ōṃ śrī sarasvatyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahāmāyāyai namaḥ  
ōṃ varapradāyai namaḥ
ōṃ śrīpradāyai namaḥ
ōṃ padmanilayāyai namaḥ
ōṃ padmākṣyai namaḥ
ōṃ padmavaktrikāyai namaḥ
ōṃ śivānujāyai namaḥ
ōṃ pustakahastāyai namaḥ (10)
 
ōṃ jñānamudrāyai namaḥ 
ōṃ ramāyai namaḥ
ōṃ kāmarūpāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ mahāpātaka nāśinyai namaḥ
ōṃ mahāśrayāyai namaḥ
ōṃ mālinyai  namaḥ
ōṃ mahābhōgāyai namaḥ
ōṃ mahābhujāyai namaḥ
ōṃ mahābhāgāyai namaḥ (20) 
ōṃ mahōtsāhāyai namaḥ
ōṃ divyāṅgāyai namaḥ
ōṃ suravanditāyai namaḥ
ōṃ mahākāḻyai namaḥ
ōṃ mahāpāśāyai namaḥ
ōṃ mahākārāyai namaḥ
ōṃ mahāṅkuśāyai namaḥ
ōṃ sītāyai namaḥ  
ōṃ vimalāyai namaḥ
ōṃ viśvāyai namaḥ (30)
ōṃ vidyunmālāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ chandrikāyai namaḥ
ōṃ chandralēkhāvibhūṣitāyai namaḥ
ōṃ mahāphalāyai namaḥ
ōṃ sāvitryai namaḥ
ōṃ surasāyai namaḥ
ōṃ dēvyai namaḥ
ōṃ divyālaṅkāra bhūṣitāyai namaḥ
ōṃ vāgdēvyai namaḥ (40)
ōṃ vasudhāyai namaḥ
ōṃ tīvrāyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahābalāyai namaḥ
ōṃ bhōgadāyai namaḥ
ōṃ bhāratyai namaḥ
ōṃ bhāmāyai namaḥ
ōṃ gōmatyai namaḥ
ōṃ jaṭilāyai namaḥ
ōṃ vindhyāvāsāyai namaḥ  (50)
ōṃ chaṇḍikāyai namaḥ
ōṃ subhadrāyai namaḥ 
ōṃ surapūjitāyai namaḥ
ōṃ vinidrāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ brāhmyai namaḥ
ōṃ brahmajñānaikasādhanāyai namaḥ
ōṃ saudāminyai namaḥ
ōṃ sudhāmūrtayē namaḥ
ōṃ suvīṇāyai namaḥ (60)
ōṃ suvāsinyai namaḥ
ōṃ vidyārūpāyai namaḥ
ōṃ brahmajāyāyai namaḥ
ōṃ viśālāyai namaḥ
ōṃ padmalōchanāyai namaḥ
ōṃ śumbhāsura pramathinyai namaḥ
ōṃ dhūmralōchana mardinyai namaḥ
ōṃ sarvātmikāyai namaḥ
ōṃ trayīmūrtyai namaḥ
ōṃ śubhadāyai namaḥ  (70)
ōṃ śāstrarūpiṇyai namaḥ
ōṃ sarvadēvastutāyai namaḥ 
ōṃ saumyāyai namaḥ 
ōṃ surāsura namaskṛtāyai namaḥ 
ōṃ raktabīja nihantryai namaḥ
ōṃ chāmuṇḍāyai namaḥ
ōṃ muṇḍakāmbikāyai namaḥ 
ōṃ kāḻarātryai namaḥ 
ōṃ praharaṇāyai namaḥ 
ōṃ kaḻādhārāyai namaḥ (80)
ōṃ nirañjanāyai namaḥ 
ōṃ varārōhāyai namaḥ
ōṃ vāgdēvyai namaḥ   
ōṃ vārāhyai namaḥ 
ōṃ vārijāsanāyai namaḥ 
ōṃ chitrāmbarāyai namaḥ
ōṃ chitragandhāyai namaḥ
ōṃ chitramālya vibhūṣitāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ kāmapradāyai namaḥ (90)
ōṃ vandyāyai namaḥ
ōṃ rūpasaubhāgyadāyinyai namaḥ 
ōṃ śvētānanāyai namaḥ
ōṃ rakta madhyāyai namaḥ
ōṃ dvibhujāyai namaḥ 
ōṃ surapūjitāyai namaḥ 
ōṃ nirañjanāyai namaḥ 
ōṃ nīlajaṅghāyai namaḥ 
ōṃ chaturvargaphalapradāyai namaḥ 
ōṃ chaturānana sāmrājjyai namaḥ  (100)
ōṃ brahmaviṣṇu śivātmikāyai namaḥ 
ōṃ haṃsāsanāyai namaḥ
ōṃ mahāvidyāyai namaḥ 
ōṃ mantravidyāyai namaḥ 
ōṃ sarasvatyai namaḥ 
ōṃ mahāsarasvatyai namaḥ 
ōṃ vidyāyai namaḥ
ōṃ jñānaikatatparāyai namaḥ (108)
iti śrīsarasvatyaṣṭōttaraśatanāmāvaḻiḥ samāptā ॥
