Vaidika Vignanam
Back

Open In Vignanam Mobile App

वंदे मातरम्

वंदेमातरं
सुजलां सुफलां मलयज शीतलां
सस्य श्यामलां मातरं ॥वंदे॥

शुभ्रज्योत्स्ना पुलकितयामिनीं
पुल्लकुसुमित द्रुमदल शोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरं ॥ वंदे ॥

कोटिकोटि कंठ कलकल निनाद-कराले
कोटि कोटि भुजैर्धृत-खर-करवाले
अबला केयनो मा एतो बले
बहुबल धारिणीं नमामि तारिणीं
रिपुदल-वारिणीं मातराम् ॥ वंदे ॥

तुमि विद्या तुमि धर्म तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तो मारयि प्रतिमा गडि मंदिरे मंदिरे ॥ वंदे ॥

त्वं हि दुर्गा दश-प्रहरण-धारिणी
कमला कमलदल-विहारिणी
वाणी विद्यादायिनी
नमामि त्वां
नमामि कमलां अमलां अतुलां
सुजलां सुफलां मातरम् ॥ वंदे ॥

श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरम् ॥

Vaidika Vignanam