View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Lalita Sahasra Nama Stotram

ōm ॥

asya śrī lalitā divya sahasranāma stōtra mahāmantrasya, vaśinyādi vāgdēvatā ṛṣayaḥ, anuṣṭup Chandaḥ, śrī lalitā parābhaṭṭārikā mahā tripura sundarī dēvatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama dharmārtha kāma mōkṣa chaturvidha phalapuruṣārtha siddhyarthē lalitā tripurasundarī parābhaṭṭārikā sahasra nāma japē viniyōgaḥ

karanyāsaḥ
aiṃ aṅguṣṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ anāmikābhyāṃ namaḥ, klīṃ kaniṣṭhikābhyāṃ namaḥ, aiṃ karatala karapṛṣṭhābhyāṃ namaḥ

aṅganyāsaḥ
aiṃ hṛdayāya namaḥ, klīṃ śirasē svāhā, sauḥ śikhāyai vaṣaṭ, sauḥ kavachāya huṃ, klīṃ nētratrayāya vauṣaṭ, aiṃ astrāyaphaṭ, bhūrbhuvassuvarōmiti digbandhaḥ

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇachāpām ।
aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityēva vibhāvayē bhavānīm ॥ 1 ॥

dhyāyēt padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākṣīṃ
hēmābhāṃ pītavastrāṃ karakalita lasamaddhēmapadmāṃ varāṅgīm ।
sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm ॥ 2 ॥

sakuṅkuma vilēpanā maḻikachumbi kastūrikāṃ
samanda hasitēkṣaṇāṃ saśarachāpa pāśāṅkuśām ।
aśēṣa janamōhinī maruṇamālya bhūṣōjjvalāṃ
japākusuma bhāsurāṃ japavidhau smarē dambikām ॥ 3 ॥

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḻisphura-
ttārānāyaka śēkharāṃ smitamukhī māpīna vakṣōruhām ।
pāṇibhyā malipūrṇa ratna chaṣakaṃ raktōtpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta charaṇāṃ dhyāyētparāmambikām ॥ 4 ॥

lamityādi pañchapūjāṃ vibhāvayēt

laṃ pṛthivī tattvātmikāyai śrī lalitādēvyai gandhaṃ parikalpayāmi
haṃ ākāśa tattvātmikāyai śrī lalitādēvyai puṣpaṃ parikalpayāmi
yaṃ vāyu tattvātmikāyai śrī lalitādēvyai dhūpaṃ parikalpayāmi
raṃ vahni tattvātmikāyai śrī lalitādēvyai dīpaṃ parikalpayāmi
vaṃ amṛta tattvātmikāyai śrī lalitādēvyai amṛta naivēdyaṃ parikalpayāmi
saṃ sarva tattvātmikāyai śrī lalitādēvyai tāmbūlādi sarvōpachārān parikalpayāmi

gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ॥

hariḥ ōṃ

śrī mātā, śrī mahārājñī, śrīmat-siṃhāsanēśvarī ।
chidagni kuṇḍasambhūtā, dēvakāryasamudyatā ॥ 1 ॥

udyadbhānu sahasrābhā, chaturbāhu samanvitā ।
rāgasvarūpa pāśāḍhyā, krōdhākārāṅkuśōjjvalā ॥ 2 ॥

manōrūpēkṣukōdaṇḍā, pañchatanmātra sāyakā ।
nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā ॥ 3 ॥

champakāśōka punnāga saugandhika lasatkachā
kuruvinda maṇiśrēṇī kanatkōṭīra maṇḍitā ॥ 4 ॥

aṣṭamī chandra vibhrāja daḻikasthala śōbhitā ।
mukhachandra kaḻaṅkābha mṛganābhi viśēṣakā ॥ 5 ॥

vadanasmara māṅgalya gṛhatōraṇa chillikā ।
vaktralakṣmī parīvāha chalanmīnābha lōchanā ॥ 6 ॥

navachampaka puṣpābha nāsādaṇḍa virājitā ।
tārākānti tiraskāri nāsābharaṇa bhāsurā ॥ 7 ॥

kadamba mañjarīkL​ipta karṇapūra manōharā ।
tāṭaṅka yugaḻībhūta tapanōḍupa maṇḍalā ॥ 8 ॥

padmarāga śilādarśa paribhāvi kapōlabhūḥ ।
navavidruma bimbaśrīḥ nyakkāri radanachChadā ॥ 9 ॥

śuddha vidyāṅkurākāra dvijapaṅkti dvayōjjvalā ।
karpūravīṭi kāmōda samākarṣaddigantarā ॥ 10 ॥

nijasallāpa mādhurya vinirbhatsita kachChapī ।
mandasmita prabhāpūra majjat-kāmēśa mānasā ॥ 11 ॥

anākalita sādṛśya chubuka śrī virājitā ।
kāmēśabaddha māṅgalya sūtraśōbhita kantharā ॥ 12 ॥

kanakāṅgada kēyūra kamanīya bhujānvitā ।
ratnagraivēya chintāka lōlamuktā phalānvitā ॥ 13 ॥

kāmēśvara prēmaratna maṇi pratipaṇastanī।
nābhyālavāla rōmāḻi latāphala kuchadvayī ॥ 14 ॥

lakṣyarōmalatā dhāratā samunnēya madhyamā ।
stanabhāra daḻan-madhya paṭṭabandha vaḻitrayā ॥ 15 ॥

aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī ।
ratnakiṅkiṇi kāramya raśanādāma bhūṣitā ॥ 16 ॥

kāmēśa jñāta saubhāgya mārdavōru dvayānvitā ।
māṇikya makuṭākāra jānudvaya virājitā ॥ 17 ॥

indragōpa parikṣipta smara tūṇābha jaṅghikā ।
gūḍhagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā ॥ 18 ॥

nakhadīdhiti sañChanna namajjana tamōguṇā ।
padadvaya prabhājāla parākṛta sarōruhā ॥ 19 ॥

śiñjāna maṇimañjīra maṇḍita śrī padāmbujā ।
marāḻī mandagamanā, mahālāvaṇya śēvadhiḥ ॥ 20 ॥

sarvāruṇā'navadyāṅgī sarvābharaṇa bhūṣitā ।
śivakāmēśvarāṅkasthā, śivā, svādhīna vallabhā ॥ 21 ॥

sumēru madhyaśṛṅgasthā, śrīmannagara nāyikā ।
chintāmaṇi gṛhāntasthā, pañchabrahmāsanasthitā ॥ 22 ॥

mahāpadmāṭavī saṃsthā, kadamba vanavāsinī ।
sudhāsāgara madhyasthā, kāmākṣī kāmadāyinī ॥ 23 ॥

dēvarṣi gaṇasaṅghāta stūyamānātma vaibhavā ।
bhaṇḍāsura vadhōdyukta śaktisēnā samanvitā ॥ 24 ॥

sampatkarī samārūḍha sindhura vrajasēvitā ।
aśvārūḍhādhiṣṭhitāśva kōṭikōṭi bhirāvṛtā ॥ 25 ॥

chakrarāja rathārūḍha sarvāyudha pariṣkṛtā ।
gēyachakra rathārūḍha mantriṇī parisēvitā ॥ 26 ॥

kirichakra rathārūḍha daṇḍanāthā puraskṛtā ।
jvālāmālini kākṣipta vahniprākāra madhyagā ॥ 27 ॥

bhaṇḍasainya vadhōdyukta śakti vikramaharṣitā ।
nityā parākramāṭōpa nirīkṣaṇa samutsukā ॥ 28 ॥

bhaṇḍaputra vadhōdyukta bālāvikrama nanditā ।
mantriṇyambā virachita viṣaṅga vadhatōṣitā ॥ 29 ॥

viśukra prāṇaharaṇa vārāhī vīryananditā ।
kāmēśvara mukhālōka kalpita śrī gaṇēśvarā ॥ 30 ॥

mahāgaṇēśa nirbhinna vighnayantra praharṣitā ।
bhaṇḍāsurēndra nirmukta śastra pratyastra varṣiṇī ॥ 31 ॥

karāṅguḻi nakhōtpanna nārāyaṇa daśākṛtiḥ ।
mahāpāśupatāstrāgni nirdagdhāsura sainikā ॥ 32 ॥

kāmēśvarāstra nirdagdha sabhaṇḍāsura śūnyakā ।
brahmōpēndra mahēndrādi dēvasaṃstuta vaibhavā ॥ 33 ॥

haranētrāgni sandagdha kāma sañjīvanauṣadhiḥ ।
śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā ॥ 34 ॥

kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī ।
śaktikūṭaika tāpanna kaṭyathōbhāga dhāriṇī ॥ 35 ॥

mūlamantrātmikā, mūlakūṭa traya kaḻēbarā ।
kuḻāmṛtaika rasikā, kuḻasaṅkēta pālinī ॥ 36 ॥

kuḻāṅganā, kuḻāntaḥsthā, kauḻinī, kuḻayōginī ।
akuḻā, samayāntaḥsthā, samayāchāra tatparā ॥ 37 ॥

mūlādhāraika nilayā, brahmagranthi vibhēdinī ।
maṇipūrānta ruditā, viṣṇugranthi vibhēdinī ॥ 38 ॥

ājñā chakrāntarāḻasthā, rudragranthi vibhēdinī ।
sahasrārāmbujā rūḍhā, sudhāsārābhi varṣiṇī ॥ 39 ॥

taṭillatā samaruchiḥ, ṣaṭ-chakrōpari saṃsthitā ।
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī ॥ 40 ॥

bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā ।
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī ॥ 41 ॥

bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā ।
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī ॥ 42 ॥

śāṅkarī, śrīkarī, sādhvī, śarachchandranibhānanā ।
śātōdarī, śāntimatī, nirādhārā, nirañjanā ॥ 43 ॥

nirlēpā, nirmalā, nityā, nirākārā, nirākulā ।
nirguṇā, niṣkaḻā, śāntā, niṣkāmā, nirupaplavā ॥ 44 ॥

nityamuktā, nirvikārā, niṣprapañchā, nirāśrayā ।
nityaśuddhā, nityabuddhā, niravadyā, nirantarā ॥ 45 ॥

niṣkāraṇā, niṣkaḻaṅkā, nirupādhi, rnirīśvarā ।
nīrāgā, rāgamathanī, nirmadā, madanāśinī ॥ 46 ॥

niśchintā, nirahaṅkārā, nirmōhā, mōhanāśinī ।
nirmamā, mamatāhantrī, niṣpāpā, pāpanāśinī ॥ 47 ॥

niṣkrōdhā, krōdhaśamanī, nirlōbhā, lōbhanāśinī ।
niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī ॥ 48 ॥

nirvikalpā, nirābādhā, nirbhēdā, bhēdanāśinī ।
nirnāśā, mṛtyumathanī, niṣkriyā, niṣparigrahā ॥ 49 ॥

nistulā, nīlachikurā, nirapāyā, niratyayā ।
durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā ॥ 50 ॥

duṣṭadūrā, durāchāra śamanī, dōṣavarjitā ।
sarvajñā, sāndrakaruṇā, samānādhikavarjitā ॥ 51 ॥

sarvaśaktimayī, sarvamaṅgaḻā, sadgatipradā ।
sarvēśvarī, sarvamayī, sarvamantra svarūpiṇī ॥ 52 ॥

sarvayantrātmikā, sarvatantrarūpā, manōnmanī ।
māhēśvarī, mahādēvī, mahālakṣmī, rmṛḍapriyā ॥ 53 ॥

mahārūpā, mahāpūjyā, mahāpātaka nāśinī ।
mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ ॥ 54 ॥

mahābhōgā, mahaiśvaryā, mahāvīryā, mahābalā ।
mahābuddhi, rmahāsiddhi, rmahāyōgēśvarēśvarī ॥ 55 ॥

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā ।
mahāyāga kramārādhyā, mahābhairava pūjitā ॥ 56 ॥

mahēśvara mahākalpa mahātāṇḍava sākṣiṇī ।
mahākāmēśa mahiṣī, mahātripura sundarī ॥ 57 ॥

chatuḥṣaṣṭyupachārāḍhyā, chatuṣṣaṣṭi kaḻāmayī ।
mahā chatuṣṣaṣṭi kōṭi yōginī gaṇasēvitā ॥ 58 ॥

manuvidyā, chandravidyā, chandramaṇḍalamadhyagā ।
chārurūpā, chāruhāsā, chāruchandra kaḻādharā ॥ 59 ॥

charāchara jagannāthā, chakrarāja nikētanā ।
pārvatī, padmanayanā, padmarāga samaprabhā ॥ 60 ॥

pañchaprētāsanāsīnā, pañchabrahma svarūpiṇī ।
chinmayī, paramānandā, vijñāna ghanarūpiṇī ॥ 61 ॥

dhyānadhyātṛ dhyēyarūpā, dharmādharma vivarjitā ।
viśvarūpā, jāgariṇī, svapantī, taijasātmikā ॥ 62 ॥

suptā, prājñātmikā, turyā, sarvāvasthā vivarjitā ।
sṛṣṭikartrī, brahmarūpā, gōptrī, gōvindarūpiṇī ॥ 63 ॥

saṃhāriṇī, rudrarūpā, tirōdhānakarīśvarī ।
sadāśivānugrahadā, pañchakṛtya parāyaṇā ॥ 64 ॥

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī ।
padmāsanā, bhagavatī, padmanābha sahōdarī ॥ 65 ॥

unmēṣa nimiṣōtpanna vipanna bhuvanāvaḻiḥ ।
sahasraśīrṣavadanā, sahasrākṣī, sahasrapāt ॥ 66 ॥

ābrahma kīṭajananī, varṇāśrama vidhāyinī ।
nijājñārūpanigamā, puṇyāpuṇya phalapradā ॥ 67 ॥

śruti sīmanta sindhūrīkṛta pādābjadhūḻikā ।
sakalāgama sandōha śuktisampuṭa mauktikā ॥ 68 ॥

puruṣārthapradā, pūrṇā, bhōginī, bhuvanēśvarī ।
ambikā,'nādi nidhanā, haribrahmēndra sēvitā ॥ 69 ॥

nārāyaṇī, nādarūpā, nāmarūpa vivarjitā ।
hrīṅkārī, hrīmatī, hṛdyā, hēyōpādēya varjitā ॥ 70 ॥

rājarājārchitā, rājñī, ramyā, rājīvalōchanā ।
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mēkhalā ॥ 71 ॥

ramā, rākēnduvadanā, ratirūpā, ratipriyā ।
rakṣākarī, rākṣasaghnī, rāmā, ramaṇalampaṭā ॥ 72 ॥

kāmyā, kāmakaḻārūpā, kadamba kusumapriyā ।
kaḻyāṇī, jagatīkandā, karuṇārasa sāgarā ॥ 73 ॥

kaḻāvatī, kaḻālāpā, kāntā, kādambarīpriyā ।
varadā, vāmanayanā, vāruṇīmadavihvalā ॥ 74 ॥

viśvādhikā, vēdavēdyā, vindhyāchala nivāsinī ।
vidhātrī, vēdajananī, viṣṇumāyā, vilāsinī ॥ 75 ॥

kṣētrasvarūpā, kṣētrēśī, kṣētra kṣētrajña pālinī ।
kṣayavṛddhi vinirmuktā, kṣētrapāla samarchitā ॥ 76 ॥

vijayā, vimalā, vandyā, vandāru janavatsalā ।
vāgvādinī, vāmakēśī, vahnimaṇḍala vāsinī ॥ 77 ॥

bhaktimat-kalpalatikā, paśupāśa vimōchanī ।
saṃhṛtāśēṣa pāṣaṇḍā, sadāchāra pravartikā ॥ 78 ॥

tāpatrayāgni santapta samāhlādana chandrikā ।
taruṇī, tāpasārādhyā, tanumadhyā, tamō'pahā ॥ 79 ॥

chiti, statpadalakṣyārthā, chidēka rasarūpiṇī ।
svātmānandalavībhūta brahmādyānanda santatiḥ ॥ 80 ॥

parā, pratyakchitī rūpā, paśyantī, paradēvatā ।
madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā ॥ 81 ॥

kāmēśvara prāṇanāḍī, kṛtajñā, kāmapūjitā ।
śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā ॥ 82 ॥

ōḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī ।
rahōyāga kramārādhyā, rahastarpaṇa tarpitā ॥ 83 ॥

sadyaḥ prasādinī, viśvasākṣiṇī, sākṣivarjitā ।
ṣaḍaṅgadēvatā yuktā, ṣāḍguṇya paripūritā ॥ 84 ॥

nityaklinnā, nirupamā, nirvāṇa sukhadāyinī ।
nityā, ṣōḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī ॥ 85 ॥

prabhāvatī, prabhārūpā, prasiddhā, paramēśvarī ।
mūlaprakṛti ravyaktā, vyaktā'vyakta svarūpiṇī ॥ 86 ॥

vyāpinī, vividhākārā, vidyā'vidyā svarūpiṇī ।
mahākāmēśa nayanā kumudāhlāda kaumudī ॥ 87 ॥

bhaktahārda tamōbhēda bhānumad-bhānusantatiḥ ।
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī ॥ 88 ॥

śivapriyā, śivaparā, śiṣṭēṣṭā, śiṣṭapūjitā ।
apramēyā, svaprakāśā, manōvāchāma gōcharā ॥ 89 ॥

chichChakti, śchētanārūpā, jaḍaśakti, rjaḍātmikā ।
gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niṣēvitā ॥ 90 ॥

tattvāsanā, tattvamayī, pañchakōśāntarasthitā ।
nissīmamahimā, nityayauvanā, madaśālinī ॥ 91 ॥

madaghūrṇita raktākṣī, madapāṭala gaṇḍabhūḥ ।
chandana dravadigdhāṅgī, chāmpēya kusuma priyā ॥ 92 ॥

kuśalā, kōmalākārā, kurukuḻḻā, kulēśvarī ।
kuḻakuṇḍālayā, kauḻa mārgatatpara sēvitā ॥ 93 ॥

kumāra gaṇanāthāmbā, tuṣṭiḥ, puṣṭi, rmati, rdhṛtiḥ ।
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī ॥ 94 ॥

tējōvatī, trinayanā, lōlākṣī kāmarūpiṇī ।
mālinī, haṃsinī, mātā, malayāchala vāsinī ॥ 95 ॥

sumukhī, naḻinī, subhrūḥ, śōbhanā, suranāyikā ।
kālakaṇṭhī, kāntimatī, kṣōbhiṇī, sūkṣmarūpiṇī ॥ 96 ॥

vajrēśvarī, vāmadēvī, vayō'vasthā vivarjitā ।
siddhēśvarī, siddhavidyā, siddhamātā, yaśasvinī ॥ 97 ॥

viśuddhi chakranilayā,''raktavarṇā, trilōchanā ।
khaṭvāṅgādi praharaṇā, vadanaika samanvitā ॥ 98 ॥

pāyasānnapriyā, tvak​sthā, paśulōka bhayaṅkarī ।
amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī ॥ 99 ॥

anāhatābja nilayā, śyāmābhā, vadanadvayā ।
daṃṣṭrōjjvalā,'kṣamālādhidharā, rudhira saṃsthitā ॥ 100 ॥

kāḻarātryādi śaktyōghavṛtā, snigdhaudanapriyā ।
mahāvīrēndra varadā, rākiṇyambā svarūpiṇī ॥ 101 ॥

maṇipūrābja nilayā, vadanatraya saṃyutā ।
vajrādhikāyudhōpētā, ḍāmaryādibhi rāvṛtā ॥ 102 ॥

raktavarṇā, māṃsaniṣṭhā, guḍānna prītamānasā ।
samasta bhaktasukhadā, lākinyambā svarūpiṇī ॥ 103 ॥

svādhiṣṭhānāmbu jagatā, chaturvaktra manōharā ।
śūlādyāyudha sampannā, pītavarṇā,'tigarvitā ॥ 104 ॥

mēdōniṣṭhā, madhuprītā, bandinyādi samanvitā ।
dadhyannāsakta hṛdayā, kākinī rūpadhāriṇī ॥ 105 ॥

mūlā dhārāmbujārūḍhā, pañchavaktrā,'sthisaṃsthitā ।
aṅkuśādi praharaṇā, varadādi niṣēvitā ॥ 106 ॥

mudgaudanāsakta chittā, sākinyambāsvarūpiṇī ।
ājñā chakrābjanilayā, śuklavarṇā, ṣaḍānanā ॥ 107 ॥

majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā ।
haridrānnaika rasikā, hākinī rūpadhāriṇī ॥ 108 ॥

sahasradaḻa padmasthā, sarvavarṇōpa śōbhitā ।
sarvāyudhadharā, śukla saṃsthitā, sarvatōmukhī ॥ 109 ॥

sarvaudana prītachittā, yākinyambā svarūpiṇī ।
svāhā, svadhā,'mati, rmēdhā, śrutiḥ, smṛti, ranuttamā ॥ 110 ॥

puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā ।
pulōmajārchitā, bandhamōchanī, bandhurālakā ॥ 111 ॥

vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ ।
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī ॥ 112 ॥

agragaṇyā,'chintyarūpā, kalikalmaṣa nāśinī ।
kātyāyinī, kālahantrī, kamalākṣa niṣēvitā ॥ 113 ॥

tāmbūla pūrita mukhī, dāḍimī kusumaprabhā ।
mṛgākṣī, mōhinī, mukhyā, mṛḍānī, mitrarūpiṇī ॥ 114 ॥

nityatṛptā, bhaktanidhi, rniyantrī, nikhilēśvarī ।
maitryādi vāsanālabhyā, mahāpraḻaya sākṣiṇī ॥ 115 ॥

parāśaktiḥ, parāniṣṭhā, prajñāna ghanarūpiṇī ।
mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī ॥ 116 ॥

mahākailāsa nilayā, mṛṇāla mṛdudōrlatā ।
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī ॥ 117 ॥

ātmavidyā, mahāvidyā, śrīvidyā, kāmasēvitā ।
śrīṣōḍaśākṣarī vidyā, trikūṭā, kāmakōṭikā ॥ 118 ॥

kaṭākṣakiṅkarī bhūta kamalā kōṭisēvitā ।
śiraḥsthitā, chandranibhā, phālasthēndra dhanuḥprabhā ॥ 119 ॥

hṛdayasthā, raviprakhyā, trikōṇāntara dīpikā ।
dākṣāyaṇī, daityahantrī, dakṣayajña vināśinī ॥ 120 ॥

darāndōḻita dīrghākṣī, darahāsōjjvalanmukhī ।
gurumūrti, rguṇanidhi, rgōmātā, guhajanmabhūḥ ॥ 121 ॥

dēvēśī, daṇḍanītisthā, daharākāśa rūpiṇī ।
pratipanmukhya rākānta tithimaṇḍala pūjitā ॥ 122 ॥

kaḻātmikā, kaḻānāthā, kāvyālāpa vinōdinī ।
sachāmara ramāvāṇī savyadakṣiṇa sēvitā ॥ 123 ॥

ādiśakti, ramēyā,''tmā, paramā, pāvanākṛtiḥ ।
anēkakōṭi brahmāṇḍa jananī, divyavigrahā ॥ 124 ॥

klīṅkārī, kēvalā, guhyā, kaivalya padadāyinī ।
tripurā, trijagadvandyā, trimūrti, stridaśēśvarī ॥ 125 ॥

tryakṣarī, divyagandhāḍhyā, sindhūra tilakāñchitā ।
umā, śailēndratanayā, gaurī, gandharva sēvitā ॥ 126 ॥

viśvagarbhā, svarṇagarbhā,'varadā vāgadhīśvarī ।
dhyānagamyā,'parichChēdyā, jñānadā, jñānavigrahā ॥ 127 ॥

sarvavēdānta saṃvēdyā, satyānanda svarūpiṇī ।
lōpāmudrārchitā, līlākL​ipta brahmāṇḍamaṇḍalā ॥ 128 ॥

adṛśyā, dṛśyarahitā, vijñātrī, vēdyavarjitā ।
yōginī, yōgadā, yōgyā, yōgānandā, yugandharā ॥ 129 ॥

ichChāśakti jñānaśakti kriyāśakti svarūpiṇī ।
sarvādhārā, supratiṣṭhā, sadasad-rūpadhāriṇī ॥ 130 ॥

aṣṭamūrti, rajājaitrī, lōkayātrā vidhāyinī ।
ēkākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā ॥ 131 ॥

annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī ।
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā ॥ 132 ॥

bhāṣārūpā, bṛhatsēnā, bhāvābhāva vivarjitā ।
sukhārādhyā, śubhakarī, śōbhanā sulabhāgatiḥ ॥ 133 ॥

rājarājēśvarī, rājyadāyinī, rājyavallabhā ।
rājat-kṛpā, rājapīṭha nivēśita nijāśritāḥ ॥ 134 ॥

rājyalakṣmīḥ, kōśanāthā, chaturaṅga balēśvarī ।
sāmrājyadāyinī, satyasandhā, sāgaramēkhalā ॥ 135 ॥

dīkṣitā, daityaśamanī, sarvalōka vaśaṅkarī ।
sarvārthadātrī, sāvitrī, sachchidānanda rūpiṇī ॥ 136 ॥

dēśakālā'parichChinnā, sarvagā, sarvamōhinī ।
sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī ॥ 137 ॥

sarvōpādhi vinirmuktā, sadāśiva pativratā ।
sampradāyēśvarī, sādhvī, gurumaṇḍala rūpiṇī ॥ 138 ॥

kulōttīrṇā, bhagārādhyā, māyā, madhumatī, mahī ।
gaṇāmbā, guhyakārādhyā, kōmalāṅgī, gurupriyā ॥ 139 ॥

svatantrā, sarvatantrēśī, dakṣiṇāmūrti rūpiṇī ।
sanakādi samārādhyā, śivajñāna pradāyinī ॥ 140 ॥

chitkaḻā,'nandakalikā, prēmarūpā, priyaṅkarī ।
nāmapārāyaṇa prītā, nandividyā, naṭēśvarī ॥ 141 ॥

mithyā jagadadhiṣṭhānā muktidā, muktirūpiṇī ।
lāsyapriyā, layakarī, lajjā, rambhādi vanditā ॥ 142 ॥

bhavadāva sudhāvṛṣṭiḥ, pāpāraṇya davānalā ।
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā ॥ 143 ॥

bhāgyābdhichandrikā, bhaktachittakēki ghanāghanā ।
rōgaparvata dambhōḻi, rmṛtyudāru kuṭhārikā ॥ 144 ॥

mahēśvarī, mahākāḻī, mahāgrāsā, mahā'śanā ।
aparṇā, chaṇḍikā, chaṇḍamuṇḍā'sura niṣūdinī ॥ 145 ॥

kṣarākṣarātmikā, sarvalōkēśī, viśvadhāriṇī ।
trivargadātrī, subhagā, tryambakā, triguṇātmikā ॥ 146 ॥

svargāpavargadā, śuddhā, japāpuṣpa nibhākṛtiḥ ।
ōjōvatī, dyutidharā, yajñarūpā, priyavratā ॥ 147 ॥

durārādhyā, durādarṣā, pāṭalī kusumapriyā ।
mahatī, mērunilayā, mandāra kusumapriyā ॥ 148 ॥

vīrārādhyā, virāḍrūpā, virajā, viśvatōmukhī ।
pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī ॥ 149 ॥

mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ ।
tripurēśī, jayatsēnā, nistraiguṇyā, parāparā ॥ 150 ॥

satyajñānā'nandarūpā, sāmarasya parāyaṇā ।
kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī ॥ 151 ॥

kaḻānidhiḥ, kāvyakaḻā, rasajñā, rasaśēvadhiḥ ।
puṣṭā, purātanā, pūjyā, puṣkarā, puṣkarēkṣaṇā ॥ 152 ॥

parañjyōtiḥ, parandhāma, paramāṇuḥ, parātparā ।
pāśahastā, pāśahantrī, paramantra vibhēdinī ॥ 153 ॥

mūrtā,'mūrtā,'nityatṛptā, muni mānasa haṃsikā ।
satyavratā, satyarūpā, sarvāntaryāminī, satī ॥ 154 ॥

brahmāṇī, brahmajananī, bahurūpā, budhārchitā ।
prasavitrī, prachaṇḍā'jñā, pratiṣṭhā, prakaṭākṛtiḥ ॥ 155 ॥

prāṇēśvarī, prāṇadātrī, pañchāśat-pīṭharūpiṇī ।
viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ ॥ 156 ॥

mukundā, mukti nilayā, mūlavigraha rūpiṇī ।
bhāvajñā, bhavarōgaghnī bhavachakra pravartinī ॥ 157 ॥

Chandassārā, śāstrasārā, mantrasārā, talōdarī ।
udārakīrti, ruddāmavaibhavā, varṇarūpiṇī ॥ 158 ॥

janmamṛtyu jarātapta jana viśrānti dāyinī ।
sarvōpaniṣa dudghuṣṭā, śāntyatīta kaḻātmikā ॥ 159 ॥

gambhīrā, gaganāntaḥsthā, garvitā, gānalōlupā ।
kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā ॥ 160 ॥

kāryakāraṇa nirmuktā, kāmakēḻi taraṅgitā ।
kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī ॥ 161 ॥

ajākṣaya vinirmuktā, mugdhā kṣipraprasādinī ।
antarmukha samārādhyā, bahirmukha sudurlabhā ॥ 162 ॥

trayī, trivarga nilayā, tristhā, tripuramālinī ।
nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ ॥ 163 ॥

saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā ।
yajñapriyā, yajñakartrī, yajamāna svarūpiṇī ॥ 164 ॥

dharmādhārā, dhanādhyakṣā, dhanadhānya vivardhinī ।
viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī ॥ 165 ॥

viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiṇī ।
ayōni, ryōninilayā, kūṭasthā, kularūpiṇī ॥ 166 ॥

vīragōṣṭhīpriyā, vīrā, naiṣkarmyā, nādarūpiṇī ।
vijñāna kalanā, kalyā vidagdhā, baindavāsanā ॥ 167 ॥

tattvādhikā, tattvamayī, tattvamartha svarūpiṇī ।
sāmagānapriyā, saumyā, sadāśiva kuṭumbinī ॥ 168 ॥

savyāpasavya mārgasthā, sarvāpadvi nivāriṇī ।
svasthā, svabhāvamadhurā, dhīrā, dhīra samarchitā ॥ 169 ॥

chaitanyārghya samārādhyā, chaitanya kusumapriyā ।
sadōditā, sadātuṣṭā, taruṇāditya pāṭalā ॥ 170 ॥

dakṣiṇā, dakṣiṇārādhyā, darasmēra mukhāmbujā ।
kauḻinī kēvalā,'narghyā kaivalya padadāyinī ॥ 171 ॥

stōtrapriyā, stutimatī, śrutisaṃstuta vaibhavā ।
manasvinī, mānavatī, mahēśī, maṅgaḻākṛtiḥ ॥ 172 ॥

viśvamātā, jagaddhātrī, viśālākṣī, virāgiṇī।
pragalbhā, paramōdārā, parāmōdā, manōmayī ॥ 173 ॥

vyōmakēśī, vimānasthā, vajriṇī, vāmakēśvarī ।
pañchayajñapriyā, pañchaprēta mañchādhiśāyinī ॥ 174 ॥

pañchamī, pañchabhūtēśī, pañcha saṅkhyōpachāriṇī ।
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumōhinī ॥ 175 ॥

dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī ।
lōkātītā, guṇātītā, sarvātītā, śamātmikā ॥ 176 ॥

bandhūka kusuma prakhyā, bālā, līlāvinōdinī ।
sumaṅgaḻī, sukhakarī, suvēṣāḍyā, suvāsinī ॥ 177 ॥

suvāsinyarchanaprītā, śōbhanā, śuddha mānasā ।
bindu tarpaṇa santuṣṭā, pūrvajā, tripurāmbikā ॥ 178 ॥

daśamudrā samārādhyā, tripurā śrīvaśaṅkarī ।
jñānamudrā, jñānagamyā, jñānajñēya svarūpiṇī ॥ 179 ॥

yōnimudrā, trikhaṇḍēśī, triguṇāmbā, trikōṇagā ।
anaghādbhuta chāritrā, vāñChitārtha pradāyinī ॥ 180 ॥

abhyāsāti śayajñātā, ṣaḍadhvātīta rūpiṇī ।
avyāja karuṇāmūrti, rajñānadhvānta dīpikā ॥ 181 ॥

ābālagōpa viditā, sarvānullaṅghya śāsanā ।
śrī chakrarājanilayā, śrīmattripura sundarī ॥ 182 ॥

śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā ।
ēvaṃ śrīlalitādēvyā nāmnāṃ sāhasrakaṃ jaguḥ ॥ 183 ॥

॥ iti śrī brahmāṇḍapurāṇē, uttarakhaṇḍē, śrī hayagrīvāgastya saṃvādē, śrīlalitārahasyanāma śrī lalitā rahasyanāma sāhasrastōtra kathanaṃ nāma dvitīyō'dhyāyaḥ ॥

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḻisphura-
ttārānāyaka śēkharāṃ smitamukhī māpīna vakṣōruhām ।
pāṇibhyā malipūrṇa ratna chaṣakaṃ raktōtpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta charaṇāṃ dhyāyētparāmambikām ॥




Browse Related Categories: