View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

चंद्र ग्रह पंचरत्न स्तोत्रम्

ददिशंख तुषाराभं क्षीरार्णव समुद्भवम् ।
नमामि शशिनं सोमं शंभोर्मकुट भूषणम् ॥ 1 ॥

कलाधरः कालहेतुः कामकृत्कामदायकः ।
दशाश्वरध संरूढ दंडपाणिर्थनुर्धरः ॥ 2 ॥

चंद्रारिष्टेतु संप्राप्ते चंद्र पूजांच कारयेत् ।
चंद्रध्यानं व्रपक्ष्यामि मनः पीडोशांतये ॥ 3 ॥

कुंदपुष्पोज्जलाकारो नयनाज्ज समुद्भवः ।
औदुंबर नगावास उदारो रोहिणीपतिः ॥ 4 ॥

श्वेत माल्यांबरधरं श्वेतगंदानुलेपनम् ।
श्वेतच्छत्र धरं देवं तं सोमं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: