ōṃ śrīvēṅkaṭēśaḥ śrīvāsō lakṣmī patiranāmayaḥ । 
amṛtāṃśō jagadvandyō gōvinda śśāśvataḥ prabhuḥ ॥ 1 ॥ 
śēṣādrinilayō dēvaḥ kēśavō madhusūdanaḥ 
amṛtō mādhavaḥ kṛṣṇaḥ śrīharir jñānapañjaraḥ ॥ 2 ॥ 
śrīvatsavakṣāḥ sarvēśō gōpālaḥ puruṣōttamaḥ । 
gōpīśvaraḥ parañjyōti-rvaikuṇṭhapati-ravyayaḥ ॥ 3 ॥
sudhātanu-ryādavēndrō nityayauvanarūpavān ।
chaturvēdātmakō viṣṇu-rachyutaḥ padminīpriyaḥ ॥ 4 ॥
dharāpati-ssurapati-rnirmalō dēva pūjitaḥ ।
chaturbhuja-śchakradhara-stridhāmā triguṇāśrayaḥ ॥ 5 ॥
 
nirvikalpō niṣkaḻaṅkō nirāntakō nirañjanaḥ ।
nirābhāsō nityatṛptō nirguṇō nirupadravaḥ ॥ 6 ॥
gadādhara-śśārṅgapāṇi-rnandakī śaṅkhadhārakaḥ । 
anēkamūrti-ravyaktaḥ kaṭihastō varapradaḥ ॥ 7 ॥ 
 
anēkātmā dīnabandhu-rārtalōkābhayapradaḥ ।
ākāśarājavaradō yōgihṛtpadmamandiraḥ ॥ 8 ॥
dāmōdarō jagatpālaḥ pāpaghnō bhaktavatsalaḥ । 
trivikrama-śśiṃśumārō jaṭāmakuṭaśōbhitaḥ ॥ 9 ॥ 
śaṅkhamadhyōllasanmañju kiṅkiṇāḍhyakaraṇḍhakaḥ । 
nīlamēghaśyāmatanu-rbilvapatrārchanapriyaḥ ॥ 10 ॥
jagadvyāpī jagatkartā jagatsākṣī jagatpatiḥ  । 
chintitārthapradō jiṣṇu-rdāśārhō daśarūpavān ॥ 11 ॥ 
dēvakīnandana-śśauri-rhayagrīvō janārdanaḥ ।
kanyāśravaṇatārējyaḥ pītāmbaradharō'naghaḥ ॥ 12 ॥
vanamālī padmanābhō mṛgayāsakta mānasaḥ । 
aśvārūḍhaḥ khaḍgadhārī dhanārjana samutsukaḥ ॥ 13 ॥ 
ghanasāralasanmadhya kastūrī tilakōjjvalaḥ । 
sachchidānandarūpaścha jaganmaṅgaḻadāyakaḥ ॥ 14 ॥
 
yajñarūpō yajñabhōktā chinmayaḥ paramēśvaraḥ ।
paramārthapradaḥ śāntaḥ śrīmān dōrdaṇḍavikramaḥ ॥ 15 ॥
 
parātparaḥ parambrahma śrīvibhu-rjagadīśvaraḥ । 
ēvaṃ śrīvēṅkaṭēśasya nāmnā-maṣṭōttaraṃ śatam ॥  
paṭhatāṃ śṛṇvatāṃ bhaktyā sarvābhīṣṭapradaṃ śubham । 
trisandhyaṃ yaḥ paghēnniṣyaṃ sarvān kāmivāpnu yāt ॥
॥ śrī vēṅkaṭēśvarārpaṇamastu ॥
