karturājñayā prāpyatē phalam । 
karma kiṃ paraṃ karma tajjaḍam ॥ 1 ॥
kṛtimahōdadhau patanakāraṇam । 
phalamaśāśvataṃ gatinirōdhakam ॥ 2 ॥
īśvarārpitaṃ nēchChayā kṛtam । 
chittaśōdhakaṃ muktisādhakam ॥ 3 ॥
kāyavāṅmanaḥ kāryamuttamam । 
pūjanaṃ japaśchintanaṃ kramāt ॥ 4 ॥
jagata īśadhī yuktasēvanam । 
aṣṭamūrtibhṛddēvapūjanam ॥ 5 ॥
uttamastavāduchchamandataḥ । 
chittajaṃ japadhyānamuttamam ॥ 6 ॥
ājyadhārayā srōtasā samam । 
saralachintanaṃ viralataḥ param ॥ 7 ॥
bhēdabhāvanāt sō'hamityasau । 
bhāvanā'bhidā pāvanī matā ॥ 8 ॥
bhāvaśūnyasadbhāvasusthitiḥ । 
bhāvanābalādbhaktiruttamā ॥ 9 ॥
hṛtsthalē manaḥ svasthatā kriyā । 
bhaktiyōgabōdhāścha niśchitam ॥ 10 ॥
vāyurōdhanāllīyatē manaḥ । 
jālapakṣivadrōdhasādhanam ॥ 11 ॥
chittavāyavaśchitkriyāyutāḥ । 
śākhayōrdvayī śaktimūlakā ॥ 12 ॥
layavināśanē ubhayarōdhanē । 
layagataṃ punarbhavati nō mṛtam ॥ 13 ॥
prāṇabandhanāllīnamānasam । 
ēkachintanānnāśamētyadaḥ ॥ 14 ॥
naṣṭamānasōtkṛṣṭayōginaḥ । 
kṛtyamasti kiṃ svasthitiṃ yataḥ ॥ 15 ॥
dṛśyavāritaṃ chittamātmanaḥ । 
chittvadarśanaṃ tattvadarśanam ॥ 16 ॥
mānasaṃ tu kiṃ mārgaṇē kṛtē । 
naiva mānasaṃ mārga ārjavāt ॥ 17 ॥
vṛttayastvahaṃ vṛttimāśritāḥ । 
vṛttayō manō viddhyahaṃ manaḥ ॥ 18 ॥
ahamayaṃ kutō bhavati chinvataḥ । 
ayi patatyahaṃ nijavichāraṇam ॥ 19 ॥
ahami nāśabhājyahamahantayā । 
sphurati hṛtsvayaṃ paramapūrṇasat ॥ 20 ॥
idamahaṃ padā'bhikhyamanvaham । 
ahamilīnakē'pyalayasattayā ॥ 21 ॥
vigrahēndriyaprāṇadhītamaḥ । 
nāhamēkasattajjaḍaṃ hyasat ॥ 22 ॥
sattvabhāsikā chitkvavētarā । 
sattayā hi chichchittayā hyaham ॥ 23 ॥
īśajīvayōrvēṣadhībhidā । 
satsvabhāvatō vastu kēvalam ॥ 24 ॥
vēṣahānataḥ svātmadarśanam । 
īśadarśanaṃ svātmarūpataḥ ॥ 25 ॥
ātmasaṃsthitiḥ svātmadarśanam । 
ātmanirdvayādātmaniṣṭhatā ॥ 26 ॥
jñānavarjitā'jñānahīnachit । 
jñānamasti kiṃ jñātumantaram ॥ 27 ॥
kiṃ svarūpamityātmadarśanē । 
avyayā'bhavā''pūrṇachitsukham ॥ 28 ॥
bandhamuktyatītaṃ paraṃ sukham । 
vindatīha jīvastu daivikaḥ ॥ 29 ॥
ahamapētakaṃ nijavibhānakam । 
mahadidantapō ramanavāgiyam ॥ 30 ॥
