muniruvācha
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇēśa upadiṣṭavān ।
śivadaṃ tanmamāchakṣva lōkānugrahatatpara  ॥ 1 ॥
brahmōvācha
dēvaḥ pūrvaṃ purārātiḥ puratrayajayōdyamē ।
anarchanādgaṇēśasya jātō vighnākulaḥ kila  ॥ 2 ॥
manasā sa vinirdhārya dadṛśē vighnakāraṇam ।
mahāgaṇapatiṃ bhaktyā samabhyarchya yathāvidhi  ॥ 3 ॥
vighnapraśamanōpāyamapṛchChadapariśramam ।
santuṣṭaḥ pūjayā śambhōrmahāgaṇapatiḥ svayam  ॥ 4 ॥
sarvavighnapraśamanaṃ sarvakāmaphalapradam ।
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt  ॥ 5 ॥
asya śrīmahāgaṇapatisahasranāmastōtramālāmantrasya ।
gaṇēśa ṛṣiḥ, mahāgaṇapatirdēvatā, nānāvidhānichChandāṃsi ।
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam ।
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthē japē viniyōgaḥ ।
atha karanyāsaḥ
gaṇēśvarō gaṇakrīḍa ityaṅguṣṭhābhyāṃ namaḥ ।
kumāragururīśāna iti tarjanībhyāṃ namaḥ  ॥
brahmāṇḍakumbhaśchidvyōmēti madhyamābhyāṃ namaḥ ।
raktō raktāmbaradhara ityanāmikābhyāṃ namaḥ 
sarvasadgurusaṃsēvya iti kaniṣṭhikābhyāṃ namaḥ ।
luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṃ namaḥ  ॥
atha aṅganyāsaḥ
ChandaśChandōdbhava iti hṛdayāya namaḥ ।
niṣkalō nirmala iti śirasē svāhā ।
sṛṣṭisthitilayakrīḍa iti śikhāyai vaṣaṭ ।
jñānaṃ vijñānamānanda iti kavachāya hum ।
aṣṭāṅgayōgaphalabhṛditi nētratrayāya vauṣaṭ ।
anantaśaktisahita ityastrāya phaṭ ।
bhūrbhuvaḥ svarōṃ iti digbandhaḥ ।
atha dhyānam
gajavadanamachintyaṃ tīkṣṇadaṃṣṭraṃ trinētraṃ
bṛhadudaramaśēṣaṃ bhūtirājaṃ purāṇam ।
amaravarasupūjyaṃ raktavarṇaṃ surēśaṃ 
paśupatisutamīśaṃ vighnarājaṃ namāmi ॥
śrīgaṇapatiruvācha
ōṃ gaṇēśvarō gaṇakrīḍō gaṇanāthō gaṇādhipaḥ ।
ēkadantō vakratuṇḍō gajavaktrō mahōdaraḥ  ॥ 1 ॥
lambōdarō dhūmravarṇō vikaṭō vighnanāśanaḥ ।
sumukhō durmukhō buddhō vighnarājō gajānanaḥ  ॥ 2 ॥
bhīmaḥ pramōda āmōdaḥ surānandō madōtkaṭaḥ ।
hērambaḥ śambaraḥ śambhurlambakarṇō mahābalaḥ  ॥ 3 ॥
nandanō lampaṭō bhīmō mēghanādō gaṇañjayaḥ ।
vināyakō virūpākṣō vīraḥ śūravarapradaḥ  ॥ 4 ॥
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ ।
rudrapriyō gaṇādhyakṣa umāputrō'ghanāśanaḥ  ॥ 5 ॥
kumāragururīśānaputrō mūṣakavāhanaḥ ।
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ  ॥ 6 ॥
avighnastumburuḥ siṃhavāhanō mōhinīpriyaḥ ।
kaṭaṅkaṭō rājaputraḥ śākalaḥ sammitōmitaḥ  ॥ 7 ॥
kūṣmāṇḍasāmasambhūtirdurjayō dhūrjayō jayaḥ ।
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ  ॥ 8 ॥
viśvakartā viśvamukhō viśvarūpō nidhirguṇaḥ ।
kaviḥ kavīnāmṛṣabhō brahmaṇyō brahmavitpriyaḥ  ॥ 9 ॥
jyēṣṭharājō nidhipatirnidhipriyapatipriyaḥ ।
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ  ॥ 10 ॥
karāhatidhvastasindhusalilaḥ pūṣadantabhit ।
umāṅkakēlikutukī muktidaḥ kulapāvanaḥ  ॥ 11 ॥
kirīṭī kuṇḍalī hārī vanamālī manōmayaḥ ।
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ  ॥ 12 ॥
sadyōjātaḥ svarṇamuñjamēkhalī durnimittahṛt ।
duḥsvapnahṛtprasahanō guṇī nādapratiṣṭhitaḥ  ॥ 13 ॥
surūpaḥ sarvanētrādhivāsō vīrāsanāśrayaḥ ।
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ  ॥ 14 ॥
chitrāṅgaḥ śyāmadaśanō bhālachandrō havirbhujaḥ ।
yōgādhipastārakasthaḥ puruṣō gajakarṇakaḥ  ॥ 15 ॥
gaṇādhirājō vijayaḥ sthirō gajapatidhvajī ।
dēvadēvaḥ smaraḥ prāṇadīpakō vāyukīlakaḥ  ॥ 16 ॥
vipaśchidvaradō nādō nādabhinnamahāchalaḥ ।
varāharadanō mṛtyuñjayō vyāghrājināmbaraḥ  ॥ 17 ॥
ichChāśaktibhavō dēvatrātā daityavimardanaḥ ।
śambhuvaktrōdbhavaḥ śambhukōpahā śambhuhāsyabhūḥ  ॥ 18 ॥
śambhutējāḥ śivāśōkahārī gaurīsukhāvahaḥ ।
umāṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ  ॥ 19 ॥
yajñakāyō mahānādō girivarṣmā śubhānanaḥ ।
sarvātmā sarvadēvātmā brahmamūrdhā kakupśrutiḥ  ॥ 20 ॥
brahmāṇḍakumbhaśchidvyōmabhālaḥsatyaśirōruhaḥ ।
jagajjanmalayōnmēṣanimēṣō'gnyarkasōmadṛk  ॥ 21 ॥
girīndraikaradō dharmādharmōṣṭhaḥ sāmabṛṃhitaḥ ।
graharkṣadaśanō vāṇījihvō vāsavanāsikaḥ  ॥ 22 ॥
bhrūmadhyasaṃsthitakarō brahmavidyāmadōdakaḥ ।
kulāchalāṃsaḥ sōmārkaghaṇṭō rudraśirōdharaḥ  ॥ 23 ॥
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ ।
vyōmanābhiḥ śrīhṛdayō mērupṛṣṭhō'rṇavōdaraḥ  ॥ 24 ॥
kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ ।
pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailōrurdasrajānukaḥ  ॥ 25 ॥
pātālajaṅghō munipātkālāṅguṣṭhastrayītanuḥ ।
jyōtirmaṇḍalalāṅgūlō hṛdayālānaniśchalaḥ  ॥ 26 ॥
hṛtpadmakarṇikāśālī viyatkēlisarōvaraḥ ।
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ  ॥ 27 ॥
pratāpī kāśyapō mantā gaṇakō viṣṭapī balī ।
yaśasvī dhārmikō jētā prathamaḥ pramathēśvaraḥ  ॥ 28 ॥
chintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ ।
ratnamaṇḍapamadhyasthō ratnasiṃhāsanāśrayaḥ  ॥ 29 ॥
tīvrāśirōddhṛtapadō jvālinīmaulilālitaḥ ।
nandānanditapīṭhaśrīrbhōgadō bhūṣitāsanaḥ  ॥ 30 ॥
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ ।
tējōvatīśirōratnaṃ satyānityāvataṃsitaḥ  ॥ 31 ॥
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ ।
lipipadmāsanādhārō vahnidhāmatrayālayaḥ  ॥ 32 ॥
unnataprapadō gūḍhagulphaḥ saṃvṛtapārṣṇikaḥ ।
pīnajaṅghaḥ śliṣṭajānuḥ sthūlōruḥ prōnnamatkaṭiḥ  ॥ 33 ॥
nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ ।
pīnaskandhaḥ kambukaṇṭhō lambōṣṭhō lambanāsikaḥ  ॥ 34 ॥
bhagnavāmaradastuṅgasavyadantō mahāhanuḥ ।
hrasvanētratrayaḥ śūrpakarṇō nibiḍamastakaḥ  ॥ 35 ॥
stabakākārakumbhāgrō ratnamaulirniraṅkuśaḥ ।
sarpahārakaṭīsūtraḥ sarpayajñōpavītavān  ॥ 36 ॥
sarpakōṭīrakaṭakaḥ sarpagraivēyakāṅgadaḥ ।
sarpakakṣōdarābandhaḥ sarparājōttarachChadaḥ  ॥ 37 ॥
raktō raktāmbaradharō raktamālāvibhūṣaṇaḥ ।
raktēkṣanō raktakarō raktatālvōṣṭhapallavaḥ  ॥ 38 ॥
śvētaḥ śvētāmbaradharaḥ śvētamālāvibhūṣaṇaḥ ।
śvētātapatraruchiraḥ śvētachāmaravījitaḥ  ॥ 39 ॥
sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ ।
sarvābharaṇaśōbhāḍhyaḥ sarvaśōbhāsamanvitaḥ  ॥ 40 ॥
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam ।
sarvadēvavaraḥ śārṅgī bījapūrī gadādharaḥ  ॥ 41 ॥
śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ ।
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ  ॥ 42 ॥
ikṣuchāpadharaḥ śūlī chakrapāṇiḥ sarōjabhṛt ।
pāśī dhṛtōtpalaḥ śālimañjarībhṛtsvadantabhṛt  ॥ 43 ॥
kalpavallīdharō viśvābhayadaikakarō vaśī ।
akṣamālādharō jñānamudrāvān mudgarāyudhaḥ  ॥ 44 ॥
pūrṇapātrī kambudharō vidhṛtāṅkuśamūlakaḥ ।
karasthāmraphalaśchūtakalikābhṛtkuṭhāravān  ॥ 45 ॥
puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ ।
bhāratīsundarīnāthō vināyakaratipriyaḥ  ॥ 46 ॥
mahālakṣmīpriyatamaḥ siddhalakṣmīmanōramaḥ ।
ramāramēśapūrvāṅgō dakṣiṇōmāmahēśvaraḥ  ॥ 47 ॥
mahīvarāhavāmāṅgō ratikandarpapaśchimaḥ ।
āmōdamōdajananaḥ sapramōdapramōdanaḥ  ॥ 48 ॥
saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ ।
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ  ॥ 49 ॥
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ ।
vighnasampallavaḥ padmaḥ sarvōnnatamadadravaḥ  ॥ 50 ॥
vighnakṛnnimnacharaṇō drāviṇīśaktisatkṛtaḥ ।
tīvrāprasannanayanō jvālinīpālitaikadṛk  ॥ 51 ॥
mōhinīmōhanō bhōgadāyinīkāntimaṇḍanaḥ ।
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ  ॥ 52 ॥
vasudhārāmadōnnādō mahāśaṅkhanidhipriyaḥ ।
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ  ॥ 53 ॥
sarvasadgurusaṃsēvyaḥ śōchiṣkēśahṛdāśrayaḥ ।
īśānamūrdhā dēvēndraśikhaḥ pavananandanaḥ  ॥ 54 ॥
pratyugranayanō divyō divyāstraśataparvadhṛk ।
airāvatādisarvāśāvāraṇō vāraṇapriyaḥ  ॥ 55 ॥
vajrādyastraparīvārō gaṇachaṇḍasamāśrayaḥ ।
jayājayaparikarō vijayāvijayāvahaḥ  ॥ 56 ॥
ajayārchitapādābjō nityānandavanasthitaḥ ।
vilāsinīkṛtōllāsaḥ śauṇḍī saundaryamaṇḍitaḥ  ॥ 57 ॥
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ ।
jñānāśrayaḥ kriyādhāra ichChāśaktiniṣēvitaḥ  ॥ 58 ॥
subhagāsaṃśritapadō lalitālalitāśrayaḥ ।
kāminīpālanaḥ kāmakāminīkēlilālitaḥ  ॥ 59 ॥
sarasvatyāśrayō gaurīnandanaḥ śrīnikētanaḥ ।
guruguptapadō vāchāsiddhō vāgīśvarīpatiḥ  ॥ 60 ॥
nalinīkāmukō vāmārāmō jyēṣṭhāmanōramaḥ ।
raudrīmudritapādābjō humbījastuṅgaśaktikaḥ  ॥ 61 ॥
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ ।
amṛtābdhikṛtāvāsō madaghūrṇitalōchanaḥ  ॥ 62 ॥
uchChiṣṭōchChiṣṭagaṇakō gaṇēśō gaṇanāyakaḥ ।
sārvakālikasaṃsiddhirnityasēvyō digambaraḥ  ॥ 63 ॥
anapāyō'nantadṛṣṭirapramēyō'jarāmaraḥ ।
anāvilō'pratihatirachyutō'mṛtamakṣaraḥ  ॥ 64 ॥
apratarkyō'kṣayō'jayyō'nādhārō'nāmayōmalaḥ ।
amēyasiddhiradvaitamaghōrō'gnisamānanaḥ  ॥ 65 ॥
anākārō'bdhibhūmyagnibalaghnō'vyaktalakṣaṇaḥ ।
ādhārapīṭhamādhāra ādhārādhēyavarjitaḥ  ॥ 66 ॥
ākhukētana āśāpūraka ākhumahārathaḥ ।
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ  ॥ 67 ॥
ikṣuchāpātirēkaśrīrikṣuchāpaniṣēvitaḥ ।
indragōpasamānaśrīrindranīlasamadyutiḥ  ॥ 68 ॥
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ ।
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ  ॥ 69 ॥
ikṣvākuvighnavidhvaṃsī itikartavyatēpsitaḥ ।
īśānamaulirīśāna īśānapriya ītihā  ॥ 70 ॥
īṣaṇātrayakalpānta īhāmātravivarjitaḥ ।
upēndra uḍubhṛnmauliruḍunāthakarapriyaḥ  ॥ 71 ॥
unnatānana uttuṅga udārastridaśāgraṇīḥ ।
ūrjasvānūṣmalamada ūhāpōhadurāsadaḥ  ॥ 72 ॥
ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ ।
ṛjuchittaikasulabhō ṛṇatrayavimōchanaḥ  ॥ 73 ॥
luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām ।
luptaśrīrvimukhārchānāṃ lūtāvisphōṭanāśanaḥ  ॥ 74 ॥
ēkārapīṭhamadhyastha ēkapādakṛtāsanaḥ ।
ējitākhiladaityaśrīrēdhitākhilasaṃśrayaḥ  ॥ 75 ॥
aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ ।
airammadasamōnmēṣa airāvatasamānanaḥ  ॥ 76 ॥
ōṅkāravāchya ōṅkāra ōjasvānōṣadhīpatiḥ ।
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ  ॥ 77 ॥
aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ ।
aḥ samastavisargāntapadēṣu parikīrtitaḥ  ॥ 78 ॥
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ ।
karmasākṣī karmakartā karmākarmaphalapradaḥ  ॥ 79 ॥
kadambagōlakākāraḥ kūṣmāṇḍagaṇanāyakaḥ ।
kāruṇyadēhaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt  ॥ 80 ॥
kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ ।
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ  ॥ 81 ॥
guṇāḍhyō gahanō gadyō gadyapadyasudhārṇavaḥ ।
gadyagānapriyō garjō gītagīrvāṇapūrvajaḥ  ॥ 82 ॥
guhyāchāraratō guhyō guhyāgamanirūpitaḥ ।
guhāśayō guḍābdhisthō gurugamyō gururguruḥ  ॥ 83 ॥
ghaṇṭāghargharikāmālī ghaṭakumbhō ghaṭōdaraḥ ।
ṅakāravāchyō ṅākārō ṅakārākāraśuṇḍabhṛt  ॥ 84 ॥
chaṇḍaśchaṇḍēśvaraśchaṇḍī chaṇḍēśaśchaṇḍavikramaḥ ।
charācharapitā chintāmaṇiścharvaṇalālasaḥ  ॥ 85 ॥
ChandaśChandōdbhavaśChandō durlakṣyaśChandavigrahaḥ ।
jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ  ॥ 86 ॥
japyō japaparō jāpyō jihvāsiṃhāsanaprabhuḥ ।
sravadgaṇḍōllasaddhānajhaṅkāribhramarākulaḥ  ॥ 87 ॥
ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ ।
ṭhadvayīpallavāntasthasarvamantrēṣu siddhidaḥ  ॥ 88 ॥
ḍiṇḍimuṇḍō ḍākinīśō ḍāmarō ḍiṇḍimapriyaḥ ।
ḍhakkāninādamuditō ḍhauṅkō ḍhuṇḍhivināyakaḥ  ॥ 89 ॥
tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ ।
tārakāntarasaṃsthānastārakastārakāntakaḥ  ॥ 90 ॥
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat ।
dakṣayajñapramathanō dātā dānaṃ damō dayā  ॥ 91 ॥
dayāvāndivyavibhavō daṇḍabhṛddaṇḍanāyakaḥ ।
dantaprabhinnābhramālō daityavāraṇadāraṇaḥ  ॥ 92 ॥
daṃṣṭrālagnadvīpaghaṭō dēvārthanṛgajākṛtiḥ ।
dhanaṃ dhanapatērbandhurdhanadō dharaṇīdharaḥ  ॥ 93 ॥
dhyānaikaprakaṭō dhyēyō dhyānaṃ dhyānaparāyaṇaḥ ।
dhvaniprakṛtichītkārō brahmāṇḍāvalimēkhalaḥ  ॥ 94 ॥
nandyō nandipriyō nādō nādamadhyapratiṣṭhitaḥ ।
niṣkalō nirmalō nityō nityānityō nirāmayaḥ  ॥ 95 ॥
paraṃ vyōma paraṃ dhāma paramātmā paraṃ padam ॥ 96 ॥
parātparaḥ paśupatiḥ paśupāśavimōchanaḥ ।
pūrṇānandaḥ parānandaḥ purāṇapuruṣōttamaḥ  ॥ 97 ॥
padmaprasannavadanaḥ praṇatājñānanāśanaḥ ।
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ  ॥ 98 ॥
phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ ।
bāṇārchitāṅghriyugalō bālakēlikutūhalī ।
brahma brahmārchitapadō brahmachārī bṛhaspatiḥ  ॥ 99 ॥
bṛhattamō brahmaparō brahmaṇyō brahmavitpriyaḥ ।
bṛhannādāgryachītkārō brahmāṇḍāvalimēkhalaḥ  ॥ 100 ॥
bhrūkṣēpadattalakṣmīkō bhargō bhadrō bhayāpahaḥ ।
bhagavān bhaktisulabhō bhūtidō bhūtibhūṣaṇaḥ  ॥ 101 ॥
bhavyō bhūtālayō bhōgadātā bhrūmadhyagōcharaḥ ।
mantrō mantrapatirmantrī madamattō manō mayaḥ  ॥ 102 ॥
mēkhalāhīśvarō mandagatirmandanibhēkṣaṇaḥ ।
mahābalō mahāvīryō mahāprāṇō mahāmanāḥ  ॥ 103 ॥
yajñō yajñapatiryajñagōptā yajñaphalapradaḥ ।
yaśaskarō yōgagamyō yājñikō yājakapriyaḥ  ॥ 104 ॥
rasō rasapriyō rasyō rañjakō rāvaṇārchitaḥ ।
rājyarakṣākarō ratnagarbhō rājyasukhapradaḥ  ॥ 105 ॥
lakṣō lakṣapatirlakṣyō layasthō laḍḍukapriyaḥ ।
lāsapriyō lāsyaparō lābhakṛllōkaviśrutaḥ  ॥ 106 ॥
varēṇyō vahnivadanō vandyō vēdāntagōcharaḥ ।
vikartā viśvataśchakṣurvidhātā viśvatōmukhaḥ  ॥ 107 ॥
vāmadēvō viśvanētā vajrivajranivāraṇaḥ ।
vivasvadbandhanō viśvādhārō viśvēśvarō vibhuḥ  ॥ 108 ॥
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇēśvaraḥ ।
śāstā śikhāgranilayaḥ śaraṇyaḥ śambarēśvaraḥ  ॥ 109 ॥
ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ ।
saṃsāravaidyaḥ sarvajñaḥ sarvabhēṣajabhēṣajam  ॥ 110 ॥
sṛṣṭisthitilayakrīḍaḥ surakuñjarabhēdakaḥ ।
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ  ॥ 111 ॥
sākṣī samudramathanaḥ svayaṃvēdyaḥ svadakṣiṇaḥ ।
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī  ॥ 112 ॥
haṃsō hastipiśāchīśō havanaṃ havyakavyabhuk ।
havyaṃ hutapriyō hṛṣṭō hṛllēkhāmantramadhyagaḥ  ॥ 113 ॥
kṣētrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ ।
kṣiprakṣēmakaraḥ kṣēmānandaḥ kṣōṇīsuradrumaḥ  ॥ 114 ॥
dharmapradō'rthadaḥ kāmadātā saubhāgyavardhanaḥ ।
vidyāpradō vibhavadō bhuktimuktiphalapradaḥ  ॥ 115 ॥
ābhirūpyakarō vīraśrīpradō vijayapradaḥ ।
sarvavaśyakarō garbhadōṣahā putrapautradaḥ  ॥ 116 ॥
mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ ।
prativādimukhastambhō ruṣṭachittaprasādanaḥ  ॥ 117 ॥
parābhichāraśamanō duḥkhahā bandhamōkṣadaḥ ।
lavastruṭiḥ kalā kāṣṭhā nimēṣastatparakṣaṇaḥ  ॥ 118 ॥
ghaṭī muhūrtaḥ praharō divā naktamaharniśam ।
pakṣō māsartvayanābdayugaṃ kalpō mahālayaḥ  ॥ 119 ॥
rāśistārā tithiryōgō vāraḥ karaṇamaṃśakam ।
lagnaṃ hōrā kālachakraṃ mēruḥ saptarṣayō dhruvaḥ  ॥ 120 ॥
rāhurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ ।
kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat  ॥ 121 ॥
bhūrāpō'gnirmarudvyōmāhaṅkṛtiḥ prakṛtiḥ pumān ।
brahmā viṣṇuḥ śivō rudra īśaḥ śaktiḥ sadāśivaḥ  ॥ 122 ॥
tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ ।
siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ  ॥ 123 ॥
samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavōdbhavaḥ ।
sāṅkhyaṃ pātañjalaṃ yōgaṃ purāṇāni śrutiḥ smṛtiḥ  ॥ 124 ॥
vēdāṅgāni sadāchārō mīmāṃsā nyāyavistaraḥ ।
āyurvēdō dhanurvēdō gāndharvaṃ kāvyanāṭakam  ॥ 125 ॥
vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcharātrakam ।
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam  ॥ 126 ॥
śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā ।
sadasadvyaktamavyaktaṃ sachētanamachētanam  ॥ 127 ॥
bandhō mōkṣaḥ sukhaṃ bhōgō yōgaḥ satyamaṇurmahān ।
svasti humphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇ namaḥ 128 ॥
jñānaṃ vijñānamānandō bōdhaḥ saṃvitsamō'samaḥ ।
ēka ēkākṣarādhāra ēkākṣaraparāyaṇaḥ  ॥ 129 ॥
ēkāgradhīrēkavīra ēkō'nēkasvarūpadhṛk ।
dvirūpō dvibhujō dvyakṣō dviradō dvīparakṣakaḥ  ॥ 130 ॥
dvaimāturō dvivadanō dvandvahīnō dvayātigaḥ ।
tridhāmā trikarastrētā trivargaphaladāyakaḥ  ॥ 131 ॥
triguṇātmā trilōkādistriśaktīśastrilōchanaḥ ।
chaturvidhavachōvṛttiparivṛttipravartakaḥ  ॥ 132 ॥
chaturbāhuśchaturdantaśchaturātmā chaturbhujaḥ ।
chaturvidhōpāyamayaśchaturvarṇāśramāśrayaḥ 133 ॥
chaturthīpūjanaprītaśchaturthītithisambhavaḥ  ॥ 
pañchākṣarātmā pañchātmā pañchāsyaḥ pañchakṛttamaḥ  ॥ 134 ॥
pañchādhāraḥ pañchavarṇaḥ pañchākṣaraparāyaṇaḥ ।
pañchatālaḥ pañchakaraḥ pañchapraṇavamātṛkaḥ  ॥ 135 ॥
pañchabrahmamayasphūrtiḥ pañchāvaraṇavāritaḥ ।
pañchabhakṣapriyaḥ pañchabāṇaḥ pañchaśikhātmakaḥ  ॥ 136 ॥
ṣaṭkōṇapīṭhaḥ ṣaṭchakradhāmā ṣaḍgranthibhēdakaḥ ।
ṣaḍaṅgadhvāntavidhvaṃsī ṣaḍaṅgulamahāhradaḥ  ॥ 137 ॥
ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ ।
ṣaḍvairivargavidhvaṃsī ṣaḍūrmibhayabhañjanaḥ  ॥ 138 ॥
ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ ।
saptapātālacharaṇaḥ saptadvīpōrumaṇḍalaḥ  ॥ 139 ॥
saptasvarlōkamukuṭaḥ saptasaptivarapradaḥ ।
saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ  ॥ 140 ॥
saptachChandōnidhiḥ saptahōtraḥ saptasvarāśrayaḥ ।
saptābdhikēlikāsāraḥ saptamātṛniṣēvitaḥ  ॥ 141 ॥
saptachChandō mōdamadaḥ saptachChandō makhaprabhuḥ ।
aṣṭamūrtirdhyēyamūrtiraṣṭaprakṛtikāraṇam  ॥ 142 ॥
aṣṭāṅgayōgaphalabhṛdaṣṭapatrāmbujāsanaḥ ।
aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ  ॥ 143 ॥
aṣṭapīṭhōpapīṭhaśrīraṣṭamātṛsamāvṛtaḥ ।
aṣṭabhairavasēvyō'ṣṭavasuvandyō'ṣṭamūrtibhṛt  ॥ 144 ॥
aṣṭachakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ ।
aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ ।
navanāgāsanādhyāsī navanidhyanuśāsitaḥ  ॥ 145 ॥
navadvārapurāvṛttō navadvāranikētanaḥ ।
navanāthamahānāthō navanāgavibhūṣitaḥ  ॥ 146 ॥
navanārāyaṇastulyō navadurgāniṣēvitaḥ ।
navaratnavichitrāṅgō navaśaktiśirōddhṛtaḥ  ॥ 147 ॥
daśātmakō daśabhujō daśadikpativanditaḥ ।
daśādhyāyō daśaprāṇō daśēndriyaniyāmakaḥ  ॥ 148 ॥
daśākṣaramahāmantrō daśāśāvyāpivigrahaḥ ।
ēkādaśamahārudraiḥstutaśchaikādaśākṣaraḥ  ॥ 149 ॥
dvādaśadvidaśāṣṭādidōrdaṇḍāstranikētanaḥ ।
trayōdaśabhidābhinnō viśvēdēvādhidaivatam  ॥ 150 ॥
chaturdaśēndravaradaśchaturdaśamanuprabhuḥ ।
chaturdaśādyavidyāḍhyaśchaturdaśajagatpatiḥ  ॥ 151 ॥
sāmapañchadaśaḥ pañchadaśīśītāṃśunirmalaḥ ।
tithipañchadaśākārastithyā pañchadaśārchitaḥ  ॥ 152 ॥
ṣōḍaśādhāranilayaḥ ṣōḍaśasvaramātṛkaḥ ।
ṣōḍaśāntapadāvāsaḥ ṣōḍaśēndukalātmakaḥ  ॥ 153 ॥
kalāsaptadaśī saptadaśasaptadaśākṣaraḥ ।
aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt  ॥ 154 ॥
aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ ।
aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ  ॥ 155 ॥
aṣṭādaśānnasampattiraṣṭādaśavijātikṛt ।
ēkaviṃśaḥ pumānēkaviṃśatyaṅgulipallavaḥ  ॥ 156 ॥
chaturviṃśatitattvātmā pañchaviṃśākhyapūruṣaḥ ।
saptaviṃśatitārēśaḥ saptaviṃśatiyōgakṛt  ॥ 157 ॥
dvātriṃśadbhairavādhīśaśchatustriṃśanmahāhradaḥ ।
ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ  ॥ 158 ॥
pañchāśadviṣṇuśaktīśaḥ pañchāśanmātṛkālayaḥ ।
dvipañchāśadvapuḥśrēṇītriṣaṣṭyakṣarasaṃśrayaḥ ।
pañchāśadakṣaraśrēṇīpañchāśadrudravigrahaḥ  ॥ 159 ॥
chatuḥṣaṣṭimahāsiddhiyōginīvṛndavanditaḥ ।
namadēkōnapañchāśanmarudvarganirargalaḥ  ॥ 160 ॥
chatuḥṣaṣṭyarthanirṇētā chatuḥṣaṣṭikalānidhiḥ ।
aṣṭaṣaṣṭimahātīrthakṣētrabhairavavanditaḥ  ॥ 161 ॥
chaturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ ।
śatānandaḥ śatadhṛtiḥ śatapatrāyatēkṣaṇaḥ  ॥ 162 ॥
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ ।
sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ  ॥ 163 ॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ।
sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ  ॥ 164 ॥
daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ ।
aṣṭāśītisahasrādyamaharṣistōtrapāṭhitaḥ  ॥ 165 ॥
lakṣādhāraḥ priyādhārō lakṣādhāramanōmayaḥ ।
chaturlakṣajapaprītaśchaturlakṣaprakāśakaḥ  ॥ 166 ॥
chaturaśītilakṣāṇāṃ jīvānāṃ dēhasaṃsthitaḥ ।
kōṭisūryapratīkāśaḥ kōṭichandrāṃśunirmalaḥ  ॥ 167 ॥
śivōdbhavādyaṣṭakōṭivaināyakadhurandharaḥ ।
saptakōṭimahāmantramantritāvayavadyutiḥ  ॥ 168 ॥
trayastriṃśatkōṭisuraśrēṇīpraṇatapādukaḥ ।
anantadēvatāsēvyō hyanantaśubhadāyakaḥ  ॥ 169 ॥
anantanāmānantaśrīranantō'nantasaukhyadaḥ ।
anantaśaktisahitō hyanantamunisaṃstutaḥ  ॥ 170 ॥
iti vaināyakaṃ nāmnāṃ sahasramidamīritam ।
idaṃ brāhmē muhūrtē yaḥ paṭhati pratyahaṃ naraḥ  ॥ 171 ॥
karasthaṃ tasya sakalamaihikāmuṣmikaṃ sukham ।
āyurārōgyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ  ॥ 172 ॥
mēdhā prajñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā ।
satyaṃ dayā kṣamā śāntirdākṣiṇyaṃ dharmaśīlatā  ॥ 173 ॥
jagatsaṃvananaṃ viśvasaṃvādō vēdapāṭavam ।
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarchasam  ॥ 174 ॥
ōjastējaḥ kulaṃ śīlaṃ pratāpō vīryamāryatā ।
jñānaṃ vijñānamāstikyaṃ sthairyaṃ viśvāsatā tathā  ॥ 175 ॥
dhanadhānyādivṛddhiścha sakṛdasya japādbhavēt ।
vaśyaṃ chaturvidhaṃ viśvaṃ japādasya prajāyatē  ॥ 176 ॥
rājñō rājakalatrasya rājaputrasya mantriṇaḥ ।
japyatē yasya vaśyārthē sa dāsastasya jāyatē  ॥ 177 ॥
dharmārthakāmamōkṣāṇāmanāyāsēna sādhanam ।
śākinīḍākinīrakṣōyakṣagrahabhayāpaham  ॥ 178 ॥
sāmrājyasukhadaṃ sarvasapatnamadamardanam ।
samastakalahadhvaṃsi dagdhabījaprarōhaṇam  ॥ 179 ॥
duḥsvapnaśamanaṃ kruddhasvāmichittaprasādanam ।
ṣaḍvargāṣṭamahāsiddhitrikālajñānakāraṇam  ॥ 180 ॥
parakṛtyapraśamanaṃ parachakrapramardanam ।
saṅgrāmamārgē savēṣāmidamēkaṃ jayāvaham  ॥ 181 ॥
sarvavandhyatvadōṣaghnaṃ garbharakṣaikakāraṇam ।
paṭhyatē pratyahaṃ yatra stōtraṃ gaṇapatēridam  ॥ 182 ॥
dēśē tatra na durbhikṣamītayō duritāni cha ।
na tadgēhaṃ jahāti śrīryatrāyaṃ japyatē stavaḥ  ॥ 183 ॥
kṣayakuṣṭhapramēhārśabhagandaraviṣūchikāḥ ।
gulmaṃ plīhānamaśamānamatisāraṃ mahōdaram  ॥ 184 ॥
kāsaṃ śvāsamudāvartaṃ śūlaṃ śōphāmayōdaram ।
śirōrōgaṃ vamiṃ hikkāṃ gaṇḍamālāmarōchakam  ॥ 185 ॥
vātapittakaphadvandvatridōṣajanitajvaram ।
āgantuviṣamaṃ śītamuṣṇaṃ chaikāhikādikam  ॥ 186 ॥
ityādyuktamanuktaṃ vā rōgadōṣādisambhavam ।
sarvaṃ praśamayatyāśu stōtrasyāsya sakṛjjapaḥ  ॥ 187 ॥
prāpyatē'sya japātsiddhiḥ strīśūdraiḥ patitairapi ।
sahasranāmamantrō'yaṃ japitavyaḥ śubhāptayē  ॥ 188 ॥
mahāgaṇapatēḥ stōtraṃ sakāmaḥ prajapannidam ।
ichChayā sakalān bhōgānupabhujyēha pārthivān  ॥ 189 ॥
manōrathaphalairdivyairvyōmayānairmanōramaiḥ ।
chandrēndrabhāskarōpēndrabrahmaśarvādisadmasu  ॥ 190 ॥
kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadēśvaraḥ ।
bhuktvā yathēpsitānbhōgānabhīṣṭaiḥ saha bandhubhiḥ  ॥ 191 ॥
gaṇēśānucharō bhūtvā gaṇō gaṇapatipriyaḥ ।
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ  ॥ 192 ॥
śivābhyāṃ kṛpayā putranirviśēṣaṃ cha lālitaḥ ।
śivabhaktaḥ pūrṇakāmō gaṇēśvaravarātpunaḥ  ॥ 193 ॥
jātismarō dharmaparaḥ sārvabhaumō'bhijāyatē ।
niṣkāmastu japannityaṃ bhaktyā vighnēśatatparaḥ  ॥ 194 ॥
yōgasiddhiṃ parāṃ prāpya jñānavairāgyasaṃyutaḥ ।
nirantarē nirābādhē paramānandasañjñitē  ॥ 195 ॥
viśvōttīrṇē parē pūrṇē punarāvṛttivarjitē ।
līnō vaināyakē dhāmni ramatē nityanirvṛtē  ॥ 196 ॥
yō nāmabhirhutairdattaiḥ pūjayēdarchayēēnnaraḥ ।
rājānō vaśyatāṃ yānti ripavō yānti dāsatām  ॥ 197 ॥
tasya sidhyanti mantrāṇāṃ durlabhāśchēṣṭasiddhayaḥ ।
mūlamantrādapi stōtramidaṃ priyatamaṃ mama  ॥ 198 ॥
nabhasyē māsi śuklāyāṃ chaturthyāṃ mama janmani ।
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivachcharēt  ॥ 199 ॥
aṣṭadravyairviśēṣēṇa kuryādbhaktisusaṃyutaḥ ।
tasyēpsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayō yaśaḥ  ॥ 200 ॥
bhaviṣyati na sandēhaḥ putrapautrādikaṃ sukham ।
idaṃ prajapitaṃ stōtraṃ paṭhitaṃ śrāvitaṃ śrutam  ॥ 201 ॥
vyākṛtaṃ charchitaṃ dhyātaṃ vimṛṣṭamabhivanditam ।
ihāmutra cha viśvēṣāṃ viśvaiśvaryapradāyakam  ॥ 202 ॥
svachChandachāriṇāpyēṣa yēna sandhāryatē stavaḥ ।
sa rakṣyatē śivōdbhūtairgaṇairadhyaṣṭakōṭibhiḥ  ॥ 203 ॥
likhitaṃ pustakastōtraṃ mantrabhūtaṃ prapūjayēt ।
tatra sarvōttamā lakṣmīḥ sannidhattē nirantaram  ॥ 204 ॥
dānairaśēṣairakhilairvrataiścha tīrthairaśēṣairakhilairmakhaiścha ।
na tatphalaṃ vindati yadgaṇēśasahasranāmasmaraṇēna sadyaḥ  ॥ 205 ॥
ētannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprōjjihānē 
sāyaṃ madhyandinē vā triṣavaṇamathavā santataṃ vā janō yaḥ ।
sa syādaiśvaryadhuryaḥ prabhavati vachasāṃ kīrtimuchchaistanōti 
dāridryaṃ hanti viśvaṃ vaśayati suchiraṃ vardhatē putrapautraiḥ  ॥ 206 ॥
akiñchanōpyēkachittō niyatō niyatāsanaḥ ।
prajapaṃśchaturō māsān gaṇēśārchanatatparaḥ  ॥ 207 ॥
daridratāṃ samunmūlya saptajanmānugāmapi ।
labhatē mahatīṃ lakṣmīmityājñā pāramēśvarī  ॥ 208 ॥
āyuṣyaṃ vītarōgaṃ kulamativimalaṃ sampadaśchārtināśaḥ 
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā ।
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyachcha tatta -
nnityaṃ yaḥ stōtramētat paṭhati gaṇapatēstasya hastē samastam  ॥ 209 ॥
gaṇañjayō gaṇapatirhērambō dharaṇīdharaḥ ।
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ  ॥ 210 ॥
amōghasiddhiramṛtamantraśchintāmaṇirnidhiḥ ।
sumaṅgalō bījamāśāpūrakō varadaḥ kalaḥ  ॥ 211 ॥
kāśyapō nandanō vāchāsiddhō ḍhuṇḍhirvināyakaḥ ।
mōdakairēbhiratraikaviṃśatyā nāmabhiḥ pumān  ॥ 212 ॥
upāyanaṃ dadēdbhaktyā matprasādaṃ chikīrṣati ।
vatsaraṃ vighnarājō'sya tathyamiṣṭārthasiddhayē  ॥ 213 ॥
yaḥ stauti madgatamanā mamārādhanatatparaḥ ।
stutō nāmnā sahasrēṇa tēnāhaṃ nātra saṃśayaḥ  ॥ 214 ॥
namō namaḥ suravarapūjitāṅghrayē 
namō namō nirupamamaṅgalātmanē ।
namō namō vipuladayaikasiddhayē 
namō namaḥ karikalabhānanāya tē  ॥ 215 ॥
kiṅkiṇīgaṇarachitacharaṇaḥ
prakaṭitagurumitachārukaraṇaḥ ।
madajalalaharīkalitakapōlaḥ
śamayatu duritaṃ gaṇapatināmnā  ॥ 216 ॥
॥ iti śrīgaṇēśapurāṇē upāsanākhaṇḍē īśvaragaṇēśasaṃvādē 
gaṇēśasahasranāmastōtraṃ nāma ṣaṭchatvāriṃśōdhyāyaḥ  ॥
