View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Dwadasa Jyotirlinga Stotram

laghu stōtram
saurāṣṭrē sōmanādhañcha śrīśailē mallikārjunam ।
ujjayinyāṃ mahākālaṃ ōṅkārētvamāmalēśvaram ॥
parlyāṃ vaidyanādhañcha ḍhākinyāṃ bhīma śaṅkaram ।
sētubandhētu rāmēśaṃ nāgēśaṃ dārukāvanē ॥
vāraṇāśyāntu viśvēśaṃ trayambakaṃ gautamītaṭē ।
himālayētu kēdāraṃ ghṛṣṇēśantu viśālakē ॥

ētāni jyōtirliṅgāni sāyaṃ prātaḥ paṭhēnnaraḥ ।
sapta janma kṛtaṃ pāpaṃ smaraṇēna vinaśyati ॥

sampūrṇa stōtram
saurāṣṭradēśē viśadē'tiramyē jyōtirmayaṃ chandrakaḻāvataṃsam ।
bhaktapradānāya kṛpāvatīrṇaṃ taṃ sōmanāthaṃ śaraṇaṃ prapadyē ॥ 1 ॥

śrīśailaśṛṅgē vividhaprasaṅgē śēṣādriśṛṅgē'pi sadā vasantam ।
tamarjunaṃ mallikapūrvamēnaṃ namāmi saṃsārasamudrasētum ॥ 2 ॥

avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām ।
akālamṛtyōḥ parirakṣaṇārthaṃ vandē mahākālamahāsurēśam ॥ 3 ॥

kāvērikānarmadayōḥ pavitrē samāgamē sajjanatāraṇāya ।
sadaiva māndhātṛpurē vasantaṃ ōṅkāramīśaṃ śivamēkamīḍē ॥ 4 ॥

pūrvōttarē prajvalikānidhānē sadā vasaṃ taṃ girijāsamētam ।
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi ॥ 5 ॥

yaṃ ḍākiniśākinikāsamājē niṣēvyamāṇaṃ piśitāśanaiścha ।
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi ॥ 6 ॥

śrītāmraparṇījalarāśiyōgē nibadhya sētuṃ viśikhairasaṅkhyaiḥ ।
śrīrāmachandrēṇa samarpitaṃ taṃ rāmēśvarākhyaṃ niyataṃ namāmi ॥ 7 ॥

yāmyē sadaṅgē nagarē'tiramyē vibhūṣitāṅgaṃ vividhaiścha bhōgaiḥ ।
sadbhaktimuktipradamīśamēkaṃ śrīnāganāthaṃ śaraṇaṃ prapadyē ॥ 8 ॥

sānandamānandavanē vasantaṃ ānandakandaṃ hatapāpabṛndam ।
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadyē ॥ 9 ॥

sahyādriśīrṣē vimalē vasantaṃ gōdāvaritīrapavitradēśē ।
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍē ॥ 10 ॥

mahādripārśvē cha taṭē ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ ।
surāsurairyakṣa mahōragāḍhyaiḥ kēdāramīśaṃ śivamēkamīḍē ॥ 11 ॥

ilāpurē ramyaviśālakē'smin samullasantaṃ cha jagadvarēṇyam ।
vandē mahōdāratarasvabhāvaṃ ghṛṣṇēśvarākhyaṃ śaraṇaṃ prapadyē ॥ 12 ॥

jyōtirmayadvādaśaliṅgakānāṃ śivātmanāṃ prōktamidaṃ kramēṇa ।
stōtraṃ paṭhitvā manujō'tibhaktyā phalaṃ tadālōkya nijaṃ bhajēchcha ॥




Browse Related Categories: