Vaidika Vignanam
Back

Open In Vignanam Mobile App

Sri Datta Stavam

śrī gaṇēśāya namaḥ śrī sarasvatyai namaḥ
śrīpādavallabha narasiṃhasarasvati
śrīguru dattātrēyāya namaḥ

dattātrēyaṃ mahātmānaṃ varadaṃ bhaktavatsalam ।
prapannārtiharaṃ vandē smartṛgāmi sanōvatu ॥ 1 ॥

dīnabandhuṃ kṛpāsindhuṃ sarvakāraṇakāraṇam ।
sarvarakṣākaraṃ vandē smartṛgāmi sanōvatu ॥ 2 ॥

śaraṇāgatadīnārta paritrāṇaparāyaṇam ।
nārāyaṇaṃ vibhuṃ vandē smartṛgāmi sanōvatu ॥ 3 ॥

sarvānarthaharaṃ dēvaṃ sarvamaṅgaḻa maṅgaḻam ।
sarvaklēśaharaṃ vandē smartṛgāmi sanōvatu ॥ 4 ॥

brahmaṇyaṃ dharmatattvajñaṃ bhaktakīrtivivardhanam ।
bhaktā'bhīṣṭapradaṃ vandē smartṛgāmi sanōvatu ॥ 5 ॥

śōṣaṇaṃ pāpapaṅkasya dīpanaṃ jñānatējasaḥ ।
tāpapraśamanaṃ vandē smartṛgāmi sanōvatu ॥ 6 ॥

sarvarōgapraśamanaṃ sarvapīḍānivāraṇam ।
vipaduddharaṇaṃ vandē smartṛgāmi sanōvatu ॥ 7 ॥

janmasaṃsārabandhaghnaṃ svarūpānandadāyakam ।
niśśrēyasapadaṃ vandē smartṛgāmi sanōvatu ॥ 8 ॥

jaya lābha yaśaḥ kāma dāturdattasya yaḥ stavam ।
bhōgamōkṣapradasyēmaṃ prapaṭhēt sukṛtī bhavēt ॥9 ॥

iti śrī dattastavam ।

Vaidika Vignanam