Back

Soundarya Lahari

prathama bhāgaḥ - ānanda lahari

bhumauskhalita pādānām bhūmirēvā valambanam |
tvayī jātā parādhānām tvamēva śaraṇam śivē ||

śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ
na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi|
atastvām ārādhyāṃ hari-hara-virinchādibhi rapi
praṇantuṃ stōtuṃ vā katha-makrta puṇyaḥ prabhavati|| 1 ||

tanīyāṃsuṃ pāṃsuṃ tava charaṇa paṅkēruha-bhavaṃ
viriñchiḥ sañchinvan virachayati lōkā-navikalam |
vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ
haraḥ saṅkṣud-yainaṃ bhajati bhasitōddhūḻa navidhim|| 2 ||

avidyānā-manta-stimira-mihira dvīpanagarī
jaḍānāṃ chaitanya-stabaka makaranda śrutijharī |
daridrāṇāṃ chintāmaṇi guṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu varāhasya bhavati|| 3 ||

tvadanyaḥ pāṇibhayā-mabhayavaradō daivatagaṇaḥ
tvamēkā naivāsi prakaṭita-varabhītyabhinayā |
bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ
śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau || 4 ||

haristvāmāradhya praṇata-jana-saubhāgya-jananīṃ
purā nārī bhūtvā puraripumapi kṣōbha manayat |
smarō'pi tvāṃ natvā ratinayana-lēhyēna vapuṣā
munīnāmapyantaḥ prabhavati hi mōhāya mahatām || 5 ||

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ
vasantaḥ sāmantō malayamaru-dāyōdhana-rathaḥ |
tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpāṃ
apāṅgāttē labdhvā jagadida-manaṅgō vijayatē || 6 ||

kvaṇatkāñchī-dāmā kari kalabha kumbha-stananatā
parikṣīṇā madhyē pariṇata śarachchandra-vadanā |
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastā dāstāṃ naḥ puramathitu rāhō-puruṣikā || 7 ||

sudhāsindhōrmadhyē suraviṭa-pivāṭī-parivṛtē
maṇidvīpē nīpō-pavanavati chintāmaṇi gṛhē |
śivakārē mañchē paramaśiva-paryaṅka nilayām
bhajanti tvāṃ dhanyāḥ katichana chidānanda-laharīm || 8 ||

mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ
sthitaṃ svadhiṣṭānē hṛdi maruta-mākāśa-mupari |
manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ
sahasrārē padmē sa harahasi patyā viharasē || 9 ||

sudhādhārāsārai-ścharaṇayugalānta-rvigalitaiḥ
prapañchaṃ siñcantī punarapi rasāmnāya-mahasaḥ|
avāpya svāṃ bhūmiṃ bhujaganibha-madhyuṣṭha-valayaṃ
sva mātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi || 10 ||

chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi
prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ |
chatuśchatvāriṃśad-vasudala-kalāśch-trivalaya-
trirēkhabhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ || 11 ||

tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ
kavīndrāḥ kalpantē kathamapi viriñchi-prabhṛtayaḥ |
yadālōkautsukyā-damaralalanā yānti manasā
tapōbhirduṣprāpāmapi giriśa-sāyujya-padavīm || 12 ||

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgālōkē patita-manudhāvanti śataśaḥ |
galadvēṇībandhāḥ kuchakalaśa-vistrista-sichayā
haṭāt truṭyatkāñyō vigalita-dukūlā yuvatayaḥ || 13 ||

kṣitau ṣaṭpañchāśad-dvisamadhika-pañchāśa-dudakē
hutaśē dvāṣaṣṭi-śchaturadhika-pañchāśa-danilē |
divi dviḥ ṣaṭ triṃśan manasi cha chatuḥṣaṣṭiriti yē
mayūkhā-stēṣā-mapyupari tava pādāmbuja-yugam || 14 ||

śarajjyōtsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ
vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām |
sakṛnna tvā natvā kathamiva satāṃ sannidadhatē
madhu-kṣīra-drākṣā-madhurima-dhurīṇāḥ phaṇitayaḥ || 15 ||

kavīndrāṇāṃ chētaḥ kamalavana-bālātapa-ruchiṃ
bhajantē yē santaḥ katichidaruṇāmēva bhavatīm |
viriñchi-prēyasyā-staruṇatara-śṛṅgāra laharī-
gabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī || 16 ||

savitrībhi-rvāchāṃ chaśi-maṇi śilā-bhaṅga ruchibhi-
rvaśinyadyābhi-stvāṃ saha janani sañchintayati yaḥ |
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgiruchibhi-
rvachōbhi-rvāgdēvī-vadana-kamalāmōda madhuraiḥ || 17 ||

tanuchChāyābhistē taruṇa-taraṇi-śrīsaraṇibhi-
rdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ |
bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ
sahōrvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ || 18 ||

mukhaṃ binduṃ kṛtvā kuchayugamadha-stasya tadadhō
harārdhaṃ dhyāyēdyō haramahiṣi tē manmathakalām |
sa sadyaḥ saṅkṣōbhaṃ nayati vanitā ityatilaghu
trilōkīmapyāśu bhramayati ravīndu-stanayugām || 19 ||

kirantī-maṅgēbhyaḥ kiraṇa-nikurumbamṛtarasaṃ
hṛdi tvā mādhattē himakaraśilā-mūrtimiva yaḥ |
sa sarpāṇāṃ darpaṃ śamayati śakuntadhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā || 20 ||

taṭillēkhā-tanvīṃ tapana śaśi vaiśvānara mayīṃ
niṣṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalāṃ |
mahāpadmātavyāṃ mṛdita-malamāyēna manasā
mahāntaḥ paśyantō dadhati paramāhlāda-laharīm || 21 ||

bhavāni tvaṃ dāsē mayi vitara dṛṣṭiṃ sakaruṇāṃ
iti stōtuṃ vāñChan kathayati bhavāni tvamiti yaḥ |
tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ
mukunda-bramhēndra sphuṭa makuṭa nīrājitapadām || 22 ||

tvayā hṛtvā vāmaṃ vapu-raparitṛptēna manasā
śarīrārdhaṃ śambhō-raparamapi śaṅkē hṛtamabhūt |
yadētat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kuchābhyāmānamraṃ kuṭila-śaśichūḍāla-makuṭam || 23 ||

jagatsūtē dhātā hariravati rudraḥ kṣapayatē
tiraskurva-nnētat svamapi vapu-rīśa-stirayati |
sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti cha śiva-
stavājñā malambya kṣaṇachalitayō rbhrūlatikayōḥ || 24 ||

trayāṇāṃ dēvānāṃ triguṇa-janitānāṃ tava śivē
bhavēt pūjā pūjā tava charaṇayō-ryā virachitā |
tathā hi tvatpādōdvahana-maṇipīṭhasya nikaṭē
sthitā hyētē-śaśvanmukulita karōttaṃsa-makuṭāḥ || 25 ||

viriñchiḥ pañchatvaṃ vrajati harirāpnōti viratiṃ
vināśaṃ kīnāśō bhajati dhanadō yāti nidhanam |
vitandrī māhēndrī-vitatirapi saṃmīlita-dṛśā
mahāsaṃhārē'smin viharati sati tvatpati rasau || 26 ||

japō jalpaḥ śilpaṃ sakalamapi mudrāvirachanā
gatiḥ prādakṣiṇya-kramaṇa-maśanādyā huti-vidhiḥ |
praṇāmaḥ saṃvēśaḥ sukhamakhila-mātmārpaṇa-dṛśā
saparyā paryāya-stava bhavatu yanmē vilasitam || 27 ||

sudhāmapyāsvādya prati-bhaya-jaramṛtyu-hariṇīṃ
vipadyantē viśvē vidhi-śatamakhādyā diviṣadaḥ |
karālaṃ yat kṣvēlaṃ kabalitavataḥ kālakalanā
na śambhōstanmūlaṃ tava janani tāṭaṅka mahimā || 28 ||

kirīṭaṃ vairiñchaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhōrē kōṭhīrē skalasi jahi jambhāri-makuṭam |
praṇamrēṣvētēṣu prasabha-mupayātasya bhavanaṃ
bhavasyabhyutthānē tava parijanōkti-rvijayatē || 29 ||

svadēhōdbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhitō
niṣēvyē nityē tvā mahamiti sadā bhāvayati yaḥ |
kimāścharyaṃ tasya trinayana-samṛddhiṃ tṛṇayatō
mahāsaṃvartāgni-rvirachayati nīrājanavidhiṃ || 30 ||

chatuḥ-ṣaṣṭayā tantraiḥ sakala matisandhāya bhuvanaṃ
sthitastattta-siddhi prasava paratantraiḥ paśupatiḥ |
punastva-nnirbandhā dakhila-puruṣārthaika ghaṭanā-
svatantraṃ tē tantraṃ kṣititala mavātītara-didam || 31 ||

śivaḥ śaktiḥ kāmaḥ kṣiti-ratha raviḥ śītakiraṇaḥ
smarō haṃsaḥ śakra-stadanu cha parā-māra-harayaḥ |
amī hṛllēkhābhi-stisṛbhi-ravasānēṣu ghaṭitā
bhajantē varṇāstē tava janani nāmāvayavatām || 32 ||

smaraṃ yōniṃ lakṣmīṃ tritaya-mida-mādau tava manō
rnidhāyaikē nityē niravadhi-mahābhōga-rasikāḥ |
bhajanti tvāṃ chintāmaṇi-guṇanibaddhākṣa-valayāḥ
śivāgnau juhvantaḥ surabhighṛta-dhārāhuti-śatai || 33 ||

śarīraṃ tvaṃ śambhōḥ śaśi-mihira-vakṣōruha-yugaṃ
tavātmānaṃ manyē bhagavati navātmāna-managham |
ataḥ śēṣaḥ śēṣītyaya-mubhaya-sādhāraṇatayā
sthitaḥ sambandhō vāṃ samarasa-parānanda-parayōḥ || 34 ||

manastvaṃ vyōma tvaṃ marudasi marutsārathi-rasi
tvamāpa-stvaṃ bhūmi-stvayi pariṇatāyāṃ na hi param |
tvamēva svātmānaṃ pariṇmayituṃ viśva vapuṣā
chidānandākāraṃ śivayuvati bhāvēna bibhṛṣē || 35 ||

tavājñachakrasthaṃ tapana-śaśi kōṭi-dyutidharaṃ
paraṃ śambhu vandē parimilita-pārśvaṃ parachitā |
yamārādhyan bhaktyā ravi śaśi śuchīnā-maviṣayē
nirālōkē 'lōkē nivasati hi bhālōka-bhuvanē || 36 ||

viśuddhau tē śuddhasphatika viśadaṃ vyōma-janakaṃ
śivaṃ sēvē dēvīmapi śivasamāna-vyavasitām |
yayōḥ kāntyā yāntyāḥ śaśikiraṇ-sārūpyasaraṇē
vidhūtānta-rdhvāntā vilasati chakōrīva jagatī || 37 ||

samunmīlat saṃvitkamala-makarandaika-rasikaṃ
bhajē haṃsadvandvaṃ kimapi mahatāṃ mānasacharaṃ |
yadālāpā-daṣṭādaśa-guṇita-vidyāpariṇatiḥ
yadādattē dōṣād guṇa-makhila-madbhyaḥ paya iva || 38 ||

tava svādhiṣṭhānē hutavaha-madhiṣṭhāya nirataṃ
tamīḍē saṃvartaṃ janani mahatīṃ tāṃ cha samayām |
yadālōkē lōkān dahati mahasi krōdha-kalitē
dayārdrā yā dṛṣṭiḥ śiśira-mupachāraṃ rachayati || 39 ||

taṭitvantaṃ śaktyā timira-paripanthi-sphuraṇayā
sphura-nnā naratnābharaṇa-pariṇaddhēndra-dhanuṣam |
tava śyāmaṃ mēghaṃ kamapi maṇipūraika-śaraṇaṃ
niṣēvē varṣantaṃ-haramihira-taptaṃ tribhuvanam || 40 ||

tavādhārē mūlē saha samayayā lāsyaparayā
navātmāna manyē navarasa-mahātāṇḍava-naṭam |
ubhābhyā mētābhyā-mudaya-vidhi muddiśya dayayā
sanāthābhyāṃ jajñē janaka jananīmat jagadidam || 41 ||

dvitīya bhāgaḥ - saundarya laharī

gatai-rmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ tē haimaṃ himagirisutē kīrtayati yaḥ ||
sa nīḍēyachChāyā-chChuraṇa-śabalaṃ chandra-śakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇāṃ || 42 ||

dhunōtu dhvāntaṃ na-stulita-daḻitēndīvara-vanaṃ
ghanasnigdha-ślakṣṇaṃ chikura nikurumbaṃ tava śivē |
yadīyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanasō
vasantyasmin-manyē valamathana vāṭī-viṭapinām || 43 ||

tanōtu kṣēmaṃ na-stava vadanasaundaryalaharī
parīvāhasrōtaḥ-saraṇiriva sīmantasaraṇiḥ|
vahantī- sindūraṃ prabalakabarī-bhāra-timira
dviṣāṃ bṛndai-rbandīkṛtamiva navīnārka kiraṇam || 44 ||

arālai svābhāvyā-dalikalabha-saśrībhi ralakaiḥ
parītaṃ tē vaktraṃ parihasati paṅkēruharuchim |
darasmērē yasmin daśanaruchi kiñjalka-ruchirē
sugandhau mādyanti smaradahana chakṣu-rmadhulihaḥ || 45 ||

lalāṭaṃ lāvaṇya dyuti vimala-mābhāti tava yat
dvitīyaṃ tanmanyē makuṭaghaṭitaṃ chandraśakalam |
viparyāsa-nyāsā dubhayamapi sambhūya cha mithaḥ
sudhālēpasyūtiḥ pariṇamati rākā-himakaraḥ || 46 ||

bhruvau bhugnē kiñchidbhuvana-bhaya-bhaṅgavyasanini
tvadīyē nētrābhyāṃ madhukara-ruchibhyāṃ dhṛtaguṇam |
dhanu rmanyē savyētarakara gṛhītaṃ ratipatēḥ
prakōṣṭē muṣṭau cha sthagayatē nigūḍhāntara-mumē || 47 ||

ahaḥ sūtē savya tava nayana-markātmakatayā
triyāmāṃ vāmaṃ tē sṛjati rajanīnāyakatayā |
tṛtīyā tē dṛṣṭi-rdaradalita-hēmāmbuja-ruchiḥ
samādhattē sandhyāṃ divasar-niśayō-rantaracharīm || 48 ||

viśālā kalyāṇī sphutaruchi-rayōdhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurā''bhōgavatikā |
avantī dṛṣṭistē bahunagara-vistāra-vijayā
dhruvaṃ tattannāma-vyavaharaṇa-yōgyāvijayatē || 49 ||

kavīnāṃ sandarbha-stabaka-makarandaika-rasikaṃ
kaṭākṣa-vyākṣēpa-bhramarakalabhau karṇayugalam |
amuñchntau dṛṣṭvā tava navarasāsvāda-taralau
asūyā-saṃsargā-dalikanayanaṃ kiñchidaruṇam || 50 ||

śivē śṛṅgārārdrā taditarajanē kutsanaparā
sarōṣā gaṅgāyāṃ giriśacharitē vismayavatī |
harāhibhyō bhītā sarasiruha saubhāgya-jananī
sakhīṣu smērā tē mayi janani dṛṣṭiḥ sakaruṇā || 51 ||

gatē karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhēttu-śchittapraśama-rasa-vidrāvaṇa phalē |
imē nētrē gōtrādharapati-kulōttaṃsa-kalikē
tavākarṇākṛṣṭa smaraśara-vilāsaṃ kalayataḥ|| 52 ||

vibhakta-traivarṇyaṃ vyatikarita-līlāñjanatayā
vibhāti tvannētra tritaya mida-mīśānadayitē |
punaḥ sraṣṭuṃ dēvān druhiṇa hari-rudrānuparatān
rajaḥ satvaṃ bhibhrat-tama iti guṇānāṃ trayamiva || 53 ||

pavitrīkartuṃ naḥ paśupati-parādhīna-hṛdayē
dayāmitrai rnētrai-raruṇa-dhavaḻa-śyāma ruchibhiḥ |
nadaḥ śōṇō gaṅgā tapanatanayēti dhruvamayam
trayāṇāṃ tīrthānā-mupanayasi sambhēda-managham || 54 ||

nimēṣōnmēṣābhyāṃ pralayamudayaṃ yāti jagati
tavētyāhuḥ santō dharaṇidhara-rājanyatanayē |
tvadunmēṣājjātaṃ jagadida-maśēṣaṃ pralayataḥ
parētrātuṃ śaṃṅkē parihṛta-nimēṣā-stava dṛśaḥ || 55 ||

tavāparṇē karṇē japanayana paiśunya chakitā
nilīyantē tōyē niyata manimēṣāḥ śapharikāḥ |
iyaṃ cha śrī-rbaddhachChada puṭa kavāṭaṃ kuvalayaṃ
jahāti pratyūṣē niśi cha vighaṭayya praviśati|| 56 ||

dṛśā drāghīyasyā daradalita nīlōtpala ruchā
davīyāṃsaṃ dīnaṃ snapā kṛpayā māmapi śivē |
anēnāyaṃ dhanyō bhavati na cha tē hāniriyatā
vanē vā harmyē vā samakara nipātō himakaraḥ || 57 ||

arālaṃ tē pālīyugala-magarājanyatanayē
na kēṣā-mādhattē kusumaśara kōdaṇḍa-kutukam |
tiraśchīnō yatra śravaṇapatha-mullṅyya vilasan
apāṅga vyāsaṅgō diśati śarasandhāna dhiṣaṇām || 58 ||

sphuradgaṇḍābhōga-pratiphalita tāṭṅka yugalaṃ
chatuśchakraṃ manyē tava mukhamidaṃ manmatharatham |
yamāruhya druhya tyavaniratha markēnducharaṇaṃ
mahāvīrō māraḥ pramathapatayē sajjitavatē || 59 ||

sarasvatyāḥ sūktī-ramṛtalaharī kauśalaharīḥ
pibnatyāḥ śarvāṇi śravaṇa-chulukābhyā-maviralam |
chamatkāraḥ-ślāghāchalita-śirasaḥ kuṇḍalagaṇō
jhaṇatkaraistāraiḥ prativachana-māchaṣṭa iva tē || 60 ||

asau nāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭi
tvadīyō nēdīyaḥ phalatu phala-masmākamuchitam |
vahatyantarmuktāḥ śiśirakara-niśvāsa-galitaṃ
samṛddhyā yattāsāṃ bahirapi cha muktāmaṇidharaḥ || 61 ||

prakṛtyā''raktāyā-stava sudati dandachChadaruchēḥ
pravakṣyē sadṛśyaṃ janayatu phalaṃ vidrumalatā |
na bimbaṃ tadbimba-pratiphalana-rāgā-daruṇitaṃ
tulāmadhyārōḍhuṃ kathamiva vilajjēta kalayā || 62 ||

smitajyōtsnājālaṃ tava vadanachandrasya pibatāṃ
chakōrāṇā-māsī-datirasatayā chañchu-jaḍimā |
atastē śītāṃśō-ramṛtalaharī māmlaruchayaḥ
pibantī svachChandaṃ niśi niśi bhṛśaṃ kāñji kadhiyā || 63 ||

aviśrāntaṃ patyurguṇagaṇa kathāmrēḍanajapā
japāpuṣpachChāyā tava janani jihvā jayati sā |
yadagrāsīnāyāḥ sphaṭikadṛṣa-dachChachChavimayi
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā || 64 ||

raṇē jitvā daityā napahṛta-śirastraiḥ kavachibhiḥ
nivṛttai-śchaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ |
viśākhēndrōpēndraiḥ śaśiviśada-karpūraśakalā
vilīyantē mātastava vadanatāmbūla-kabalāḥ || 65 ||

vipañchyā gāyantī vividha-mapadānaṃ paśupatē-
stvayārabdhē vaktuṃ chalitaśirasā sādhuvachanē |
tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇīṃ nichulayati chōlēna nibhṛtam || 66 ||

karagrēṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā
giriśēnō-dastaṃ muhuradharapānākulatayā |
karagrāhyaṃ śambhōrmukhamukuravṛntaṃ girisutē
kathaṅkaraṃ brūma-stava chubukamōpamyarahitam || 67 ||

bhujāślēṣānnityaṃ puradamayituḥ kanṭakavatī
tava grīvā dhattē mukhakamalanāla-śriyamiyam |
svataḥ śvētā kālā garu bahula-jambālamalinā
mṛṇālīlālityaṃ vahati yadadhō hāralatikā || 68 ||

galē rēkhāstisrō gati gamaka gītaika nipuṇē
vivāha-vyānaddha-praguṇaguṇa-saṅkhyā pratibhuvaḥ |
virājantē nānāvidha-madhura-rāgākara-bhuvāṃ
trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva tē || 69 ||

mṛṇālī-mṛdvīnāṃ tava bhujalatānāṃ chatasṛṇāṃ
chaturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ |
nakhēbhyaḥ santrasyan prathama-mathanā dandhakaripōḥ
chaturṇāṃ śīrṣāṇāṃ sama-mabhayahastārpaṇa-dhiyā || 70 ||

nakhānā-mudyōtai-rnavanalinarāgaṃ vihasatāṃ
karāṇāṃ tē kāntiṃ kathaya kathayāmaḥ kathamumē |
kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmī-charaṇatala-lākṣārasa-chaṇam || 71 ||

samaṃ dēvi skanda dvipivadana pītaṃ stanayugaṃ
tavēdaṃ naḥ khēdaṃ haratu satataṃ prasnuta-mukham |
yadālōkyāśaṅkākulita hṛdayō hāsajanakaḥ
svakumbhau hērambaḥ parimṛśati hastēna jhaḍiti || 72 ||

amū tē vakṣōjā-vamṛtarasa-māṇikya kutupau
na sandēhaspandō nagapati patākē manasi naḥ |
pibantau tau yasmā davidita vadhūsaṅga rasikau
kumārāvadyāpi dviradavadana-krauñchdalanau || 73 ||

vahatyamba stmbērama-danuja-kumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām |
kuchābhōgō bimbādhara-ruchibhi-rantaḥ śabalitāṃ
pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva tē || 74 ||

tava stanyaṃ manyē dharaṇidharakanyē hṛdayataḥ
payaḥ pārāvāraḥ parivahati sārasvatamiva |
dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat
kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā || 75 ||

harakrōdha-jvālāvalibhi-ravalīḍhēna vapuṣā
gabhīrē tē nābhīsarasi kṛtasaṅō manasijaḥ |
samuttasthau tasmā-dachalatanayē dhūmalatikā
janastāṃ jānītē tava janani rōmāvaliriti || 76 ||

yadētatkālindī-tanutara-taraṅgākṛti śivē
kṛśē madhyē kiñchijjanani tava yadbhāti sudhiyām |
vimardā-danyōnyaṃ kuchakalaśayō-rantaragataṃ
tanūbhūtaṃ vyōma praviśadiva nābhiṃ kuhariṇīm || 77 ||

sthirō gaṅgā vartaḥ stanamukula-rōmāvali-latā
kalāvālaṃ kuṇḍaṃ kusumaśara tējō-hutabhujaḥ |
ratē-rlīlāgāraṃ kimapi tava nābhirgirisutē
biladvāraṃ siddhē-rgiriśanayanānāṃ vijayatē || 78 ||

nisarga-kṣīṇasya stanataṭa-bharēṇa klamajuṣō
namanmūrtē rnārītilaka śanakai-struṭyata iva |
chiraṃ tē madhyasya truṭita taṭinī-tīra-taruṇā
samāvasthā-sthēmnō bhavatu kuśalaṃ śailatanayē || 79 ||

kuchau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau
kaṣantau-daurmūlē kanakakalaśābhau kalayatā |
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
tridhā naddhm dēvī trivali lavalīvallibhiriva || 80 ||

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijāt
nitambā-dāchChidya tvayi haraṇa rūpēṇa nidadhē |
atastē vistīrṇō gururayamaśēṣāṃ vasumatīṃ
nitamba-prāgbhāraḥ sthagayati saghutvaṃ nayati cha || 81 ||

karīndrāṇāṃ śuṇḍān-kanakakadalī-kāṇḍapaṭalīṃ
ubhābhyāmūrubhyā-mubhayamapi nirjitya bhavati |
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisutē
vidhijñē jānubhyāṃ vibudha karikumbha dvayamasi || 82 ||

parājētuṃ rudraṃ dviguṇaśaragarbhau girisutē
niṣaṅgau jaṅghē tē viṣamaviśikhō bāḍha-makṛta |
yadagrē dṛsyantē daśaśaraphalāḥ pādayugalī
nakhāgrachChanmānaḥ sura mukuṭa-śāṇaika-niśitāḥ || 83 ||

śrutīnāṃ mūrdhānō dadhati tava yau śēkharatayā
mamāpyētau mātaḥ śērasi dayayā dēhi charaṇau |
yaya^^ōḥ pādyaṃ pāthaḥ paśupati jaṭājūṭa taṭinī
yayō-rlākṣā-lakṣmī-raruṇa harichūḍāmaṇi ruchiḥ || 84 ||

namō vākaṃ brūmō nayana-ramaṇīyāya padayōḥ
tavāsmai dvandvāya sphuṭa-ruchi rasālaktakavatē |
asūyatyatyantaṃ yadabhihananāya spṛhayatē
paśūnā-mīśānaḥ pramadavana-kaṅkēlitaravē || 85 ||

mṛṣā kṛtvā gōtraskhalana-matha vailakṣyanamitaṃ
lalāṭē bhartāraṃ charaṇakamalē tāḍayati tē |
chirādantaḥ śalyaṃ dahanakṛta munmūlitavatā
tulākōṭikvāṇaiḥ kilikilita mīśāna ripuṇā || 86 ||

himānī hantavyaṃ himagirinivāsaika-chaturau
niśāyāṃ nidrāṇaṃ niśi-charamabhāgē cha viśadau |
varaṃ lakṣmīpātraṃ śriya-matisṛhantō samayināṃ
sarōjaṃ tvatpādau janani jayata-śchitramiha kim || 87 ||

padaṃ tē kīrtīnāṃ prapadamapadaṃ dēvi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām |
kathaṃ vā bāhubhyā-mupayamanakālē purabhidā
yadādāya nyastaṃ dṛṣadi dayamānēna manasā || 88 ||

nakhai-rnākastrīṇāṃ karakamala-saṅkōcha-śaśibhiḥ
tarūṇāṃ divyānāṃ hasata iva tē chaṇḍi charaṇau |
phalāni svaḥsthēbhyaḥ kisalaya-karāgrēṇa dadatāṃ
daridrēbhyō bhadrāṃ śriyamaniśa-mahnāya dadatau || 89 ||

dadānē dīnēbhyaḥ śriyamaniśa-māśānusadṛśīṃ
amandaṃ saundaryaṃ prakara-makarandaṃ vikirati |
tavāsmin mandāra-stabaka-subhagē yātu charaṇē
nimajjan majjīvaḥ karaṇacharaṇaḥ ṣṭcharaṇatām || 90 ||

padanyāsa-krīḍā parichaya-mivārabdhu-manasaḥ
skhalantastē khēlaṃ bhavanakalahaṃsā na jahati |
atastēṣāṃ śikṣāṃ subhagamaṇi-mañjīra-raṇita-
chChalādāchakṣāṇaṃ charaṇakamalaṃ chārucharitē || 91 ||

gatāstē mañchatvaṃ druhiṇa hari rudrēśvara bhṛtaḥ
śivaḥ svachCha-chChāyā-ghaṭita-kapaṭa-prachChadapaṭaḥ |
tvadīyānāṃ bhāsāṃ pratiphalana rāgāruṇatayā
śarīrī śṛṅgārō rasa iva dṛśāṃ dōgdhi kutukam || 92 ||

arālā kēśēṣu prakṛti saralā mandahasitē
śirīṣābhā chittē dṛṣadupalaśōbhā kuchataṭē |
bhṛśaṃ tanvī madhyē pṛthu-rurasijārōha viṣayē
jagattratuṃ śambhō-rjayati karuṇā kāchidaruṇā || 93 ||

kalaṅkaḥ kastūrī rajanikara bimbaṃ jalamayaṃ
kalābhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam |
atastvadbhōgēna pratidinamidaṃ riktakuharaṃ
vidhi-rbhūyō bhūyō nibiḍayati nūnaṃ tava kṛtē || 94 ||

purārantē-rantaḥ puramasi tata-stvacharaṇayōḥ
saparyā-maryādā taralakaraṇānā-masulabhā |
tathā hyētē nītāḥ śatamakhamukhāḥ siddhimatulāṃ
tava dvārōpāntaḥ sthitibhi-raṇimādyābhi-ramarāḥ || 95 ||

kalatraṃ vaidhātraṃ katikati bhajantē na kavayaḥ
śriyō dēvyāḥ kō vā na bhavati patiḥ kairapi dhanaiḥ |
mahādēvaṃ hitvā tava sati satīnā-macharamē
kuchabhyā-māsaṅgaḥ kuravaka-tarō-rapyasulabhaḥ || 96 ||

girāmāhu-rdēvīṃ druhiṇagṛhiṇī-māgamavidō
harēḥ patnīṃ padmāṃ harasahacharī-madritanayām |
turīyā kāpi tvaṃ duradhigama-nissīma-mahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi || 97 ||

kadā kālē mātaḥ kathaya kalitālaktakarasaṃ
pibēyaṃ vidyārthī tava charaṇa-nirṇējanajalam |
prakṛtyā mūkānāmapi cha kavitā0kāraṇatayā
kadā dhattē vāṇīmukhakamala-tāmbūla-rasatām || 98 ||

sarasvatyā lakṣmyā vidhi hari sapatnō viharatē
ratēḥ pativratyaṃ śithilayati ramyēṇa vapuṣā |
chiraṃ jīvannēva kṣapita-paśupāśa-vyatikaraḥ
parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān || 99 ||

pradīpa jvālābhi-rdivasakara-nīrājanavidhiḥ
sudhāsūtē-śchandrōpala-jalalavai-raghyarachanā |
svakīyairambhōbhiḥ salila-nidhi-sauhityakaraṇaṃ
tvadīyābhi-rvāgbhi-stava janani vāchāṃ stutiriyam || 100 ||

saundaryalahari mukhyastōtraṃ saṃvārtadāyakam |
bhagavadpāda sankluptaṃ paṭhēn muktau bhavēnnaraḥ ||
iti saundaryalahari stōtraṃ sampūrṇaṃ |

PDF, Full Site (with more options)