कारणपरचिद्रूपा कांचीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलांगलता ॥1॥
कंचन कांचीनिलयं करधृतकोदंडबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानंदकंदमवलंबे ॥2॥
चिंतितफलपरिपोषणचिंतामणिरेव कांचिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥3॥
कुटिलकचं कठिनकुचं कुंदस्मितकांति कुंकुमच्छायम् ।
कुरुते विहृतिं कांच्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥4॥
पंचशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
कांचीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥5॥
परया कांचीपुरया पर्वतपर्यायपीनकुचभरया ।
परतंत्रा वयमनया पंकजसब्रह्मचारिलोचनया ॥6॥
ऐश्वर्यमिंदुमौलेरैकत्म्यप्रकृति कांचिमध्यगतम् ।
ऐंदवकिशोरशेखरमैदंपर्यं चकास्ति निगमानाम् ॥7॥
श्रितकंपसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पटलिमानं कंचन कंचुकितभुवनभूमानम् ॥8॥
आदृतकांचीनिलयमाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानंदाद्वैतकंदलीं वंदे ॥9॥
तुंगाभिरामकुचभरशृंगारितमाश्रयामि कांचिगतम् ।
गंगाधरपरतंत्रं शृंगाराद्वैततंत्रसिद्धांतम् ॥10॥
कांचीरत्नविभूषां कामपि कंदर्पसूतिकापांगीम् ।
परमां कलामुपासे परशिववामांकपीठिकासीनाम् ॥11॥
कंपातीचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥12॥
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमंतरवलंबे ॥13॥
अधिकांचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥14॥
अंकितशंकरदेहामंकुरितोरोजकंकणाश्लेषैः ।
अधिकांचि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥15॥
मधुरधनुषा महीधरजनुषा नंदामि सुरभिबाणजुषा ।
चिद्वपुषा कांचिपुरे केलिजुषा बंधुजीवकांतिमुषा ॥16॥
मधुरस्मितेन रमते मांसलकुचभारमंदगमनेन ।
मध्येकांचि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥17॥
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अंबुमयीमिंदुमयीमंबामनुकंपमादिमामीक्षे ॥18॥
लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकंपम् ।
पीनस्तनभरमीडे मीनध्वजतंत्रपरमतात्पर्यम् ॥19॥
श्वेता मंथरहसिते शाता मध्ये च वाड्भनोऽतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥20॥
पुरतः कदा न करवै पुरवैरिविमर्दपुलकितांगलताम् ।
पुनतीं कांचीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥21॥
पुण्या काऽपि पुरंध्री पुंखितकंदर्पसंपदा वपुषा ।
पुलिनचरी कंपायाः पुरमथनं पुलकनिचुलितं कुरुते ॥22॥
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कंपायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥23॥
पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कंपायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥24॥
संश्रितकांचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥25॥
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदंडम् ।
आदृतकांचीखेलनमादिममारुण्यभेदमाकलये ॥26॥
उररीकृतकांचिपुरीमुपनिषदरविंदकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥27॥
एणशिशुदीर्घलोचनमेनःपरिपंथि संततं भजताम् ।
एकाम्रनाथजीवितमेवंपददूरमेकमवलंबे ॥28॥
स्मयमानमुखं कांचीभयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वयमानंदामृतांबुधौ मग्नाः ॥29॥
कुतुकजुषि कांचिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥30॥
वीक्षेमहि कांचिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥31॥
कुरुविंदगोत्रगात्रं कूलचरं कमपि नौमि कंपायाः ।
कूलंकषकुचकुंभं कुसुमायुधवीर्यसारसंरंभम् ॥32॥
कुडूमलितकुचकिशोरैः कुर्वाणैः कांचिदेशसौहार्दम् ।
कुंकुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥33॥
अंकितकचेन केनचिदंधंकरणौषधेन कमलानाम् ।
अंतःपुरेण शंभोरलंक्रिया काऽपि कल्प्यते कांच्याम् ॥34॥
ऊरीकरोमि संततमूष्मलफालेन ललितं पुंसा ।
उपकंपमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥35॥
अंकुरितस्तनकोरकमंकालंकारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥36॥
पुंजितकरुणमुदंचितशिंजितमणिकांचि किमपि कांचिपुरे ।
मंजरितमृदुलहासं पिंजरतनुरुचि पिनाकिमूलधनम् ॥37॥
लोलहृदयोऽस्ति शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
ललितपरमशिवायां लावण्यामृततरंगमालायाम् ॥38॥
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मंडितकंपातीरैर्मंगलकंदैर्ममास्तु सारूप्यम् ॥39॥
वदनारविंदवक्षोवामांकतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ॥40॥
बाधाकरीं भवाब्धेराधाराद्यंबुजेषु विचरंतीम् ।
आधारीकृतकांची बोधामृतवीचिमेव विमृशामः ॥41॥
कलयाम्यंतः शशधरकलयाऽंकितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयांकसुंदरीमंबाम् ॥42॥
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥43॥
समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया ।
उमया कांचीरतया न मया लभ्यते किं नु तादात्म्यम् ॥44॥
जंतोस्तव पदपूजनसंतोषतरंगितस्य कामाक्षि ।
वंधो यदि भवति पुनः सिंधोरंभस्सु बंभ्रमीति शिला ॥45॥
कुंडलि कुमारि कुटिले चंडि चराचरसवित्रि चामुंडे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥46॥
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥47॥
शिव शिव पश्यंति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिंबोष्ठम् ॥48॥
कामपरिपंथिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥49॥
मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् ।
चंडकरशक्रकार्मुकचंद्रसमाभां नमामि कामाक्षीम् ॥50॥
अधिकांचि केलिलोलैरखिलागमयंत्रतंत्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥51॥
नंदति मम हृदि काचन मंदिरयंता निरंतरं कांचीम् ।
इंदुरविमंडलकुचा बिंदुवियन्नादपरिणता तरुणी ॥52॥
शंपालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
लिंपामि मनसि किंचन कंपातटरोहि सिद्धभैषज्यम् ॥53॥
अनुमितकुचकाठिन्यामधिवक्षःपीठमंगजन्मरिपोः ।
आनंददां भजे तामानंगब्रह्मतत्वबोधसिराम् ॥54॥
ऐक्षिषि पाशांकुशधरहस्तांतं विस्मयार्हवृत्तांतम् ।
अधिकांचि निगमवाचां सिद्धांतं शूलपाणिशुद्धांतम् ॥55॥
आहितविलासभंगीमाब्रह्मस्तंबशिल्पकल्पनया ।
आश्रितकांचीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥56॥
मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जंतुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥57॥
पंचदशवर्णरूपं कंचन कांचीविहारधौरेयम् ।
पंचशरीयं शंभोर्वंचनवैदग्ध्यमूलमवलंबे ॥58॥
परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पंचाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥59॥
आदिक्षन्मम गुरुराडादिक्षांताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदंडां नेदिष्ठामेव कामपीठगताम् ॥60॥
तुष्यामि हर्षितस्मरशासनया कांचिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशंबरासनया ॥61॥
प्रेमवती कंपायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥62॥
कौतुकिना कंपायां कौसुमचापेन कीलितेनांतः ।
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥63॥
यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुंबिनी रमते ॥64॥
कुसुमशरगर्वसंपत्कोशगृहं भाति कांचिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमंतर्मया मनोरत्नम् ॥65॥
दग्धषडध्वारण्यं दरदलितकुसुंभसंभृतारुण्यम् ।
कलये नवतारुण्यं कंपातटसीम्नि किमपि कारुण्यम् ॥66॥
अधिकांचि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनंदपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥67॥
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥68॥
किं वा फलति ममान्यौर्बिंबाधरचुंबिमंदहासमुखी ।
संबाधकरी तमसामंबा जागर्ति मनसि कामाक्षी ॥69॥
मंचे सदाशिवमये परिशिवमयललितपौष्पपर्यंके ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥70॥
रक्ष्योऽस्मि कामपीठीलासिकया घनकृपांबुराशिकया ।
श्रुतियुवतिकुंतलीमणिमालिकया तुहिनशैलबालिकया ॥71॥
लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चंद्राभरणे कांचीशरणे नतार्तिसंहरणे ॥72॥
मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकंपाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥73॥
वेदमयीं नादमयीं बिंदुमयीं परपदोद्यदिंदुमयीम् ।
मंत्रमयीं तंत्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥74॥
पुरमथनपुण्यकोटी पुंजितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥75॥
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलंबितमधिकंपातटममेयमस्माभिः ॥76॥
प्रत्यङ्मुख्या दृष्टया प्रसाददीपांकुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥77॥
विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥78॥
मालिनि महेशचालिनि कांचीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥79॥
देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥80॥
वेतंडकुंभडंबरवैतंडिककुचभरार्तमध्याय ।
कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥81॥
अधिकांचितमणिकांचनकांचीमधिकांचि कांचिदद्राक्षम् ।
अवनतजनानुकंपामनुकंपाकूलमस्मदनुकूलाम् ॥82॥
परिचितकंपातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्संगमंगलाभरणम् ॥83॥
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥84॥
मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिंदयोषा गुंजाभूषा फणींद्रकृतवेषा ॥85॥
अंके शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधेऽंब भैरवमंडलिनी श्रवसि शंखकुन्डलिनी ॥86॥
प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥87॥
श्रवणचलद्वेतंडा समरोद्दंडा धुतासुरशिखंडा ।
देवि कलितांत्रषंडा धृतनरमुंडा त्वमेव चामुंडा ॥88॥
उर्वीधरेंद्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥89॥
ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥90॥
स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमंब बाला कराब्जधृतमाला ॥91॥
विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपंची विभासि वैरिंची ॥92॥
कुंकुमरुचिपिंगमसृक्पंकिलमुंडालिमंडितं मातः ।
श्रीकामाक्षि तदीयसंगमकलामंदीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥93॥
कनकमणिकलितभूषां कालायसकलहशीलकांतिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥94॥
लोहितिमपुंजमध्ये मोहितभुवने मुदा निरीक्षंते ।
वदनं तव कुवयुगलं कांचीसीमां च केऽपि कामाक्षि ॥95॥
जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥96॥
सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभीमारोहंत्यंब केऽपि तव कृपया ॥97॥
अंतरपि बहिरपि त्वं जंतुततेरंतकांतकृदहंते ।
चिंतितसंतानवतां संततमपि तंतनीषि महिमानम् ॥98॥
कलमंजुलवागनुमितगलपंजरगतशुकग्रहौत्कंठ्यात् ।
अंब रदनांबरं ते बिंबफलं शंबरारिणा न्यस्तम् ॥99॥
जय जय जगदंब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥100॥
आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥101॥
॥ इति आर्याशतकं संपूर्णम् ॥