ददिशंख तुषाराभं क्षीरार्णव समुद्भवम् ।
नमामि शशिनं सोमं शंभोर्मकुट भूषणम् ॥ 1 ॥
कलाधरः कालहेतुः कामकृत्कामदायकः ।
दशाश्वरध संरूढ दंडपाणिर्थनुर्धरः ॥ 2 ॥
चंद्रारिष्टेतु संप्राप्ते चंद्र पूजांच कारयेत् ।
चंद्रध्यानं व्रपक्ष्यामि मनः पीडोशांतये ॥ 3 ॥
कुंदपुष्पोज्जलाकारो नयनाज्ज समुद्भवः ।
औदुंबर नगावास उदारो रोहिणीपतिः ॥ 4 ॥
श्वेत माल्यांबरधरं श्वेतगंदानुलेपनम् ।
श्वेतच्छत्र धरं देवं तं सोमं प्रणमाम्यहम् ॥ 5 ॥