राधामाधवरतिचरितमिति 
बोधावहं श्रुतिभूषणं ॥
गहने द्वावपि गत्वा गत्वा 
रहसि रतिं प्रेरयति सति ।
विहरतस्तदा विलसंतौ 
विहतगृहाशौ विवशौ तौ ॥
लज्जाशभल विलासलीलया 
कज्जलनयन विकारेण ।
हृज्जाव्यवनहित हृदया रति 
स्सज्जा संभ्रमचपला जाता ॥
पुरतो यांतं पुरुषं वकुलैः 
कुरंटकैर्वा कुटजैर्वा ।
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदं ॥
हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य ।
परिरंचण संपादितपुलकै 
स्सुरुचिर्जाता सुमलतिकेव ॥
विधुमुखदर्शन विकलितलज्जा- 
त्वधरबिंबफलमास्वाद्य ।
मधुरोपायनमार्गेण कुचौ 
निधिवद त्वा नित्यसुखमिता ॥
सुरुचिरकेतक सुमदल नखरै- 
र्वरचिबुकं सा परिवृत्य ।
तरुणिमसिंधौ तदीयदृग्जल-
चरयुगलं संसक्तं चकार ॥
वचन विलासैर्वशीकृत तं 
निचुलकुंज मानितदेशे ।
प्रचुरसैकते पल्लवशयने- 
रचितरतिकला रागेणास ॥
अभिनवकल्याणांचितरूपा- 
वभिनिवेश संयतचित्तौ ।
बभूवतु स्तत्परौ वेंकट 
विभुना सा तद्विधिना सतया ॥
सच लज्जावीक्षणो भवति तं 
कचभरां गंधं घ्रापयति ।
नचलतिचेन्मानवती तथापि 
कुचसंगादनुकूलयति ॥
अवनतशिरसाप्यति सुभगं 
विविधालापैर्विवशयति ।
प्रविमल कररुहरचन विलासै 
र्भुवनपति तं भूषयति ॥
लतागृहमेलनं नवसै 
कतवैभव सौख्यं दृष्ट्वा ।
ततस्ततश्चरसौ केली- 
व्रतचर्यां तां वांछंतौ ।
वनकुसुम विशदवरवासनया- 
घनसाररजोगंधैश्च ।
जनयति पवने सपदि विकारं- 
वनिता पुरुषौ जनिताशौ ॥
एवं विचरन् हेला विमुख- 
श्रीवेंकटगिरि देवोयं ।
पावनराधापरिरंभसुख- 
श्री वैभवसुस्थिरो भवति ॥
