śrīgōpālakṛṣṇāya namaḥ ॥
śrīśēṣa uvācha ॥
ōṃ asya śrīkṛṣṇāṣṭōttaraśatanāmastōtrasya।
śrīśēṣa ṛṣiḥ ॥ anuṣṭup Chandaḥ ॥ śrīkṛṣṇōdēvatā ॥
śrīkṛṣṇāṣṭōttaraśatanāmajapē viniyōgaḥ ॥
ōṃ śrīkṛṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ ।
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ ॥ 1 ॥
śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ ।
chaturbhujāttachakrāsigadā śaṅkhādyudāyudhaḥ ॥ 2 ॥
dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ ।
yamunāvēgasaṃhārī balabhadrapriyānujaḥ ॥ 3 ॥
pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ । 
nandavrajajanānandī sachchidānandavigrahaḥ ॥ 4 ॥ 
navanītaviliptāṅgō navanītanaṭō'naghaḥ । 
navanītanavāhārō muchukundaprasādakaḥ ॥ 5 ॥  
ṣōḍaśastrī sahasrēśa sribhaṅgi madhurākṛtiḥ ।
śukavāgamṛtābdhīndurgōvindō gōvidāmpatiḥ ॥ 6 ॥
 
vatsavāṭacharō'nantō dhēnukāsurabhañjanaḥ ।
tṛṇīkṛtatṛṇāvartō yamaḻārjunabhañjanaḥ ॥ 7 ॥  
uttānatālabhēttā cha tamālaśyāmalākṛtiḥ ।
gōpagōpīśvarō yōgī sūryakōṭisamaprabhaḥ ॥ 8 ॥  
ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ ।
vanamālī pītavāsāḥ pārijātāpahārakaḥ ॥ 9 ॥  
gōvardhanāchalōddhartā gōpālaḥ sarvapālakaḥ ।
ajō nirañjanaḥ kāmajanakaḥ kañjalōchanaḥ ॥ 10 ॥ 
madhuhā mathurānāthō dvārakānāyakō balī ।
vṛndāvanāntasañchārī tulasīdāmabhūṣaṇaḥ ॥ 11 ॥ 
śyamantakamaṇērhartā naranārāyaṇātmakaḥ ।
kubjākṛṣṇāmbaradharō māyī paramapūruṣaḥ ॥ 12 ॥ 
muṣṭikāsurachāṇūramahāyuddhaviśāradaḥ । 
saṃsāravairī kaṃsārirmurārirnarakāntakaḥ ॥ 13 ॥  
anādibrahmachārī cha kṛṣṇāvyasanakarṣakaḥ ।
śiśupālaśiraśChēttā duryōdhanakulāntakaḥ ॥ 14 ॥  
vidurākrūravaradō viśvarūpapradarśakaḥ ।
satyavāk satyasaṅkalpaḥ satyabhāmāratō jayī ॥ 15 ॥ 
 
subhadrāpūrvajō viṣṇurbhīṣmamuktipradāyakaḥ ।
jagadgururjagannāthō vēṇunādaviśāradaḥ ॥ 16 ॥  
vṛṣabhāsuravidhvaṃsī bāṇāsurabalāntakaḥ ।
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṃsakaḥ ॥ 17 ॥  
pārthasārathiravyaktō gītāmṛtamahōdadhiḥ ।
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ ॥ 18 ॥  
dāmōdarō yajñabhōktā dānavēndravināśakaḥ ।
nārāyaṇaḥ parambrahma pannagāśanavāhanaḥ ॥ 19 ॥ 
jalakrīḍāsamāsakta gōpīvastrāpahārakaḥ । 
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ ॥ 20 ॥  
sarvatīrthātmakaḥ sarvagraharupī parātparaḥ ।
ēvaṃ śrīkṛṣṇadēvasya nāmnāmaṣṭōttaraṃ śatam ॥ 21 ॥  
kṛṣṇanāmāmṛtaṃ nāma paramānandakārakam ।
atyupadravadōṣaghnaṃ paramāyuṣyavardhanam ॥ 22 ॥ 
॥ iti śrīnāradapañcharātrē jñānāmṛtasārē chaturtharātrē umāmahēśvarasaṃvādē 
dharaṇīśēṣasaṃvādē śrīkṛṣṇāṣṭōttaraśatanāmastōtraṃ sampūrṇam ॥
