̠gṃ̠ sāyu̍jyagṃ sā̠rṣṭitāgṃ̍ samāna lō̠katā̍-māpnōti̠ ya ē̠vaṃ vēdē̎tyupa̠niṣat ॥ 15.1 (tai. ara. 6.15.1)
śivōpāsana mantrāḥ (4.17)
nidha̍napatayē̠ namaḥ । nidha̍napatāntikāya̠ namaḥ ।
ūrdhvāya̠ namaḥ । ūrdhvaliṅgāya̠ namaḥ ।
hiraṇyāya̠ namaḥ । hiraṇyaliṅgāya̠ namaḥ ।
suvarṇāya̠ namaḥ । suvarṇaliṅgāya̠ namaḥ ।
divyāya̠ namaḥ । divyaliṅgāya̠ namaḥ । 16.1 (tai. ara. 6.16.1)
bhavāya̠ namaḥ । bhavaliṅgāya̠ namaḥ ।
śarvāya̠ namaḥ । śarvaliṅgāya̠ namaḥ ।
śivāya̠ namaḥ । śivaliṅgāya̠ namaḥ ।
jvalāya̠ namaḥ । jvalaliṅgāya̠ namaḥ ।
ātmāya̠ namaḥ । ātmaliṅgāya̠ namaḥ ।
paramāya̠ namaḥ । paramaliṅgāya̠ namaḥ ।
ētathsōmasya̍ sūrya̠sya̠ sarvaliṅgagg̍ sthāpa̠ya̠ti̠ pāṇimantra̍-mpavi̠tram ॥ 16.1 (tai. ara. 6.16.2)
paśchimavaktra pratipādaka mantraḥ (4.18)
tai. ara. 6.17.1
sa̠dyōjā̠ta-mpra̍padyā̠mi̠ sa̠dyōjā̠tāya̠ vai namō̠ nama̍ḥ ।
bha̠vē bha̍vē̠ nāti̍bhavē bhavasva̠ mām । bha̠vōdbha̍vāya̠ nama̍ḥ ॥ 17.1
uttara vaktra pratipādaka mantraḥ (4.19)
vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠-ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ ॥ 18.1 (tai. ara. 6.18.1)
dakṣiṇa vaktra pratipādaka mantraḥ (4.20)
a̠ghōrē̎bhyō-'tha̠ ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠ śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥ 19.1 (tai. ara. 6.19.1)
prāgvaktra pratipādaka mantraḥ (4.21)
tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi । tannō̍ rudraḥ prachō̠dayā̎t ॥ 20.1 (tai. ara. 6.20.1)
ūrdhva vaktra pratipādaka mantraḥ (4.22)
īśāna-ssarva̍vidyā̠nā̠- mīśvara-ssarva̍bhūtā̠nā̠-mbrahmādhi̍pati̠-rbrahma̠ṇō-'dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥ 21.1 (tai. ara. 6.21.1)
namaskārārtha mantrāḥ (4.23)
namō hiraṇyabāhavē hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapatayē 'biṅkāpataya umāpatayē paśupatayē̍ namō̠ namaḥ ॥ 22.1 (tai. ara. 6.22.1)
ṛ̠tagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam ।
ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥ 23.1 (tai. ara. 6.23.1)
sarvō̠ vai ru̠drastasmai̍ ru̠drāya̠ namō̍ astu ।
puru̍ṣō̠ vai ru̠dra-ssanma̠hō namō̠ nama̍ḥ ।
viśva̍-mbhū̠ta-mbhuva̍na-ñchi̠tra-mba̍hu̠dhā jā̠ta-ñjāya̍māna-ñcha̠ yat ।
sarvō̠ hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu ॥ 24.1 (tai. ara. 6.24.1)
kadru̠drāya̠ prachē̍tasē mī̠ḍhuṣṭa̍māya̠ tavya̍sē ।
vō̠chēma̠ śanta̍magṃ hṛ̠dē ॥
sarvō̠hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu ॥ 25.1 (tai. ara. 6.25.1)
agnihōtra havaṇyāḥ upayuktasya vṛkṣa viśēṣa-syābhidhānam (4.24-25)
yasya̠ vai ka̍ṅkatyagni-hōtra̠hava̍ṇī bhavati̠ pratyē̠vā-syāhu̍taya-stiṣṭha̠ntyathō̠ prati̍ṣṭhityai ॥ 26.1 (tai. ara. 6.26.1)
bhūdēvatāka mantraḥ (4.26)
kR̠ṇu̠ṣva pāja̠ iti̠ pañcha̍ ।
adi̍ti-rdē̠vā ga̍ndha̠rvā ma̍nu̠ṣyā̎ḥ pi̠tarō-'su̍rā̠-stēṣāgṃ̍ sarva bhū̠tānā̎-mmā̠tā mē̠dinī̍ maha̠tā ma̠hī sā̍vi̠trī gā̍ya̠trī jaga̍tyu̠rvī pṛ̠thvī ba̍hu̠lā viśvā̍ bhū̠tā ka̍ta̠mā kāyā sā sa̠tyē-tya̠mṛtēti̍ vasi̠ṣṭhaḥ ॥ 28.1 (tai. ara. 6.28.1)
sarvā dēvatā āpaḥ (4.27)
āpō̠ vā i̠dagṃ sarva̠ṃ viśvā̍ bhū̠tānyāpa̍ḥ prā̠ṇā vā āpa̍ḥ pa̠śava̠ āpō-'nna̠māpō -'mṛ̍ta̠māpa̍-ssa̠mrāḍāpō̍ vi̠rāḍāpa̍-ssva̠rāḍāpa̠ḥ
Chandā̠g̠syāpō̠ jyōtī̠g̠ṣyāpō̠ yajū̠g̠ṣyāpa̍-ssa̠tyamāpa̠-ssarvā̍ dē̠vatā̠ āpō̠ bhūrbhuva̠ssuva̠rāpa̠ ōm ॥ 29.1 (tai. ara. 6.29.1)
sandhyāvandana mantrāḥ (4.28)
āpa̍ḥ punantu pṛthi̠vī-mpṛ̍thi̠vī pū̠tā pu̍nātu̠ mām ।
pu̠nantu̠ brahma̍ṇa̠spati̠-rbrahma̍ pū̠tā pu̍nātu̠ mām ।
yaduchChi̍ṣṭa̠-mabhō̎jya̠ṃ yadvā̍ du̠śchari̍ta̠-mmama̍ ।
sarva̍-mpunantu̠ māmāpō̍-'sa̠tāñcha̍ prati̠graha̠gg̠ svāhā̎ ॥ 30.2 (tai. ara. 6.30.1)
agniścha mā manyuścha manyupatayaścha manyu̍kṛtē̠bhyaḥ ।
pāpēbhyō̍ rakṣa̠ntām । yadahnā pāpa̍makā̠r̠ṣam ।
manasā vāchā̍ hastā̠bhyām । padbhyā-mudarē̍ṇa śi̠śnā ।
aha̠stada̍valu̠pantu । yatkiñcha̍ duri̠ta-mmayi̍ ।
idamaha-māmamṛ̍ta yō̠nau । satyē jyōtiṣi juhō̍mi svā̠hā ॥ 31.1 (tai. ara. 6.31.1)
sūryaścha mā manyuścha manyupatayaścha manyu̍kṛtē̠bhyaḥ ।
pāpēbhyō̍ rakṣa̠ntām । yadrātriyā pāpa̍makā̠r̠ṣam ।
manasā vāchā̍ hastā̠bhyām । padbhyā-mudarē̍ṇa śi̠śnā ।
rātri̠-stada̍valu̠pantu । yatkiñcha̍ duri̠ta-mmayi̍ ।
idamaha-māmamṛ̍ta yō̠nau । sūryē jyōtiṣi juhō̍mi svā̠hā ॥ 32.1 (tai. ara. 6.32.1)
praṇavasya ṛṣyādi vivaraṇaṃ (4.29)
ōmityēkākṣa̍ra-mbra̠hma । agnirdēvatā brahma̍ ityā̠rṣam ।
gāyatra-ñChanda-mparamātma̍ṃ sarū̠pam । sāyujyaṃ vi̍niyō̠gam ॥ 33.1 (tai. ara. 6.33.1)
gāyatryāvāhana mantrāḥ (4.30)
āyā̍tu̠ vara̍dā dē̠vī̠ a̠kṣara̍-mbrahma̠ sammi̍tam ।
gā̠ya̠trī̎-ñChanda̍sā-mmā̠tēda-mbra̍hma ju̠ṣasva̍ mē ।
yadahnā̎-tkuru̍tē pā̠pa̠-ntadahnā̎-tprati̠muchya̍tē ।
ya-drātriyā̎-tkuru̍tē pā̠pa̠-nta-drātriyā̎-tprati̠muchya̍tē ।
sarva̍ va̠rṇē ma̍hādē̠vi̠ sa̠ndhyā vi̍dyē sa̠rasva̍ti ॥ 34.2 (tai. ara. 6.34.1)
ōjō̍-'si̠ sahō̍-'si̠ bala̍masi̠ bhrājō̍-'si dē̠vānā̠-ndhāma̠nāmā̍̍-'si̠ viśva̍masi vi̠śvāyu̠-ssarva̍masi sa̠rvāyu-rabhibhūrōṃ-gāyatrī-māvā̍hayā̠mi̠ sāvitrī-māvā̍hayā̠mi̠ sarasvatī-māvā̍hayā̠mi̠ Chandarṣī-nāvā̍hayā̠mi̠ śriya-māvā̍hayā̠mi̠ gāyatriyā gāyatrī Chandō viśvāmitra ṛṣi-ssavitā dēvatā-'gnirmukha-mbrahmā śirō viṣṇurhṛdayagṃ rudra-śśikhā pṛthivīyōniḥ prāṇāpāna-vyānōdāna-samānā saprāṇā śvētavarṇā sāṅkhyāyana-sagōtrā gāyatrī chaturvigṃśatyakṣarā tripadā̍ ṣaṭku̠kṣi̠ḥ pañcha śīrṣōpanayanē vi̍niyō̠ga̠ḥ-
ō-mbhūḥ । ō-mbhuvaḥ । ōgṃ suvaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ । ōgṃ sa̠tyam । ō-nta-thsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachō̠dayā̎t । ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥ 35.2 (tai. ara. 6.35.1)
gāyatrī upasthāna mantrāḥ (4.31)
u̠ttamē̍ śikha̍rē jā̠tē̠ bhū̠myā-mpa̍rvata̠ mūrdha̍ni ।
brā̠hmaṇē̎bhyō-'bhya̍nujñā̠tā̠ ga̠chCha dē̍vi ya̠thāsu̍kham ।
stutō mayā varadā vē̍damā̠tā̠ prachōdayantī pavanē̎ dvijā̠tā ।
āyuḥ pṛthivyāṃ-draviṇa-mbra̍hmava̠rcha̠sa̠-mmahya-ndatvā prajātu-mbra̍hmalō̠kam ॥ 36.2 (tai. ara. 6.36.1)
ādityadēvatā mantraḥ (4.32)
ghṛṇi̠-ssūrya̍ ādi̠tyō na prabhā̍-vā̠tyakṣa̍ram ।
madhu̍kṣaranti̠ ta-dra̍sam ।
sa̠tyaṃ vai ta-drasa̠-māpō̠ jyōtī̠rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥ 37.1 (tai. ara. 6.37.1)
trisuparṇamantrāḥ (4.33)
brahma̍ mētu̠ mām । madhu̍ mētu̠ mām । brahma̍-mē̠va madhu̍ mētu̠ mām ।
yāstē̍ sōma pra̠jāva̠thsō-'bhi̠sō a̠ham । dusṣva̍pna̠ha-ndu̍ruṣvaha ।
yāstē̍ sōma prā̠ṇāgstā-ñju̍hōmi । trisu̍parṇa̠ mayā̍chita-mbrāhma̠ṇāya̍ dadyāt ।
bra̠hma̠ha̠tyāṃ vā ē̠tē ghna̍nti । yē brā̎hma̠ṇā-strisu̍parṇa̠-mpaṭha̍nti ।
tē sōma̠-mprāpnu̍vanti । ā̠sa̠ha̠srā-tpa̠kti-mpuna̍nti । ōm ॥ 38.1 (tai. ara. 6.38.1)
brahma̍ mē̠dhayā̎ । madhu̍ mē̠dhayā̎ ।
brahma̍mē̠va madhu̍ mē̠dhayā̎ । a̠dyā nō̍ dēva savitaḥ pra̠jāva̍thsāvī̠-ssaubha̍gam ।
parā̍ du̠sṣvapni̍yagṃ suva । viśvā̍ni dēva savita-rduri̠tāni̠ parā̍suva ।
ya-dbha̠dra-ntanma̠ āsu̍va । madhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
māddhvī̎rna-ssa̠ntvōṣa̍dhīḥ । madhu̠nakta̍ mu̠tōṣasi̠ madhu̍ma̠-tpārthi̍va̠gṃ̠ raja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā । madhu̍mānnō̠ vana̠spati̠-rmadhu̍māgṃ astu̠ sūrya̍ḥ ।
māddhvī̠ rgāvō̍ bhavantu naḥ । ya i̠ma-ntrisu̍parṇa̠-mayā̍chita-mbrāhma̠ṇāya̍ dadyāt ।
bhrū̠ṇa̠ha̠tyāṃ vā ē̠tē ghna̍nti । yē brā̎hma̠ṇā-strisu̍parṇa̠-mpaṭha̍nti ।
tē sōma̠-mprāpnu̍vanti । ā̠sa̠ha̠srā-tpa̠kti-mpuna̍nti । ōm ॥ 39.7 (tai. ara. 6.39.1)
brahma̍ mē̠dhavā̎ । madhu̍ mē̠dhavā̎ । brahma̍mē̠va madhu̍ mē̠dhavā̎ ।
bra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nā-mṛṣi̠-rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m ।
śyē̠nō gṛddhrā̍ṇā̠g̠ svadhi̍ti̠-rvanā̍nā̠gṃ̠ sōma̍ḥ pa̠vitra̠-matyē̍ti̠ rēbhann̍ ।
ha̠gṃ̠sa-śśu̍chi̠ṣa-dvasu̍rantarikṣa̠ saddhōtā̍- vēdi̠ṣa-dati̍thi-rdurōṇa̠sat ।
nṛ̠ṣadva̍ra̠-sadṛ̍ta̠-sa-dvyō̍ma̠-sada̠bjā- gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat ।
ṛ̠chētvā̍ ru̠chētvā̠ sami-thsra̍vanti sa̠ritō̠ na dhēnā̎ḥ ।
a̠ntar-hṛ̠dā mana̍sā pū̠yamā̍nāḥ ।
ghṛ̠tasya̠ dhārā̍ a̠bhichā̍kaśīmi ।
hi̠ra̠ṇyayō̍ vēta̠sō maddhya̍ āsām ।
tasmi̎m-thsupa̠rṇō ma̍dhu̠kṛ-tku̍lā̠yī bhaja̍nnāstē̠ madhu̍ dē̠vatā̎bhyaḥ ।
tasyā̍ satē̠ hara̍ya-ssa̠ptatīrē̎ sva̠dhā-nduhā̍nā a̠mṛta̍sya̠ dhārā̎m ।
ya i̠da-ntrisu̍parṇa̠-mayā̍chita-mbrāhma̠ṇāya̍ dadyāt ।
vī̠ra̠ha̠tyāṃ vā ē̠tē ghna̍nti । yē brā̎hma̠ṇā-strisu̍parṇa̠-mpaṭha̍nti ।
tē sōma̠-mprāpnu̍vanti । ā̠sa̠ha̠srā-tpa̠ṅkti-mpuna̍nti । ōm ॥ 40.6 (tai. ara. 6.40.1)
mēdhā sūktaṃ (4.34)
mē̠dhādē̠vī ju̠ṣamā̍ṇā na̠ āgā̎-dvi̠śvāchī̍ bha̠drā su̍mana̠sya mā̍nā ।
tvayā̠ juṣṭā̍ nu̠damā̍nā du̠ruktā̎-nbṛ̠hadva̍dēma vi̠dathē̍ su̠vīrā̎ḥ ।
tvayā̠ juṣṭa̍ ṛ̠ṣi-rbha̍vati dēvi̠ tvayā̠ brahmā̍-''ga̠taśrī̍ ru̠ta tvayā̎ ।
tvayā̠ juṣṭa̍śchi̠traṃ vi̍ndatē vasu̠ sā nō̍ juṣasva̠ dravi̍ṇō namēdhē ॥ 41.1 (tai. ara. 6.41.1)
mē̠dhā-mma̠ indrō̍ dadātu mē̠dhā-ndē̠vī sara̍svatī ।
mē̠dhā-mmē̍ a̠śvinā̍-vu̠bhāvādha̍ttā̠-mpuṣka̍rasrajā ॥
a̠phsa̠rāsu̍ cha̠ yā mē̠dhā ga̍ndha̠rvēṣu̍ cha̠ yanmana̍ḥ ।
daivī̎-mmē̠dhā sara̍svatī̠ sā mā̎-mmē̠dhā su̠rabhi̍-rjuṣatā̠g̠ svāhā̎ ॥ 42.1 (tai. ara. 6.42.1)
āmā̎-mmē̠dhā su̠rabhi̍-rvi̠śvarū̍pā̠ hira̍ṇyavarṇā̠ jaga̍tī jaga̠myā ।
ūrja̍svatī̠ paya̍sā̠ pinva̍mānā̠ sā mā̎-mmē̠dhā su̠pratī̍kā juṣantām ॥ 43.1 (tai. ara. 6.43.1)
mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayya̠gnistējō̍ dadhātu̠ mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayīndra̍ indri̠ya-nda̍dhātu̠ mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayi̠ sūryō̠ bhrājō̍ dadhātu ॥ 44.1 (tai. ara. 6.44.1)
mṛtyunivāraṇa mantrāḥ (4.35)
apai̍tu mṛ̠tyu-ra̠mṛta̍nna̠ āga̍n. vaivasva̠tō nō̠ abha̍yaṅkṛṇōtu ।
pa̠rṇaṃ vana̠spatē̍ rivā̠bhina̍-śśīyatāgṃ ra̠yi-ssacha̍tānna̠-śśachī̠pati̍ḥ ॥ 45.1 (tai. ara. 6.45.1)
para̍-mmṛtyō̠ anu̠ parē̍hi̠ panthā̠ṃ yastē̠sva ita̍rō dēva̠yānā̎t ।
chakṣu̍ṣmatē śṛṇva̠tē tē̎ bravīmi̠ māna̍ḥ pra̠jāgṃ rī̍riṣō̠ mōta vī̠rān ॥ 46.1 (tai. ara. 6.46.1)
vāta̍-mprā̠ṇa-mmana̍sā̠ nvāra̍bhāmahē pra̠jāpa̍ti̠ṃ yō bhuva̍nasya gō̠pāḥ ।
sanō̍ mṛ̠tyō strā̍yatā̠-mpātvagṃha̍sō̠ jyōg jī̠vā ja̠rāma̍śīmahi ॥ 47.1 (tai. ara. 6.47.1)
a̠mu̠tra̠ bhūyā̠dadha̠ yadya̠masya̠ bṛha̍spatē a̠bhiśa̍stē̠ra mu̍ñchaḥ ।
pratyau̍hatā ma̠śvinā̍ mṛ̠tyu ma̍smā-ddē̠vānā̍magnē bhi̠ṣajā̠ śachī̍bhiḥ ॥ 48.1 (tai. ara. 6.48.1)
hari̠gṃ̠ hara̍nta̠- manu̍yanti dē̠vā viśva̠syēśā̍naṃ vṛṣa̠bha-mma̍tī̠nām ।
brahma̠ sarū̍pa̠-manu̍mē̠damā̍gā̠-daya̍na̠-mmā viva̍dhī̠-rvikra̍masva ॥ 49.1 (tai. ara. 6.49.1)
śalkai̍ra̠gni-mi̍ndhā̠na u̠bhau lō̠kau sa̍nēma̠ham ।
u̠bhayō̎ rlō̠kayā̍r-ṛ̠dhdvā-'ti̍ mṛ̠tyu-nta̍rāmya̠ham ॥ 50.1 (tai. ara. 6.50.1)
mā Chi̍dō mṛtyō̠ mā va̍dhī̠rmā mē̠ bala̠ṃ vivṛ̍hō̠ mā pramō̍ṣīḥ ।
pra̠jā-mmā mē̍ rīriṣa̠ āyu̍rugra nṛ̠chakṣa̍sa-ntvā ha̠viṣā̍ vidhēma ॥ 51.1 (tai. ara. 6.51.1)
mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam ।
mā nō̍ vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ ॥ 52.1 (tai. ara. 6.52.1)
mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠rānmā nō̍ rudra bhāmi̠tōva̍dhīr-ha̠viṣma̍ntō̠ nama̍sā vidhēma tē ॥ 53.1 (tai. ara. 6.53.1)
prajāpati-prārthanā mantraḥ (4.36)
prajā̍patē̠ na tvadē̠tā-nya̠nyō viśvā̍ jā̠tāni̠ pari̠tā ba̍bhūva ।
ya-tkā̍māstē juhu̠mastannō̍ astu va̠yagg syā̍ma̠ pata̍yō rayī̠ṇām ॥ 54.1 (tai. ara. 6.54.1)
indraprārthanā mantraḥ (4.37)
sva̠sti̠dā vi̠śaspati̍-rvṛtra̠hā vimṛdhō̍ va̠śī ।
vṛṣēndra̍ḥ pu̠ra ē̍tu nassvasti̠dā a̍bhaya-ṅka̠raḥ ॥ 55.1 (tai. ara. 6.55.1)
mṛtyuñjaya mantrāḥ (4.38)
trya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nā-nmṛ̠tyō-rmu̍kṣīya̠ mā-'mṛtā̎t ॥ 56.1 (tai. ara. 6.56.1)
yē tē̍ sa̠hasra̍ma̠yuta̠-mpāśā̠ mṛtyō̠ martyā̍ya̠ hanta̍vē ।
tān. ya̠jñasya̍ mā̠yayā̠ sarvā̠nava̍ yajāmahē । mṛ̠tyavē̠ svāhā̍ mṛ̠tyavē̠ svāhā̎ ॥ 58.1 (tai. ara. 6.57-58)
pāpanivārakā mantrāḥ (4.39)
dē̠vakṛ̍ta̠syaina̍sō-'va̠yaja̍namasi̠ svāhā̎ ।
ma̠nu̠ṣya̍kṛta̠syaina̍sō 'va̠yaja̍namasi̠ svāhā̎ ।
pi̠tṛkṛ̍ta̠syaina̍sō 'va̠yaja̍namasi̠ svāhā̎ ।
ā̠tmakṛ̍ta̠syaina̍sō 'va̠yaja̍namasi̠ svāhā̎ ।
a̠nyakṛ̍ta̠syaina̍sō 'va̠yaja̍namasi̠ svāhā̎ ।
a̠smatkṛ̍ta̠syaina̍sō 'va̠yaja̍namasi̠ svāhā̎ ।
yaddi̠vā cha̠ nakta̠-ñchaina̍śchakṛ̠ma tasyā̍ va̠yaja̍namasi̠ svāhā̎ ।
ya-thsva̠panta̍ścha̠ jāgra̍ta̠-śchaina̍ścha-kṛ̠ma tasyā̍ va̠yaja̍namasi̠ svāhā̎ ।
ya-thsu̠ṣupta̍ścha̠ jāgra̍ta̠-śchaina̍ścha-kṛ̠ma tasyā̍ va̠yaja̍namasi̠ svāhā̎ ।
ya-dvi̠dvāgṃsa̠śchā vi̍dvāgṃsa̠śchaina̍ścha-kṛ̠ma tasyā̍ va̠yaja̍namasi̠ svāhā̎ ।
ēnasa ēnasō vayajanama̍si svā̠hā ॥ 59.1 (tai. ara. 6.59.1)
vasu-prārthanā mantraḥ (4.40)
yadvō̍ dēvāśchakṛ̠ma ji̠hvayā̍ gu̠rumana̍sō vā̠ prayu̍tī dēva̠ hēḍa̍nam ।
arā̍vā̠yō nō̍ a̠bhidu̍chChunā̠yatē̠ tasmi̠-ntadēnō̍ vasavō̠ nidhē̍tana̠ svāhā̎ ॥ 60.1 (tai. ara. 6.60.1)
kāmō-'kārṣīt - manyurakārṣīt mantraḥ (4.41)
kāmō-'kārṣī̎-nnamō̠ namaḥ ।
kāmō-'kārṣī-tkāmaḥ karōti nāha-ṅkarōmi kāmaḥ kartā nāha-ṅkartā kāma̍ḥ kāra̠yitā nāha̍-ṅkāra̠yitā ēṣa tē kāma kāmā̍ya svā̠hā ॥ 61.1 (tai. ara. 6.61.1)
manyurakārṣī̎-nnamō̠ namaḥ ।
manyurakārṣī-nmanyuḥ karōti nāha-ṅkarōmi manyuḥ kartā nāha-ṅkartā manyu̍ḥ kāra̠yitā nāha̍-ṅkāra̠yitā ēṣa tē manyō manya̍vē svā̠hā ॥ 62.1 (tai. ara. 6.62.1)
virajā hōma mantrāḥ (4.42)
tilāñjuhōmi sarasāgṃ sapiṣṭā-ngandhāra mama chittē rama̍ntu svā̠hā ।
gāvō hiraṇya-ndhanamannapānagṃ sarvēṣāg śri̍yai svā̠hā ।
śriyañcha lakṣmiñcha puṣṭiñcha kīrti̍-ñchā nṛ̠ṇyatām । brahmaṇya-mba̍hupu̠tratām ।
śraddhāmēdhē prajā-ssandadā̍tu svā̠hā ॥ 63.3 (tai. ara. 6.63.1)
tilāḥ kṛṣṇā-sti̍lā-śśvē̠tā̠-stilā-ssaumyā va̍śānu̠gāḥ ।
tilāḥ punantu̍ mē pā̠pa̠ṃ yatkiñchi-ddurita-mma̍yi svā̠hā ।
chōra̠syānna-nna̍vaśrā̠ddha̠-mbra̠hma̠hā gu̍ruta̠lpagaḥ ।
gōstēyagṃ sa̍rāpā̠na̠-mbhrūṇahatyā tilā śāntigṃ śamaya̍ntu svā̠hā ।
śrīścha lakṣmīścha puṣṭīścha kīrti̍-ñchā nṛ̠ṇyatām ।
brahmaṇya-mba̍hupu̠tratām ।
śraddhāmēdhē prajñātu jātavēda-ssandadā̍tu svā̠hā ॥ 64.3 (tai. ara. 6.64.1)
prāṇāpāna-vyānōdāna-samānā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
vāṃ-mana-śchakṣuḥ-śrōtra-jihvā-ghrāṇa-rētō-buddhyākūti-ssaṅkalpā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
tvak-charma-māgṃsa-rudhira-mēdō-majjā-snāyavō-'sthīni mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
śiraḥ pāṇi pāda pārśva pṛṣṭhō-rūdara-jaṅgha-śiśrnōpastha pāyavō mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
uttiṣṭha puruṣa harita-piṅgala lōhitākṣi dēhi dēhi dadāpayitā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ॥ 65.5 (tai. ara. 6.65.1)
pṛthivyāpa stējō vāyu-rākāśā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
śabda-sparśa-rūparasa-gandhā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
manō-vāk-kāya-karmāṇi mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
avyaktabhāvai-ra̍haṅkā̠ra̠-rjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
ātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
antarātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
paramātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ।
kṣu̠dhē svāhā̎ । kṣutpi̍pāsāya̠ svāhā̎ । vivi̍ṭyai̠ svāhā̎ ।
ṛgvi̍dhānāya̠ svāhā̎ । ka̠ṣō̎tkāya̠ svāhā̎ ।
kṣu̠tpi̠pā̠sāma̍la-ñjyē̠ṣṭhā̠ma̠la̠kṣmī-rnā̍śayā̠myaham ।
abhū̍ti̠-masa̍mṛddhi̠ñcha̠ sarvāṃ (sarvā) nirṇuda mē pāpmā̍nagg svā̠hā ।
annamaya-prāṇamaya-manōmaya-vijñānamaya-mānandamaya-mātmā mē̍ śuddhya̠ntā̠-ñjyōti̍ ra̠haṃ vi̠rajā̍ vipā̠pmā bhū̍yāsa̠gg̠ svāhā̎ ॥ 66.10 (tai. ara. 6.66.1)
vaiśvadēva mantrāḥ (4.43)
a̠gnayē̠ svāhā̎ । viśvē̎bhyō dē̠vēbhya̠-ssvāhā̎ ।
dhru̠vāya̍ bhū̠māya̠ svāhā̎ । dhru̠va̠kṣita̍yē̠ svāhā̎ ।
a̠chyu̠ta̠kṣita̍yē̠ svāhā̎ । a̠gnayē̎ sviṣṭa̠kṛtē̠ svāhā̎ ।
dharmā̍ya̠ svāhā̎ । adha̍rmāya̠ svāhā̎ ।
a̠dbhya-ssvāhā̎ । ō̠ṣa̠dhi̠va̠na̠spa̠tibhya̠-ssvāhā̎ । 67.1 (tai. ara. 6.67.1)
ra̠kṣō̠dē̠va̠ja̠nēbhya̠-ssvāhā̎ ।
gṛhyā̎bhya̠-ssvāhā̎ । a̠va̠sānē̎bhya̠-ssvāhā̎ ।
a̠va̠sāna̍patibhya̠-ssvāhā̎ । sa̠rva̠bhū̠tēbhya̠-ssvāhā̎ ।
āmā̍ya̠ svāhā̎ । a̠ntari̍kṣāya̠ svāhā̎ ।
yadēja̍ti̠ jaga̍ti̠ yachcha̠ chēṣṭa̍ti̠ nāmnō̍ bhā̠gō-'ya-nnāmnē̠ svāhā̎ ।
pṛ̠thi̠vyai svāhā̎ । a̠ntari̍kṣāya̠ svāhā̎ । 67.2 (tai. ara. 6.67.2)
di̠vē svāhā̎ । sūryā̍ya̠ svāhā̎ ।
cha̠ndrama̍sē̠ svāhā̎ । nakṣa̍trēbhya̠-ssvāhā̎ ।
indrā̍ya̠ svāhā̎ । bṛha̠spata̍yē̠ svāhā̎ ।
pra̠jāpa̍tayē̠ svāhā̎ । brahma̍ṇē̠ svāhā̎ ।
sva̠dhā pi̠tṛbhya̠-ssvāhā̎ । namō̍ ru̠drāya̍ paśu̠pata̍yē̠ svāhā̎ । 67.3 (tai. ara. 6.67.3)
dē̠vēbhya̠-ssvāhā̎ । pi̠tṛbhya̍-ssva̠dhā-'stu̍ ।
bhū̠tēbhyō̠ nama̍ḥ । ma̠nu̠ṣyē̎bhyō̠ hantā̎ ।
pra̠jāpa̍tayē̠ svāhā̎ । pa̠ra̠mē̠ṣṭhinē̠ svāhā̎ ।
yathā kū̍pa-śśa̠tadhā̍ra-ssa̠hasra̍dhārō̠ akṣi̍taḥ ।
ē̠vā mē̍ astu dhā̠nyagṃ sa̠hasra̍dhāra̠-makṣi̍tam ।
dhana̍dhānyai̠ svāhā̎ ॥ yē bhū̠tāḥ pra̠chara̍nti̠ divā̠nakta̠-mbali̍-mi̠chChantō̍ vi̠tuda̍sya̠ prēṣyā̎ḥ ।
tēbhyō̍ ba̠li-mpu̍ṣṭi̠kāmō̍ harāmi̠ mayi̠ puṣṭi̠-mpuṣṭi̍pati-rdadhātu̠ svāhā̎ ॥ 67.4 (tai. ara. 6.67.4)
(ō̠ṣa̠dhi̠va̠na̠spa̠tibhya̠-ssvāhā̠ - 'ntari̍kṣāya̠ svāhā̠ - namō̍ ru̠drāya̍ paśu̠pata̍yē̠ svāhā̍ - vi̠tuda̍sya̠ prēṣyā̠ ēka̍-ñcha)
ō̎-nta-dbra̠hma । ō̎-nta-dvā̠yuḥ ।
ō̎-ntadā̠tmā । ō̎-nta-thsa̠tyam ।
ō̎-nta-thsarva̎m । ō̎-nta-tpurō̠-rnamaḥ ।
antaścharati̍ bhūtē̠ṣu̠ guhāyāṃ vi̍śva mū̠rtiṣu ।
tvaṃ yajñastvaṃ vaṣaṭkārastva-midrastvagṃ rudrastvaṃviṣṇustva-mbrahmatva̍-mprajā̠patiḥ ।
tva-nta̍dāpa̠ āpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥ 68.2 (tai. ara. 6.68.1)
4.44 prāṇāhuti mantrāḥ
śra̠ddhāyā̎-mprā̠ṇē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śra̠ddhāyā̍mapā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śra̠ddhāyā̎ṃ vyā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śra̠ddhāyā̍mudā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śra̠ddhāyāgṃ̍ samā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
brahma̍ṇi ma ā̠tmā-'mṛ̍ta̠tvāya̍ ॥
a̠mṛ̠tō̠pa̠stara̍ṇamasi ॥
śra̠ddhāyā̎-mprā̠ṇē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śi̠vō mā̍ vi̠śāpra̍dāhāya । prā̠ṇāya̠ svāhā̎ ।
śra̠ddhāyā̍mapā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śi̠vō mā̍ vi̠śāpra̍dāhāya । a̠pā̠nāya̠ svāhā̎ ।
śra̠ddhāyā̎ṃ vyā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śi̠vō mā̍ vi̠śāpra̍dāhāya । vyā̠nāya̠ svāhā̎ ।
śra̠ddhāyā̍-mudā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śi̠vō mā̍ vi̠śāpra̍dāhāya । u̠dā̠nāya̠ svāhā̎ ।
śra̠ddhāyāgṃ̍ samā̠nē nivi̍ṣṭō̠-'mṛta̍-ñjuhōmi ।
śi̠vō mā̍ vi̠śāpra̍dāhāya । sa̠mā̠nāya̠ svāhā̎ ।
brahma̍ṇi ma ā̠tmā-'mṛ̍ta̠tvāya̍ ॥
a̠mṛ̠tā̠pi̠dhā̠nama̍si ॥ 69.4 (tai. ara. 6.69.1)
bhuktānnābhimantraṇa mantrāḥ (4.45)
śra̠ddhāyā̎-mprā̠ṇē nivi̍śyā̠-'mṛtagṃ̍ hu̠tam । prā̠ṇa mannē̍nāpyāyasva ।
śra̠ddhāyā̍mapā̠nē nivi̍śyā̠-'mṛtagṃ̍ hu̠tam । a̠pā̠na mannē̍nāpyāyasva ।
śra̠ddhāyā̎ṃ vyā̠nē nivi̍śyā̠-'mṛtagṃ̍ hu̠tam । vyā̠na mannē̍nāpyāyasva ।
śra̠ddhāyā̍-mudā̠nē nivi̍śyā̠-'mṛtagṃ̍ hu̠tam । u̠dā̠na mannē̍nāpyāyasva ।
śra̠ddhāyāgṃ̍ samā̠nē nivi̍śyā̠-'mṛtagṃ̍ hu̠tam । sa̠māna̠ mannē̍nāpyāyasva ॥ 70.1 (tai. ara0.1)
bhōjanāntē ātmānusandhāna mantrāḥ (4.46)
aṅguṣṭhamātraḥ puruṣō-'ṅguṣṭhañcha̍ samā̠śritaḥ । īśa-ssarvasya jagataḥ prabhuḥ prīṇāti̍ viśva̠bhuk ॥ 71.1 (tai. ara. 6.71.1)
avayavasvasthatā prārthanā mantraḥ (4.47)
vāmma̍ ā̠sann । na̠sōḥ prā̠ṇaḥ । a̠kṣyō-śchakṣu̍ḥ ।
karṇa̍yō̠-śśrōtra̎m । bā̠hu̠vō-rbala̎m । ū̠ru̠vō rōja̍ḥ ।
ari̍ṣṭā̠ viśvā̠nyaṅgā̍ni ta̠nūḥ । ta̠nuvā̍ mē sa̠ha nama̍stē astu̠ mā mā̍ higṃsīḥ ॥ 72.1 (tai. ara. 6.72.1)
indra saptarṣi saṃvāda mantraḥ (4.48)
vaya̍-ssupa̠rṇā upa̍sēdu̠rindra̍-mpri̠ya mē̍dhā̠ ṛṣa̍yō̠ nādha̍mānāḥ ।
apa̍ddhvā̠nta mū̎rṇu̠hi pū̠rdhi chakṣu̍-rmumu̠gdhya̍smā-nni̠dhayē̍ 'vaba̠ddhān ॥ 73.1 (tai. ara. 6.73.1)
hṛdayālambhana mantraḥ (4.49)
prāṇānā-ṅgranthirasi rudrō mā̍ viśā̠ntakaḥ । tēnānnēnā̎-pyāya̠sva ॥ 74.1 (tai. ara. 6.74.1)
dēvatā prāṇanirūpaṇa mantraḥ (4.50)
namō rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥ 75.1 (tai. ara. 6.75.1)
agni stuti mantraḥ (4.51)
tvama̍gnē̠ dyubhi̠-stvamā̍śu-śu̠kṣaṇi̠-stvama̠dbhya-stvamaśma̍na̠spari̍ ।
tvaṃ vanē̎bhya̠-stvamōṣa̍dhībhya̠-stva-nnṛ̠ṇā-nnṛ̍patē jāyasē̠ śuchi̍ḥ ॥ 76.1 (tai. ara. 6.76.1)
abhīṣṭa yāchanā mantraḥ (4.52)
śi̠vēna̍ mē̠ santi̍ṣṭhasva syō̠nēna̍ mē̠ santi̍ṣṭhasva subhū̠tēna̍ mē̠ santi̍ṣṭhasva brahmavarcha̠sēna̍ mē̠ santi̍ṣṭhasva ya̠jñasyardhi̠ manu̠ santi̍ṣṭha̠ svōpa̍ tē yajña̠ nama̠ upa̍ tē̠ nama̠ upa̍ tē̠ nama̍ḥ ॥ 77.1 (tai. ara. 6.77.1)
para tattva nirūpaṇaṃ (4.53)
sa̠tya-mpara̠-mparagṃ̍ sa̠tyagṃ sa̠tyēna̠ na su̍va̠rgā-llō̠kāchchya̍vantē ka̠dācha̠na sa̠tāgṃ hi sa̠tya-ntasmā̎-thsa̠tyē ra̍mantē̠,
tapa̠ iti̠ tapō̠ nānaśa̍nā̠-tpara̠ṃ yaddhi para̠-ntapa̠sta-ddudha̍rṣa̠-nta-ddurā̍dharṣa̠-ntasmā̠-ttapa̍si ramantē̠,
dama̠ iti̠ niya̍ta-mbrahmachā̠riṇa̠-stasmā̠-ddamē̍ ramantē̠,
śama̠ ityara̍ṇyē mu̠naya̠-stasmā̠chChamē̍ ramantē,
dā̠namiti̠ sarvā̍ṇi bhū̠tāni̍ pra̠śagṃsa̍nti dā̠nānnāti̍ du̠śchara̠-ntasmā̎-ddā̠nē ra̍mantē,
dha̠rma iti̠ dharmē̍ṇa̠ sarva̍mi̠da-mpari̍gṛhīta-ndha̠rmānnāti̍-du̠ṣkara̠-ntasmā̎--ddha̠rmē ra̍mantē,
pra̠jana̠ iti̠ bhūyāgṃ̍̍sa̠-stasmā̠-dbhūyi̍ṣṭhā̠ḥ prajā̍yantē̠ tasmā̠-dbhūyi̍ṣṭhāḥ ̍nē ramantē̠,
-'gnaya̠ ityā̍ha̠ tasmā̍-da̠gnaya̠ ādhā̍tavyā agnihō̠tra-mityā̍ha̠ tasmā̍-dagnihō̠trē ra̍mantē,
ya̠jña iti̍ ya̠jñō hi dē̠vā stasmā̎-dya̠jñē ra̍mantē,
māna̠sa-miti̍ vi̠dvāgṃsa̠-stasmā̎-dvi̠dvāgṃsa̍ ē̠va mā̍na̠sē ra̍mantē,
nyā̠sa iti̍ bra̠hmā bra̠hmā hi para̠ḥ parō̍ hi bra̠hmā tāni̠ vā ē̠tānyava̍rāṇi̠ parāgṃ̍si nyā̠sa ē̠vātya̍rēchaya̠-dya ē̠vaṃ vēdē̎tyupa̠niṣat ॥ 78.11 (tai. ara. 6.78.1)
4.54 jñāna sādhana nirūpaṇaṃ
prā̠jā̠pa̠tyō hāru̍ṇi-ssupa̠rṇēya̍ḥ pra̠jāpa̍ti-mpi̠tara̠-mupa̍sasāra̠ ki-mbha̍gava̠ntaḥ pa̍ra̠maṃ va̍da̠ntīti̠ tasmai̠ prō̍vācha,
sa̠tyēna̍ vā̠yurāvā̍ti sa̠tyē-nā̍di̠tyō rō̍chatē di̠vi sa̠tyaṃ vā̠chaḥ pra̍ti̠ṣṭhā sa̠tyē sa̠rva-mprati̍ṣṭhita̠-ntasmā̎-thsa̠tya-mpa̍ra̠maṃ vada̍nti̠,
tapa̍sā dē̠vā dē̠vatā̠-magra̍ āya̠-ntapa̠sarṣa̍ya̠-ssuva̠ranva̍-vinda̠-ntapa̍sā sa̠patnā̠-npraṇu̍dā̠-mārā̍tī̠ stapa̍si sa̠rva-mprati̍ṣṭhita̠-ntasmā̠-ttapa̍ḥ para̠maṃ vada̍nti̠,
damē̍na dā̠ntāḥ ki̠lbiṣa̍-mavadhū̠nvanti̠ damē̍na brahmachā̠riṇa̠-ssuva̍ragachCha̠-ndamō̍ bhū̠tānā̎-ndurā̠dharṣa̠-ndamē̍ sa̠rva-mprati̍ṣṭhita̠-ntasmā̠-ddama̍ḥ para̠maṃ vada̍nti̠,
śamē̍na śā̠ntā-śśi̠va-mā̠chara̍nti̠ śamē̍na nā̠ka-mmu̠nayō̠-'nvavi̍nda̠n Chamō̍ bhū̠tānā̎-ndurā̠dharṣa̠-ñChamē̍ sa̠rva-mprati̍ṣṭhita̠-ntasmā̠chChama̍ḥ para̠maṃ vada̍nti,
dā̠naṃ ya̠jñānā̠ṃ varū̍tha̠-ndakṣi̍ṇā lō̠kē dā̠tāragṃ̍ sarva bhū̠tānyu̍pajī̠vanti̍ dā̠nēnārā̍tī̠-rapā̍nudanta dā̠nēna̍ dviṣa̠ntō mi̠trā bha̍vanti dā̠nē sa̠rva-mprati̍ṣṭhita̠-ntasmā̎-ddā̠na-mpa̍ra̠maṃ vada̍nti,
dha̠rmō viśva̍sya̠ jaga̍taḥ prati̠ṣṭhā lō̠kē dha̠rmiṣṭha̍-mpra̠jā u̍pasa̠rpanti̍ dha̠rmēṇa̍ pā̠pa-ma̍pa̠nuda̍ti dha̠rmē sa̠rva-mprati̍ṣṭhita̠-ntasmā̎-ddha̠rma-mpa̍ra̠maṃ vada̍nti,
pra̠jana̍na̠ṃ vai pra̍ti̠ṣṭhā lō̠kē sā̠dhu pra̠jāyā̎ sta̠ntun-ta̍nvā̠naḥ pi̍tṛ̠ṇā ma̍nṛ̠ṇō bhava̍ti̠ tadē̍va ta̠syā anṛ̍ṇa̠-ntasmā̎-tpra̠jana̍na-mpara̠maṃ vada̍ntya̠,
gnayō̠ vai trayī̍ vi̠dyā dē̍va̠yāna̠ḥ panthā̍ gārhapa̠tya ṛk-pṛ̍thi̠vī ra̍thanta̠ra-ma̍nvāhā-rya̠pacha̍na̠ṃ yaju̍ra̠ntari̍kṣaṃ vāmadē̠vya mā̍hava̠nīya̠-ssāma̍suva̠rgō lō̠kō bṛ̠hat-tasmā̍-da̠gnī-npa̍ra̠maṃ vada̍ntya,
gnihō̠tragṃ sā̍ya-mprā̠ta-rgṛ̠hāṇā̠ṃ-niṣkṛ̍ti̠-ssvi̍ṣṭagṃ suhu̠taṃ ya̍jñakratū̠nā-mprāya̍ṇagṃ suva̠rgasya̍ lō̠kasya̠ jyōti̠-stasmā̍-dagnihō̠tra-mpa̍ra̠maṃ vada̍nti,
ya̠jña iti̍ ya̠jñēna̠ hi dē̠vā diva̍-ṅga̠tā ya̠jñēnāsu̍rā̠-napā̍nudanta ya̠jñēna̍ dviṣa̠ntō mi̠trā bha̍vanti ya̠jñē sa̠rva-mprati̍ṣṭhita̠-ntasmā̎-dya̠jña-mpa̍ra̠maṃ vada̍nti,
māna̠saṃ vai prā̍jāpa̠tya-mpa̠vitra̍-mmāna̠sēna̠ mana̍sā sā̠dhu pa̍śyati māna̠sā ṛṣa̍yaḥ pra̠jā a̍sṛjanta māna̠sē sa̠rva-mprati̍ṣṭhita̠-ntasmā̎-nmāna̠sa-mpa̍ra̠maṃ vada̍nti,
nyā̠sa i̠tyāhu̍-rmanī̠ṣiṇō̎ bra̠hmāṇa̍-mbra̠hmā viśva̍ḥ kata̠ma-ssva̍ya̠bhuṃḥ pra̠jāpa̍ti-ssaṃvathsara̠ iti̍, saṃvathsa̠rō̍ 'sāvā̍di̠tyō ya ē̠ṣa ā̍di̠tyē puru̍ṣa̠-ssa pa̍ramē̠ṣṭhī brahmā̠tmā,
yābhi̍rādi̠tya-stapa̍ti ra̠śmibhi̠stābhi̍ḥ pa̠rjanyō̍ varṣati pa̠rjanyē̍-nauṣadhi-vanaspa̠taya̠ḥ prajā̍yanta ōṣadhi-vanaspa̠tibhi̠-ranna̍-mbhava̠tyannē̍na prā̠ṇāḥ prā̠ṇai-rbala̠-mbalē̍na̠ tapa̠-stapa̍sā śra̠ddhā śra̠ddhayā̍ mē̠dhā mē̠dhayā̍ manī̠ṣā ma̍nī̠ṣayā̠ manō̠ mana̍sā̠ śānti̠-śśāntyā̍ chi̠tta-ñchi̠ttēna̠ smṛti̠gg̠ smṛtyā̠ smāra̠gg̠ smārē̍ṇa vi̠jñāna̍ṃ vi̠jñānē̍-nā̠tmāna̍ṃ vēdayati̠ tasmā̍da̠nna-ndada̠n-thsarvā̎ṇyē̠tāni̍ dadā̠-tyannā̎-tprā̠ṇā bha̍vanti,
bhū̠tānā̎-mprā̠ṇai-rmanō̠ mana̍saścha vi̠jñāna̍ṃ vi̠jñānā̍-dāna̠ndō bra̍hma yō̠ni-ssa vā ē̠ṣa puru̍ṣaḥ pañcha̠dhā pa̍ñchā̠tmā yēna̠ sarva̍mi̠da-mprōta̍-mpṛthi̠vī chā̠ntari̍kṣa-ñcha̠ dyauścha̠ diśa̍śchāvāntaradi̠śāścha̠ sa vai sarva̍mi̠da-ñjaga̠thsa sa̠bhūtagṃ̍ sa bha̠vya-ñji̍jñāsa klṛ̠pta ṛ̍ta̠jā rayi̍ṣṭhā,
śra̠ddhā sa̠tyō maha̍svā-nta̠pasō̠ pari̍ṣṭhā̠d (vari̍ṣṭhā̠d) jñātvā̍ tamē̠va-mmana̍sā hṛ̠dā cha̠ bhūyō̍ na mṛ̠tyu-mupa̍yāhi vi̠dvā-ntasmā̎-nnyā̠sa-mē̠ṣā-ntapa̍sā-matirikta̠māhu̍-rvasura̠ṇvō̍ vi̠bhūra̍si prā̠ṇē tvamasi̍ sandhā̠tā
brahma̍-ntvamasi̍ viśva̠dhṛttē̍-jō̠dās tvama̍sya̠gni-ra̍si varchō̠dā-stvama̍si̠ sūrya̍sya dyumnō̠dā stvama̍si cha̠ndrama̍sa upayā̠magṛ̍hītō-'si bra̠hmaṇē̎ tvā̠ mahasa̠,
ōmityā̠tmāna̍ṃ yuñjītai̠tadvai ma̍hōpa̠niṣa̍da-ndē̠vānā̠-ṅguhya̠ṃ ya ē̠vaṃ vēda̍ bra̠hmaṇō̍ mahi̠māna̍-māpnōti̠ tasmā̎-dbra̠hmaṇō̍ mahi̠māna̍-mityupa̠niṣat ॥ 79.20 (tai. ara. 6.79.1)
jñānayajñaḥ (4.55)
tasyai̠vaṃ vi̠duṣō̍ ya̠jñasyā̠tmā yaja̍mānaḥ-śra̠dhdāpatnī̠ śarī̍ra-mi̠ddhmamurō̠ vēdi̠-rlōmā̍ni
ba̠ra̠.hi-rvē̠daḥ-śikhā̠ hṛda̍ya̠ṃ yūpa̠ḥ kāma̠ ājya̍-mma̠nyuḥ pa̠śu-stapō̠-'gni-rdama̍-śśamayi̠tā dakṣi̍ṇā̠-vāghōtā̎ prā̠ṇa u̍dga̠tā
chakṣu̍radhva̠ryu-rmanō̠ brahmā̠ śrōtra̍ma̠gnī-dhyāva̠dhdriya̍tē̠
sā dī̠kṣā yadaśrnā̍ti̠ tadhdavi̠-ryatpiba̍ti̠ tada̍sya sōmapā̠naṃ yadrama̍tē̠
tadu̍pa̠sadō̠ ya-thsa̠ñchara̍-tyupa̠viśa̍-tyu̠ttiṣṭha̍tē cha̠ sapra̍va̠rgyō̍
yanmukha̠-ntadā̍hava̠nīyō̠ yā vyāhṛ̍ti-rāhu̠ti-ryada̍sya vi̠jñāna̠-ntajju̠hōti̠ yathsā̠ya-mprā̠tara̍tti̠ tathsa̠midha̠ṃ yatprā̠ta-rma̠ddhyandi̍nagṃ sā̠ya-ñcha̠ tāni̠ sava̍nāni̠ yē
a̍hōrā̠trē tē da̍rśapūrṇamā̠sau yē̎-'rdhamā̠sāścha̠ māsā̎ścha̠ tē chā̍turmā̠syāni̠ ya ṛ̠tava̠stē pa̍śuba̠ndhā yē sa̍ṃvathsa̠rāścha̍ parivathsa̠rāścha̠ tē-'ha̍rga̠ṇā-ssa̍rva vēda̠saṃ vā
ē̠ta-thsa̠traṃ yanmara̍ṇa̠-ntada̍va̠bhṛtha̍ ē̠tadvai ja̍rāmarya-magnihō̠tragṃ sa̠traṃ ya ē̠vaṃ vi̠dvā-nu̍da̠gaya̍nē pra̠mīya̍tē
dē̠vānā̍mē̠va ma̍hi̠māna̍-ṅga̠tvā-''di̠tyasya̠ sāyu̍jya-ṅgachCha̠tyatha̠ yō da̍kṣi̠ṇē pra̠mīya̍tē
pitṛ̠ṇā-mē̠va ma̍hi̠māna̍-ṅga̠tvā cha̠ndrama̍sa̠-ssāyu̍jyagṃ salō̠katā̍-māpnōtyē̠tau vai sū̎ryā chandra̠masau̎-rmahi̠mānau̎ brāhma̠ṇō
vi̠dvā-na̠bhija̍yati̠ tasmā̎-dbra̠hmaṇō̍ mahi̠māna̍māpnōti̠ tasmā̎-dbra̠hmaṇō̍ mahi̠māna̍-mityupa̠niṣat ॥ 80.1 (tai. ara. 6.80.1)
sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠ vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥
॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
hari̠ḥ ōm ।
iti mahānārāyaṇōpaniṣa-thsamāptā
(ambha̠syaika̍pañchā̠śachCha̠taṃ - jā̠tavē̍dasē̠ chatu̍rdaśa̠ - bhūranna̠ṃ - bhūra̠gnayē̠ - bhūra̠gnayē̠ chaika̍mēkaṃ - pāhi - pā̠hi cha̠tvāri̍ chatvāri̠ - ya-śChanda̍sā̠-ndvē - namō̠ brahma̍ṇē - ṛ̠ta-ntapō̠ - yathā̍ vṛ̠kṣasyaika̍ mēka - ma̠ṇōraṇī̍yā̠g̠ śchatu̍strigṃśath - sahasra̠śī̍ṣa̠gṃ̠ ṣaṭvi̍gṃśati - rādi̠tyō vā ē̠ṣa - ā̍di̠tyō vai tēja̠ ēka̍mēka̠ṃ - nidha̍napatayē̠ trayō̍vigṃśatiḥ - sa̠dyōjā̠ta-ntrīṇi̍ - vāmadē̠vāyaika̍ - ma̠ghōrē̎bhya̠ - statpuru̍ṣāya̠ dvē dvē̠ - īśānō - namō hiraṇyabāhava̠ ēka̍mēka - mṛ̠tagṃ sa̠tya-ndvē - sarvō̠ vai cha̠tvāri̠ - kadru̠drāya̠ trīṇi̠ - yasya̠ vai kaṅka̍tī - kṛṇu̠ṣva pājō - 'di̍ti̠ - rāpō̠ vā i̠dagṃ sarva̠ mēka̍mēka̠ - māpa̍ḥ punantu cha̠tvā - ryagniścha - sūryaścha nava̍ - na̠vōmiti̍ cha̠tvā - ryāyā̍tu̠ pachau - jō̍-'si̠ daśō̠ - ttamē̍ cha̠tvāri̠ - ghṛṇi̠strīṇi̠ - brahma̍mētu̠ māṃ yāstē̎ brahmaha̠tyā-ndvāda̍śa̠ - brahma̍ mē̠dhayā̠-'dyā na̍ i̠ma-mbhrū̍ṣaha̠tyāṃ - brahma̍ mē̠dhavā̎ bra̠hmā dē̠vānā̍mi̠daṃ vī̍raha̠tyāmēkā̠nna vi̍gṃśati̠ rēkā̠nnavi̍gṃśati--r mē̠dhā dē̠vī - mē̠dhā-mma̠ indra̍ścha̠tvāri̍ chatvā̠ryā - mā̎-mmē̠dhā dvē - mayi̍ mē̠dhā mēka̠- mapai̍tu̠ - para̠ṃ - ँvāta̍-mprā̠ṇa - ma̍mutra̠bhūyā̠-d- ddhari̠gṃ̠ - śalkai̍ra̠gniṃ - mā Chi̍dō mṛtyō̠ - mā nō̍ ma̠hānta̠ṃ - māna̍stō̠kē - prajā̍patē - svasti̠dā - trya̍mbaka̠ṃ - ँyē tē̍ sa̠hasra̠-ndvē dvē - mṛ̠tyavē̠ svāhaika̍ṃ - dē̠vakṛ̍ta̠syaikā̍daśa̠ - yadvō̍ dēvā̠ḥ - kāmō-'kārṣī̠n - manyurakārṣī̠-ddvē dvē̠ - tilāñjuhōmi gāva-śśriya-mpra̍jāḥ pañcha̠ - tilāḥ kṛṇṣāśchōra̍sya̠ śrīḥ prajñātu jātavē̍da-ssa̠pta - prāṇa vā-ktvak Chira uttiṣṭha puruṣa̍ pañcha̠ - pṛthivī śabda manō vāg vyaktā-''tmā-'ntarātmā paramātmā mē̎ kṣu̠dhē-'nnamaya̠ pañcha̍daśā̠ - gnayē̠ svāhaika̍chatvāri̠gṃ̠śa - rdō̎ ntadbra̠hma nava̍ - śra̠ddhāyā̎-mprā̠ṇē niviṣṭa̠ śchatu̍rvigṃśatiḥ - śra̠ddhāyā̠-ndaśā - ṅguṣṭha mātraḥ puruṣō dvē - vāmma̍ ā̠sanna̠ṣṭau - vaya̍-ssupa̠rṣāḥ - prāṇānā-ṅgranthirasi dvē dvē - namō rudrāyaika̠ṃ - tvama̍gnē̠ dyubhir̠ dvē - śi̠vēna̍ mē̠ santi̍ṣṭhasva - sa̠tyaṃ - prā̍jāpa̠tya - stasyai̠va mēka̍ mēka̠ maśatiḥ)