View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

अच्युताष्टकम्

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचंद्रं भजे ‖ 1 ‖

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ‖ 2 ‖

विष्णवे जिष्णवे शन्कने चक्रिणे
रुक्मिणी राहिणे जानकी जानये ।
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने वंशिने ते नमः ‖ 3 ‖

कृष्ण गोविन्द हे राम नारायण
shreepate vaasudevaajita shreenidhe |
acyutaananta he maadhavaadhokshhaja
dvaarakaanaayaka draupadeerakshhaka ‖ 4 ‖

राक्षस क्षोभितः सीतया शोभितो
दण्डकारण्यभू पुण्यताकारणः ।
लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य संपूजितो राघवः पातु माम् ‖ 5 ‖

धेनुकारिष्टकाऽनिष्टिकृद्-द्वेषिहा
केशिहा कंसहृद्-वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
बालहोपालकः पातु मां सर्वदा ‖ 6 ‖

बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् ।
वान्यया मालया शोभितोरः स्थलं
लोहितान्-घिद्वयं वारिजाक्षं भजे ‖ 7 ‖

कुंचितैः कुन्तलै भ्राजमानाननं
रत्नमौळिं लसत्-कुण्डलं गण्डयोः ।
हारकेयूरकं कन्कण प्रोज्ज्वलं
किन्किणी मंजुलं श्यामलं तं भजे ‖ 8 ‖

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृ विश्वम्भरः
tasya vashyo hari rjaayate satvaram ‖