atha samādhipādaḥ ।
atha yōgānuśāsanam ॥ 1 ॥
yōgaśchittavṛtti nirōdhaḥ ॥ 2 ॥
tadā draṣṭuḥ svarūpē'vasthānam ॥ 3 ॥
vṛtti sārūpyamitaratra ॥ 4 ॥
vṛttayaḥ pañchatayyaḥ kliṣṭā'kliṣṭāḥ ॥ 5 ॥
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ॥ 6 ॥
pratyakṣānumānāgamāḥ pramāṇāni ॥ 7 ॥
viparyayō mithyājñānamatadrūpa pratiṣṭham ॥ 8 ॥
śabdajñānānupātī vastuśūnyō vikalpaḥ ॥ 9 ॥
abhāva pratyayālambanā vṛttirnidrā ॥ 10 ॥
anubhūta viṣayāsampramōṣaḥ smṛtiḥ ॥ 11 ॥
abhyāsa vairāgyābhyāṃ tannirōdhaḥ ॥ 12 ॥
tatra sthitau yatnō'bhyāsaḥ ॥ 13 ॥
sa tu dīrghakāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ ॥ 14 ॥
dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam ॥ 15 ॥
tatparaṃ puruṣakhyātē-rguṇavaitṛṣṇyam ॥ 16 ॥
vitarka vichārānandāsmitārūpānugamāt samprajñātaḥ ॥ 17 ॥
virāmapratyayābhyāsapūrvaḥ saṃskāraśēṣō'nyaḥ ॥ 18 ॥
bhavapratyayō vidēhaprakṛtilayānām ॥ 19 ॥
śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām ॥ 20 ॥
tīvrasaṃvēgānāmāsannaḥ ॥ 21 ॥
mṛdumadhyādhimātratvāttatō'pi viśēṣaḥ ॥ 22 ॥
īśvarapraṇidhānādvā ॥ 23 ॥
klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ ॥ 24 ॥
tatra niratiśayaṃ sarvajñabījam ॥ 25 ॥
sa ēṣaḥ pūrvēṣāmapi guruḥ kālēnānavachChēdāt ॥ 26 ॥
tasya vāchakaḥ praṇavaḥ ॥ 27 ॥
tajjapastadarthabhāvanam ॥ 28 ॥
tataḥ pratyakchētanādhigamō'pyantarāyābhāvaścha ॥ 29 ॥
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti
darśanālabdhabhūmikatvānavasthitatvāni chittavikṣēpāstēṃ'tarāyāḥ ॥ 30 ॥
duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpasahabhuvaḥ ॥ 31 ॥
tatpratiṣēdhārthamēkatattvābhyāsaḥ ॥ 32 ॥
maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām-bhāvanātaśchittaprasādanam ॥ 33 ॥
prachChardana vidhāraṇābhyāṃ vā prāṇasya ॥ 34 ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī ॥ 35 ॥
viśōkā vā jyōtiṣmatī ॥ 36 ॥
vītarāga viṣayaṃ vā chittam ॥ 37 ॥
svapna nidrā jñānālambanaṃ vā ॥ 38 ॥
yathābhimatadhyānādvā ॥ 39 ॥
paramāṇu parama mahattvāntō'sya vaśīkāraḥ ॥ 40 ॥
kṣīṇavṛttērabhijātasyēva maṇērgrahītṛgrahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ ॥ 41 ॥
tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ॥ 42 ॥
smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā ॥ 43 ॥
ētayaiva savichārā nirvichārā cha sūkṣmaviṣayā vyākhyātā ॥ 44 ॥
sūkṣma viṣayatvaṃ chāliṅgaparyavasānam ॥ 45 ॥
tā ēva sabījaḥ samādhiḥ ॥ 46 ॥
nirvichāra vaiśārādyē'dhyātmaprasādaḥ ॥ 47 ॥
ṛtambharā tatra prajñā ॥ 48 ॥
śrutānumāna prajñābhyāmanyaviṣayā viśēṣārthatvāt ॥ 49 ॥
tajjaḥ saṃskārō'nyasaṃskāra pratibandhī ॥ 50 ॥
tasyāpi nirōdhē sarvanirōdhānnirbījassamādhiḥ ॥ 51 ॥
iti pātañjalayōgadarśanē samādhipādō nāma prathamaḥ pādaḥ ।