śrīṃ sauṃ śaravaṇabhavaḥ śarachchandrāyutaprabhaḥ ।
śaśāṅkaśēkharasutaḥ śachīmāṅgaḻyarakṣakaḥ ॥ 1 ॥
śatāyuṣyapradātā cha śatakōṭiraviprabhaḥ ।
śachīvallabhasuprītaḥ śachīnāyakapūjitaḥ ॥ 2 ॥
śachīnāthachaturvaktradēvadaityābhivanditaḥ ।
śachīśārtiharaśchaiva śambhuḥ śambhūpadēśakaḥ ॥ 3 ॥
śaṅkaraḥ śaṅkaraprītaḥ śamyākakusumapriyaḥ ।
śaṅkukarṇamahākarṇapramukhādyabhivanditaḥ ॥ 4 ॥
śachīnāthasutāprāṇanāyakaḥ śaktipāṇimān ।
śaṅkhapāṇipriyaḥ śaṅkhōpamaṣaḍgalasuprabhaḥ ॥ 5 ॥
śaṅkhaghōṣapriyaḥ śaṅkhachakraśūlādikāyudhaḥ ।
śaṅkhadhārābhiṣēkādipriyaḥ śaṅkaravallabhaḥ ॥ 6 ॥
śabdabrahmamayaśchaiva śabdamūlāntarātmakaḥ ।
śabdapriyaḥ śabdarūpaḥ śabdānandaḥ śachīstutaḥ ॥ 7 ॥
śatakōṭipravistārayōjanāyatamandiraḥ ।
śatakōṭiraviprakhyaratnasiṃhāsanānvitaḥ ॥ 8 ॥
śatakōṭimaharṣīndrasēvitōbhayapārśvabhūḥ ।
śatakōṭisurastrīṇāṃ nṛttasaṅgītakautukaḥ ॥ 9 ॥
śatakōṭīndradikpālahastachāmarasēvitaḥ ।
śatakōṭyakhilāṇḍādimahābrahmāṇḍanāyakaḥ ॥ 10 ॥
śaṅkhapāṇividhibhyāṃ cha pārśvayōrupasēvitaḥ ।
śaṅkhapadmanidhīnāṃ cha kōṭibhiḥ parisēvitaḥ ॥ 11 ॥
śaśāṅkādityakōṭībhiḥ savyadakṣiṇasēvitaḥ ।
śaṅkhapālādyaṣṭanāgakōṭībhiḥ parisēvitaḥ ॥ 12 ॥
śaśāṅkārapataṅgādigrahanakṣatrasēvitaḥ ।
śaśibhāskarabhaumādigrahadōṣārtibhañjanaḥ ॥ 13 ॥
śatapatradvayakaraḥ śatapatrārchanapriyaḥ ।
śatapatrasamāsīnaḥ śatapatrāsanastutaḥ ॥ 14 ॥
śārīrabrahmamūlādiṣaḍādhāranivāsakaḥ ।
śatapatrasamutpannabrahmagarvavibhēdanaḥ ॥ 15 ॥
śaśāṅkārdhajaṭājūṭaḥ śaraṇāgatavatsalaḥ ।
rakārarūpō ramaṇō rājīvākṣō rahōgataḥ ॥ 16 ॥
ratīśakōṭisaundaryō ravikōṭyudayaprabhaḥ ।
rāgasvarūpō rāgaghnō raktābjapriya ēva cha ॥ 17 ॥
rājarājēśvarīputrō rājēndravibhavapradaḥ ।
ratnaprabhākirīṭāgrō ravichandrāgnilōchanaḥ ॥ 18 ॥
ratnāṅgadamahābāhū ratnatāṭaṅkabhūṣaṇaḥ ।
ratnakēyūrabhūṣāḍhyō ratnahāravirājitaḥ ॥ 19 ॥
ratnakiṅkiṇikāñchyādibaddhasatkaṭiśōbhitaḥ ।
ravasaṃyuktaratnābhanūpurāṅghrisarōruhaḥ ॥ 20 ॥
ratnakaṅkaṇachūlyādisarvābharaṇabhūṣitaḥ ।
ratnasiṃhāsanāsīnō ratnaśōbhitamandiraḥ ॥ 21 ॥
rākēndumukhaṣaṭkaścha ramāvāṇyādipūjitaḥ ।
rākṣasāmaragandharvakōṭikōṭyabhivanditaḥ ॥ 22 ॥
raṇaraṅgē mahādaityasaṅgrāmajayakautukaḥ ।
rākṣasānīkasaṃhārakōpāviṣṭāyudhānvitaḥ ॥ 23 ॥
rākṣasāṅgasamutpannaraktapānapriyāyudhaḥ ।
ravayuktadhanurhastō ratnakukkuṭadhāraṇaḥ ॥ 24 ॥
raṇaraṅgajayō rāmāstōtraśravaṇakautukaḥ ।
rambhāghṛtāchīviśvāchīmēnakādyabhivanditaḥ ॥ 25 ॥
raktapītāmbaradharō raktagandhānulēpanaḥ ।
raktadvādaśapadmākṣō raktamālyavibhūṣitaḥ ॥ 26 ॥
ravipriyō rāvaṇēśastōtrasāmamanōharaḥ ।
rājyapradō randhraguhyō rativallabhasupriyaḥ ॥ 27 ॥
raṇānubandhanirmuktō rākṣasānīkanāśakaḥ ।
rājīvasambhavadvēṣī rājīvāsanapūjitaḥ ॥ 28 ॥
ramaṇīyamahāchitramayūrārūḍhasundaraḥ ।
ramānāthastutō rāmō rakārākarṣaṇakriyaḥ ॥ 29 ॥
vakārarūpō varadō vajraśaktyabhayānvitaḥ ।
vāmadēvādisampūjyō vajrapāṇimanōharaḥ ॥ 30 ॥
vāṇīstutō vāsavēśō vallīkalyāṇasundaraḥ ।
vallīvadanapadmārkō vallīnētrōtpalōḍupaḥ ॥ 31 ॥
vallīdvinayanānandō vallīchittataṭāmṛtam ।
vallīkalpalatāvṛkṣō vallīpriyamanōharaḥ ॥ 32 ॥
vallīkumudahāsyēnduḥ vallībhāṣitasupriyaḥ ।
vallīmanōhṛtsaundaryō vallīvidyullatāghanaḥ ॥ 33 ॥
vallīmaṅgaḻavēṣāḍhyō vallīmukhavaśaṅkaraḥ ।
vallīkuchagiridvandvakuṅkumāṅkitavakṣakaḥ ॥ 34 ॥
vallīśō vallabhō vāyusārathirvaruṇastutaḥ ।
vakratuṇḍānujō vatsō vatsalō vatsarakṣakaḥ ॥ 35 ॥
vatsapriyō vatsanāthō vatsavīragaṇāvṛtaḥ ।
vāraṇānanadaityaghnō vātāpighnōpadēśakaḥ ॥ 36 ॥
varṇagātramayūrasthō varṇarūpō varaprabhuḥ ।
varṇasthō vāraṇārūḍhō vajraśaktyāyudhapriyaḥ ॥ 37 ॥
vāmāṅgō vāmanayanō vachadbhūrvāmanapriyaḥ ।
varavēṣadharō vāmō vāchaspatisamarchitaḥ ॥ 38 ॥
vasiṣṭhādimuniśrēṣṭhavanditō vandanapriyaḥ ।
vakāranṛpadēvastrīchōrabhūtārimōhanaḥ ॥ 39 ॥
ṇakārarūpō nādāntō nāradādimunistutaḥ ।
ṇakārapīṭhamadhyasthō nagabhēdī nagēśvaraḥ ॥ 40 ॥
ṇakāranādasantuṣṭō nāgāśanarathasthitaḥ ।
ṇakārajapasuprītō nānāvēṣō nagapriyaḥ ॥ 41 ॥
ṇakārabindunilayō navagrahasurūpakaḥ ।
ṇakārapaṭhanānandō nandikēśvaravanditaḥ ॥ 42 ॥
ṇakāraghaṇṭāninadō nārāyaṇamanōharaḥ ।
ṇakāranādaśravaṇō nalinōdbhavaśikṣakaḥ ॥ 43 ॥
ṇakārapaṅkajādityō navavīrādhināyakaḥ ।
ṇakārapuṣpabhramarō navaratnavibhūṣaṇaḥ ॥ 44 ॥
ṇakārānarghaśayanō navaśaktisamāvṛtaḥ ।
ṇakāravṛkṣakusumō nāṭyasaṅgītasupriyaḥ ॥ 45 ॥
ṇakārabindunādajñō nayajñō nayanōdbhavaḥ ।
ṇakāraparvatēndrāgrasamutpannasudhāraṇiḥ ॥ 46 ॥
ṇakārapēṭakamaṇirnāgaparvatamandiraḥ ।
ṇakārakaruṇānandō nādātmā nāgabhūṣaṇaḥ ॥ 47 ॥
ṇakārakiṅkiṇībhūṣō nayanādṛśyadarśanaḥ ।
ṇakāravṛṣabhāvāsō nāmapārāyaṇapriyaḥ ॥ 48 ॥
ṇakārakamalārūḍhō nāmānantasamanvitaḥ ।
ṇakāraturagārūḍhō navaratnādidāyakaḥ ॥ 49 ॥
ṇakāramakuṭajvālāmaṇirnavanidhipradaḥ ।
ṇakāramūlamantrārthō navasiddhādipūjitaḥ ॥ 50 ॥
ṇakāramūlanādāntō ṇakārastambhanakriyaḥ ।
bhakārarūpō bhaktārthō bhavō bhargō bhayāpahaḥ ॥ 51 ॥
bhaktapriyō bhaktavandyō bhagavānbhaktavatsalaḥ ।
bhaktārtibhañjanō bhadrō bhaktasaubhāgyadāyakaḥ ॥ 52 ॥
bhaktamaṅgaḻadātā cha bhaktakaḻyāṇadarśanaḥ ।
bhaktadarśanasantuṣṭō bhaktasaṅghasupūjitaḥ ॥ 53 ॥
bhaktastōtrapriyānandō bhaktābhīṣṭapradāyakaḥ ।
bhaktasampūrṇaphaladō bhaktasāmrājyabhōgadaḥ ॥ 54 ॥
bhaktasālōkyasāmīpyarūpamōkṣavarapradaḥ ।
bhavauṣadhirbhavaghnaścha bhavāraṇyadavānalaḥ ॥ 55 ॥
bhavāndhakāramārtāṇḍō bhavavaidyō bhavāyudham ।
bhavaśailamahāvajrō bhavasāgaranāvikaḥ ॥ 56 ॥
bhavamṛtyubhayadhvaṃsī bhāvanātītavigrahaḥ ।
bhavabhūtapiśāchaghnō bhāsvarō bhāratīpriyaḥ ॥ 57 ॥ [bhaya]
bhāṣitadhvanimūlāntō bhāvābhāvavivarjitaḥ ।
bhānukōpapitṛdhvaṃsī bhāratīśōpadēśakaḥ ॥ 58 ॥
bhārgavīnāyakaśrīmadbhāginēyō bhavōdbhavaḥ ।
bhārakrauñchāsuradvēṣō bhārgavīnāthavallabhaḥ ॥ 59 ॥
bhaṭavīranamaskṛtyō bhaṭavīrasamāvṛtaḥ ।
bhaṭatārāgaṇōḍvīśō bhaṭavīragaṇastutaḥ ॥ 60 ॥
bhāgīrathēyō bhāṣārthō bhāvanāśabarīpriyaḥ ।
bhakārē kalichōrāribhūtādyuchchāṭanōdyataḥ ॥ 61 ॥
vakārasukalāsaṃsthō variṣṭhō vasudāyakaḥ ।
vakārakumudēnduścha vakārābdhisudhāmayaḥ ॥ 62 ॥
vakārāmṛtamādhuryō vakārāmṛtadāyakaḥ ।
dakṣē vajrābhītiyutō vāmē śaktivarānvitaḥ ॥ 63 ॥
vakārōdadhipūrṇēnduḥ vakārōdadhimauktikam ।
vakāramēghasalilō vāsavātmajarakṣakaḥ ॥ 64 ॥
vakāraphalasārajñō vakārakalaśāmṛtam ।
vakārapaṅkajarasō vasurvaṃśavivardhanaḥ ॥ 65 ॥
vakāradivyakamalabhramarō vāyuvanditaḥ ।
vakāraśaśisaṅkāśō vajrapāṇisutāpriyaḥ ॥ 66 ॥
vakārapuṣpasadgandhō vakārataṭapaṅkajam ।
vakārabhramaradhvānō vayastējōbalapradaḥ ॥ 67 ॥
vakāravanitānāthō vaśyādyaṣṭapriyāpradaḥ ।
vakāraphalasatkārō vakārājyahutāśanaḥ ॥ 68 ॥
varchasvī vāṅmanō'tītō vātāpyarikṛtapriyaḥ ।
vakāravaṭamūlasthō vakārajaladhēstaṭaḥ ॥ 69 ॥
vakāragaṅgāvēgābdhiḥ vajramāṇikyabhūṣaṇaḥ ।
vātarōgaharō vāṇīgītaśravaṇakautukaḥ ॥ 70 ॥
vakāramakarārūḍhō vakārajaladhēḥ patiḥ ।
vakārāmalamantrārthō vakāragṛhamaṅgaḻam ॥ 71 ॥
vakārasvargamāhēndrō vakārāraṇyavāraṇaḥ ।
vakārapañjaraśukō valāritanayāstutaḥ ॥ 72 ॥
vakāramantramalayasānumanmandamārutaḥ ।
vādyantabhānta ṣaṭkramya japāntē śatrubhañjanaḥ ॥ 73 ॥
vajrahastasutāvallīvāmadakṣiṇasēvitaḥ ।
vakulōtpalakādambapuṣpadāmasvalaṅkṛtaḥ ॥ 74 ॥
vajraśaktyādisampannadviṣaṭpāṇisarōruhaḥ ।
vāsanāgandhaliptāṅgō vaṣaṭkārō vaśīkaraḥ ॥ 75 ॥
vāsanāyuktatāmbūlapūritānanasundaraḥ ।
vallabhānāthasuprītō varapūrṇāmṛtōdadhiḥ ॥ 76 ॥
iti śrī subrahmaṇya triśatī stōtram ।