namāmīśamīśāna nirvāṇarūpaṃ
vibhuṃ vyāpakaṃ brahmavēda-svarūpam ।
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ
chidākāśa-mākāśavāsaṃ bhajē'ham ॥ 1 ॥
nirākāramōṅkāramūlaṃ turīyaṃ
girājñānagōtītamīśaṃ girīśam ।
karālaṃ mahākālakālaṃ kṛpāluṃ
guṇāgāra-saṃsārapāraṃ natō'ham ॥ 2 ॥
tuṣārādri-saṅkāśagauraṃ gabhīraṃ
manōbhūtakōṭi-prabhāsī śarīram ।
sphuranmaulikallōlinī chārugaṅgā
lasadbhāla-bālēndu kaṇṭhē bhujaṅgam ॥ 3 ॥
chalatkuṇḍalaṃ śubhranētraṃ viśālaṃ
prasannānanaṃ nīlakaṇṭhaṃ dayālum ।
mṛgādhīśa-charmāmbaraṃ muṇḍamālaṃ
priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ॥ 4 ॥
prachaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ parēśaṃ
akhaṇḍaṃ bhajē bhānukōṭiprakāśam ।
trayī-śūla-nirmūlanaṃ śūlapāṇiṃ
bhajē'haṃ bhavānīpatiṃ bhāvagamyam ॥ 5 ॥
kalātīta-kalyāṇa-kalpāntakārī
sadā sajjanānanda-dātā purārī ।
chidānanda sandōhamōhāpahārī
prasīda prasīda prabhō manmathārī ॥ 6 ॥
na yāvadumānātha-pādāravindaṃ
bhajantīha lōkē parē vā narāṇām ।
na tāvatsukhaṃ śānti santāpanāśaṃ
prasīda prabhō sarvabhūtādhivāsam ॥ 7 ॥
na jānāmi yōgaṃ japaṃ naiva pūjāṃ
natō'haṃ sadā sarvadā dēva tubhyam ।
jarā-janma-duḥkhaughatātapyamānaṃ
prabhō pāhi śāpānnamāmīśa śambhō ॥ 8 ॥
rudrāṣṭakamidaṃ prōktaṃ viprēṇa haratuṣṭayē ।
yē paṭhanti narā bhaktyā tēṣāṃ śambhuḥ prasīdati ॥ 9 ॥
॥ iti śrīrāmacharitamānasē uttarakāṇḍē śrīgōsvāmi tulasīdāsakṛtaṃ
śrīrudrāṣṭakaṃ sampūrṇam ॥