View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.6 जटापाठ - समिधो यजति वसन्तम् - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) स॒मिधो॑ यजति यजति स॒मिध॑-स्स॒मिधो॑ यजति ।
1) स॒मिध॒ इति॑ सं - इधः॑ ।
2) य॒ज॒ति॒ व॒स॒न्तं-वँ॑स॒न्तं-यँ॑जति यजति वस॒न्तम् ।
3) व॒स॒न्त मे॒वैव व॑स॒न्तं-वँ॑स॒न्त मे॒व ।
4) ए॒व र्तू॒ना मृ॑तू॒ना मे॒वैव र्तू॒नाम् ।
5) ऋ॒तू॒ना मवावा᳚ र्तू॒ना मृ॑तू॒ना मव॑ ।
6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
7) रु॒न्धे॒ तनू॒नपा॑त॒-न्तनू॒नपा॑तग्ं रुन्धे रुन्धे॒ तनू॒नपा॑तम् ।
8) तनू॒नपा॑तं-यँजति यजति॒ तनू॒नपा॑त॒-न्तनू॒नपा॑तं-यँजति ।
8) तनू॒नपा॑त॒मिति॒ तनू᳚ - नपा॑तम् ।
9) य॒ज॒ति॒ ग्री॒ष्म-ङ्ग्री॒ष्मं-यँ॑जति यजति ग्री॒ष्मम् ।
10) ग्री॒ष्म मे॒वैव ग्री॒ष्म-ङ्ग्री॒ष्म मे॒व ।
11) ए॒वावा वै॒वै वाव॑ ।
12) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
13) रु॒न्ध॒ इ॒ड इ॒डो रु॑न्धे रुन्ध इ॒डः ।
14) इ॒डो य॑जति यजती॒ड इ॒डो य॑जति ।
15) य॒ज॒ति॒ व॒र्॒षा व॒र्॒षा य॑जति यजति व॒र्॒षाः ।
16) व॒र्॒षा ए॒वैव व॒र्॒षा व॒र्॒षा ए॒व ।
17) ए॒वावा वै॒वै वाव॑ ।
18) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
19) रु॒न्धे॒ ब॒र्॒हि-र्ब॒र्॒ही रु॑न्धे रुन्धे ब॒र्॒हिः ।
20) ब॒र्॒हि-र्य॑जति यजति ब॒र्॒हि-र्ब॒र्॒हि-र्य॑जति ।
21) य॒ज॒ति॒ श॒रदग्ं॑ श॒रदं॑-यँजति यजति श॒रद᳚म् ।
22) श॒रद॑ मे॒वैव श॒रदग्ं॑ श॒रद॑ मे॒व ।
23) ए॒वावा वै॒वै वाव॑ ।
24) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
25) रु॒न्धे॒ स्वा॒हा॒का॒रग्ग्​ स्वा॑हाका॒रग्ं रु॑न्धे रुन्धे स्वाहाका॒रम् ।
26) स्वा॒हा॒का॒रं-यँ॑जति यजति स्वाहाका॒रग्ग्​ स्वा॑हाका॒रं-यँ॑जति ।
26) स्वा॒हा॒का॒रमिति॑ स्वाहा - का॒रम् ।
27) य॒ज॒ति॒ हे॒म॒न्तग्ं हे॑म॒न्तं-यँ॑जति यजति हेम॒न्तम् ।
28) हे॒म॒न्त मे॒वैव हे॑म॒न्तग्ं हे॑म॒न्त मे॒व ।
29) ए॒वावा वै॒वै वाव॑ ।
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
31) रु॒न्धे॒ तस्मा॒-त्तस्मा᳚-द्रुन्धे रुन्धे॒ तस्मा᳚त् ।
32) तस्मा॒-थ्स्वाहा॑कृता॒-स्स्वाहा॑कृता॒ स्तस्मा॒-त्तस्मा॒-थ्स्वाहा॑कृताः ।
33) स्वाहा॑कृता॒ हेम॒न्॒. हेम॒-न्थ्स्वाहा॑कृता॒-स्स्वाहा॑कृता॒ हेमन्न्॑ ।
33) स्वाहा॑कृता॒ इति॒ स्वाहा᳚ - कृ॒ताः॒ ।
34) हेम॑-न्प॒शवः॑ प॒शवो॒ हेम॒न्॒. हेम॑-न्प॒शवः॑ ।
35) प॒शवो ऽवाव॑ प॒शवः॑ प॒शवो ऽव॑ ।
36) अव॑ सीदन्ति सीद॒ न्त्यवाव॑ सीदन्ति ।
37) सी॒द॒न्ति॒ स॒मिध॑-स्स॒मिध॑-स्सीदन्ति सीदन्ति स॒मिधः॑ ।
38) स॒मिधो॑ यजति यजति स॒मिध॑-स्स॒मिधो॑ यजति ।
38) स॒मिध॒ इति॑ सं - इधः॑ ।
39) य॒ज॒ त्यु॒षस॑ उ॒षसो॑ यजति यज त्यु॒षसः॑ ।
40) उ॒षस॑ ए॒वैवोषस॑ उ॒षस॑ ए॒व ।
41) ए॒व दे॒वता॑ना-न्दे॒वता॑ना मे॒वैव दे॒वता॑नाम् ।
42) दे॒वता॑ना॒ मवाव॑ दे॒वता॑ना-न्दे॒वता॑ना॒ मव॑ ।
43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
44) रु॒न्धे॒ तनू॒नपा॑त॒-न्तनू॒नपा॑तग्ं रुन्धे रुन्धे॒ तनू॒नपा॑तम् ।
45) तनू॒नपा॑तं-यँजति यजति॒ तनू॒नपा॑त॒-न्तनू॒नपा॑तं-यँजति ।
45) तनू॒नपा॑त॒मिति॒ तनू᳚ - नपा॑तम् ।
46) य॒ज॒ति॒ य॒ज्ञं-यँ॒ज्ञं-यँ॑जति यजति य॒ज्ञम् ।
47) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
48) ए॒वावा वै॒वै वाव॑ ।
49) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
50) रु॒न्ध॒ इ॒ड इ॒डो रु॑न्धे रुन्ध इ॒डः ।
॥ 1 ॥ (50/56)

1) इ॒डो य॑जति यजती॒ड इ॒डो य॑जति ।
2) य॒ज॒ति॒ प॒शू-न्प॒शून्. य॑जति यजति प॒शून् ।
3) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
4) ए॒वावा वै॒वै वाव॑ ।
5) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
6) रु॒न्धे॒ ब॒र्॒हि-र्ब॒र्॒ही रु॑न्धे रुन्धे ब॒र्॒हिः ।
7) ब॒र्॒हि-र्य॑जति यजति ब॒र्॒हि-र्ब॒र्॒हि-र्य॑जति ।
8) य॒ज॒ति॒ प्र॒जा-म्प्र॒जां-यँ॑जति यजति प्र॒जाम् ।
9) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व ।
9) प्र॒जामिति॑ प्र - जाम् ।
10) ए॒वावा वै॒वै वाव॑ ।
11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
12) रु॒न्धे॒ स॒मान॑यते स॒मान॑यते रुन्धे रुन्धे स॒मान॑यते ।
13) स॒मान॑यत उप॒भृत॑ उप॒भृत॑-स्स॒मान॑यते स॒मान॑यत उप॒भृतः॑ ।
13) स॒मान॑यत॒ इति॑ सं - आन॑यते ।
14) उ॒प॒भृत॒ स्तेज॒ स्तेज॑ उप॒भृत॑ उप॒भृत॒ स्तेजः॑ ।
14) उ॒प॒भृत॒ इत्यु॑प - भृतः॑ ।
15) तेजो॒ वै वै तेज॒ स्तेजो॒ वै ।
16) वा आज्य॒ माज्यं॒-वैँ वा आज्य᳚म् ।
17) आज्य॑-म्प्र॒जाः प्र॒जा आज्य॒ माज्य॑-म्प्र॒जाः ।
18) प्र॒जा ब॒र्॒हि-र्ब॒र्॒हिः प्र॒जाः प्र॒जा ब॒र्॒हिः ।
18) प्र॒जा इति॑ प्र - जाः ।
19) ब॒र्॒हिः प्र॒जासु॑ प्र॒जासु॑ ब॒र्॒हि-र्ब॒र्॒हिः प्र॒जासु॑ ।
20) प्र॒जा स्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व ।
20) प्र॒जास्विति॑ प्र - जासु॑ ।
21) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ ।
22) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
23) द॒धा॒ति॒ स्वा॒हा॒का॒रग्ग्​ स्वा॑हाका॒र-न्द॑धाति दधाति स्वाहाका॒रम् ।
24) स्वा॒हा॒का॒रं-यँ॑जति यजति स्वाहाका॒रग्ग्​ स्वा॑हाका॒रं-यँ॑जति ।
24) स्वा॒हा॒का॒रमिति॑ स्वाहा - का॒रम् ।
25) य॒ज॒ति॒ वाचं॒-वाँचं॑-यँजति यजति॒ वाच᳚म् ।
26) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व ।
27) ए॒वावा वै॒वै वाव॑ ।
28) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
29) रु॒न्धे॒ दश॒ दश॑ रुन्धे रुन्धे॒ दश॑ ।
30) दश॒ सग्ं स-न्दश॒ दश॒ सम् ।
31) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
32) प॒द्य॒न्ते॒ दशा᳚क्षरा॒ दशा᳚क्षरा पद्यन्ते पद्यन्ते॒ दशा᳚क्षरा ।
33) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् ।
33) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ ।
34) वि॒राडन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् ।
34) वि॒राडिति॑ वि - राट् ।
35) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् ।
36) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
36) वि॒राडिति॑ वि - राट् ।
37) वि॒रा जै॒वैव वि॒राजा॑ वि॒राजै॒व ।
37) वि॒राजेति॑ वि - राजा᳚ ।
38) ए॒वा न्नाद्य॑ म॒न्नाद्य॑ मे॒वैवा न्नाद्य᳚म् ।
39) अ॒न्नाद्य॒ मवावा॒ न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
39) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
40) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
41) रु॒न्धे॒ स॒मिध॑-स्स॒मिधो॑ रुन्धे रुन्धे स॒मिधः॑ ।
42) स॒मिधो॑ यजति यजति स॒मिध॑-स्स॒मिधो॑ यजति ।
42) स॒मिध॒ इति॑ सं - इधः॑ ।
43) य॒ज॒ त्य॒स्मि-न्न॒स्मिन्. य॑जति यज त्य॒स्मिन्न् ।
44) अ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व ।
45) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
46) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
47) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
48) ति॒ष्ठ॒ति॒ तनू॒नपा॑त॒-न्तनू॒नपा॑त-न्तिष्ठति तिष्ठति॒ तनू॒नपा॑तम् ।
49) तनू॒नपा॑तं-यँजति यजति॒ तनू॒नपा॑त॒-न्तनू॒नपा॑तं-यँजति ।
49) तनू॒नपा॑त॒मिति॒ तनू᳚ - नपा॑तम् ।
50) य॒ज॒ति॒ य॒ज्ञे य॒ज्ञे य॑जति यजति य॒ज्ञे ।
॥ 2 ॥ (50/63)

1) य॒ज्ञ ए॒वैव य॒ज्ञे य॒ज्ञ ए॒व ।
2) ए॒वा न्तरि॑क्षे॒ ऽन्तरि॑क्ष ए॒वैवा न्तरि॑क्षे ।
3) अ॒न्तरि॑क्षे॒ प्रति॒ प्रत्य॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ प्रति॑ ।
4) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
5) ति॒ष्ठ॒ती॒ड इ॒ड स्ति॑ष्ठति तिष्ठती॒डः ।
6) इ॒डो य॑जति यजती॒ड इ॒डो य॑जति ।
7) य॒ज॒ति॒ प॒शुषु॑ प॒शुषु॑ यजति यजति प॒शुषु॑ ।
8) प॒शु ष्वे॒वैव प॒शुषु॑ प॒शु ष्वे॒व ।
9) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
10) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
11) ति॒ष्ठ॒ति॒ ब॒र्॒हि-र्ब॒र्॒हि स्ति॑ष्ठति तिष्ठति ब॒र्॒हिः ।
12) ब॒र्॒हि-र्य॑जति यजति ब॒र्॒हि-र्ब॒र्॒हि-र्य॑जति ।
13) य॒ज॒ति॒ ये ये य॑जति यजति॒ ये ।
14) य ए॒वैव ये य ए॒व ।
15) ए॒व दे॑व॒याना॑ देव॒याना॑ ए॒वैव दे॑व॒यानाः᳚ ।
16) दे॒व॒यानाः॒ पन्था॑नः॒ पन्था॑नो देव॒याना॑ देव॒यानाः॒ पन्था॑नः ।
16) दे॒व॒याना॒ इति॑ देव - यानाः᳚ ।
17) पन्था॑न॒ स्तेषु॒ तेषु॒ पन्था॑नः॒ पन्था॑न॒ स्तेषु॑ ।
18) तेष्वे॒वैव तेषु॒ तेष्वे॒व ।
19) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
20) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
21) ति॒ष्ठ॒ति॒ स्वा॒हा॒का॒रग्ग्​ स्वा॑हाका॒र-न्ति॑ष्ठति तिष्ठति स्वाहाका॒रम् ।
22) स्वा॒हा॒का॒रं-यँ॑जति यजति स्वाहाका॒रग्ग्​ स्वा॑हाका॒रं-यँ॑जति ।
22) स्वा॒हा॒का॒रमिति॑ स्वाहा - का॒रम् ।
23) य॒ज॒ति॒ सु॒व॒र्गे सु॑व॒र्गे य॑जति यजति सुव॒र्गे ।
24) सु॒व॒र्ग ए॒वैव सु॑व॒र्गे सु॑व॒र्ग ए॒व ।
24) सु॒व॒र्ग इति॑ सुवः - गे ।
25) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
26) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
27) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
28) ति॒ष्ठ॒ त्ये॒ताव॑न्त ए॒ताव॑न्त स्तिष्ठति तिष्ठ त्ये॒ताव॑न्तः ।
29) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै ।
30) वै दे॑वलो॒का दे॑वलो॒का वै वै दे॑वलो॒काः ।
31) दे॒व॒लो॒का स्तेषु॒ तेषु॑ देवलो॒का दे॑वलो॒का स्तेषु॑ ।
31) दे॒व॒लो॒का इति॑ देव - लो॒काः ।
32) तेष्वे॒वैव तेषु॒ तेष्वे॒व ।
33) ए॒व य॑थापू॒र्वं-यँ॑थापू॒र्व मे॒वैव य॑थापू॒र्वम् ।
34) य॒था॒पू॒र्व-म्प्रति॒ प्रति॑ यथापू॒र्वं-यँ॑थापू॒र्व-म्प्रति॑ ।
34) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
35) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
36) ति॒ष्ठ॒ति॒ दे॒वा॒सु॒रा दे॑वासु॒रा स्ति॑ष्ठति तिष्ठति देवासु॒राः ।
37) दे॒वा॒सु॒रा ए॒ष्वे॑षु दे॑वासु॒रा दे॑वासु॒रा ए॒षु ।
37) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
38) ए॒षु लो॒केषु॑ लो॒के ष्वे॒ष्वे॑षु लो॒केषु॑ ।
39) लो॒के ष्व॑स्पर्धन्ता स्पर्धन्त लो॒केषु॑ लो॒के ष्व॑स्पर्धन्त ।
40) अ॒स्प॒र्ध॒न्त॒ ते ते᳚ ऽस्पर्धन्ता स्पर्धन्त॒ ते ।
41) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
42) दे॒वाः प्र॑या॒जैः प्र॑या॒जै-र्दे॒वा दे॒वाः प्र॑या॒जैः ।
43) प्र॒या॒जै रे॒भ्य ए॒भ्यः प्र॑या॒जैः प्र॑या॒जै रे॒भ्यः ।
43) प्र॒या॒जैरिति॑ प्र - या॒जैः ।
44) ए॒भ्यो लो॒केभ्यो॑ लो॒केभ्य॑ ए॒भ्य ए॒भ्यो लो॒केभ्यः॑ ।
45) लो॒केभ्यो ऽसु॑रा॒ नसु॑रान् ँलो॒केभ्यो॑ लो॒केभ्यो ऽसु॑रान् ।
46) असु॑रा॒-न्प्र प्रासु॑रा॒ नसु॑रा॒-न्प्र ।
47) प्राणु॑दन्ता नुदन्त॒ प्र प्राणु॑दन्त ।
48) अ॒नु॒द॒न्त॒ त-त्तद॑नुदन्ता नुदन्त॒ तत् ।
49) त-त्प्र॑या॒जाना᳚-म्प्रया॒जाना॒-न्त-त्त-त्प्र॑या॒जाना᳚म् ।
50) प्र॒या॒जाना᳚-म्प्रयाज॒त्व-म्प्र॑याज॒त्व-म्प्र॑या॒जाना᳚-म्प्रया॒जाना᳚-म्प्रयाज॒त्वम् ।
50) प्र॒या॒जाना॒मिति॑ प्र - या॒जाना᳚म् ।
॥ 3 ॥ (50/58)

1) प्र॒या॒ज॒त्वं-यँस्य॒ यस्य॑ प्रयाज॒त्व-म्प्र॑याज॒त्वं-यँस्य॑ ।
1) प्र॒या॒ज॒त्वमिति॑ प्रयाज - त्वम् ।
2) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
3) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
4) वि॒दुषः॑ प्रया॒जाः प्र॑या॒जा वि॒दुषो॑ वि॒दुषः॑ प्रया॒जाः ।
5) प्र॒या॒जा इ॒ज्यन्त॑ इ॒ज्यन्ते᳚ प्रया॒जाः प्र॑या॒जा इ॒ज्यन्ते᳚ ।
5) प्र॒या॒जा इति॑ प्र - या॒जाः ।
6) इ॒ज्यन्ते॒ प्र प्रे ज्यन्त॑ इ॒ज्यन्ते॒ प्र ।
7) प्रैभ्य ए॒भ्यः प्र प्रैभ्यः ।
8) ए॒भ्यो लो॒केभ्यो॑ लो॒केभ्य॑ ए॒भ्य ए॒भ्यो लो॒केभ्यः॑ ।
9) लो॒केभ्यो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् ँलो॒केभ्यो॑ लो॒केभ्यो॒ भ्रातृ॑व्यान् ।
10) भ्रातृ॑व्या-न्नुदते नुदते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नुदते ।
11) नु॒द॒ते॒ ऽभि॒क्राम॑ मभि॒क्राम॑-न्नुदते नुदते ऽभि॒क्राम᳚म् ।
12) अ॒भि॒क्राम॑-ञ्जुहोति जुहो त्यभि॒क्राम॑ मभि॒क्राम॑-ञ्जुहोति ।
12) अ॒भि॒क्राम॒मित्य॑भि - क्राम᳚म् ।
13) जु॒हो॒ त्य॒भिजि॑त्या अ॒भिजि॑त्यै जुहोति जुहो त्य॒भिजि॑त्यै ।
14) अ॒भिजि॑त्यै॒ यो यो॑ ऽभिजि॑त्या अ॒भिजि॑त्यै॒ यः ।
14) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
15) यो वै वै यो यो वै ।
16) वै प्र॑या॒जाना᳚-म्प्रया॒जानां॒-वैँ वै प्र॑या॒जाना᳚म् ।
17) प्र॒या॒जाना᳚-म्मिथु॒न-म्मि॑थु॒न-म्प्र॑या॒जाना᳚-म्प्रया॒जाना᳚-म्मिथु॒नम् ।
17) प्र॒या॒जाना॒मिति॑ प्र - या॒जाना᳚म् ।
18) मि॒थु॒नं-वेँद॒ वेद॑ मिथु॒न-म्मि॑थु॒नं-वेँद॑ ।
19) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
20) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
21) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
21) प्र॒जयेति॑ प्र - जया᳚ ।
22) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः ।
22) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
23) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते ।
24) जा॒य॒ते॒ स॒मिध॑-स्स॒मिधो॑ जायते जायते स॒मिधः॑ ।
25) स॒मिधो॑ ब॒ह्वी-र्ब॒ह्वी-स्स॒मिध॑-स्स॒मिधो॑ ब॒ह्वीः ।
25) स॒मिध॒ इति॑ सं - इधः॑ ।
26) ब॒ह्वी रि॑वे व ब॒ह्वी-र्ब॒ह्वी रि॑व ।
27) इ॒व॒ य॒ज॒ति॒ य॒ज॒ती॒वे॒ व॒ य॒ज॒ति॒ ।
28) य॒ज॒ति॒ तनू॒नपा॑त॒-न्तनू॒नपा॑तं-यँजति यजति॒ तनू॒नपा॑तम् ।
29) तनू॒नपा॑त॒ मेक॒ मेक॒-न्तनू॒नपा॑त॒-न्तनू॒नपा॑त॒ मेक᳚म् ।
29) तनू॒नपा॑त॒मिति॒ तनू᳚ - नपा॑तम् ।
30) एक॑ मिवे॒ वैक॒ मेक॑ मिव ।
31) इ॒व॒ मि॒थु॒न-म्मि॑थु॒न मि॑वे व मिथु॒नम् ।
32) मि॒थु॒न-न्त-त्त-न्मि॑थु॒न-म्मि॑थु॒न-न्तत् ।
33) तदि॒ड इ॒ड स्त-त्तदि॒डः ।
34) इ॒डो ब॒ह्वी-र्ब॒ह्वी रि॒ड इ॒डो ब॒ह्वीः ।
35) ब॒ह्वी रि॑वे व ब॒ह्वी-र्ब॒ह्वी रि॑व ।
36) इ॒व॒ य॒ज॒ति॒ य॒ज॒ती॒वे॒ व॒ य॒ज॒ति॒ ।
37) य॒ज॒ति॒ ब॒र्॒हि-र्ब॒र्॒हि-र्य॑जति यजति ब॒र्॒हिः ।
38) ब॒र्॒हि रेक॒ मेक॑-म्ब॒र्॒हि-र्ब॒र्॒हि रेक᳚म् ।
39) एक॑ मिवे॒ वैक॒ मेक॑ मिव ।
40) इ॒व॒ मि॒थु॒न-म्मि॑थु॒न मि॑वे व मिथु॒नम् ।
41) मि॒थु॒न-न्त-त्त-न्मि॑थु॒न-म्मि॑थु॒न-न्तत् ।
42) तदे॒त दे॒त-त्त-त्तदे॒तत् ।
43) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
44) वै प्र॑या॒जाना᳚-म्प्रया॒जानां॒-वैँ वै प्र॑या॒जाना᳚म् ।
45) प्र॒या॒जाना᳚-म्मिथु॒न-म्मि॑थु॒न-म्प्र॑या॒जाना᳚-म्प्रया॒जाना᳚-म्मिथु॒नम् ।
45) प्र॒या॒जाना॒मिति॑ प्र - या॒जाना᳚म् ।
46) मि॒थु॒नं-योँ यो मि॑थु॒न-म्मि॑थु॒नं-यः ँ।
47) य ए॒व मे॒वं-योँ य ए॒वम् ।
48) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
49) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
50) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
॥ 4 ॥ (50/60)

1) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
1) प्र॒जयेति॑ प्र - जया᳚ ।
2) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः ।
2) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
3) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते ।
4) जा॒य॒ते॒ दे॒वाना᳚-न्दे॒वाना᳚-ञ्जायते जायते दे॒वाना᳚म् ।
5) दे॒वानां॒-वैँ वै दे॒वाना᳚-न्दे॒वानां॒-वैँ ।
6) वा अनि॑ष्टा॒ अनि॑ष्टा॒ वै वा अनि॑ष्टाः ।
7) अनि॑ष्टा दे॒वता॑ दे॒वता॒ अनि॑ष्टा॒ अनि॑ष्टा दे॒वताः᳚ ।
8) दे॒वता॒ आस॒-न्नास॑-न्दे॒वता॑ दे॒वता॒ आसन्न्॑ ।
9) आस॒-न्नथाथास॒-न्नास॒-न्नथ॑ ।
10) अथासु॑रा॒ असु॑रा॒ अथाथासु॑राः ।
11) असु॑रा य॒ज्ञं-यँ॒ज्ञ मसु॑रा॒ असु॑रा य॒ज्ञम् ।
12) य॒ज्ञ म॑जिघाग्ंस-न्नजिघाग्ंसन्. य॒ज्ञं-यँ॒ज्ञ म॑जिघाग्ंसन्न् ।
13) अ॒जि॒घा॒ग्ं॒स॒-न्ते ते॑ ऽजिघाग्ंस-न्नजिघाग्ंस॒-न्ते ।
14) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
15) दे॒वा गा॑य॒त्री-ङ्गा॑य॒त्री-न्दे॒वा दे॒वा गा॑य॒त्रीम् ।
16) गा॒य॒त्रीं-विँ वि गा॑य॒त्री-ङ्गा॑य॒त्रीं-विँ ।
17) व्यौ॑ह-न्नौह॒न्॒. वि व्यौ॑हन्न् ।
18) औ॒ह॒-न्पञ्च॒ पञ्चौ॑ह-न्नौह॒-न्पञ्च॑ ।
19) पञ्चा॒क्षरा᳚ ण्य॒क्षरा॑णि॒ पञ्च॒ पञ्चा॒क्षरा॑णि ।
20) अ॒क्षरा॑णि प्रा॒चीना॑नि प्रा॒चीना᳚ न्य॒क्षरा᳚ ण्य॒क्षरा॑णि प्रा॒चीना॑नि ।
21) प्रा॒चीना॑नि॒ त्रीणि॒ त्रीणि॑ प्रा॒चीना॑नि प्रा॒चीना॑नि॒ त्रीणि॑ ।
22) त्रीणि॑ प्रती॒चीना॑नि प्रती॒चीना॑नि॒ त्रीणि॒ त्रीणि॑ प्रती॒चीना॑नि ।
23) प्र॒ती॒चीना॑नि॒ तत॒ स्ततः॑ प्रती॒चीना॑नि प्रती॒चीना॑नि॒ ततः॑ ।
24) ततो॒ वर्म॒ वर्म॒ तत॒ स्ततो॒ वर्म॑ ।
25) वर्म॑ य॒ज्ञाय॑ य॒ज्ञाय॒ वर्म॒ वर्म॑ य॒ज्ञाय॑ ।
26) य॒ज्ञाया भ॑व॒ दभ॑व-द्य॒ज्ञाय॑ य॒ज्ञाया भ॑वत् ।
27) अभ॑व॒-द्वर्म॒ वर्मा भ॑व॒ दभ॑व॒-द्वर्म॑ ।
28) वर्म॒ यज॑मानाय॒ यज॑मानाय॒ वर्म॒ वर्म॒ यज॑मानाय ।
29) यज॑मानाय॒ य-द्य-द्यज॑मानाय॒ यज॑मानाय॒ यत् ।
30) य-त्प्र॑याजानूया॒जाः प्र॑याजानूया॒जा य-द्य-त्प्र॑याजानूया॒जाः ।
31) प्र॒या॒जा॒नू॒या॒जा इ॒ज्यन्त॑ इ॒ज्यन्ते᳚ प्रयाजानूया॒जाः प्र॑याजानूया॒जा इ॒ज्यन्ते᳚ ।
31) प्र॒या॒जा॒नू॒या॒जा इति॑ प्रयाज - अ॒नू॒या॒जाः ।
32) इ॒ज्यन्ते॒ वर्म॒ वर्मे॒ ज्यन्त॑ इ॒ज्यन्ते॒ वर्म॑ ।
33) वर्मै॒वैव वर्म॒ वर्मै॒व ।
34) ए॒व त-त्तदे॒वैव तत् ।
35) त-द्य॒ज्ञाय॑ य॒ज्ञाय॒ त-त्त-द्य॒ज्ञाय॑ ।
36) य॒ज्ञाय॑ क्रियते क्रियते य॒ज्ञाय॑ य॒ज्ञाय॑ क्रियते ।
37) क्रि॒य॒ते॒ वर्म॒ वर्म॑ क्रियते क्रियते॒ वर्म॑ ।
38) वर्म॒ यज॑मानाय॒ यज॑मानाय॒ वर्म॒ वर्म॒ यज॑मानाय ।
39) यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ यज॑मानाय॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै ।
40) भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒-त्तस्मा॒-द्भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा᳚त् ।
40) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ ।
41) तस्मा॒-द्वरू॑थं॒-वँरू॑थ॒-न्तस्मा॒-त्तस्मा॒-द्वरू॑थम् ।
42) वरू॑थ-म्पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वरू॑थं॒-वँरू॑थ-म्पु॒रस्ता᳚त् ।
43) पु॒रस्ता॒-द्वर्​षी॑यो॒ वर्​षी॑यः पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वर्​षी॑यः ।
44) वर्​षी॑यः प॒श्चा-त्प॒श्चा-द्वर्​षी॑यो॒ वर्​षी॑यः प॒श्चात् ।
45) प॒श्चा द्ध्रसी॑यो॒ ह्रसी॑यः प॒श्चा-त्प॒श्चा द्ध्रसी॑यः ।
46) ह्रसी॑यो दे॒वा दे॒वा ह्रसी॑यो॒ ह्रसी॑यो दे॒वाः ।
47) दे॒वा वै वै दे॒वा दे॒वा वै ।
48) वै पु॒रा पु॒रा वै वै पु॒रा ।
49) पु॒रा रक्षो᳚भ्यो॒ रक्षो᳚भ्यः पु॒रा पु॒रा रक्षो᳚भ्यः ।
50) रक्षो᳚भ्य॒ इतीति॒ रक्षो᳚भ्यो॒ रक्षो᳚भ्य॒ इति॑ ।
50) रक्षो᳚भ्य॒ इति॒ रक्षः॑ - भ्यः॒ ।
॥ 5 ॥ (50/55)

1) इति॑ स्वाहाका॒रेण॑ स्वाहाका॒रेणे तीति॑ स्वाहाका॒रेण॑ ।
2) स्वा॒हा॒का॒रेण॑ प्रया॒जेषु॑ प्रया॒जेषु॑ स्वाहाका॒रेण॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ ।
2) स्वा॒हा॒का॒रेणेति॑ स्वाहा - का॒रेण॑ ।
3) प्र॒या॒जेषु॑ य॒ज्ञं-यँ॒ज्ञ-म्प्र॑या॒जेषु॑ प्रया॒जेषु॑ य॒ज्ञम् ।
3) प्र॒या॒जेष्विति॑ प्र - या॒जेषु॑ ।
4) य॒ज्ञग्ं स॒ग्ग्॒स्थाप्यग्ं॑ स॒ग्ग्॒स्थाप्यं॑-यँ॒ज्ञं-यँ॒ज्ञग्ं स॒ग्ग्॒स्थाप्य᳚म् ।
5) स॒ग्ग्॒स्थाप्य॑ मपश्य-न्नपश्य-न्थ्स॒ग्ग्॒स्थाप्यग्ं॑ स॒ग्ग्॒स्थाप्य॑ मपश्यन्न् ।
5) स॒ग्ग्॒स्थाप्य॒मिति॑ सं - स्थाप्य᳚म् ।
6) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् ।
7) तग्ग्​ स्वा॑हाका॒रेण॑ स्वाहाका॒रेण॒ त-न्तग्ग्​ स्वा॑हाका॒रेण॑ ।
8) स्वा॒हा॒का॒रेण॑ प्रया॒जेषु॑ प्रया॒जेषु॑ स्वाहाका॒रेण॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ ।
8) स्वा॒हा॒का॒रेणेति॑ स्वाहा - का॒रेण॑ ।
9) प्र॒या॒जेषु॒ सग्ं स-म्प्र॑या॒जेषु॑ प्रया॒जेषु॒ सम् ।
9) प्र॒या॒जेष्विति॑ प्र - या॒जेषु॑ ।
10) स म॑स्थापय-न्नस्थापय॒-न्थ्सग्ं स म॑स्थापयन्न् ।
11) अ॒स्था॒प॒य॒न् वि व्य॑स्थापय-न्नस्थापय॒न् वि ।
12) वि वै वै वि वि वै ।
13) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
14) ए॒त-द्य॒ज्ञं-यँ॒ज्ञ मे॒त दे॒त-द्य॒ज्ञम् ।
15) य॒ज्ञ-ञ्छि॑न्दन्ति छिन्दन्ति य॒ज्ञं-यँ॒ज्ञ-ञ्छि॑न्दन्ति ।
16) छि॒न्द॒न्ति॒ य-द्यच् छि॑न्दन्ति छिन्दन्ति॒ यत् ।
17) य-थ्स्वा॑हाका॒रेण॑ स्वाहाका॒रेण॒ य-द्य-थ्स्वा॑हाका॒रेण॑ ।
18) स्वा॒हा॒का॒रेण॑ प्रया॒जेषु॑ प्रया॒जेषु॑ स्वाहाका॒रेण॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ ।
18) स्वा॒हा॒का॒रेणेति॑ स्वाहा - का॒रेण॑ ।
19) प्र॒या॒जेषु॑ सग्ग्​स्था॒पय॑न्ति सग्ग्​स्था॒पय॑न्ति प्रया॒जेषु॑ प्रया॒जेषु॑ सग्ग्​स्था॒पय॑न्ति ।
19) प्र॒या॒जेष्विति॑ प्र - या॒जेषु॑ ।
20) स॒ग्ग्॒स्था॒पय॑न्ति प्रया॒जा-न्प्र॑या॒जा-न्थ्सग्ग्॑स्था॒पय॑न्ति सग्ग्​स्था॒पय॑न्ति प्रया॒जान् ।
20) स॒ग्ग्॒स्था॒पय॒न्तीति॑ सं - स्था॒पय॑न्ति ।
21) प्र॒या॒जा नि॒ष्ट्वेष्ट्वा प्र॑या॒जा-न्प्र॑या॒जा नि॒ष्ट्वा ।
21) प्र॒या॒जानिति॑ प्र - या॒जान् ।
22) इ॒ष्ट्वा ह॒वीग्ंषि॑ ह॒वीग्ंषी॒ ष्ट्वेष्ट्वा ह॒वीग्ंषि॑ ।
23) ह॒वीग्​ ष्य॒भ्य॑भि ह॒वीग्ंषि॑ ह॒वीग्​ ष्य॒भि ।
24) अ॒भि घा॑रयति घारय त्य॒भ्य॑भि घा॑रयति ।
25) घा॒र॒य॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ घारयति घारयति य॒ज्ञस्य॑ ।
26) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै ।
27) सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो᳚ ।
27) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
28) अथो॑ ह॒विर्-ह॒वि रथो॒ अथो॑ ह॒विः ।
28) अथो॒ इत्यथो᳚ ।
29) ह॒वि रे॒वैव ह॒विर्-ह॒वि रे॒व ।
30) ए॒वाक॑ रक रे॒वैवाकः॑ ।
31) अ॒क॒ रथो॒ अथो॑ अक रक॒ रथो᳚ ।
32) अथो॑ यथापू॒र्वं-यँ॑थापू॒र्व मथो॒ अथो॑ यथापू॒र्वम् ।
32) अथो॒ इत्यथो᳚ ।
33) य॒था॒पू॒र्व मुपोप॑ यथापू॒र्वं-यँ॑थापू॒र्व मुप॑ ।
33) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
34) उपै᳚ त्ये॒ त्युपोपै॑ति ।
35) ए॒ति॒ पि॒ता पि॒तै त्ये॑ति पि॒ता ।
36) पि॒ता वै वै पि॒ता पि॒ता वै ।
37) वै प्र॑या॒जाः प्र॑या॒जा वै वै प्र॑या॒जाः ।
38) प्र॒या॒जाः प्र॒जा प्र॒जा प्र॑या॒जाः प्र॑या॒जाः प्र॒जा ।
38) प्र॒या॒जा इति॑ प्र - या॒जाः ।
39) प्र॒जा ऽनू॑या॒जा अ॑नूया॒जाः प्र॒जा प्र॒जा ऽनू॑या॒जाः ।
39) प्र॒जेति॑ प्र - जा ।
40) अ॒नू॒या॒जा य-द्यद॑नूया॒जा अ॑नूया॒जा यत् ।
40) अ॒नू॒या॒जा इत्य॑नु - या॒जाः ।
41) य-त्प्र॑या॒जा-न्प्र॑या॒जान्. य-द्य-त्प्र॑या॒जान् ।
42) प्र॒या॒जा नि॒ष्ट्वेष्ट्वा प्र॑या॒जा-न्प्र॑या॒जा नि॒ष्ट्वा ।
42) प्र॒या॒जानिति॑ प्र - या॒जान् ।
43) इ॒ष्ट्वा ह॒वीग्ंषि॑ ह॒वीग्ंषी॒ ष्ट्वेष्ट्वा ह॒वीग्ंषि॑ ।
44) ह॒वीग्​ ष्य॑भिघा॒रय॑ त्यभिघा॒रय॑ति ह॒वीग्ंषि॑ ह॒वीग्​ ष्य॑भिघा॒रय॑ति ।
45) अ॒भि॒घा॒रय॑ति पि॒ता पि॒ता ऽभि॑घा॒रय॑ त्यभिघा॒रय॑ति पि॒ता ।
45) अ॒भि॒घा॒रय॒तीत्य॑भि - घा॒रय॑ति ।
46) पि॒तैवैव पि॒ता पि॒तैव ।
47) ए॒व त-त्तदे॒वैव तत् ।
48) त-त्पु॒त्रेण॑ पु॒त्रेण॒ त-त्त-त्पु॒त्रेण॑ ।
49) पु॒त्रेण॒ साधा॑रण॒ग्ं॒ साधा॑रण-म्पु॒त्रेण॑ पु॒त्रेण॒ साधा॑रणम् ।
50) साधा॑रण-ङ्कुरुते कुरुते॒ साधा॑रण॒ग्ं॒ साधा॑रण-ङ्कुरुते ।
॥ 6 ॥ (50/68)

1) कु॒रु॒ते॒ तस्मा॒-त्तस्मा᳚-त्कुरुते कुरुते॒ तस्मा᳚त् ।
2) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः ।
3) आ॒हु॒-र्यो य आ॑हु राहु॒-र्यः ।
4) यश्च॑ च॒ यो यश्च॑ ।
5) चै॒व मे॒व-ञ्च॑ चै॒वम् ।
6) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
7) वेद॒ यो यो वेद॒ वेद॒ यः ।
8) यश्च॑ च॒ यो यश्च॑ ।
9) च॒ न न च॑ च॒ न ।
10) न क॒था क॒था न न क॒था ।
11) क॒था पु॒त्रस्य॑ पु॒त्रस्य॑ क॒था क॒था पु॒त्रस्य॑ ।
12) पु॒त्रस्य॒ केव॑ल॒-ङ्केव॑ल-म्पु॒त्रस्य॑ पु॒त्रस्य॒ केव॑लम् ।
13) केव॑ल-ङ्क॒था क॒था केव॑ल॒-ङ्केव॑ल-ङ्क॒था ।
14) क॒था साधा॑रण॒ग्ं॒ साधा॑रण-ङ्क॒था क॒था साधा॑रणम् ।
15) साधा॑रण-म्पि॒तुः पि॒तु-स्साधा॑रण॒ग्ं॒ साधा॑रण-म्पि॒तुः ।
16) पि॒तु रितीति॑ पि॒तुः पि॒तु रिति॑ ।
17) इत्यस्क॑न्न॒ मस्क॑न्न॒ मिती त्यस्क॑न्नम् ।
18) अस्क॑न्न मे॒वैवा स्क॑न्न॒ मस्क॑न्न मे॒व ।
19) ए॒व त-त्तदे॒वैव तत् ।
20) त-द्य-द्य-त्त-त्त-द्यत् ।
21) य-त्प्र॑या॒जेषु॑ प्रया॒जेषु॒ य-द्य-त्प्र॑या॒जेषु॑ ।
22) प्र॒या॒जे ष्वि॒ष्टे ष्वि॒ष्टेषु॑ प्रया॒जेषु॑ प्रया॒जे ष्वि॒ष्टेषु॑ ।
22) प्र॒या॒जेष्विति॑ प्र - या॒जेषु॑ ।
23) इ॒ष्टेषु॒ स्कन्द॑ति॒ स्कन्द॑ ती॒ष्टेष्वि॒ष्टेषु॒ स्कन्द॑ति ।
24) स्कन्द॑ति गाय॒त्री गा॑य॒त्री स्कन्द॑ति॒ स्कन्द॑ति गाय॒त्री ।
25) गा॒य॒त्र्ये॑वैव गा॑य॒त्री गा॑य॒त्र्ये॑व ।
26) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
27) तेन॒ गर्भ॒-ङ्गर्भ॒-न्तेन॒ तेन॒ गर्भ᳚म् ।
28) गर्भ॑-न्धत्ते धत्ते॒ गर्भ॒-ङ्गर्भ॑-न्धत्ते ।
29) ध॒त्ते॒ सा सा ध॑त्ते धत्ते॒ सा ।
30) सा प्र॒जा-म्प्र॒जाग्ं सा सा प्र॒जाम् ।
31) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
31) प्र॒जामिति॑ प्र - जाम् ।
32) प॒शून्. यज॑मानाय॒ यज॑मानाय प॒शू-न्प॒शून्. यज॑मानाय ।
33) यज॑मानाय॒ प्र प्र यज॑मानाय॒ यज॑मानाय॒ प्र ।
34) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
35) ज॒न॒य॒तीति॑ जनयति ।
॥ 7 ॥ (35/37)
॥ अ. 1 ॥

1) चक्षु॑षी॒ वै वै चक्षु॑षी॒ चक्षु॑षी॒ वै ।
1) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
2) वा ए॒ते ए॒ते वै वा ए॒ते ।
3) ए॒ते य॒ज्ञस्य॑ य॒ज्ञस्यै॒ते ए॒ते य॒ज्ञस्य॑ ।
3) ए॒ते इत्ये॒ते ।
4) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
5) यदाज्य॑भागा॒ वाज्य॑भागौ॒ य-द्यदाज्य॑भागौ ।
6) आज्य॑भागौ॒ य-द्यदाज्य॑भागा॒ वाज्य॑भागौ॒ यत् ।
6) आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ ।
7) यदाज्य॑भागा॒ वाज्य॑भागौ॒ य-द्यदाज्य॑भागौ ।
8) आज्य॑भागौ॒ यज॑ति॒ यज॒ त्याज्य॑भागा॒ वाज्य॑भागौ॒ यज॑ति ।
8) आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ ।
9) यज॑ति॒ चक्षु॑षी॒ चक्षु॑षी॒ यज॑ति॒ यज॑ति॒ चक्षु॑षी ।
10) चक्षु॑षी ए॒वैव चक्षु॑षी॒ चक्षु॑षी ए॒व ।
10) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
11) ए॒व त-त्तदे॒वैव तत् ।
12) त-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ त-त्त-द्य॒ज्ञस्य॑ ।
13) य॒ज्ञस्य॒ प्रति॒ प्रति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रति॑ ।
14) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति ।
15) द॒धा॒ति॒ पू॒र्वा॒र्धे पू᳚र्वा॒र्धे द॑धाति दधाति पूर्वा॒र्धे ।
16) पू॒र्वा॒र्धे जु॑होति जुहोति पूर्वा॒र्धे पू᳚र्वा॒र्धे जु॑होति ।
16) पू॒र्वा॒र्ध इति॑ पूर्व - अ॒र्धे ।
17) जु॒हो॒ति॒ तस्मा॒-त्तस्मा᳚ज् जुहोति जुहोति॒ तस्मा᳚त् ।
18) तस्मा᳚-त्पूर्वा॒र्धे पू᳚र्वा॒र्धे तस्मा॒-त्तस्मा᳚-त्पूर्वा॒र्धे ।
19) पू॒र्वा॒र्धे चक्षु॑षी॒ चक्षु॑षी पूर्वा॒र्धे पू᳚र्वा॒र्धे चक्षु॑षी ।
19) पू॒र्वा॒र्ध इति॑ पूर्व - अ॒र्धे ।
20) चक्षु॑षी प्र॒बाहु॑-क्प्र॒बाहु॒क्चक्षु॑षी॒ चक्षु॑षी प्र॒बाहु॑क् ।
20) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
21) प्र॒बाहु॑ग् जुहोति जुहोति प्र॒बाहु॑-क्प्र॒बाहु॑ग् जुहोति ।
21) प्र॒बाहु॒गिति॑ प्र - बाहु॑क् ।
22) जु॒हो॒ति॒ तस्मा॒-त्तस्मा᳚ज् जुहोति जुहोति॒ तस्मा᳚त् ।
23) तस्मा᳚-त्प्र॒बाहु॑-क्प्र॒बाहु॒-क्तस्मा॒-त्तस्मा᳚-त्प्र॒बाहु॑क् ।
24) प्र॒बाहु॒क्चक्षु॑षी॒ चक्षु॑षी प्र॒बाहु॑-क्प्र॒बाहु॒क्चक्षु॑षी ।
24) प्र॒बाहु॒गिति॑ प्र - बाहु॑क् ।
25) चक्षु॑षी देवलो॒क-न्दे॑वलो॒क-ञ्चक्षु॑षी॒ चक्षु॑षी देवलो॒कम् ।
25) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
26) दे॒व॒लो॒कं-वैँ वै दे॑वलो॒क-न्दे॑वलो॒कं-वैँ ।
26) दे॒व॒लो॒कमिति॑ देव - लो॒कम् ।
27) वा अ॒ग्निना॒ ऽग्निना॒ वै वा अ॒ग्निना᳚ ।
28) अ॒ग्निना॒ यज॑मानो॒ यज॑मानो॒ ऽग्निना॒ ऽग्निना॒ यज॑मानः ।
29) यज॑मा॒नो ऽन्वनु॒ यज॑मानो॒ यज॑मा॒नो ऽनु॑ ।
30) अनु॑ पश्यति पश्य॒ त्यन्वनु॑ पश्यति ।
31) प॒श्य॒ति॒ पि॒तृ॒लो॒क-म्पि॑तृलो॒क-म्प॑श्यति पश्यति पितृलो॒कम् ।
32) पि॒तृ॒लो॒कग्ं सोमे॑न॒ सोमे॑न पितृलो॒क-म्पि॑तृलो॒कग्ं सोमे॑न ।
32) पि॒तृ॒लो॒कमिति॑ पितृ - लो॒कम् ।
33) सोमे॑नोत्तरा॒र्ध उ॑त्तरा॒र्धे सोमे॑न॒ सोमे॑नोत्तरा॒र्धे ।
34) उ॒त्त॒रा॒र्धे᳚ ऽग्नये॒ ऽग्नय॑ उत्तरा॒र्ध उ॑त्तरा॒र्धे᳚ ऽग्नये᳚ ।
34) उ॒त्त॒रा॒र्ध इत्यु॑त्तर - अ॒र्धे ।
35) अ॒ग्नये॑ जुहोति जुहो त्य॒ग्नये॒ ऽग्नये॑ जुहोति ।
36) जु॒हो॒ति॒ द॒क्षि॒णा॒र्धे द॑क्षिणा॒र्धे जु॑होति जुहोति दक्षिणा॒र्धे ।
37) द॒क्षि॒णा॒र्धे सोमा॑य॒ सोमा॑य दक्षिणा॒र्धे द॑क्षिणा॒र्धे सोमा॑य ।
37) द॒क्षि॒णा॒र्ध इति॑ दक्षिण - अ॒र्धे ।
38) सोमा॑यै॒व मे॒वग्ं सोमा॑य॒ सोमा॑यै॒वम् ।
39) ए॒व मि॑वे वै॒व मे॒व मि॑व ।
40) इ॒व॒ हि हीवे॑ व॒ हि ।
41) हीमा वि॒मौ हि हीमौ ।
42) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ ।
43) लो॒का व॒नयो॑ र॒नयो᳚-र्लो॒कौ लो॒का व॒नयोः᳚ ।
44) अ॒नयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ र॒नयो॑ र॒नयो᳚-र्लो॒कयोः᳚ ।
45) लो॒कयो॒ रनु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कयो᳚-र्लो॒कयो॒ रनु॑ख्यात्यै ।
46) अनु॑ख्यात्यै॒ राजा॑नौ॒ राजा॑ना॒ वनु॑ख्यात्या॒ अनु॑ख्यात्यै॒ राजा॑नौ ।
46) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
47) राजा॑नौ॒ वै वै राजा॑नौ॒ राजा॑नौ॒ वै ।
48) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
49) ए॒तौ दे॒वता॑ना-न्दे॒वता॑ना मे॒ता वे॒तौ दे॒वता॑नाम् ।
50) दे॒वता॑नां॒-यँ-द्य-द्दे॒वता॑ना-न्दे॒वता॑नां॒-यँत् ।
॥ 8 ॥ (50/66)

1) यद॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ य-द्यद॒ग्नीषोमौ᳚ ।
2) अ॒ग्नीषोमा॑ वन्त॒रा ऽन्त॒रा ऽग्नीषोमा॑ व॒ग्नीषोमा॑ वन्त॒रा ।
2) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
3) अ॒न्त॒रा दे॒वता॑ दे॒वता॑ अन्त॒रा ऽन्त॒रा दे॒वताः᳚ ।
4) दे॒वता॑ इज्येते इज्येते दे॒वता॑ दे॒वता॑ इज्येते ।
5) इ॒ज्ये॒ते॒ दे॒वता॑ना-न्दे॒वता॑ना मिज्येते इज्येते दे॒वता॑नाम् ।
5) इ॒ज्ये॒ते॒ इती᳚ज्येते ।
6) दे॒वता॑नां॒-विँधृ॑त्यै॒ विधृ॑त्यै दे॒वता॑ना-न्दे॒वता॑नां॒-विँधृ॑त्यै ।
7) विधृ॑त्यै॒ तस्मा॒-त्तस्मा॒-द्विधृ॑त्यै॒ विधृ॑त्यै॒ तस्मा᳚त् ।
7) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
8) तस्मा॒-द्राज्ञा॒ राज्ञा॒ तस्मा॒-त्तस्मा॒-द्राज्ञा᳚ ।
9) राज्ञा॑ मनु॒ष्या॑ मनु॒ष्या॑ राज्ञा॒ राज्ञा॑ मनु॒ष्याः᳚ ।
10) म॒नु॒ष्या॑ विधृ॑ता॒ विधृ॑ता मनु॒ष्या॑ मनु॒ष्या॑ विधृ॑ताः ।
11) विधृ॑ता ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॒ विधृ॑ता॒ विधृ॑ता ब्रह्मवा॒दिनः॑ ।
11) विधृ॑ता॒ इति॒ वि - धृ॒ताः॒ ।
12) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
12) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
13) व॒द॒न्ति॒ कि-ङ्किं-वँ॑दन्ति वदन्ति॒ किम् ।
14) कि-न्त-त्त-त्कि-ङ्कि-न्तत् ।
15) त-द्य॒ज्ञे य॒ज्ञे त-त्त-द्य॒ज्ञे ।
16) य॒ज्ञे यज॑मानो॒ यज॑मानो य॒ज्ञे य॒ज्ञे यज॑मानः ।
17) यज॑मानः कुरुते कुरुते॒ यज॑मानो॒ यज॑मानः कुरुते ।
18) कु॒रु॒ते॒ येन॒ येन॑ कुरुते कुरुते॒ येन॑ ।
19) येना॒ न्यतो॑दतो॒ ऽन्यतो॑दतो॒ येन॒ येना॒ न्यतो॑दतः ।
20) अ॒न्यतो॑दतश्च चा॒न्यतो॑दतो॒ ऽन्यतो॑दतश्च ।
20) अ॒न्यतो॑दत॒ इत्य॒न्यतः॑ - द॒तः॒ ।
21) च॒ प॒शू-न्प॒शूग्​श्च॑ च प॒शून् ।
22) प॒शू-न्दा॒धार॑ दा॒धार॑ प॒शू-न्प॒शू-न्दा॒धार॑ ।
23) दा॒धा रो॑भ॒यतो॑दत उभ॒यतो॑दतो दा॒धार॑ दा॒धा रो॑भ॒यतो॑दतः ।
24) उ॒भ॒यतो॑दतश्च चोभ॒यतो॑दत उभ॒यतो॑दतश्च ।
24) उ॒भ॒यतो॑दत॒ इत्यु॑भ॒यतः॑ - द॒तः॒ ।
25) चे तीति॑ च॒ चे ति॑ ।
26) इत्यृच॒ मृच॒ मिती त्यृच᳚म् ।
27) ऋच॑ म॒नूच्या॒ नूच्य र्च॒ मृच॑ म॒नूच्य॑ ।
28) अ॒नूच्या ज्य॑भाग॒स्या ज्य॑भागस्या॒ नूच्या॒ नूच्या ज्य॑भागस्य ।
28) अ॒नूच्येत्य॑नु - उच्य॑ ।
29) आज्य॑भागस्य जुषा॒णेन॑ जुषा॒णेना ज्य॑भाग॒स्या ज्य॑भागस्य जुषा॒णेन॑ ।
29) आज्य॑भाग॒स्येत्याज्य॑ - भा॒ग॒स्य॒ ।
30) जु॒षा॒णेन॑ यजति यजति जुषा॒णेन॑ जुषा॒णेन॑ यजति ।
31) य॒ज॒ति॒ तेन॒ तेन॑ यजति यजति॒ तेन॑ ।
32) तेना॒न्यतो॑दतो॒ ऽन्यतो॑दत॒ स्तेन॒ तेना॒न्यतो॑दतः ।
33) अ॒न्यतो॑दतो दाधार दाधारा॒ न्यतो॑दतो॒ ऽन्यतो॑दतो दाधार ।
33) अ॒न्यतो॑दत॒ इत्य॒न्यतः॑ - द॒तः॒ ।
34) दा॒धा॒र र्च॒ मृच॑-न्दाधार दाधा॒र र्च᳚म् ।
35) ऋच॑ म॒नूच्या॒ नूच्य र्च॒ मृच॑ म॒नूच्य॑ ।
36) अ॒नूच्य॑ ह॒विषो॑ ह॒विषो॒ ऽनूच्या॒ नूच्य॑ ह॒विषः॑ ।
36) अ॒नूच्येत्य॑नु - उच्य॑ ।
37) ह॒विष॑ ऋ॒चर्चा ह॒विषो॑ ह॒विष॑ ऋ॒चा ।
38) ऋ॒चा य॑जति यज त्यृ॒चर्चा य॑जति ।
39) य॒ज॒ति॒ तेन॒ तेन॑ यजति यजति॒ तेन॑ ।
40) तेनो॑भ॒यतो॑दत उभ॒यतो॑दत॒ स्तेन॒ तेनो॑भ॒यतो॑दतः ।
41) उ॒भ॒यतो॑दतो दाधार दाधा रोभ॒यतो॑दत उभ॒यतो॑दतो दाधार ।
41) उ॒भ॒यतो॑दत॒ इत्यु॑भ॒यतः॑ - द॒तः॒ ।
42) दा॒धा॒र॒ मू॒र्ध॒न्वती॑ मूर्ध॒न्वती॑ दाधार दाधार मूर्ध॒न्वती᳚ ।
43) मू॒र्ध॒न्वती॑ पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ मूर्ध॒न्वती॑ मूर्ध॒न्वती॑ पुरोनुवा॒क्या᳚ ।
43) मू॒र्ध॒न्वतीति॑ मूर्धन्न् - वती᳚ ।
44) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
44) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
45) भ॒व॒ति॒ मू॒र्धान॑-म्मू॒र्धान॑-म्भवति भवति मू॒र्धान᳚म् ।
46) मू॒र्धान॑ मे॒वैव मू॒र्धान॑-म्मू॒र्धान॑ मे॒व ।
47) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
48) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् ।
49) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति ।
50) क॒रो॒ति॒ नि॒युत्व॑त्या नि॒युत्व॑त्या करोति करोति नि॒युत्व॑त्या ।
॥ 9 ॥ (50/64)

1) नि॒युत्व॑त्या यजति यजति नि॒युत्व॑त्या नि॒युत्व॑त्या यजति ।
1) नि॒युत्व॒त्येति॑ नि - युत्व॑त्या ।
2) य॒ज॒ति॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य यजति यजति॒ भ्रातृ॑व्यस्य ।
3) भ्रातृ॑व्य स्यै॒वैव भ्रातृ॑व्यस्य॒ भ्रातृ॑व्य स्यै॒व ।
4) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
5) प॒शू-न्नि नि प॒शू-न्प॒शू-न्नि ।
6) नि यु॑वते युवते॒ नि नि यु॑वते ।
7) यु॒व॒ते॒ के॒शिन॑-ङ्के॒शिनं॑-युँवते युवते के॒शिन᳚म् ।
8) के॒शिनग्ं॑ ह ह के॒शिन॑-ङ्के॒शिनग्ं॑ ह ।
9) ह॒ दा॒र्भ्य-न्दा॒र्भ्यग्ं ह॑ ह दा॒र्भ्यम् ।
10) दा॒र्भ्य-ङ्के॒शी के॒शी दा॒र्भ्य-न्दा॒र्भ्य-ङ्के॒शी ।
11) के॒शी सात्य॑कामि॒-स्सात्य॑कामिः के॒शी के॒शी सात्य॑कामिः ।
12) सात्य॑कामि रुवाचोवाच॒ सात्य॑कामि॒-स्सात्य॑कामि रुवाच ।
12) सात्य॑कामि॒रिति॒ सात्य॑ - का॒मिः॒ ।
13) उ॒वा॒च॒ स॒प्तप॑दाग्ं स॒प्तप॑दा मुवाचोवाच स॒प्तप॑दाम् ।
14) स॒प्तप॑दा-न्ते ते स॒प्तप॑दाग्ं स॒प्तप॑दा-न्ते ।
14) स॒प्तप॑दा॒मिति॑ स॒प्त - प॒दा॒म् ।
15) ते॒ शक्व॑री॒ग्ं॒ शक्व॑री-न्ते ते॒ शक्व॑रीम् ।
16) शक्व॑री॒ग्॒ श्व-श्श्व-श्शक्व॑री॒ग्ं॒ शक्व॑री॒ग्॒ श्वः ।
17) श्वो य॒ज्ञे य॒ज्ञे श्व-श्श्वो य॒ज्ञे ।
18) य॒ज्ञे प्र॑यो॒क्तासे᳚ प्रयो॒क्तासे॑ य॒ज्ञे य॒ज्ञे प्र॑यो॒क्तासे᳚ ।
19) प्र॒यो॒क्तासे॒ यस्यै॒ यस्यै᳚ प्रयो॒क्तासे᳚ प्रयो॒क्तासे॒ यस्यै᳚ ।
19) प्र॒यो॒क्तास॒ इति॑ प्र - यो॒क्तासे᳚ ।
20) यस्यै॑ वी॒र्ये॑ण वी॒र्ये॑ण॒ यस्यै॒ यस्यै॑ वी॒र्ये॑ण ।
21) वी॒र्ये॑ण॒ प्र प्र वी॒र्ये॑ण वी॒र्ये॑ण॒ प्र ।
22) प्र जा॒तान् जा॒ता-न्प्र प्र जा॒तान् ।
23) जा॒ता-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जा॒तान् जा॒ता-न्भ्रातृ॑व्यान् ।
24) भ्रातृ॑व्या-न्नु॒दते॑ नु॒दते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नु॒दते᳚ ।
25) नु॒दते॒ प्रति॒ प्रति॑ नु॒दते॑ नु॒दते॒ प्रति॑ ।
26) प्रति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒-न्प्रति॒ प्रति॑ जनि॒ष्यमा॑णान् ।
27) ज॒नि॒ष्यमा॑णा॒न्॒. यस्यै॒ यस्यै॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒न्॒. यस्यै᳚ ।
28) यस्यै॑ वी॒र्ये॑ण वी॒र्ये॑ण॒ यस्यै॒ यस्यै॑ वी॒र्ये॑ण ।
29) वी॒र्ये॑णो॒भयो॑ रु॒भयो᳚-र्वी॒र्ये॑ण वी॒र्ये॑णो॒भयोः᳚ ।
30) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
31) लो॒कयो॒-र्ज्योति॒-र्ज्योति॑-र्लो॒कयो᳚-र्लो॒कयो॒-र्ज्योतिः॑ ।
32) ज्योति॑-र्ध॒त्ते ध॒त्ते ज्योति॒-र्ज्योति॑-र्ध॒त्ते ।
33) ध॒त्ते यस्यै॒ यस्यै॑ ध॒त्ते ध॒त्ते यस्यै᳚ ।
34) यस्यै॑ वी॒र्ये॑ण वी॒र्ये॑ण॒ यस्यै॒ यस्यै॑ वी॒र्ये॑ण ।
35) वी॒र्ये॑ण पूर्वा॒र्धेन॑ पूर्वा॒र्धेन॑ वी॒र्ये॑ण वी॒र्ये॑ण पूर्वा॒र्धेन॑ ।
36) पू॒र्वा॒र्धेना॑ न॒ड्वा न॑न॒ड्वा-न्पू᳚र्वा॒र्धेन॑ पूर्वा॒र्धेना॑ न॒ड्वान् ।
36) पू॒र्वा॒र्धेनेति॑ पूर्व - अ॒र्धेन॑ ।
37) अ॒न॒ड्वा-न्भु॒नक्ति॑ भु॒नक्त्य॑न॒ड्वा न॑न॒ड्वा-न्भु॒नक्ति॑ ।
38) भु॒नक्ति॑ जघना॒र्धेन॑ जघना॒र्धेन॑ भु॒नक्ति॑ भु॒नक्ति॑ जघना॒र्धेन॑ ।
39) ज॒घ॒ना॒र्धेन॑ धे॒नु-र्धे॒नु-र्ज॑घना॒र्धेन॑ जघना॒र्धेन॑ धे॒नुः ।
39) ज॒घ॒ना॒र्धेनेति॑ जघन - अ॒र्धेन॑ ।
40) धे॒नु रितीति॑ धे॒नु-र्धे॒नु रिति॑ ।
41) इति॑ पु॒रस्ता᳚ल्लक्ष्मा पु॒रस्ता᳚ल्ल॒क्ष्मेतीति॑ पु॒रस्ता᳚ल्लक्ष्मा ।
42) पु॒रस्ता᳚ल्लक्ष्मा पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ पु॒रस्ता᳚ल्लक्ष्मा पु॒रस्ता᳚ल्लक्ष्मा पुरोनुवा॒क्या᳚ ।
42) पु॒रस्ता᳚ल्ल॒क्ष्मेति॑ पु॒रस्ता᳚त् - ल॒क्ष्मा॒ ।
43) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
43) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
44) भ॒व॒ति॒ जा॒तान् जा॒ता-न्भ॑वति भवति जा॒तान् ।
45) जा॒ता ने॒वैव जा॒तान् जा॒ता ने॒व ।
46) ए॒व भ्रातृ॑व्या॒-न्भ्रातृ॑व्या ने॒वैव भ्रातृ॑व्यान् ।
47) भ्रातृ॑व्या॒-न्प्र प्र भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्प्र ।
48) प्र णु॑दते नुदते॒ प्र प्र णु॑दते ।
49) नु॒द॒त॒ उ॒परि॑ष्टाल्ल क्ष्मो॒परि॑ष्टाल्लक्ष्मा नुदते नुदत उ॒परि॑ष्टाल्लक्ष्मा ।
50) उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ या॒ज्यो॑परि॑ष्टाल्ल क्ष्मो॒परि॑ष्टाल्लक्ष्मा या॒ज्या᳚ ।
50) उ॒परि॑ष्टाल्ल॒क्ष्मेत्यु॒परि॑ष्टात् - ल॒क्ष्मा॒ ।
॥ 10 ॥ (50/59)

1) या॒ज्या॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णान्. या॒ज्या॑ या॒ज्या॑ जनि॒ष्यमा॑णान् ।
2) ज॒नि॒ष्यमा॑णा ने॒वैव ज॑नि॒ष्यमा॑णान् जनि॒ष्यमा॑णा ने॒व ।
3) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
4) प्रति॑ नुदते नुदते॒ प्रति॒ प्रति॑ नुदते ।
5) नु॒द॒ते॒ पु॒रस्ता᳚ल्लक्ष्मा पु॒रस्ता᳚ल्लक्ष्मा नुदते नुदते पु॒रस्ता᳚ल्लक्ष्मा ।
6) पु॒रस्ता᳚ल्लक्ष्मा पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ पु॒रस्ता᳚ल्लक्ष्मा पु॒रस्ता᳚ल्लक्ष्मा पुरोनुवा॒क्या᳚ ।
6) पु॒रस्ता᳚ल्ल॒क्ष्मेति॑ पु॒रस्ता᳚त् - ल॒क्ष्मा॒ ।
7) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
7) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
8) भ॒व॒ त्य॒स्मि-न्न॒स्मि-न्भ॑वति भव त्य॒स्मिन्न् ।
9) अ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व ।
10) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
11) लो॒के ज्योति॒-र्ज्योति॑-र्लो॒के लो॒के ज्योतिः॑ ।
12) ज्योति॑-र्धत्ते धत्ते॒ ज्योति॒-र्ज्योति॑-र्धत्ते ।
13) ध॒त्त॒ उ॒परि॑ष्टाल्ल क्ष्मो॒परि॑ष्टाल्लक्ष्मा धत्ते धत्त उ॒परि॑ष्टाल्लक्ष्मा ।
14) उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ या॒ज्यो॑परि॑ष्टाल्ल क्ष्मो॒परि॑ष्टाल्लक्ष्मा या॒ज्या᳚ ।
14) उ॒परि॑ष्टाल्ल॒क्ष्मेत्यु॒परि॑ष्टात् - ल॒क्ष्मा॒ ।
15) या॒ज्या॑ ऽमुष्मि॑-न्न॒मुष्मि॑न्. या॒ज्या॑ या॒ज्या॑ ऽमुष्मिन्न्॑ ।
16) अ॒मुष्मि॑-न्ने॒वैवामुष्मि॑-न्न॒मुष्मि॑-न्ने॒व ।
17) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
18) लो॒के ज्योति॒-र्ज्योति॑-र्लो॒के लो॒के ज्योतिः॑ ।
19) ज्योति॑-र्धत्ते धत्ते॒ ज्योति॒-र्ज्योति॑-र्धत्ते ।
20) ध॒त्ते॒ ज्योति॑ष्मन्तौ॒ ज्योति॑ष्मन्तौ धत्ते धत्ते॒ ज्योति॑ष्मन्तौ ।
21) ज्योति॑ष्मन्ता वस्मा अस्मै॒ ज्योति॑ष्मन्तौ॒ ज्योति॑ष्मन्ता वस्मै ।
22) अ॒स्मा॒ इ॒मा वि॒मा व॑स्मा अस्मा इ॒मौ ।
23) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ ।
24) लो॒कौ भ॑वतो भवतो लो॒कौ लो॒कौ भ॑वतः ।
25) भ॒व॒तो॒ यो यो भ॑वतो भवतो॒ यः ।
26) य ए॒व मे॒वं-योँ य ए॒वम् ।
27) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
28) वेद॑ पु॒रस्ता᳚ल्लक्ष्मा पु॒रस्ता᳚ल्लक्ष्मा॒ वेद॒ वेद॑ पु॒रस्ता᳚ल्लक्ष्मा ।
29) पु॒रस्ता᳚ल्लक्ष्मा पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ पु॒रस्ता᳚ल्लक्ष्मा पु॒रस्ता᳚ल्लक्ष्मा पुरोनुवा॒क्या᳚ ।
29) पु॒रस्ता᳚ल्ल॒क्ष्मेति॑ पु॒रस्ता᳚त् - ल॒क्ष्मा॒ ।
30) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
30) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
31) भ॒व॒ति॒ तस्मा॒-त्तस्मा᳚-द्भवति भवति॒ तस्मा᳚त् ।
32) तस्मा᳚-त्पूर्वा॒र्धेन॑ पूर्वा॒र्धेन॒ तस्मा॒-त्तस्मा᳚-त्पूर्वा॒र्धेन॑ ।
33) पू॒र्वा॒र्धेना॑ न॒ड्वा न॑न॒ड्वा-न्पू᳚र्वा॒र्धेन॑ पूर्वा॒र्धेना॑ न॒ड्वान् ।
33) पू॒र्वा॒र्धेनेति॑ पूर्व - अ॒र्धेन॑ ।
34) अ॒न॒ड्वा-न्भु॑नक्ति भुन क्त्यन॒ड्वा न॑न॒ड्वा-न्भु॑नक्ति ।
35) भु॒न॒ क्त्यु॒परि॑ष्टाल्ल क्ष्मो॒परि॑ष्टाल्लक्ष्मा भुनक्ति भुन क्त्यु॒परि॑ष्टाल्लक्ष्मा ।
36) उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ या॒ज्यो॑परि॑ष्टाल्ल क्ष्मो॒परि॑ष्टाल्लक्ष्मा या॒ज्या᳚ ।
36) उ॒परि॑ष्टाल्ल॒क्ष्मेत्यु॒परि॑ष्टात् - ल॒क्ष्मा॒ ।
37) या॒ज्या॑ तस्मा॒-त्तस्मा᳚-द्या॒ज्या॑ या॒ज्या॑ तस्मा᳚त् ।
38) तस्मा᳚ज् जघना॒र्धेन॑ जघना॒र्धेन॒ तस्मा॒-त्तस्मा᳚ज् जघना॒र्धेन॑ ।
39) ज॒घ॒ना॒र्धेन॑ धे॒नु-र्धे॒नु-र्ज॑घना॒र्धेन॑ जघना॒र्धेन॑ धे॒नुः ।
39) ज॒घ॒ना॒र्धेनेति॑ जघन - अ॒र्धेन॑ ।
40) धे॒नु-र्यो यो धे॒नु-र्धे॒नु-र्यः ।
41) य ए॒व मे॒वं-योँ य ए॒वम् ।
42) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
43) वेद॑ भु॒ङ्क्तो भु॒ङ्क्तो वेद॒ वेद॑ भु॒ङ्क्तः ।
44) भु॒ङ्क्त ए॑न मेन-म्भु॒ङ्क्तो भु॒ङ्क्त ए॑नम् ।
45) ए॒न॒ मे॒ता वे॒ता वे॑न मेन मे॒तौ ।
46) ए॒तौ वज्रो॒ वज्र॑ ए॒ता वे॒तौ वज्रः॑ ।
47) वज्र॒ आज्य॒ माज्यं॒-वँज्रो॒ वज्र॒ आज्य᳚म् ।
48) आज्यं॒-वँज्रो॒ वज्र॒ आज्य॒ माज्यं॒-वँज्रः॑ ।
49) वज्र॒ आज्य॑भागा॒ वाज्य॑भागौ॒ वज्रो॒ वज्र॒ आज्य॑भागौ ।
50) आज्य॑भागौ॒ वज्रो॒ वज्र॒ आज्य॑भागा॒ वाज्य॑भागौ॒ वज्रः॑ ।
50) आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ ।
॥ 11 ॥ (50/59)

1) वज्रो॑ वषट्का॒रो व॑षट्का॒रो वज्रो॒ वज्रो॑ वषट्का॒रः ।
2) व॒ष॒ट्का॒र स्त्रि॒वृत॑-न्त्रि॒वृतं॑-वँषट्का॒रो व॑षट्का॒र स्त्रि॒वृत᳚म् ।
2) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
3) त्रि॒वृत॑ मे॒वैव त्रि॒वृत॑-न्त्रि॒वृत॑ मे॒व ।
3) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् ।
4) ए॒व वज्रं॒-वँज्र॑ मे॒वैव वज्र᳚म् ।
5) वज्रग्ं॑ स॒म्भृत्य॑ स॒म्भृत्य॒ वज्रं॒-वँज्रग्ं॑ स॒म्भृत्य॑ ।
6) स॒म्भृत्य॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय स॒म्भृत्य॑ स॒म्भृत्य॒ भ्रातृ॑व्याय ।
6) स॒म्भृत्येति॑ सं - भृत्य॑ ।
7) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र ।
8) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
9) ह॒र॒ त्यछ॑म्बट्कार॒ मछ॑म्बट्कारग्ं हरति हर॒ त्यछ॑म्बट्कारम् ।
10) अछ॑म्बट्कार मप॒गूर्या॑ प॒गूर्या छ॑म्बट्कार॒ मछ॑म्बट्कार मप॒गूर्य॑ ।
10) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् ।
11) अ॒प॒गूर्य॒ वष॒-ड्वष॑ डप॒गूर्या॑ प॒गूर्य॒ वष॑ट् ।
11) अ॒प॒गूर्येत्य॑प - गूर्य॑ ।
12) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति ।
13) क॒रो॒ति॒ स्तृत्यै॒ स्तृत्यै॑ करोति करोति॒ स्तृत्यै᳚ ।
14) स्तृत्यै॑ गाय॒त्री गा॑य॒त्री स्तृत्यै॒ स्तृत्यै॑ गाय॒त्री ।
15) गा॒य॒त्री पु॑रोनुवा॒क्या॑ पुरोनुवा॒क्या॑ गाय॒त्री गा॑य॒त्री पु॑रोनुवा॒क्या᳚ ।
16) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
16) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
17) भ॒व॒ति॒ त्रि॒ष्टु-क्त्रि॒ष्टुग् भ॑वति भवति त्रि॒ष्टुक् ।
18) त्रि॒ष्टुग् या॒ज्या॑ या॒ज्या᳚ त्रि॒ष्टु-क्त्रि॒ष्टुग् या॒ज्या᳚ ।
19) या॒ज्या᳚ ब्रह्म॒-न्ब्रह्म॑न्. या॒ज्या॑ या॒ज्या᳚ ब्रह्मन्न्॑ ।
20) ब्रह्म॑-न्ने॒वैव ब्रह्म॒-न्ब्रह्म॑-न्ने॒व ।
21) ए॒व क्ष॒त्र-ङ्क्ष॒त्र मे॒वैव क्ष॒त्रम् ।
22) क्ष॒त्र म॒न्वार॑म्भय त्य॒न्वार॑म्भयति क्ष॒त्र-ङ्क्ष॒त्र म॒न्वार॑म्भयति ।
23) अ॒न्वार॑म्भयति॒ तस्मा॒-त्तस्मा॑ द॒न्वार॑म्भय त्य॒न्वार॑म्भयति॒ तस्मा᳚त् ।
23) अ॒न्वार॑म्भय॒तीत्य॑नु - आर॑म्भयति ।
24) तस्मा᳚-द्ब्राह्म॒णो ब्रा᳚ह्म॒ण स्तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णः ।
25) ब्रा॒ह्म॒णो मुख्यो॒ मुख्यो᳚ ब्राह्म॒णो ब्रा᳚ह्म॒णो मुख्यः॑ ।
26) मुख्यो॒ मुख्यः॑ ।
27) मुख्यो॑ भवति भवति॒ मुख्यो॒ मुख्यो॑ भवति ।
28) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
29) य ए॒व मे॒वं-योँ य ए॒वम् ।
30) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
31) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
32) प्रैवैव प्र प्रैव ।
33) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
34) ए॒न॒-म्पु॒रो॒नु॒वा॒क्य॑या पुरोनुवा॒क्य॑यैन मेन-म्पुरोनुवा॒क्य॑या ।
35) पु॒रो॒नु॒वा॒क्य॑या ऽऽहाह पुरोनुवा॒क्य॑या पुरोनुवा॒क्य॑या ऽऽह ।
35) पु॒रो॒नु॒वा॒क्य॑येति॑ पुरः - अ॒नु॒वा॒क्य॑या ।
36) आ॒ह॒ प्र प्राहा॑ह॒ प्र ।
37) प्र ण॑यति नयति॒ प्र प्र ण॑यति ।
38) न॒य॒ति॒ या॒ज्य॑या या॒ज्य॑या नयति नयति या॒ज्य॑या ।
39) या॒ज्य॑या ग॒मय॑ति ग॒मय॑ति या॒ज्य॑या या॒ज्य॑या ग॒मय॑ति ।
40) ग॒मय॑ति वषट्का॒रेण॑ वषट्का॒रेण॑ ग॒मय॑ति ग॒मय॑ति वषट्का॒रेण॑ ।
41) व॒ष॒ट्का॒रेणा व॑षट्का॒रेण॑ वषट्का॒रेणा ।
41) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ ।
42) ऐवैवैव ।
43) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
44) ए॒न॒-म्पु॒रो॒नु॒वा॒क्य॑या पुरोनुवा॒क्य॑यैन मेन-म्पुरोनुवा॒क्य॑या ।
45) पु॒रो॒नु॒वा॒क्य॑या दत्ते दत्ते पुरोनुवा॒क्य॑या पुरोनुवा॒क्य॑या दत्ते ।
45) पु॒रो॒नु॒वा॒क्य॑येति॑ पुरः - अ॒नु॒वा॒क्य॑या ।
46) द॒त्ते॒ प्र प्र द॑त्ते दत्ते॒ प्र ।
47) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
48) य॒च्छ॒ति॒ या॒ज्य॑या या॒ज्य॑या यच्छति यच्छति या॒ज्य॑या ।
49) या॒ज्य॑या॒ प्रति॒ प्रति॑ या॒ज्य॑या या॒ज्य॑या॒ प्रति॑ ।
50) प्रति॑ वषट्का॒रेण॑ वषट्का॒रेण॒ प्रति॒ प्रति॑ वषट्का॒रेण॑ ।
॥ 12 ॥ (50/60)

1) व॒ष॒ट्का॒रेण॑ स्थापयति स्थापयति वषट्का॒रेण॑ वषट्का॒रेण॑ स्थापयति ।
1) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ ।
2) स्था॒प॒य॒ति॒ त्रि॒पदा᳚ त्रि॒पदा᳚ स्थापयति स्थापयति त्रि॒पदा᳚ ।
3) त्रि॒पदा॑ पुरोनुवा॒क्या॑ पुरोनुवा॒क्या᳚ त्रि॒पदा᳚ त्रि॒पदा॑ पुरोनुवा॒क्या᳚ ।
3) त्रि॒पदेति॑ त्रि - पदा᳚ ।
4) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
4) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
5) भ॒व॒ति॒ त्रय॒स्त्रयो॑ भवति भवति॒ त्रयः॑ ।
6) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
7) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
8) लो॒का ए॒ष्वे॑षु लो॒का लो॒का ए॒षु ।
9) ए॒ष्वे॑ वैवै ष्वे᳚(ए1॒)ष्वे॑व ।
10) ए॒व लो॒केषु॑ लो॒के ष्वे॒वैव लो॒केषु॑ ।
11) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ ।
12) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
13) ति॒ष्ठ॒ति॒ चतु॑ष्पदा॒ चतु॑ष्पदा तिष्ठति तिष्ठति॒ चतु॑ष्पदा ।
14) चतु॑ष्पदा या॒ज्या॑ या॒ज्या॑ चतु॑ष्पदा॒ चतु॑ष्पदा या॒ज्या᳚ ।
14) चतु॑ष्प॒देति॒ चतुः॑ - प॒दा॒ ।
15) या॒ज्या॑ चतु॑ष्पद॒ श्चतु॑ष्पदो या॒ज्या॑ या॒ज्या॑ चतु॑ष्पदः ।
16) चतु॑ष्पद ए॒वैव चतु॑ष्पद॒ श्चतु॑ष्पद ए॒व ।
16) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ ।
17) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
18) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
19) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
20) रु॒न्धे॒ द्व्य॒क्ष॒रो द्व्य॑क्ष॒रो रु॑न्धे रुन्धे द्व्यक्ष॒रः ।
21) द्व्य॒क्ष॒रो व॑षट्का॒रो व॑षट्का॒रो द्व्य॑क्ष॒रो द्व्य॑क्ष॒रो व॑षट्का॒रः ।
21) द्व्य॒क्ष॒र इति॑ द्वि - अ॒क्ष॒रः ।
22) व॒ष॒ट्का॒रो द्वि॒पा-द्द्वि॒पा-द्व॑षट्का॒रो व॑षट्का॒रो द्वि॒पात् ।
22) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
23) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः ।
23) द्वि॒पादिति॑ द्वि - पात् ।
24) यज॑मानः प॒शुषु॑ प॒शुषु॒ यज॑मानो॒ यज॑मानः प॒शुषु॑ ।
25) प॒शु ष्वे॒वैव प॒शुषु॑ प॒शु ष्वे॒व ।
26) ए॒वोपरि॑ष्टा दु॒परि॑ष्टा दे॒वै वोपरि॑ष्टात् ।
27) उ॒परि॑ष्टा॒-त्प्रति॒ प्रत्यु॒परि॑ष्टा दु॒परि॑ष्टा॒-त्प्रति॑ ।
28) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
29) ति॒ष्ठ॒ति॒ गा॒य॒त्री गा॑य॒त्री ति॑ष्ठति तिष्ठति गाय॒त्री ।
30) गा॒य॒त्री पु॑रोनुवा॒क्या॑ पुरोनुवा॒क्या॑ गाय॒त्री गा॑य॒त्री पु॑रोनुवा॒क्या᳚ ।
31) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
31) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
32) भ॒व॒ति॒ त्रि॒ष्टु-क्त्रि॒ष्टुग् भ॑वति भवति त्रि॒ष्टुक् ।
33) त्रि॒ष्टुग् या॒ज्या॑ या॒ज्या᳚ त्रि॒ष्टु-क्त्रि॒ष्टुग् या॒ज्या᳚ ।
34) या॒ज्यै॑षैषा या॒ज्या॑ या॒ज्यै॑षा ।
35) ए॒षा वै वा ए॒षैषा वै ।
36) वै स॒प्तप॑दा स॒प्तप॑दा॒ वै वै स॒प्तप॑दा ।
37) स॒प्तप॑दा॒ शक्व॑री॒ शक्व॑री स॒प्तप॑दा स॒प्तप॑दा॒ शक्व॑री ।
37) स॒प्तप॒देति॑ स॒प्त - प॒दा॒ ।
38) शक्व॑री॒ य-द्यच्छक्व॑री॒ शक्व॑री॒ यत् ।
39) य-द्वै वै य-द्य-द्वै ।
40) वा ए॒त यै॒तया॒ वै वा ए॒तया᳚ ।
41) ए॒तया॑ दे॒वा दे॒वा ए॒त यै॒तया॑ दे॒वाः ।
42) दे॒वा अशि॑क्ष॒-न्नशि॑क्ष-न्दे॒वा दे॒वा अशि॑क्षन्न् ।
43) अशि॑क्ष॒-न्त-त्तदशि॑क्ष॒-न्नशि॑क्ष॒-न्तत् ।
44) तद॑शक्नुव-न्नशक्नुव॒-न्त-त्तद॑शक्नुवन्न् ।
45) अ॒श॒क्नु॒व॒न्॒. यो यो॑ ऽशक्नुव-न्नशक्नुव॒न्॒. यः ।
46) य ए॒व मे॒वं-योँ य ए॒वम् ।
47) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
48) वेद॑ श॒क्नोति॑ श॒क्नोति॒ वेद॒ वेद॑ श॒क्नोति॑ ।
49) श॒क्नो त्ये॒वैव श॒क्नोति॑ श॒क्नो त्ये॒व ।
50) ए॒व य-द्यदे॒वैव यत् ।
51) यच्छिक्ष॑ति॒ शिक्ष॑ति॒ य-द्यच्छिक्ष॑ति ।
52) शिक्ष॒तीति॒ शिक्ष॑ति ।
॥ 13 ॥ (52/62)
॥ अ. 2 ॥

1) प्र॒जाप॑ति-र्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दे॒वेभ्यः॑ ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) दे॒वेभ्यो॑ य॒ज्ञान्. य॒ज्ञा-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञान् ।
3) य॒ज्ञान् व्यादि॑श॒-द्व्यादि॑श-द्य॒ज्ञान्. य॒ज्ञान् व्यादि॑शत् ।
4) व्यादि॑श॒-थ्स स व्यादि॑श॒-द्व्यादि॑श॒-थ्सः ।
4) व्यादि॑श॒दिति॑ वि - आदि॑शत् ।
5) स आ॒त्म-न्ना॒त्म-न्थ्स स आ॒त्मन्न् ।
6) आ॒त्म-न्नाज्य॒ माज्य॑ मा॒त्म-न्ना॒त्म-न्नाज्य᳚म् ।
7) आज्य॑ मधत्ता ध॒त्ताज्य॒ माज्य॑ मधत्त ।
8) अ॒ध॒त्त॒ त-न्त म॑धत्ताधत्त॒ तम् ।
9) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
10) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
11) अ॒ब्रु॒व॒-न्ने॒ष ए॒षो᳚ ऽब्रुव-न्नब्रुव-न्ने॒षः ।
12) ए॒ष वाव वावैष ए॒ष वाव ।
13) वाव य॒ज्ञो य॒ज्ञो वाव वाव य॒ज्ञः ।
14) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् ।
15) यदाज्य॒ माज्यं॒-यँ-द्यदाज्य᳚म् ।
16) आज्य॒ मप्यप्याज्य॒ माज्य॒ मपि॑ ।
17) अप्ये॒वैवा प्यप्ये॒व ।
18) ए॒व नो॑ न ए॒वैव नः॑ ।
19) नो ऽत्रात्र॑ नो॒ नो ऽत्र॑ ।
20) अत्रा᳚ स्त्व॒ स्त्वत्रात्रा᳚स्तु ।
21) अ॒स्त्विती त्य॑स्त्व॒ स्त्विति॑ ।
22) इति॒ स स इतीति॒ सः ।
23) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
24) अ॒ब्र॒वी॒-द्यजा॒न्॒. यजा॑ नब्रवी दब्रवी॒-द्यजान्॑ ।
25) यजान्॑. वो वो॒ यजा॒न्॒. यजान्॑. वः ।
26) व॒ आज्य॑भागा॒ वाज्य॑भागौ वो व॒ आज्य॑भागौ ।
27) आज्य॑भागा॒ वुपोपाज्य॑भागा॒ वाज्य॑भागा॒ वुप॑ ।
27) आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ ।
28) उप॑ स्तृणा-न्थ्स्तृणा॒ नुपोप॑ स्तृणान् ।
29) स्तृ॒णा॒ न॒भ्य॑भि स्तृ॑णा-न्थ्स्तृणा न॒भि ।
30) अ॒भि घा॑रया-न्घारया न॒भ्य॑भि घा॑रयान् ।
31) घा॒र॒या॒ नितीति॑ घारया-न्घारया॒ निति॑ ।
32) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
33) तस्मा॒-द्यज॑न्ति॒ यज॑न्ति॒ तस्मा॒-त्तस्मा॒-द्यज॑न्ति ।
34) यज॒ न्त्याज्य॑भागा॒ वाज्य॑भागौ॒ यज॑न्ति॒ यज॒ न्त्याज्य॑भागौ ।
35) आज्य॑भागा॒ वुपोपाज्य॑भागा॒ वाज्य॑भागा॒ वुप॑ ।
35) आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ ।
36) उप॑ स्तृणन्ति स्तृण॒ न्त्युपोप॑ स्तृणन्ति ।
37) स्तृ॒ण॒ न्त्य॒भ्य॑भि स्तृ॑णन्ति स्तृण न्त्य॒भि ।
38) अ॒भि घा॑रयन्ति घारय न्त्य॒भ्य॑भि घा॑रयन्ति ।
39) घा॒र॒य॒न्ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ घारयन्ति घारयन्ति ब्रह्मवा॒दिनः॑ ।
40) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
40) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
41) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् ।
42) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् ।
43) स॒त्या-द्या॒तया॑मानि या॒तया॑मानि स॒त्या-थ्स॒त्या-द्या॒तया॑मानि ।
44) या॒तया॑मा न्य॒न्या न्य॒न्यानि॑ या॒तया॑मानि या॒तया॑मा न्य॒न्यानि॑ ।
44) या॒तया॑मा॒नीति॑ या॒त - या॒मा॒नि॒ ।
45) अ॒न्यानि॑ ह॒वीग्ंषि॑ ह॒वीग्​ ष्य॒न्या न्य॒न्यानि॑ ह॒वीग्ंषि॑ ।
46) ह॒वीग्​ ष्यया॑तयाम॒ मया॑तयामग्ं ह॒वीग्ंषि॑ ह॒वीग्​ ष्यया॑तयामम् ।
47) अया॑तयाम॒ माज्य॒ माज्य॒ मया॑तयाम॒ मया॑तयाम॒ माज्य᳚म् ।
47) अया॑तयाम॒मित्यया॑त - या॒म॒म् ।
48) आज्य॒ मिती त्याज्य॒ माज्य॒ मिति॑ ।
49) इति॑ प्राजाप॒त्य-म्प्रा॑जाप॒त्य मितीति॑ प्राजाप॒त्यम् ।
50) प्रा॒जा॒प॒त्य मितीति॑ प्राजाप॒त्य-म्प्रा॑जाप॒त्य मिति॑ ।
50) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
॥ 14 ॥ (50/58)

1) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
2) ब्रू॒या॒ दया॑तया॒मा ऽया॑तयामा ब्रूया-द्ब्रूया॒ दया॑तयामा ।
3) अया॑तयामा॒ हि ह्यया॑तया॒मा ऽया॑तयामा॒ हि ।
3) अया॑तया॒मेत्यया॑त - या॒मा॒ ।
4) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् ।
5) दे॒वाना᳚-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्दे॒वाना᳚-न्दे॒वाना᳚-म्प्र॒जाप॑तिः ।
6) प्र॒जाप॑ति॒ रितीति॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒ रिति॑ ।
6) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
7) इति॒ छन्दाग्ं॑सि॒ छन्दा॒ग्ं॒सीतीति॒ छन्दाग्ं॑सि ।
8) छन्दाग्ं॑सि दे॒वेभ्यो॑ दे॒वेभ्य॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि दे॒वेभ्यः॑ ।
9) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ ।
10) अपा᳚क्राम-न्नक्राम॒-न्नपापा᳚ क्रामन्न् ।
11) अ॒क्रा॒म॒-न्न नाक्रा॑म-न्नक्राम॒-न्न ।
12) न वो॑ वो॒ न न वः॑ ।
13) वो॒ ऽभा॒गा न्य॑भा॒गानि॑ वो वो ऽभा॒गानि॑ ।
14) अ॒भा॒गानि॑ ह॒व्यग्ं ह॒व्य म॑भा॒गा न्य॑भा॒गानि॑ ह॒व्यम् ।
15) ह॒व्यं-वँ॑क्ष्यामो वक्ष्यामो ह॒व्यग्ं ह॒व्यं-वँ॑क्ष्यामः ।
16) व॒क्ष्या॒म॒ इतीति॑ वक्ष्यामो वक्ष्याम॒ इति॑ ।
17) इति॒ तेभ्य॒ स्तेभ्य॒ इतीति॒ तेभ्यः॑ ।
18) तेभ्य॑ ए॒त दे॒त-त्तेभ्य॒ स्तेभ्य॑ ए॒तत् ।
19) ए॒तच् च॑तुरव॒त्त-ञ्च॑तुरव॒त्त मे॒तदे॒तच् च॑तुरव॒त्तम् ।
20) च॒तु॒र॒व॒त्त म॑धारय-न्नधारयग्ग्​ श्चतुरव॒त्त-ञ्च॑तुरव॒त्त म॑धारयन्न् ।
20) च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् ।
21) अ॒धा॒र॒य॒-न्पु॒रो॒नु॒वा॒क्या॑यै पुरोनुवा॒क्या॑या अधारय-न्नधारय-न्पुरोनुवा॒क्या॑यै ।
22) पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै या॒ज्या॑यै पुरोनुवा॒क्या॑यै पुरोनुवा॒क्या॑यै या॒ज्या॑यै ।
22) पु॒रो॒नु॒वा॒क्या॑या॒ इति॑ पुरः - अ॒नु॒वा॒क्या॑यै ।
23) या॒ज्या॑यै दे॒वता॑यै दे॒वता॑यै या॒ज्या॑यै या॒ज्या॑यै दे॒वता॑यै ।
24) दे॒वता॑यै वषट्का॒राय॑ वषट्का॒राय॑ दे॒वता॑यै दे॒वता॑यै वषट्का॒राय॑ ।
25) व॒ष॒ट्का॒राय॒ य-द्य-द्व॑षट्का॒राय॑ वषट्का॒राय॒ यत् ।
25) व॒ष॒ट्का॒रायेति॑ वषट् - का॒राय॑ ।
26) यच् च॑तुरव॒त्त-ञ्च॑तुरव॒त्तं-यँ-द्यच् च॑तुरव॒त्तम् ।
27) च॒तु॒र॒व॒त्त-ञ्जु॒होति॑ जु॒होति॑ चतुरव॒त्त-ञ्च॑तुरव॒त्त-ञ्जु॒होति॑ ।
27) च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् ।
28) जु॒होति॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि जु॒होति॑ जु॒होति॒ छन्दाग्ं॑सि ।
29) छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒व ।
30) ए॒व त-त्तदे॒वैव तत् ।
31) त-त्प्री॑णाति प्रीणाति॒ त-त्त-त्प्री॑णाति ।
32) प्री॒णा॒ति॒ तानि॒ तानि॑ प्रीणाति प्रीणाति॒ तानि॑ ।
33) तान्य॑स्यास्य॒ तानि॒ तान्य॑स्य ।
34) अ॒स्य॒ प्री॒तानि॑ प्री॒ता न्य॑स्यास्य प्री॒तानि॑ ।
35) प्री॒तानि॑ दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्री॒तानि॑ प्री॒तानि॑ दे॒वेभ्यः॑ ।
36) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् ।
37) ह॒व्यं-वँ॑हन्ति वहन्ति ह॒व्यग्ं ह॒व्यं-वँ॑हन्ति ।
38) व॒ह॒ न्त्यङ्गि॑र॒सो ऽङ्गि॑रसो वहन्ति वह॒ न्त्यङ्गि॑रसः ।
39) अङ्गि॑रसो॒ वै वा अङ्गि॑र॒सो ऽङ्गि॑रसो॒ वै ।
40) वा इ॒त इ॒तो वै वा इ॒तः ।
41) इ॒त उ॑त्त॒मा उ॑त्त॒मा इ॒त इ॒त उ॑त्त॒माः ।
42) उ॒त्त॒मा-स्सु॑व॒र्गग्ं सु॑व॒र्ग मु॑त्त॒मा उ॑त्त॒मा-स्सु॑व॒र्गम् ।
42) उ॒त्त॒मा इत्यु॑त् - त॒माः ।
43) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
43) सु॒व॒र्गमिति॑ सुवः - गम् ।
44) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
45) आ॒य॒-न्त-त्तदा॑य-न्नाय॒-न्तत् ।
46) तदृष॑य॒ ऋष॑य॒ स्त-त्तदृष॑यः ।
47) ऋष॑यो यज्ञवा॒स्तु य॑ज्ञवा॒ स्त्वृष॑य॒ ऋष॑यो यज्ञवा॒स्तु ।
48) य॒ज्ञ॒वा॒ स्त्व॑भ्य॒वाय॑-न्नभ्य॒वाय॑न्. यज्ञवा॒स्तु य॑ज्ञवा॒ स्त्व॑भ्य॒वायन्न्॑ ।
48) य॒ज्ञ॒वा॒स्त्विति॑ यज्ञ - वा॒स्तु ।
49) अ॒भ्य॒वाय॒-न्ते ते᳚ ऽभ्य॒वाय॑-न्नभ्य॒वाय॒-न्ते ।
49) अ॒भ्य॒वाय॒न्नित्य॑भि - अ॒वायन्न्॑ ।
50) ते॑ ऽपश्य-न्नपश्य॒-न्ते ते॑ ऽपश्यन्न् ।
॥ 15 ॥ (50/60)

1) अ॒प॒श्य॒-न्पु॒रो॒डाश॑-म्पुरो॒डाश॑ मपश्य-न्नपश्य-न्पुरो॒डाश᳚म् ।
2) पु॒रो॒डाश॑-ङ्कू॒र्म-ङ्कू॒र्म-म्पु॑रो॒डाश॑-म्पुरो॒डाश॑-ङ्कू॒र्मम् ।
3) कू॒र्म-म्भू॒त-म्भू॒त-ङ्कू॒र्म-ङ्कू॒र्म-म्भू॒तम् ।
4) भू॒तग्ं सर्प॑न्त॒ग्ं॒ सर्प॑न्त-म्भू॒त-म्भू॒तग्ं सर्प॑न्तम् ।
5) सर्प॑न्त॒-न्त-न्तग्ं सर्प॑न्त॒ग्ं॒ सर्प॑न्त॒-न्तम् ।
6) त म॑ब्रुव-न्नब्रुव॒-न्त-न्त म॑ब्रुवन्न् ।
7) अ॒ब्रु॒व॒-न्निन्द्रा॒ये न्द्रा॑याब्रुव-न्नब्रुव॒-न्निन्द्रा॑य ।
8) इन्द्रा॑य ध्रियस्व ध्रिय॒स्वे न्द्रा॒ये न्द्रा॑य ध्रियस्व ।
9) ध्रि॒य॒स्व॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये ध्रियस्व ध्रियस्व॒ बृह॒स्पत॑ये ।
10) बृह॒स्पत॑ये ध्रियस्व ध्रियस्व॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये ध्रियस्व ।
11) ध्रि॒य॒स्व॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यो ध्रियस्व ध्रियस्व॒ विश्वे᳚भ्यः ।
12) विश्वे᳚भ्यो दे॒वेभ्यो॑ दे॒वेभ्यो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यो दे॒वेभ्यः॑ ।
13) दे॒वेभ्यो᳚ ध्रियस्व ध्रियस्व दे॒वेभ्यो॑ दे॒वेभ्यो᳚ ध्रियस्व ।
14) ध्रि॒य॒स्वे तीति॑ ध्रियस्व ध्रिय॒स्वे ति॑ ।
15) इति॒ स स इतीति॒ सः ।
16) स न न स स न ।
17) नाद्ध्रि॑यता द्ध्रियत॒ न नाद्ध्रि॑यत ।
18) अ॒द्ध्रि॒य॒त॒ त-न्त म॑द्ध्रियता द्ध्रियत॒ तम् ।
19) त म॑ब्रुव-न्नब्रुव॒-न्त-न्त म॑ब्रुवन्न् ।
20) अ॒ब्रु॒व॒-न्न॒ग्नये॒ ऽग्नये᳚ ऽब्रुव-न्नब्रुव-न्न॒ग्नये᳚ ।
21) अ॒ग्नये᳚ ध्रियस्व ध्रियस्वा॒ग्नये॒ ऽग्नये᳚ ध्रियस्व ।
22) ध्रि॒य॒स्वे तीति॑ ध्रियस्व ध्रिय॒स्वे ति॑ ।
23) इति॒ स स इतीति॒ सः ।
24) सो᳚ ऽग्नये॒ ऽग्नये॒ स सो᳚ ऽग्नये᳚ ।
25) अ॒ग्नये᳚ ऽद्ध्रियता द्ध्रियता॒ ग्नये॒ ऽग्नये᳚ ऽद्ध्रियत ।
26) अ॒द्ध्रि॒य॒त॒ य-द्यद॑द्ध्रियता द्ध्रियत॒ यत् ।
27) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः ।
28) आ॒ग्ने॒यो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पाल आग्ने॒य आ᳚ग्ने॒यो᳚ ऽष्टाक॑पालः ।
29) अ॒ष्टाक॑पालो ऽमावा॒स्या॑या ममावा॒स्या॑या म॒ष्टाक॑पालो॒ ऽष्टाक॑पालो ऽमावा॒स्या॑याम् ।
29) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ ।
30) अ॒मा॒वा॒स्या॑या-ञ्च चामावा॒स्या॑या ममावा॒स्या॑या-ञ्च ।
30) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
31) च॒ पौ॒र्ण॒मा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ च पौर्णमा॒स्याम् ।
32) पौ॒र्ण॒मा॒स्या-ञ्च॑ च पौर्णमा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ ।
32) पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् ।
33) चा॒च्यु॒तो अ॑च्यु॒तश्च॑ चाच्यु॒तः ।
34) अ॒च्यु॒तो भव॑ति॒ भव॑ त्यच्यु॒तो अ॑च्यु॒तो भव॑ति ।
35) भव॑ति सुव॒र्गस्य॑ सुव॒र्गस्य॒ भव॑ति॒ भव॑ति सुव॒र्गस्य॑ ।
36) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
36) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
37) लो॒कस्या॒ भिजि॑त्या अ॒भिजि॑त्यै लो॒कस्य॑ लो॒कस्या॒ भिजि॑त्यै ।
38) अ॒भिजि॑त्यै॒ त-न्त म॒भिजि॑त्या अ॒भिजि॑त्यै॒ तम् ।
38) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
39) त म॑ब्रुव-न्नब्रुव॒-न्त-न्त म॑ब्रुवन्न् ।
40) अ॒ब्रु॒व॒न् क॒था क॒था ऽब्रु॑व-न्नब्रुवन् क॒था ।
41) क॒था ऽहा᳚स्था अहास्थाः क॒था क॒था ऽहा᳚स्थाः ।
42) अ॒हा॒स्था॒ इती त्य॑हास्था अहास्था॒ इति॑ ।
43) इत्यनु॑पा॒क्तो ऽनु॑पाक्त॒ इतीत्यनु॑पाक्तः ।
44) अनु॑पाक्तो ऽभूव मभूव॒ मनु॑पा॒क्तो ऽनु॑पाक्तो ऽभूवम् ।
44) अनु॑पाक्त॒ इत्यनु॑प - अ॒क्तः॒ ।
45) अ॒भू॒व॒ मिती त्य॑भूव मभूव॒ मिति॑ ।
46) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
47) अ॒ब्र॒वी॒-द्यथा॒ यथा᳚ ऽब्रवी दब्रवी॒-द्यथा᳚ ।
48) यथा ऽक्षो ऽक्षो॒ यथा॒ यथा ऽक्षः॑ ।
49) अक्षो ऽनु॑पा॒क्तो ऽनु॑पा॒क्तो ऽक्षो ऽक्षो ऽनु॑पाक्तः ।
50) अनु॑पाक्तो॒ ऽवार्च्छ॑ त्य॒वार्च्छ॒ त्यनु॑पा॒क्तो ऽनु॑पाक्तो॒ ऽवार्च्छ॑ति ।
50) अनु॑पाक्त॒ इत्यनु॑प - अ॒क्तः॒ ।
॥ 16 ॥ (50/57)

1) अ॒वार्च्छ॑ त्ये॒व मे॒व म॒वार्च्छ॑ त्य॒वार्च्छ॑ त्ये॒वम् ।
1) अ॒वार्च्छ॒तीत्य॑व - ऋच्छ॑ति ।
2) ए॒व मवावै॒व मे॒व मव॑ ।
3) अवा॑र मार॒ मवावा॑रम् ।
4) आ॒र॒ मिती त्या॑र मार॒ मिति॑ ।
5) इत्यु॒परि॑ष्टा दु॒परि॑ष्टा॒ दिती त्यु॒परि॑ष्टात् ।
6) उ॒परि॑ष्टा द॒भ्यज्या॒ भ्यज्यो॒परि॑ष्टा दु॒परि॑ष्टा द॒भ्यज्य॑ ।
7) अ॒भ्यज्या॒ धस्ता॑ द॒धस्ता॑ द॒भ्यज्या॒ भ्यज्या॒ धस्ता᳚त् ।
7) अ॒भ्यज्येत्य॑भि - अज्य॑ ।
8) अ॒धस्ता॒ दुपोपा॒धस्ता॑ द॒धस्ता॒दुप॑ ।
9) उपा॑नक्त्यन॒ क्त्युपोपा॑नक्ति ।
10) अ॒न॒क्ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्या॑ नक्त्यनक्ति सुव॒र्गस्य॑ ।
11) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
11) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
12) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
13) सम॑ष्ट्यै॒ सर्वा॑णि॒ सर्वा॑णि॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै॒ सर्वा॑णि ।
13) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ ।
14) सर्वा॑णि क॒पाला॑नि क॒पाला॑नि॒ सर्वा॑णि॒ सर्वा॑णि क॒पाला॑नि ।
15) क॒पाला᳚ न्य॒भ्य॑भि क॒पाला॑नि क॒पाला᳚ न्य॒भि ।
16) अ॒भि प्र॑थयति प्रथय त्य॒भ्य॑भि प्र॑थयति ।
17) प्र॒थ॒य॒ति॒ ताव॑त॒ स्ताव॑तः प्रथयति प्रथयति॒ ताव॑तः ।
18) ताव॑तः पुरो॒डाशा᳚-न्पुरो॒डाशा॒-न्ताव॑त॒ स्ताव॑तः पुरो॒डाशान्॑ ।
19) पु॒रो॒डाशा॑ न॒मुष्मि॑-न्न॒मुष्मि॑-न्पुरो॒डाशा᳚-न्पुरो॒डाशा॑ न॒मुष्मिन्न्॑ ।
20) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
21) लो॒के᳚(ए1॒) ऽभ्य॑भि लो॒के लो॒के॑ ऽभि ।
22) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
23) ज॒य॒ति॒ यो यो ज॑यति जयति॒ यः ।
24) यो विद॑ग्धो॒ विद॑ग्धो॒ यो यो विद॑ग्धः ।
25) विद॑ग्ध॒-स्स स विद॑ग्धो॒ विद॑ग्ध॒-स्सः ।
25) विद॑ग्ध॒ इति॒ वि - द॒ग्धः॒ ।
26) स नैर्॑.ऋ॒तो नैर्॑.ऋ॒त-स्स स नैर्॑.ऋ॒तः ।
27) नै॒र्॒ऋ॒तो यो यो नैर्॑.ऋ॒तो नैर्॑.ऋ॒तो यः ।
27) नै॒र्॒ऋ॒त इति॑ नैः - ऋ॒तः ।
28) यो ऽशृ॒तो ऽशृ॑तो॒ यो यो ऽशृ॑तः ।
29) अशृ॑त॒-स्स सो ऽशृ॒तो ऽशृ॑त॒-स्सः ।
30) स रौ॒द्रो रौ॒द्र-स्स स रौ॒द्रः ।
31) रौ॒द्रो यो यो रौ॒द्रो रौ॒द्रो यः ।
32) य-श्शृ॒त-श्शृ॒तो यो य-श्शृ॒तः ।
33) शृ॒त-स्स स शृ॒त-श्शृ॒त-स्सः ।
34) स सदे॑व॒-स्सदे॑व॒-स्स स सदे॑वः ।
35) सदे॑व॒ स्तस्मा॒-त्तस्मा॒-थ्सदे॑व॒-स्सदे॑व॒ स्तस्मा᳚त् ।
35) सदे॑व॒ इति॒ स - दे॒वः॒ ।
36) तस्मा॒ दवि॑दह॒ता ऽवि॑दहता॒ तस्मा॒-त्तस्मा॒ दवि॑दहता ।
37) अवि॑दहता शृत॒ङ्कृत्य॑-श्शृत॒ङ्कृत्यो ऽवि॑दह॒ता ऽवि॑दहता शृत॒ङ्कृत्यः॑ ।
37) अवि॑दह॒तेत्यवि॑ - द॒ह॒ता॒ ।
38) शृ॒त॒ङ्कृत्य॑-स्सदेव॒त्वाय॑ सदेव॒त्वाय॑ शृत॒ङ्कृत्य॑-श्शृत॒ङ्कृत्य॑-स्सदेव॒त्वाय॑ ।
38) शृ॒त॒ङ्कृत्य॒ इति॑ शृतं - कृत्यः॑ ।
39) स॒दे॒व॒त्वाय॒ भस्म॑ना॒ भस्म॑ना सदेव॒त्वाय॑ सदेव॒त्वाय॒ भस्म॑ना ।
39) स॒दे॒व॒त्वायेति॑ सदेव - त्वाय॑ ।
40) भस्म॑ना॒ ऽभ्य॑भि भस्म॑ना॒ भस्म॑ना॒ ऽभि ।
41) अ॒भि वा॑सयति वासय त्य॒भ्य॑भि वा॑सयति ।
42) वा॒स॒य॒ति॒ तस्मा॒-त्तस्मा᳚-द्वासयति वासयति॒ तस्मा᳚त् ।
43) तस्मा᳚-न्मा॒ग्ं॒सेन॑ मा॒ग्ं॒सेन॒ तस्मा॒-त्तस्मा᳚-न्मा॒ग्ं॒सेन॑ ।
44) मा॒ग्ं॒सेना स्थ्यस्थि॑ मा॒ग्ं॒सेन॑ मा॒ग्ं॒सेना स्थि॑ ।
45) अस्थि॑ छ॒न्न-ञ्छ॒न्न मस्थ्यस्थि॑ छ॒न्नम् ।
46) छ॒न्नं-वेँ॒देन॑ वे॒देन॑ छ॒न्न-ञ्छ॒न्नं-वेँ॒देन॑ ।
47) वे॒देना॒ भ्य॑भि वे॒देन॑ वे॒देना॒भि ।
48) अ॒भि वा॑सयति वासय त्य॒भ्य॑भि वा॑सयति ।
49) वा॒स॒य॒ति॒ तस्मा॒-त्तस्मा᳚-द्वासयति वासयति॒ तस्मा᳚त् ।
50) तस्मा॒-त्केशैः॒ केशै॒ स्तस्मा॒-त्तस्मा॒-त्केशैः᳚ ।
॥ 17 ॥ (50/60)

1) केशै॒-श्शिर॒-श्शिरः॒ केशैः॒ केशै॒-श्शिरः॑ ।
2) शिर॑ श्छ॒न्न-ञ्छ॒न्नग्ं शिर॒-श्शिर॑ श्छ॒न्नम् ।
3) छ॒न्न-म्प्रच्यु॑त॒-म्प्रच्यु॑त-ञ्छ॒न्न-ञ्छ॒न्न-म्प्रच्यु॑तम् ।
4) प्रच्यु॑तं॒-वैँ वै प्रच्यु॑त॒-म्प्रच्यु॑तं॒-वैँ ।
4) प्रच्यु॑त॒मिति॒ प्र - च्यु॒त॒म् ।
5) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
6) ए॒तद॒स्मा द॒स्मा दे॒त दे॒त द॒स्मात् ।
7) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् ।
8) लो॒का दग॑त॒ मग॑तम् ँलो॒का ल्लो॒का दग॑तम् ।
9) अग॑त-न्देवलो॒क-न्दे॑वलो॒क मग॑त॒ मग॑त-न्देवलो॒कम् ।
10) दे॒व॒लो॒कं-यँ-द्य-द्दे॑वलो॒क-न्दे॑वलो॒कं-यँत् ।
10) दे॒व॒लो॒कमिति॑ देव - लो॒कम् ।
11) यच् छृ॒तग्ं शृ॒तं-यँ-द्यच्छृ॒तम् ।
12) शृ॒तग्ं ह॒विर्-ह॒वि-श्शृ॒तग्ं शृ॒तग्ं ह॒विः ।
13) ह॒वि रन॑भिघारित॒ मन॑भिघारितग्ं ह॒विर्-ह॒वि रन॑भिघारितम् ।
14) अन॑भिघारित मभि॒घार्या॑ भि॒घार्या न॑भिघारित॒ मन॑भिघारित मभि॒घार्य॑ ।
14) अन॑भिघारित॒मित्यन॑भि - घा॒रि॒त॒म् ।
15) अ॒भि॒घार्यो दुद॑भि॒घार्या॑ भि॒घार्योत् ।
15) अ॒भि॒घार्येत्य॑भि - घार्य॑ ।
16) उ-द्वा॑सयति वासय॒ त्युदु-द्वा॑सयति ।
17) वा॒स॒य॒ति॒ दे॒व॒त्रा दे॑व॒त्रा वा॑सयति वासयति देव॒त्रा ।
18) दे॒व॒ त्रैवैव दे॑व॒त्रा दे॑व॒ त्रैव ।
18) दे॒व॒त्रेति॑ देव - त्रा ।
19) ए॒वैन॑ देन दे॒वैवैन॑त् ।
20) ए॒न॒-द्ग॒म॒य॒ति॒ ग॒म॒य॒ त्ये॒न॒ दे॒न॒-द्ग॒म॒य॒ति॒ ।
21) ग॒म॒य॒ति॒ यदि॒ यदि॑ गमयति गमयति॒ यदि॑ ।
22) यद्येक॒ मेकं॒-यँदि॒ यद्येक᳚म् ।
23) एक॑-ङ्क॒पाल॑-ङ्क॒पाल॒ मेक॒ मेक॑-ङ्क॒पाल᳚म् ।
24) क॒पाल॒-न्नश्ये॒-न्नश्ये᳚-त्क॒पाल॑-ङ्क॒पाल॒-न्नश्ये᳚त् ।
25) नश्ये॒ देक॒ एको॒ नश्ये॒-न्नश्ये॒ देकः॑ ।
26) एको॒ मासो॒ मास॒ एक॒ एको॒ मासः॑ ।
27) मास॑-स्सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ मासो॒ मास॑-स्सं​वँथ्स॒रस्य॑ ।
28) सं॒​वँ॒थ्स॒रस्या न॑वे॒तो ऽन॑वेत-स्सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्या न॑वेतः ।
28) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
29) अन॑वेत॒-स्स्या-थ्स्या दन॑वे॒तो ऽन॑वेत॒-स्स्यात् ।
29) अन॑वेत॒ इत्यन॑व - इ॒तः॒ ।
30) स्या दथाथ॒ स्या-थ्स्या दथ॑ ।
31) अथ॒ यज॑मानो॒ यज॑मा॒नो ऽथाथ॒ यज॑मानः ।
32) यज॑मानः॒ प्र प्र यज॑मानो॒ यज॑मानः॒ प्र ।
33) प्र मी॑येत मीयेत॒ प्र प्र मी॑येत ।
34) मी॒ये॒त॒ य-द्य-न्मी॑येत मीयेत॒ यत् ।
35) य-द्द्वे द्वे य-द्य-द्द्वे ।
36) द्वे नश्ये॑ता॒-न्नश्ये॑ता॒-न्द्वे द्वे नश्ये॑ताम् ।
36) द्वे इति॒ द्वे ।
37) नश्ये॑ता॒-न्द्वौ द्वौ नश्ये॑ता॒-न्नश्ये॑ता॒-न्द्वौ ।
38) द्वौ मासौ॒ मासौ॒ द्वौ द्वौ मासौ᳚ ।
39) मासौ॑ सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ मासौ॒ मासौ॑ सं​वँथ्स॒रस्य॑ ।
40) सं॒​वँ॒थ्स॒रस्या न॑वेता॒ वन॑वेतौ सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्या न॑वेतौ ।
40) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
41) अन॑वेतौ॒ स्याता॒ग्॒ स्याता॒ मन॑वेता॒ वन॑वेतौ॒ स्याता᳚म् ।
41) अन॑वेता॒वित्यन॑व - इ॒तौ॒ ।
42) स्याता॒ मथाथ॒ स्याता॒ग्॒ स्याता॒ मथ॑ ।
43) अथ॒ यज॑मानो॒ यज॑मा॒नो ऽथाथ॒ यज॑मानः ।
44) यज॑मानः॒ प्र प्र यज॑मानो॒ यज॑मानः॒ प्र ।
45) प्र मी॑येत मीयेत॒ प्र प्र मी॑येत ।
46) मी॒ये॒त॒ स॒ङ्ख्याय॑ स॒ङ्ख्याय॑ मीयेत मीयेत स॒ङ्ख्याय॑ ।
47) स॒ङ्ख्यायो दु-थ्स॒ङ्ख्याय॑ स॒ङ्ख्यायोत् ।
47) स॒ङ्ख्यायेति॑ सं - ख्याय॑ ।
48) उ-द्वा॑सयति वासय॒ त्युदु-द्वा॑सयति ।
49) वा॒स॒य॒ति॒ यज॑मानस्य॒ यज॑मानस्य वासयति वासयति॒ यज॑मानस्य ।
50) यज॑मानस्य गोपी॒थाय॑ गोपी॒थाय॒ यज॑मानस्य॒ यज॑मानस्य गोपी॒थाय॑ ।
॥ 18 ॥ (50/61)

1) गो॒पी॒थाय॒ यदि॒ यदि॑ गोपी॒थाय॑ गोपी॒थाय॒ यदि॑ ।
2) यदि॒ नश्ये॒-न्नश्ये॒-द्यदि॒ यदि॒ नश्ये᳚त् ।
3) नश्ये॑दाश्वि॒न मा᳚श्वि॒न-न्नश्ये॒-न्नश्ये॑ दाश्वि॒नम् ।
4) आ॒श्वि॒न-न्द्वि॑कपा॒ल-न्द्वि॑कपा॒ल मा᳚श्वि॒न मा᳚श्वि॒न-न्द्वि॑कपा॒लम् ।
5) द्वि॒क॒पा॒ल-न्नि-र्णि-र्द्वि॑कपा॒ल-न्द्वि॑कपा॒ल-न्निः ।
5) द्वि॒क॒पा॒लमिति॑ द्वि - क॒पा॒लम् ।
6) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
7) व॒पे॒-द्द्या॒वा॒पृ॒थि॒व्य॑-न्द्यावापृथि॒व्यं॑-वँपे-द्वपे-द्द्यावापृथि॒व्य᳚म् ।
8) द्या॒वा॒पृ॒थि॒व्य॑ मेक॑कपाल॒ मेक॑कपाल-न्द्यावापृथि॒व्य॑-न्द्यावापृथि॒व्य॑ मेक॑कपालम् ।
8) द्या॒वा॒पृ॒थि॒व्य॑मिति॑ द्यावा - पृ॒थि॒व्य᳚म् ।
9) एक॑कपाल म॒श्विना॑ व॒श्विना॒ वेक॑कपाल॒ मेक॑कपाल म॒श्विनौ᳚ ।
9) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
10) अ॒श्विनौ॒ वै वा अ॒श्विना॑ व॒श्विनौ॒ वै ।
11) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
12) दे॒वाना᳚-म्भि॒षजौ॑ भि॒षजौ॑ दे॒वाना᳚-न्दे॒वाना᳚-म्भि॒षजौ᳚ ।
13) भि॒षजौ॒ ताभ्या॒-न्ताभ्या᳚-म्भि॒षजौ॑ भि॒षजौ॒ ताभ्या᳚म् ।
14) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
15) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
16) अ॒स्मै॒ भे॒ष॒ज-म्भे॑ष॒ज म॑स्मा अस्मै भेष॒जम् ।
17) भे॒ष॒ज-ङ्क॑रोति करोति भेष॒ज-म्भे॑ष॒ज-ङ्क॑रोति ।
18) क॒रो॒ति॒ द्या॒वा॒पृ॒थि॒व्यो᳚ द्यावापृथि॒व्यः॑ करोति करोति द्यावापृथि॒व्यः॑ ।
19) द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपाल॒ एक॑कपालो द्यावापृथि॒व्यो᳚ द्यावापृथि॒व्य॑ एक॑कपालः ।
19) द्या॒वा॒पृ॒थि॒व्य॑ इति॑ द्यावा - पृ॒थि॒व्यः॑ ।
20) एक॑कपालो भवति भव॒ त्येक॑कपाल॒ एक॑कपालो भवति ।
20) एक॑कपाल॒ इत्येक॑ - क॒पा॒लः॒ ।
21) भ॒व॒ त्य॒नयो॑ र॒नयो᳚-र्भवति भव त्य॒नयोः᳚ ।
22) अ॒नयो॒-र्वै वा अ॒नयो॑ र॒नयो॒-र्वै ।
23) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
24) ए॒त-न्न॑श्यति नश्य त्ये॒त दे॒त-न्न॑श्यति ।
25) न॒श्य॒ति॒ य-द्य-न्न॑श्यति नश्यति॒ यत् ।
26) य-न्नश्य॑ति॒ नश्य॑ति॒ य-द्य-न्नश्य॑ति ।
27) नश्य॑ त्य॒नयो॑ र॒नयो॒-र्नश्य॑ति॒ नश्य॑ त्य॒नयोः᳚ ।
28) अ॒नयो॑ रे॒वैवा नयो॑ र॒नयो॑ रे॒व ।
29) ए॒वैन॑ देन दे॒वैवैन॑त् ।
30) ए॒न॒-द्वि॒न्द॒ति॒ वि॒न्द॒ त्ये॒न॒ दे॒न॒-द्वि॒न्द॒ति॒ ।
31) वि॒न्द॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै विन्दति विन्दति॒ प्रति॑ष्ठित्यै ।
32) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
॥ 19 ॥ (32/37)
॥ अ. 3 ॥

1) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
2) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः ।
3) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
4) प्र॒स॒व इतीति॑ प्रस॒वे प्र॑स॒व इति॑ ।
4) प्र॒स॒व इति॑ प्र - स॒वे ।
5) इति॒ स्फ्यग्ग्​ स्फ्य मितीति॒ स्फ्यम् ।
6) स्फ्य मा स्फ्यग्ग्​ स्फ्य मा ।
7) आ द॑त्ते दत्त॒ आ द॑त्ते ।
8) द॒त्ते॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै दत्ते दत्ते॒ प्रसू᳚त्यै ।
9) प्रसू᳚त्या अ॒श्विनो॑ र॒श्विनोः॒ प्रसू᳚त्यै॒ प्रसू᳚त्या अ॒श्विनोः᳚ ।
9) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ ।
10) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
11) बा॒हुभ्या॒ मितीति॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मिति॑ ।
11) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
12) इत्या॑हा॒हे तीत्या॑ह ।
13) आ॒हा॒श्विना॑ व॒श्विना॑ वाहा हा॒श्विनौ᳚ ।
14) अ॒श्विनौ॒ हि ह्य॑श्विना॑ व॒श्विनौ॒ हि ।
15) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् ।
16) दे॒वाना॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू दे॒वाना᳚-न्दे॒वाना॑ मद्ध्व॒र्यू ।
17) अ॒द्ध्व॒र्यू आस्ता॒ मास्ता॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू आस्ता᳚म् ।
17) अ॒द्ध्व॒र्यू इत्य॑द्ध्व॒र्यू ।
18) आस्ता᳚-म्पू॒ष्णः पू॒ष्ण आस्ता॒ मास्ता᳚-म्पू॒ष्णः ।
19) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
20) हस्ता᳚भ्या॒ मितीति॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ मिति॑ ।
21) इत्या॑हा॒हे तीत्या॑ह ।
22) आ॒ह॒ यत्यै॒ यत्या॑ आहाह॒ यत्यै᳚ ।
23) यत्यै॑ श॒तभृ॑ष्टि-श्श॒तभृ॑ष्टि॒-र्यत्यै॒ यत्यै॑ श॒तभृ॑ष्टिः ।
24) श॒तभृ॑ष्टि रस्यसि श॒तभृ॑ष्टि-श्श॒तभृ॑ष्टि रसि ।
24) श॒तभृ॑ष्टि॒रिति॑ श॒त - भृ॒ष्टिः॒ ।
25) अ॒सि॒ वा॒न॒स्प॒त्यो वा॑नस्प॒त्यो᳚ ऽस्यसि वानस्प॒त्यः ।
26) वा॒न॒स्प॒त्यो द्वि॑ष॒तो द्वि॑ष॒तो वा॑नस्प॒त्यो वा॑नस्प॒त्यो द्वि॑ष॒तः ।
27) द्वि॒ष॒तो व॒धो व॒धो द्वि॑ष॒तो द्वि॑ष॒तो व॒धः ।
28) व॒ध इतीति॑ व॒धो व॒ध इति॑ ।
29) इत्या॑ हा॒हे तीत्या॑ह ।
30) आ॒ह॒ वज्रं॒-वँज्र॑ माहाह॒ वज्र᳚म् ।
31) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
32) ए॒व त-त्तदे॒वैव तत् ।
33) त-थ्सग्ं स-न्त-त्त-थ्सम् ।
34) सग्ग्​ श्य॑ति श्यति॒ सग्ं सग्ग्​ श्य॑ति ।
35) श्य॒ति॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय श्यति श्यति॒ भ्रातृ॑व्याय ।
36) भ्रातृ॑व्याय प्रहरि॒ष्य-न्प्र॑हरि॒ष्य-न्भ्रातृ॑व्याय॒ भ्रातृ॑व्याय प्रहरि॒ष्यन्न् ।
37) प्र॒ह॒रि॒ष्य-न्थ्स्त॑म्बय॒जु-स्स्त॑म्बय॒जुः प्र॑हरि॒ष्य-न्प्र॑हरि॒ष्य-न्थ्स्त॑म्बय॒जुः ।
37) प्र॒ह॒रि॒ष्यन्निति॑ प्र - ह॒रि॒ष्यन्न् ।
38) स्त॒म्ब॒य॒जुर्-ह॑रति हरति स्तम्बय॒जु-स्स्त॑म्बय॒जुर्-ह॑रति ।
38) स्त॒म्ब॒य॒जुरिति॑ स्तम्ब - य॒जुः ।
39) ह॒र॒ त्ये॒ताव॑ त्ये॒ताव॑ती हरति हर त्ये॒ताव॑ती ।
40) ए॒ताव॑ती॒ वै वा ए॒ताव॑ त्ये॒ताव॑ती॒ वै ।
41) वै पृ॑थि॒वी पृ॑थि॒वी वै वै पृ॑थि॒वी ।
42) पृ॒थि॒वी याव॑ती॒ याव॑ती पृथि॒वी पृ॑थि॒वी याव॑ती ।
43) याव॑ती॒ वेदि॒-र्वेदि॒-र्याव॑ती॒ याव॑ती॒ वेदिः॑ ।
44) वेदि॒ स्तस्या॒ स्तस्या॒ वेदि॒-र्वेदि॒ स्तस्याः᳚ ।
45) तस्या॑ ए॒ताव॑त ए॒ताव॑त॒ स्तस्या॒ स्तस्या॑ ए॒ताव॑तः ।
46) ए॒ताव॑त ए॒वैवैताव॑त ए॒ताव॑त ए॒व ।
47) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
48) भ्रातृ॑व्य॒-न्नि-र्णि-र्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-न्निः ।
49) नि-र्भ॑जति भजति॒ नि-र्णि-र्भ॑जति ।
50) भ॒ज॒ति॒ तस्मा॒-त्तस्मा᳚-द्भजति भजति॒ तस्मा᳚त् ।
॥ 20 ॥ (50/57)

1) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न ।
2) नाभा॒ग म॑भा॒ग-न्न नाभा॒गम् ।
3) अ॒भा॒ग-न्नि-र्णिर॑भा॒ग म॑भा॒ग-न्निः ।
4) नि-र्भ॑जन्ति भजन्ति॒ नि-र्णि-र्भ॑जन्ति ।
5) भ॒ज॒न्ति॒ त्रि स्त्रि-र्भ॑जन्ति भजन्ति॒ त्रिः ।
6) त्रिर्-ह॑रति हरति॒ त्रि स्त्रिर्-ह॑रति ।
7) ह॒र॒ति॒ त्रय॒ स्त्रयो॑ हरति हरति॒ त्रयः॑ ।
8) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
9) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
10) लो॒का ए॒भ्य ए॒भ्यो लो॒का लो॒का ए॒भ्यः ।
11) ए॒भ्य ए॒वैवैभ्य ए॒भ्य ए॒व ।
12) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
13) ए॒न॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एन मेनम् ँलो॒केभ्यः॑ ।
14) लो॒केभ्यो॒ नि-र्णि-र्लो॒केभ्यो॑ लो॒केभ्यो॒ निः ।
15) नि-र्भ॑जति भजति॒ नि-र्णि-र्भ॑जति ।
16) भ॒ज॒ति॒ तू॒ष्णी-न्तू॒ष्णी-म्भ॑जति भजति तू॒ष्णीम् ।
17) तू॒ष्णी-ञ्च॑तु॒र्थ-ञ्च॑तु॒र्थ-न्तू॒ष्णी-न्तू॒ष्णी-ञ्च॑तु॒र्थम् ।
18) च॒तु॒र्थग्ं ह॑रति हरति चतु॒र्थ-ञ्च॑तु॒र्थग्ं ह॑रति ।
19) ह॒र॒ त्यप॑रिमिता॒ दप॑रिमिता द्धरति हर॒ त्यप॑रिमितात् ।
20) अप॑रिमिता दे॒वैवा प॑रिमिता॒ दप॑रिमिता दे॒व ।
20) अप॑रिमिता॒दित्यप॑रि - मि॒ता॒त् ।
21) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
22) ए॒न॒-न्नि-र्णिरे॑न मेन॒-न्निः ।
23) नि-र्भ॑जति भजति॒ नि-र्णि-र्भ॑जति ।
24) भ॒ज॒ त्युदु-द्भ॑जति भज॒ त्युत् ।
25) उद्ध॑न्ति ह॒ न्त्युदु द्ध॑न्ति ।
26) ह॒न्ति॒ य-द्य द्ध॑न्ति हन्ति॒ यत् ।
27) यदे॒वैव य-द्यदे॒व ।
28) ए॒वास्या॑ अस्या ए॒वैवास्याः᳚ ।
29) अ॒स्या॒ अ॒मे॒द्ध्य म॑मे॒द्ध्य म॑स्या अस्या अमे॒द्ध्यम् ।
30) अ॒मे॒द्ध्य-न्त-त्तद॑मे॒द्ध्य म॑मे॒द्ध्य-न्तत् ।
31) तदपाप॒ त-त्तदप॑ ।
32) अप॑ हन्ति ह॒ न्त्यपाप॑ हन्ति ।
33) ह॒ न्त्युदु द्ध॑न्ति ह॒न्त्युत् ।
34) उद्ध॑न्ति ह॒न्त्युदु द्ध॑न्ति ।
35) ह॒न्ति॒ तस्मा॒-त्तस्मा᳚ द्धन्ति हन्ति॒ तस्मा᳚त् ।
36) तस्मा॒ दोष॑धय॒ ओष॑धय॒ स्तस्मा॒-त्तस्मा॒ दोष॑धयः ।
37) ओष॑धयः॒ परा॒ परौष॑धय॒ ओष॑धयः॒ परा᳚ ।
38) परा॑ भवन्ति भवन्ति॒ परा॒ परा॑ भवन्ति ।
39) भ॒व॒न्ति॒ मूल॒-म्मूल॑-म्भवन्ति भवन्ति॒ मूल᳚म् ।
40) मूल॑-ञ्छिनत्ति छिनत्ति॒ मूल॒-म्मूल॑-ञ्छिनत्ति ।
41) छि॒न॒त्ति॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य छिनत्ति छिनत्ति॒ भ्रातृ॑व्यस्य ।
42) भ्रातृ॑व्य स्यै॒वैव भ्रातृ॑व्यस्य॒ भ्रातृ॑व्य स्यै॒व ।
43) ए॒व मूल॒-म्मूल॑ मे॒वैव मूल᳚म् ।
44) मूल॑-ञ्छिनत्ति छिनत्ति॒ मूल॒-म्मूल॑-ञ्छिनत्ति ।
45) छि॒न॒त्ति॒ पि॒तृ॒दे॒व॒त्या॑ पितृदेव॒त्या॑ छिनत्ति छिनत्ति पितृदेव॒त्या᳚ ।
46) पि॒तृ॒दे॒व॒त्या ऽति॑खा॒ता ऽति॑खाता पितृदेव॒त्या॑
46) पितृदेव॒त्या ऽति॑खाता ।
46) पि॒तृ॒दे॒व॒त्येति॑ पितृ - दे॒व॒त्या᳚ ।
47) अति॑खा॒तेय॑ती॒ मिय॑ती॒ मति॑खा॒ता ऽति॑खा॒तेय॑तीम् ।
47) अति॑खा॒तेत्यति॑ - खा॒ता॒ ।
48) इय॑ती-ङ्खनति खन॒तीय॑ती॒ मिय॑ती-ङ्खनति ।
49) ख॒न॒ति॒ प्र॒जाप॑तिना प्र॒जाप॑तिना खनति खनति प्र॒जाप॑तिना ।
50) प्र॒जाप॑तिना यज्ञमु॒खेन॑ यज्ञमु॒खेन॑ प्र॒जाप॑तिना प्र॒जाप॑तिना यज्ञमु॒खेन॑ ।
50) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ ।
॥ 21 ॥ (50/54)

1) य॒ज्ञ॒मु॒खेन॒ सम्मि॑ता॒ग्ं॒ सम्मि॑तां-यँज्ञमु॒खेन॑ यज्ञमु॒खेन॒ सम्मि॑ताम् ।
1) य॒ज्ञ॒मु॒खेनेति॑ यज्ञ - मु॒खेन॑ ।
2) सम्मि॑ता॒ मा सम्मि॑ता॒ग्ं॒ सम्मि॑ता॒ मा ।
2) सम्मि॑ता॒मिति॒ सं - मि॒ता॒म् ।
3) आ प्र॑ति॒ष्ठायै᳚ प्रति॒ष्ठाया॒ आ प्र॑ति॒ष्ठायै᳚ ।
4) प्र॒ति॒ष्ठायै॑ खनति खनति प्रति॒ष्ठायै᳚ प्रति॒ष्ठायै॑ खनति ।
4) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ ।
5) ख॒न॒ति॒ यज॑मानं॒-यँज॑मान-ङ्खनति खनति॒ यज॑मानम् ।
6) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
7) ए॒व प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा मे॒वैव प्र॑ति॒ष्ठाम् ।
8) प्र॒ति॒ष्ठा-ङ्ग॑मयति गमयति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मयति ।
8) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
9) ग॒म॒य॒ति॒ द॒क्षि॒ण॒तो द॑क्षिण॒तो ग॑मयति गमयति दक्षिण॒तः ।
10) द॒क्षि॒ण॒तो वर्​षी॑यसीं॒-वँर्​षी॑यसी-न्दक्षिण॒तो द॑क्षिण॒तो वर्​षी॑यसीम् ।
11) वर्​षी॑यसी-ङ्करोति करोति॒ वर्​षी॑यसीं॒-वँर्​षी॑यसी-ङ्करोति ।
12) क॒रो॒ति॒ दे॒व॒यज॑नस्य देव॒यज॑नस्य करोति करोति देव॒यज॑नस्य ।
13) दे॒व॒यज॑न स्यै॒वैव दे॑व॒यज॑नस्य देव॒यज॑न स्यै॒व ।
13) दे॒व॒यज॑न॒स्येति॑ देव - यज॑नस्य ।
14) ए॒व रू॒पग्ं रू॒प मे॒वैव रू॒पम् ।
15) रू॒प म॑क रका रू॒पग्ं रू॒प म॑कः ।
16) अ॒कः॒ पुरी॑षवती॒-म्पुरी॑षवती मक रकः॒ पुरी॑षवतीम् ।
17) पुरी॑षवती-ङ्करोति करोति॒ पुरी॑षवती॒-म्पुरी॑षवती-ङ्करोति ।
17) पुरी॑षवती॒मिति॒ पुरी॑ष - व॒ती॒म् ।
18) क॒रो॒ति॒ प्र॒जा प्र॒जा क॑रोति करोति प्र॒जा ।
19) प्र॒जा वै वै प्र॒जा प्र॒जा वै ।
19) प्र॒जेति॑ प्र - जा ।
20) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
21) प॒शवः॒ पुरी॑ष॒-म्पुरी॑ष-म्प॒शवः॑ प॒शवः॒ पुरी॑षम् ।
22) पुरी॑ष-म्प्र॒जया᳚ प्र॒जया॒ पुरी॑ष॒-म्पुरी॑ष-म्प्र॒जया᳚ ।
23) प्र॒जयै॒वैव प्र॒जया᳚ प्र॒जयै॒व ।
23) प्र॒जयेति॑ प्र - जया᳚ ।
24) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
25) ए॒न॒-म्प॒शुभिः॑ प॒शुभि॑ रेन मेन-म्प॒शुभिः॑ ।
26) प॒शुभिः॒ पुरी॑षवन्त॒-म्पुरी॑षवन्त-म्प॒शुभिः॑ प॒शुभिः॒ पुरी॑षवन्तम् ।
26) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
27) पुरी॑षवन्त-ङ्करोति करोति॒ पुरी॑षवन्त॒-म्पुरी॑षवन्त-ङ्करोति ।
27) पुरी॑षवन्त॒मिति॒ पुरी॑ष - व॒न्त॒म् ।
28) क॒रो॒ त्युत्त॑र॒ मुत्त॑र-ङ्करोति करो॒ त्युत्त॑रम् ।
29) उत्त॑र-म्परिग्रा॒ह-म्प॑रिग्रा॒ह मुत्त॑र॒ मुत्त॑र-म्परिग्रा॒हम् ।
29) उत्त॑र॒मित्युत् - त॒र॒म् ।
30) प॒रि॒ग्रा॒ह-म्परि॒ परि॑ परिग्रा॒ह-म्प॑रिग्रा॒ह-म्परि॑ ।
30) प॒रि॒ग्रा॒हमिति॑ परि - ग्रा॒हम् ।
31) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
32) गृ॒ह्णा॒ त्ये॒ताव॑ त्ये॒ताव॑ती गृह्णाति गृह्णा त्ये॒ताव॑ती ।
33) ए॒ताव॑ती॒ वै वा ए॒ताव॑ त्ये॒ताव॑ती॒ वै ।
34) वै पृ॑थि॒वी पृ॑थि॒वी वै वै पृ॑थि॒वी ।
35) पृ॒थि॒वी याव॑ती॒ याव॑ती पृथि॒वी पृ॑थि॒वी याव॑ती ।
36) याव॑ती॒ वेदि॒-र्वेदि॒-र्याव॑ती॒ याव॑ती॒ वेदिः॑ ।
37) वेदि॒ स्तस्या॒ स्तस्या॒ वेदि॒-र्वेदि॒ स्तस्याः᳚ ।
38) तस्या॑ ए॒ताव॑त ए॒ताव॑त॒ स्तस्या॒ स्तस्या॑ ए॒ताव॑तः ।
39) ए॒ताव॑त ए॒वै वैताव॑त ए॒ताव॑त ए॒व ।
40) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
41) भ्रातृ॑व्य-न्नि॒र्भज्य॑ नि॒र्भज्य॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-न्नि॒र्भज्य॑ ।
42) नि॒र्भज्या॒ त्मन॑ आ॒त्मने॑ नि॒र्भज्य॑ नि॒र्भज्या॒ त्मने᳚ ।
42) नि॒र्भज्येति॑ निः - भज्य॑ ।
43) आ॒त्मन॒ उत्त॑र॒ मुत्त॑र मा॒त्मन॑ आ॒त्मन॒ उत्त॑रम् ।
44) उत्त॑र-म्परिग्रा॒ह-म्प॑रिग्रा॒ह मुत्त॑र॒ मुत्त॑र-म्परिग्रा॒हम् ।
44) उत्त॑र॒मित्युत् - त॒र॒म् ।
45) प॒रि॒ग्रा॒ह-म्परि॒ परि॑ परिग्रा॒ह-म्प॑रिग्रा॒ह-म्परि॑ ।
45) प॒रि॒ग्रा॒हमिति॑ परि - ग्रा॒हम् ।
46) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
47) गृ॒ह्णा॒ति॒ क्रू॒र-ङ्क्रू॒र-ङ्गृ॑ह्णाति गृह्णाति क्रू॒रम् ।
48) क्रू॒र मि॑वे व क्रू॒र-ङ्क्रू॒र मि॑व ।
49) इ॒व॒ वै वा इ॑वे व॒ वै ।
50) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
॥ 22 ॥ (50/65)

1) ए॒त-त्क॑रोति करो त्ये॒त दे॒त-त्क॑रोति ।
2) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
3) य-द्वेदिं॒-वेँदिं॒-यँ-द्य-द्वेदि᳚म् ।
4) वेदि॑-ङ्क॒रोति॑ क॒रोति॒ वेदिं॒-वेँदि॑-ङ्क॒रोति॑ ।
5) क॒रोति॒ धा धाः क॒रोति॑ क॒रोति॒ धाः ।
6) धा अ॑स्यसि॒ धा धा अ॑सि ।
7) अ॒सि॒ स्व॒धा स्व॒धा ऽस्य॑सि स्व॒धा ।
8) स्व॒धा अ॑स्यसि स्व॒धा स्व॒धा अ॑सि ।
8) स्व॒धेति॑ स्व - धा ।
9) अ॒सीतीत्य॑स्य॒सीति॑ ।
10) इति॑ योयुप्यते योयुप्यत॒ इतीति॑ योयुप्यते ।
11) यो॒यु॒प्य॒ते॒ शान्त्यै॒ शान्त्यै॑ योयुप्यते योयुप्यते॒ शान्त्यै᳚ ।
12) शान्त्यै॒ प्रोक्ष॑णीः॒ प्रोक्ष॑णी॒-श्शान्त्यै॒ शान्त्यै॒ प्रोक्ष॑णीः ।
13) प्रोक्ष॑णी॒रा प्रोक्ष॑णीः॒ प्रोक्ष॑णी॒रा ।
13) प्रोक्ष॑णी॒रिति॑ प्र - उक्ष॑णीः ।
14) आ सा॑दयति सादय॒त्या सा॑दयति ।
15) सा॒द॒य॒ त्याप॒ आप॑-स्सादयति सादय॒ त्यापः॑ ।
16) आपो॒ वै वा आप॒ आपो॒ वै ।
17) वै र॑क्षो॒घ्नी र॑क्षो॒घ्नी-र्वै वै र॑क्षो॒घ्नीः ।
18) र॒क्षो॒घ्नी रक्ष॑सा॒ग्ं॒ रक्ष॑साग्ं रक्षो॒घ्नी र॑क्षो॒घ्नी रक्ष॑साम् ।
18) र॒क्षो॒घ्नीरिति॑ रक्षः - घ्नीः ।
19) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
20) अप॑हत्यै॒ स्फ्यस्य॒ स्फ्यस्या प॑हत्या॒ अप॑हत्यै॒ स्फ्यस्य॑ ।
20) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
21) स्फ्यस्य॒ वर्त्म॒न्॒. वर्त्म॒-न्थ्स्फ्यस्य॒ स्फ्यस्य॒ वर्त्मन्न्॑ ।
22) वर्त्मन्᳚ थ्सादयति सादयति॒ वर्त्म॒न्॒. वर्त्मन्᳚ थ्सादयति ।
23) सा॒द॒य॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सादयति सादयति य॒ज्ञस्य॑ ।
24) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै ।
25) सन्त॑त्यै॒ यं-यँग्ं सन्त॑त्यै॒ सन्त॑त्यै॒ यम् ।
25) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
26) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् ।
27) द्वि॒ष्या-त्त-न्त-न्द्वि॒ष्या-द्द्वि॒ष्या-त्तम् ।
28) त-न्ध्या॑ये-द्ध्याये॒-त्त-न्त-न्ध्या॑येत् ।
29) ध्या॒ये॒च् छु॒चा शु॒चा ध्या॑ये-द्ध्यायेच् छु॒चा ।
30) शु॒चैवैव शु॒चा शु॒चैव ।
31) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
32) ए॒न॒ म॒र्प॒य॒ त्य॒र्प॒य॒ त्ये॒न॒ मे॒न॒ म॒र्प॒य॒ति॒ ।
33) अ॒र्प॒य॒तीत्य॑र्पयति ।
॥ 23 ॥ (33/38)
॥ अ. 4 ॥

1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
2) व॒द॒ न्त्य॒द्भि र॒द्भि-र्व॑दन्ति वद न्त्य॒द्भिः ।
3) अ॒द्भिर्-ह॒वीग्ंषि॑ ह॒वीग्​ ष्य॒द्भि र॒द्भिर्-ह॒वीग्ंषि॑ ।
3) अ॒द्भिरित्य॑त् - भिः ।
4) ह॒वीग्ंषि॒ प्र प्र ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ प्र ।
5) प्रौक्षी॑ रौक्षीः॒ प्र प्रौक्षीः᳚ ।
6) औ॒क्षीः॒ केन॒ केनौ᳚क्षी रौक्षीः॒ केन॑ ।
7) केना॒पो॑ ऽपः केन॒ केना॒पः ।
8) अ॒प इतीत्य॒पो॑ ऽप इति॑ ।
9) इति॒ ब्रह्म॑णा॒ ब्रह्म॒णेतीति॒ ब्रह्म॑णा ।
10) ब्रह्म॒णेतीति॒ ब्रह्म॑णा॒ ब्रह्म॒णेति॑ ।
11) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
12) ब्रू॒या॒ द॒द्भि र॒द्भि-र्ब्रू॑या-द्ब्रूया द॒द्भिः ।
13) अ॒द्भिर्-हि ह्य॑द्भि र॒द्भिर्-हि ।
13) अ॒द्भिरित्य॑त् - भिः ।
14) ह्ये॑वैव हि ह्ये॑व ।
15) ए॒व ह॒वीग्ंषि॑ ह॒वीग्​ ष्ये॒वैव ह॒वीग्ंषि॑ ।
16) ह॒वीग्ंषि॑ प्रो॒क्षति॑ प्रो॒क्षति॑ ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ प्रो॒क्षति॑ ।
17) प्रो॒क्षति॒ ब्रह्म॑णा॒ ब्रह्म॑णा प्रो॒क्षति॑ प्रो॒क्षति॒ ब्रह्म॑णा ।
17) प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ ।
18) ब्रह्म॑णा॒ ऽपो॑ ऽपो ब्रह्म॑णा॒ ब्रह्म॑णा॒ ऽपः ।
19) अ॒प इ॒द्ध्माब॒र्॒हि रि॒द्ध्माब॒र्॒हि र॒पो॑ ऽप इ॒द्ध्माब॒र्॒हिः ।
20) इ॒द्ध्माब॒र्॒हिः प्र प्रे द्ध्माब॒र्॒हि रि॒द्ध्माब॒र्॒हिः प्र ।
20) इ॒द्ध्माब॒र्॒हिरिती॒द्ध्मा - ब॒र्॒हिः ।
21) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
22) उ॒क्ष॒ति॒ मेद्ध्य॒-म्मेद्ध्य॑ मुक्ष त्युक्षति॒ मेद्ध्य᳚म् ।
23) मेद्ध्य॑ मे॒वैव मेद्ध्य॒-म्मेद्ध्य॑ मे॒व ।
24) ए॒वैन॑ देन दे॒वैवैन॑त् ।
25) ए॒न॒-त्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ दे॒न॒-त्क॒रो॒ति॒ ।
26) क॒रो॒ति॒ वेदिं॒-वेँदि॑-ङ्करोति करोति॒ वेदि᳚म् ।
27) वेदि॒-म्प्र प्र वेदिं॒-वेँदि॒-म्प्र ।
28) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
29) उ॒क्ष॒ त्यृ॒क्ष र्​क्षोक्ष॑ त्युक्ष त्यृ॒क्षा ।
30) ऋ॒क्षा वै वा ऋ॒क्ष र्​क्षा वै ।
31) वा ए॒षैषा वै वा ए॒षा ।
32) ए॒षा ऽलो॒मका॑ ऽलो॒म कै॒षैषा ऽलो॒मका᳚ ।
33) अ॒लो॒मका॑ ऽमे॒द्ध्या ऽमे॒द्ध्या ऽलो॒मका॑ ऽलो॒मका॑ ऽमे॒द्ध्या ।
34) अ॒मे॒द्ध्या य-द्यद॑मे॒द्ध्या ऽमे॒द्ध्या यत् ।
35) य-द्वेदि॒-र्वेदि॒-र्य-द्य-द्वेदिः॑ ।
36) वेदि॒-र्मेद्ध्या॒-म्मेद्ध्यां॒-वेँदि॒-र्वेदि॒-र्मेद्ध्या᳚म् ।
37) मेद्ध्या॑ मे॒वैव मेद्ध्या॒-म्मेद्ध्या॑ मे॒व ।
38) ए॒वैना॑ मेना मे॒वैवैना᳚म् ।
39) ए॒ना॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒ना॒ मे॒ना॒-ङ्क॒रो॒ति॒ ।
40) क॒रो॒ति॒ दि॒वे दि॒वे क॑रोति करोति दि॒वे ।
41) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ ।
42) त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय ।
43) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा ।
44) त्वा॒ पृ॒थि॒व्यै पृ॑थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै ।
45) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ ।
46) त्वेतीति॑ त्वा॒ त्वेति॑ ।
47) इति॑ ब॒र्॒हि-र्ब॒र्॒हि रितीति॑ ब॒र्॒हिः ।
48) ब॒र्॒हि रा॒साद्या॒ साद्य॑ ब॒र्॒हि-र्ब॒र्॒हि रा॒साद्य॑ ।
49) आ॒साद्य॒ प्र प्रासाद्या॒ साद्य॒ प्र ।
49) आ॒साद्येत्या᳚ - साद्य॑ ।
50) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
॥ 24 ॥ (50/56)

1) उ॒क्ष॒ त्ये॒भ्य ए॒भ्य उ॑क्ष त्युक्ष त्ये॒भ्यः ।
2) ए॒भ्य ए॒वैवैभ्य ए॒भ्य ए॒व ।
3) ए॒वैन॑ देन दे॒वैवैन॑त् ।
4) ए॒न॒ ल्लो॒केभ्यो॑ लो॒केभ्य॑ एन देन ल्लो॒केभ्यः॑ ।
5) लो॒केभ्यः॒ प्र प्र लो॒केभ्यो॑ लो॒केभ्यः॒ प्र ।
6) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति ।
7) उ॒क्ष॒ति॒ क्रू॒र-ङ्क्रू॒र मु॑क्ष त्युक्षति क्रू॒रम् ।
8) क्रू॒र मि॑वे व क्रू॒र-ङ्क्रू॒र मि॑व ।
9) इ॒व॒ वै वा इ॑वे व॒ वै ।
10) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
11) ए॒त-त्क॑रोति करो त्ये॒त दे॒त-त्क॑रोति ।
12) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
13) य-त्खन॑ति॒ खन॑ति॒ य-द्य-त्खन॑ति ।
14) खन॑त्य॒पो॑ ऽपः खन॑ति॒ खन॑त्य॒पः ।
15) अ॒पो नि न्या᳚(1॒)पो॑ ऽपो नि ।
16) नि न॑यति नयति॒ नि नि न॑यति ।
17) न॒य॒ति॒ शान्त्यै॒ शान्त्यै॑ नयति नयति॒ शान्त्यै᳚ ।
18) शान्त्यै॑ पु॒रस्ता᳚-त्पु॒रस्ता॒च् छान्त्यै॒ शान्त्यै॑ पु॒रस्ता᳚त् ।
19) पु॒रस्ता᳚-त्प्रस्त॒र-म्प्र॑स्त॒र-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्रस्त॒रम् ।
20) प्र॒स्त॒र-ङ्गृ॑ह्णाति गृह्णाति प्रस्त॒र-म्प्र॑स्त॒र-ङ्गृ॑ह्णाति ।
20) प्र॒स्त॒रमिति॑ प्र - स्त॒रम् ।
21) गृ॒ह्णा॒ति॒ मुख्य॒-म्मुख्य॑-ङ्गृह्णाति गृह्णाति॒ मुख्य᳚म् ।
22) मुख्य॑ मे॒वैव मुख्य॒-म्मुख्य॑ मे॒व ।
23) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
24) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
25) क॒रो॒तीय॑न्त॒ मिय॑न्त-ङ्करोति करो॒तीय॑न्तम् ।
26) इय॑न्त-ङ्गृह्णाति गृह्णा॒तीय॑न्त॒ मिय॑न्त-ङ्गृह्णाति ।
27) गृ॒ह्णा॒ति॒ प्र॒जाप॑तिना प्र॒जाप॑तिना गृह्णाति गृह्णाति प्र॒जाप॑तिना ।
28) प्र॒जाप॑तिना यज्ञमु॒खेन॑ यज्ञमु॒खेन॑ प्र॒जाप॑तिना प्र॒जाप॑तिना यज्ञमु॒खेन॑ ।
28) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ ।
29) य॒ज्ञ॒मु॒खेन॒ सम्मि॑त॒ग्ं॒ सम्मि॑तं-यँज्ञमु॒खेन॑ यज्ञमु॒खेन॒ सम्मि॑तम् ।
29) य॒ज्ञ॒मु॒खेनेति॑ यज्ञ - मु॒खेन॑ ।
30) सम्मि॑त-म्ब॒र्॒हि-र्ब॒र्॒हि-स्सम्मि॑त॒ग्ं॒ सम्मि॑त-म्ब॒र्॒हिः ।
30) सम्मि॑त॒मिति॒ सं - मि॒त॒म् ।
31) ब॒र्॒हि-स्स्तृ॑णाति स्तृणाति ब॒र्॒हि-र्ब॒र्॒हि-स्स्तृ॑णाति ।
32) स्तृ॒णा॒ति॒ प्र॒जाः प्र॒जा-स्स्तृ॑णाति स्तृणाति प्र॒जाः ।
33) प्र॒जा वै वै प्र॒जाः प्र॒जा वै ।
33) प्र॒जा इति॑ प्र - जाः ।
34) वै ब॒र्॒हि-र्ब॒र्॒हि-र्वै वै ब॒र्॒हिः ।
35) ब॒र्॒हिः पृ॑थि॒वी पृ॑थि॒वी ब॒र्॒हि-र्ब॒र्॒हिः पृ॑थि॒वी ।
36) पृ॒थि॒वी वेदि॒-र्वेदिः॑ पृथि॒वी पृ॑थि॒वी वेदिः॑ ।
37) वेदिः॑ प्र॒जाः प्र॒जा वेदि॒-र्वेदिः॑ प्र॒जाः ।
38) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
38) प्र॒जा इति॑ प्र - जाः ।
39) ए॒व पृ॑थि॒व्या-म्पृ॑थि॒व्या मे॒वैव पृ॑थि॒व्याम् ।
40) पृ॒थि॒व्या-म्प्रति॒ प्रति॑ पृथि॒व्या-म्पृ॑थि॒व्या-म्प्रति॑ ।
41) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति ।
42) स्था॒प॒य॒ त्यन॑तिदृश्ञ॒ मन॑तिदृश्ञग्ग्​ स्थापयति स्थापय॒ त्यन॑तिदृश्ञम् ।
43) अन॑तिदृश्ञग्ग्​ स्तृणाति स्तृणा॒ त्यन॑तिदृश्ञ॒ मन॑तिदृश्ञग्ग्​ स्तृणाति ।
43) अन॑तिदृश्ञ॒मित्यन॑ति - दृ॒श्ञ॒म् ।
44) स्तृ॒णा॒ति॒ प्र॒जया᳚ प्र॒जया᳚ स्तृणाति स्तृणाति प्र॒जया᳚ ।
45) प्र॒जयै॒वैव प्र॒जया᳚ प्र॒जयै॒व ।
45) प्र॒जयेति॑ प्र - जया᳚ ।
46) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
47) ए॒न॒-म्प॒शुभिः॑ प॒शुभि॑ रेन मेन-म्प॒शुभिः॑ ।
48) प॒शुभि॒ रन॑तिदृश्ञ॒ मन॑तिदृश्ञ-म्प॒शुभिः॑ प॒शुभि॒ रन॑तिदृश्ञम् ।
48) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
49) अन॑तिदृश्ञ-ङ्करोति करो॒ त्यन॑तिदृश्ञ॒ मन॑तिदृश्ञ-ङ्करोति ।
49) अन॑तिदृश्ञ॒मित्यन॑ति - दृ॒श्ञ॒म् ।
50) क॒रो॒ त्युत्त॑र॒ मुत्त॑र-ङ्करोति करो॒ त्युत्त॑रम् ।
॥ 25 ॥ (50/60)

1) उत्त॑र-म्ब॒र्॒हिषो॑ ब॒र्॒हिष॒ उत्त॑र॒ मुत्त॑र-म्ब॒र्॒हिषः॑ ।
1) उत्त॑र॒मित्युत् - त॒र॒म् ।
2) ब॒र्॒हिषः॑ प्रस्त॒र-म्प्र॑स्त॒र-म्ब॒र्॒हिषो॑ ब॒र्॒हिषः॑ प्रस्त॒रम् ।
3) प्र॒स्त॒रग्ं सा॑दयति सादयति प्रस्त॒र-म्प्र॑स्त॒रग्ं सा॑दयति ।
3) प्र॒स्त॒रमिति॑ प्र - स्त॒रम् ।
4) सा॒द॒य॒ति॒ प्र॒जाः प्र॒जा-स्सा॑दयति सादयति प्र॒जाः ।
5) प्र॒जा वै वै प्र॒जाः प्र॒जा वै ।
5) प्र॒जा इति॑ प्र - जाः ।
6) वै ब॒र्॒हि-र्ब॒र्॒हि-र्वै वै ब॒र्॒हिः ।
7) ब॒र्॒हि-र्यज॑मानो॒ यज॑मानो ब॒र्॒हि-र्ब॒र्॒हि-र्यज॑मानः ।
8) यज॑मानः प्रस्त॒रः प्र॑स्त॒रो यज॑मानो॒ यज॑मानः प्रस्त॒रः ।
9) प्र॒स्त॒रो यज॑मानं॒-यँज॑मान-म्प्रस्त॒रः प्र॑स्त॒रो यज॑मानम् ।
9) प्र॒स्त॒र इति॑ प्र - स्त॒रः ।
10) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
11) ए॒वा य॑जमाना॒ दय॑जमाना दे॒वैवा य॑जमानात् ।
12) अय॑जमाना॒ दुत्त॑र॒ मुत्त॑र॒ मय॑जमाना॒ दय॑जमाना॒ दुत्त॑रम् ।
13) उत्त॑र-ङ्करोति करो॒ त्युत्त॑र॒ मुत्त॑र-ङ्करोति ।
13) उत्त॑र॒मित्युत् - त॒र॒म् ।
14) क॒रो॒ति॒ तस्मा॒-त्तस्मा᳚-त्करोति करोति॒ तस्मा᳚त् ।
15) तस्मा॒-द्यज॑मानो॒ यज॑मान॒ स्तस्मा॒-त्तस्मा॒-द्यज॑मानः ।
16) यज॑मा॒नो ऽय॑जमाना॒ दय॑जमाना॒-द्यज॑मानो॒ यज॑मा॒नो ऽय॑जमानात् ।
17) अय॑जमाना॒ दुत्त॑र॒ उत्त॒रो ऽय॑जमाना॒ दय॑जमाना॒ दुत्त॑रः ।
18) उत्त॑रो॒ ऽन्त र॒न्त रुत्त॑र॒ उत्त॑रो॒ ऽन्तः ।
18) उत्त॑र॒ इत्युत् - त॒रः॒ ।
19) अ॒न्त-र्द॑धाति दधा त्य॒न्त र॒न्त-र्द॑धाति ।
20) द॒धा॒ति॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै दधाति दधाति॒ व्यावृ॑त्त्यै ।
21) व्यावृ॑त्त्या अ॒न क्त्य॒नक्ति॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्या अ॒नक्ति॑ ।
21) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै ।
22) अ॒नक्ति॑ ह॒विष्कृ॑तग्ं ह॒विष्कृ॑त म॒नक्त्य॒नक्ति॑ ह॒विष्कृ॑तम् ।
23) ह॒विष्कृ॑त मे॒वैव ह॒विष्कृ॑तग्ं ह॒विष्कृ॑त मे॒व ।
23) ह॒विष्कृ॑त॒मिति॑ ह॒विः - कृ॒त॒म् ।
24) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
25) ए॒न॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑न मेनग्ं सुव॒र्गम् ।
26) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
26) सु॒व॒र्गमिति॑ सुवः - गम् ।
27) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
28) ग॒म॒य॒ति॒ त्रे॒धा त्रे॒धा ग॑मयति गमयति त्रे॒धा ।
29) त्रे॒धा ऽन॑क्त्यनक्ति त्रे॒धा त्रे॒धा ऽन॑क्ति ।
30) अ॒न॒क्ति॒ त्रय॒ स्त्रयो॑ ऽनक्त्यनक्ति॒ त्रयः॑ ।
31) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
32) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
33) लो॒का ए॒भ्य ए॒भ्यो लो॒का लो॒का ए॒भ्यः ।
34) ए॒भ्य ए॒वैवैभ्य ए॒भ्य ए॒व ।
35) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
36) ए॒न॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एन मेनम् ँलो॒केभ्यः॑ ।
37) लो॒केभ्यो॑ ऽनक्त्यनक्ति लो॒केभ्यो॑ लो॒केभ्यो॑ ऽनक्ति ।
38) अ॒न॒क्ति॒ न नान॑ क्त्यनक्ति॒ न ।
39) न प्रति॒ प्रति॒ न न प्रति॑ ।
40) प्रति॑ शृणाति शृणाति॒ प्रति॒ प्रति॑ शृणाति ।
41) शृ॒णा॒ति॒ य-द्यच् छृ॑णाति शृणाति॒ यत् ।
42) य-त्प्र॑तिशृणी॒या-त्प्र॑तिशृणी॒या-द्य-द्य-त्प्र॑तिशृणी॒यात् ।
43) प्र॒ति॒शृ॒णी॒या दनू᳚र्ध्वम्भावुक॒ मनू᳚र्ध्वम्भावुक-म्प्रतिशृणी॒या-त्प्र॑तिशृणी॒या दनू᳚र्ध्वम्भावुकम् ।
43) प्र॒ति॒शृ॒णी॒यादिति॑ प्रति - शृ॒णी॒यात् ।
44) अनू᳚र्ध्वम्भावुकं॒-यँज॑मानस्य॒ यज॑मान॒स्या नू᳚र्ध्वम्भावुक॒ मनू᳚र्ध्वम्भावुकं॒-यँज॑मानस्य ।
44) अनू᳚र्ध्वम्भावुक॒मित्यनू᳚र्ध्वं - भा॒वु॒क॒म् ।
45) यज॑मानस्य स्या-थ्स्या॒-द्यज॑मानस्य॒ यज॑मानस्य स्यात् ।
46) स्या॒ दु॒पर्यु॒परि॑ स्या-थ्स्या दु॒परि॑ ।
47) उ॒परी॑वे वो॒पर्यु॒प री॑व ।
48) इ॒व॒ प्र प्रे वे॑ व॒ प्र ।
49) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
50) ह॒र॒ त्यु॒पर्यु॒परि॑ हरति हर त्यु॒परि॑ ।
॥ 26 ॥ (50/61)

1) उ॒परी॑वे वो॒पर्यु॒प री॑व ।
2) इ॒व॒ हि हीवे॑ व॒ हि ।
3) हि सु॑व॒र्ग-स्सु॑व॒र्गो हि हि सु॑व॒र्गः ।
4) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
4) सु॒व॒र्ग इति॑ सुवः - गः ।
5) लो॒को नि नि लो॒को लो॒को नि ।
6) नि य॑च्छति यच्छति॒ नि नि य॑च्छति ।
7) य॒च्छ॒ति॒ वृष्टिं॒-वृँष्टिं॑-यँच्छति यच्छति॒ वृष्टि᳚म् ।
8) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व ।
9) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
10) अ॒स्मै॒ नि न्य॑स्मा अस्मै॒ नि ।
11) नि य॑च्छति यच्छति॒ नि नि य॑च्छति ।
12) य॒च्छ॒ति॒ न न य॑च्छति यच्छति॒ न ।
13) नात्य॑ग्र॒ मत्य॑ग्र॒-न्न नात्य॑ग्रम् ।
14) अत्य॑ग्र॒-म्प्र प्रात्य॑ग्र॒ मत्य॑ग्र॒-म्प्र ।
14) अत्य॑ग्र॒मित्यति॑ - अ॒ग्र॒म् ।
15) प्र ह॑रे द्धरे॒-त्प्र प्र ह॑रेत् ।
16) ह॒रे॒-द्य-द्य द्ध॑रे द्धरे॒-द्यत् ।
17) यद त्य॑ग्र॒ मत्य॑ग्रं॒-यँ-द्यद त्य॑ग्रम् ।
18) अत्य॑ग्र-म्प्र॒हरे᳚-त्प्र॒हरे॒ दत्य॑ग्र॒ मत्य॑ग्र-म्प्र॒हरे᳚त् ।
18) अत्य॑ग्र॒मित्यति॑ - अ॒ग्र॒म् ।
19) प्र॒हरे॑ दत्यासा॒रि ण्य॑त्यासा॒रिणी᳚ प्र॒हरे᳚-त्प्र॒हरे॑ दत्यासा॒रिणी᳚ ।
19) प्र॒हरे॒दिति॑ प्र - हरे᳚त् ।
20) अ॒त्या॒सा॒रि ण्य॑द्ध्व॒र्यो र॑द्ध्व॒र्यो र॑त्यासा॒रि ण्य॑त्यासा॒रि ण्य॑द्ध्व॒र्योः ।
20) अ॒त्या॒सा॒रिणीत्य॑ति - आ॒सा॒रिणी᳚ ।
21) अ॒द्ध्व॒र्यो-र्नाशु॑का॒ नाशु॑का ऽद्ध्व॒र्यो र॑द्ध्व॒र्यो-र्नाशु॑का ।
22) नाशु॑का स्या-थ्स्या॒-न्नाशु॑का॒ नाशु॑का स्यात् ।
23) स्या॒-न्न न स्या᳚-थ्स्या॒-न्न ।
24) न पु॒रस्ता᳚-त्पु॒रस्ता॒-न्न न पु॒रस्ता᳚त् ।
25) पु॒रस्ता॒-त्प्रति॒ प्रति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒-त्प्रति॑ ।
26) प्रत्य॑स्ये दस्ये॒-त्प्रति॒ प्रत्य॑स्येत् ।
27) अ॒स्ये॒-द्य-द्यद॑स्ये दस्ये॒-द्यत् ।
28) य-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-द्य-द्य-त्पु॒रस्ता᳚त् ।
29) पु॒रस्ता᳚-त्प्र॒त्यस्ये᳚-त्प्र॒त्यस्ये᳚-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्र॒त्यस्ये᳚त् ।
30) प्र॒त्यस्ये᳚-थ्सुव॒र्गा-थ्सु॑व॒र्गा-त्प्र॒त्यस्ये᳚-त्प्र॒त्यस्ये᳚-थ्सुव॒र्गात् ।
30) प्र॒त्यस्ये॒दिति॑ प्रति - अस्ये᳚त् ।
31) सु॒व॒र्गा ल्लो॒का ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा ल्लो॒कात् ।
31) सु॒व॒र्गादिति॑ सुवः - गात् ।
32) लो॒का-द्यज॑मानं॒-यँज॑मानम् ँलो॒का ल्लो॒का-द्यज॑मानम् ।
33) यज॑मान॒-म्प्रति॒ प्रति॒ यज॑मानं॒-यँज॑मान॒-म्प्रति॑ ।
34) प्रति॑ नुदे-न्नुदे॒-त्प्रति॒ प्रति॑ नुदेत् ।
35) नु॒दे॒-त्प्राञ्च॒-म्प्राञ्च॑-न्नुदे-न्नुदे॒-त्प्राञ्च᳚म् ।
36) प्राञ्च॒-म्प्र प्र प्राञ्च॒-म्प्राञ्च॒-म्प्र ।
37) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
38) ह॒र॒ति॒ यज॑मानं॒-यँज॑मानग्ं हरति हरति॒ यज॑मानम् ।
39) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
40) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
41) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
41) सु॒व॒र्गमिति॑ सुवः - गम् ।
42) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
43) ग॒म॒य॒ति॒ न न ग॑मयति गमयति॒ न ।
44) न विष्व॑ञ्चं॒-विँष्व॑ञ्च॒-न्न न विष्व॑ञ्चम् ।
45) विष्व॑ञ्चं॒-विँ वि विष्व॑ञ्चं॒-विँष्व॑ञ्चं॒-विँ ।
46) वि यु॑या-द्युया॒-द्वि वि यु॑यात् ।
47) यु॒या॒-द्य-द्य-द्यु॑या-द्युया॒-द्यत् ।
48) य-द्विष्व॑ञ्चं॒-विँष्व॑ञ्चं॒-यँ-द्य-द्विष्व॑ञ्चम् ।
49) विष्व॑ञ्चं-विँयु॒या-द्वि॑यु॒या-द्विष्व॑ञ्चं॒-विँष्व॑ञ्चं-विँयु॒यात् ।
50) वि॒यु॒या-थ्स्त्री स्त्री वि॑यु॒या-द्वि॑यु॒या-थ्स्त्री ।
50) वि॒यु॒यादिति॑ वि - यु॒यात् ।
॥ 27 ॥ (50/59)

1) स्त्र्य॑स्यास्य॒ स्त्री स्त्र्य॑स्य ।
2) अ॒स्य॒ जा॒ये॒त॒ जा॒ये॒ता॒ स्या॒स्य॒ जा॒ये॒त॒ ।
3) जा॒ये॒ तो॒र्ध्व मू॒र्ध्व-ञ्जा॑येत जाये तो॒र्ध्वम् ।
4) ऊ॒र्ध्व मुदु दू॒र्ध्व मू॒र्ध्व मुत् ।
5) उ-द्यौ॑ति यौ॒ त्युदु-द्यौ॑ति ।
6) यौ॒त्यू॒र्ध्व मू॒र्ध्वं-यौँ॑ति यौत्यू॒र्ध्वम् ।
7) ऊ॒र्ध्व मि॑वे वो॒र्ध्व मू॒र्ध्व मि॑व ।
8) इ॒व॒ हि हीवे॑ व॒ हि ।
9) हि पु॒ग्ं॒सः पु॒ग्ं॒सो हि हि पु॒ग्ं॒सः ।
10) पु॒ग्ं॒सः पुमा॒-न्पुमा᳚-न्पु॒ग्ं॒सः पु॒ग्ं॒सः पुमान्॑ ।
11) पुमा॑ ने॒वैव पुमा॒-न्पुमा॑ ने॒व ।
12) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
13) अ॒स्य॒ जा॒य॒ते॒ जा॒य॒ते॒ ऽस्या॒स्य॒ जा॒य॒ते॒ ।
14) जा॒य॒ते॒ य-द्यज् जा॑यते जायते॒ यत् ।
15) य-थ्स्फ्येन॒ स्फ्येन॒ य-द्य-थ्स्फ्येन॑ ।
16) स्फ्येन॑ वा वा॒ स्फ्येन॒ स्फ्येन॑ वा ।
17) वो॒प॒वे॒षे णो॑पवे॒षेण॑ वा वोपवे॒षेण॑ ।
18) उ॒प॒वे॒षेण॑ वा वोपवे॒षे णो॑पवे॒षेण॑ वा ।
18) उ॒प॒वे॒षेणेत्यु॑प - वे॒षेण॑ ।
19) वा॒ यो॒यु॒प्येत॑ योयु॒प्येत॑ वा वा योयु॒प्येत॑ ।
20) यो॒यु॒प्येत॒ स्तृति॒-स्स्तृति॑-र्योयु॒प्येत॑ योयु॒प्येत॒ स्तृतिः॑ ।
21) स्तृति॑ रे॒वैव स्तृति॒-स्स्तृति॑ रे॒व ।
22) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
23) अ॒स्य॒ सा सा ऽस्या᳚स्य॒ सा ।
24) सा हस्ते॑न॒ हस्ते॑न॒ सा सा हस्ते॑न ।
25) हस्ते॑न योयुप्यते योयुप्यते॒ हस्ते॑न॒ हस्ते॑न योयुप्यते ।
26) यो॒यु॒प्य॒ते॒ यज॑मानस्य॒ यज॑मानस्य योयुप्यते योयुप्यते॒ यज॑मानस्य ।
27) यज॑मानस्य गोपी॒थाय॑ गोपी॒थाय॒ यज॑मानस्य॒ यज॑मानस्य गोपी॒थाय॑ ।
28) गो॒पी॒थाय॑ ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ गोपी॒थाय॑ गोपी॒थाय॑ ब्रह्मवा॒दिनः॑ ।
29) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
29) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
30) व॒द॒न्ति॒ कि-ङ्किं-वँ॑दन्ति वदन्ति॒ किम् ।
31) किं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ कि-ङ्किं-यँ॒ज्ञस्य॑ ।
32) य॒ज्ञस्य॒ यज॑मानो॒ यज॑मानो य॒ज्ञस्य॑ य॒ज्ञस्य॒ यज॑मानः ।
33) यज॑मान॒ इतीति॒ यज॑मानो॒ यज॑मान॒ इति॑ ।
34) इति॑ प्रस्त॒रः प्र॑स्त॒र इतीति॑ प्रस्त॒रः ।
35) प्र॒स्त॒र इतीति॑ प्रस्त॒रः प्र॑स्त॒र इति॑ ।
35) प्र॒स्त॒र इति॑ प्र - स्त॒रः ।
36) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ ।
37) तस्य॒ क्वा᳚(1॒) क्व॑ तस्य॒ तस्य॒ क्व॑ ।
38) क्व॑ सुव॒र्ग-स्सु॑व॒र्गः क्वा᳚(1॒) क्व॑ सुव॒र्गः ।
39) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
39) सु॒व॒र्ग इति॑ सुवः - गः ।
40) लो॒क इतीति॑ लो॒को लो॒क इति॑ ।
41) इत्या॑हव॒नीय॑ आहव॒नीय॒ इती त्या॑हव॒नीयः॑ ।
42) आ॒ह॒व॒नीय॒ इती त्या॑हव॒नीय॑ आहव॒नीय॒ इति॑ ।
42) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ ।
43) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
44) ब्रू॒या॒-द्य-द्य-द्ब्रू॑या-द्ब्रूया॒-द्यत् ।
45) य-त्प्र॑स्त॒र-म्प्र॑स्त॒रं-यँ-द्य-त्प्र॑स्त॒रम् ।
46) प्र॒स्त॒र मा॑हव॒नीय॑ आहव॒नीये᳚ प्रस्त॒र-म्प्र॑स्त॒र मा॑हव॒नीये᳚ ।
46) प्र॒स्त॒रमिति॑ प्र - स्त॒रम् ।
47) आ॒ह॒व॒नीये᳚ प्र॒हर॑ति प्र॒हर॑ त्याहव॒नीय॑ आहव॒नीये᳚ प्र॒हर॑ति ।
47) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ ।
48) प्र॒हर॑ति॒ यज॑मानं॒-यँज॑मान-म्प्र॒हर॑ति प्र॒हर॑ति॒ यज॑मानम् ।
48) प्र॒हर॒तीति॑ प्र - हर॑ति ।
49) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
50) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
॥ 28 ॥ (50/58)

1) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
1) सु॒व॒र्गमिति॑ सुवः - गम् ।
2) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
3) ग॒म॒य॒ति॒ वि वि ग॑मयति गमयति॒ वि ।
4) वि वै वै वि वि वै ।
5) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
6) ए॒त-द्यज॑मानो॒ यज॑मान ए॒त दे॒त-द्यज॑मानः ।
7) यज॑मानो लिशते लिशते॒ यज॑मानो॒ यज॑मानो लिशते ।
8) लि॒श॒ते॒ य-द्य ल्लि॑शते लिशते॒ यत् ।
9) य-त्प्र॑स्त॒र-म्प्र॑स्त॒रं-यँ-द्य-त्प्र॑स्त॒रम् ।
10) प्र॒स्त॒रं-योँ॑यु॒प्यन्ते॑ योयु॒प्यन्ते᳚ प्रस्त॒र-म्प्र॑स्त॒रं-योँ॑यु॒प्यन्ते᳚ ।
10) प्र॒स्त॒रमिति॑ प्र - स्त॒रम् ।
11) यो॒यु॒प्यन्ते॑ ब॒र्॒हि-र्ब॒र्॒हि-र्यो॑यु॒प्यन्ते॑ योयु॒प्यन्ते॑ ब॒र्॒हिः ।
12) ब॒र्॒हि रन्वनु॑ ब॒र्॒हि-र्ब॒र्॒हि रनु॑ ।
13) अनु॒ प्र प्रा ण्वनु॒ प्र ।
14) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
15) ह॒र॒ति॒ शान्त्यै॒ शान्त्यै॑ हरति हरति॒ शान्त्यै᳚ ।
16) शान्त्या॑ अनारम्भ॒णो॑ ऽनारम्भ॒ण-श्शान्त्यै॒ शान्त्या॑ अनारम्भ॒णः ।
17) अ॒ना॒र॒म्भ॒ण इ॑वे वानारम्भ॒णो॑ ऽनारम्भ॒ण इ॑व ।
17) अ॒ना॒र॒म्भ॒ण इत्य॑ना - र॒म्भ॒णः ।
18) इ॒व॒ वै वा इ॑वे व॒ वै ।
19) वा ए॒तर्-ह्ये॒तर्​हि॒ वै वा ए॒तर्​हि॑ ।
20) ए॒तर्-ह्य॑द्ध्व॒र्यु र॑द्ध्व॒र्यु रे॒तर्-ह्ये॒तर्-ह्य॑द्ध्व॒र्युः ।
21) अ॒द्ध्व॒र्यु-स्स सो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्सः ।
22) स ई᳚श्व॒र ई᳚श्व॒र-स्स स ई᳚श्व॒रः ।
23) ई॒श्व॒रो वे॑प॒नो वे॑प॒न ई᳚श्व॒र ई᳚श्व॒रो वे॑प॒नः ।
24) वे॒प॒नो भवि॑तो॒-र्भवि॑तो-र्वेप॒नो वे॑प॒नो भवि॑तोः ।
25) भवि॑तो-र्ध्रु॒वा ध्रु॒वा भवि॑तो॒-र्भवि॑तो-र्ध्रु॒वा ।
26) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
27) अ॒सीतीत्य॑स्य॒सीति॑ ।
28) इती॒मा मि॒मा मितीती॒माम् ।
29) इ॒मा म॒भ्य॑भीमा मि॒मा म॒भि ।
30) अ॒भि मृ॑शति मृश त्य॒भ्य॑भि मृ॑शति ।
31) मृ॒श॒ती॒य मि॒य-म्मृ॑शति मृशती॒यम् ।
32) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
33) वै ध्रु॒वा ध्रु॒वा वै वै ध्रु॒वा ।
34) ध्रु॒वा ऽस्या म॒स्या-न्ध्रु॒वा ध्रु॒वा ऽस्याम् ।
35) अ॒स्या मे॒वैवास्या म॒स्या मे॒व ।
36) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
37) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
38) ति॒ष्ठ॒ति॒ न न ति॑ष्ठति तिष्ठति॒ न ।
39) न वे॑प॒नो वे॑प॒नो न न वे॑प॒नः ।
40) वे॒प॒नो भ॑वति भवति वेप॒नो वे॑प॒नो भ॑वति ।
41) भ॒व॒त्यगा(3) नगा(3)-न्भ॑वति भव॒त्यगा(3)न् ।
42) अगा(3) न॑ग्नी दग्नी॒ दगा(3) नगा(3) न॑ग्नीत् ।
43) अ॒ग्नी॒ दिती त्य॑ग्नी दग्नी॒ दिति॑ ।
43) अ॒ग्नी॒दित्य॑ग्नि - इ॒त् ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒ह॒ य-द्यदा॑हाह॒ यत् ।
46) य-द्ब्रू॑या-द्ब्रूया॒-द्य-द्य-द्ब्रू॑यात् ।
47) ब्रू॒या॒ दग॒-न्नग॑-न्ब्रूया-द्ब्रूया॒ दगन्न्॑ ।
48) अग॑-न्न॒ग्नि र॒ग्नि रग॒-न्नग॑-न्न॒ग्निः ।
49) अ॒ग्नि रिती त्य॒ग्नि र॒ग्नि रिति॑ ।
50) इत्य॒ग्ना व॒ग्ना विती त्य॒ग्नौ ।
51) अ॒ग्ना व॒ग्नि म॒ग्नि म॒ग्ना व॒ग्ना व॒ग्निम् ।
52) अ॒ग्नि-ङ्ग॑मये-द्गमये द॒ग्नि म॒ग्नि-ङ्ग॑मयेत् ।
53) ग॒म॒ये॒-न्नि-र्णि-र्ग॑मये-द्गमये॒-न्निः ।
54) नि-र्यज॑मानं॒-यँज॑मान॒-न्नि-र्णि-र्यज॑मानम् ।
55) यज॑मानग्ं सुव॒र्गा-थ्सु॑व॒र्गा-द्यज॑मानं॒-यँज॑मानग्ं सुव॒र्गात् ।
56) सु॒व॒र्गा ल्लो॒का ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा ल्लो॒कात् ।
56) सु॒व॒र्गादिति॑ सुवः - गात् ।
57) लो॒का-द्भ॑जे-द्भजे ल्लो॒का ल्लो॒का-द्भ॑जेत् ।
58) भ॒जे॒ दग॒-न्नग॑-न्भजे-द्भजे॒ दगन्न्॑ ।
59) अग॒-न्निती त्यग॒-न्नग॒-न्निति॑ ।
60) इत्ये॒वैवे तीत्ये॒व ।
61) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् ।
62) ब्रू॒या॒-द्यज॑मानं॒-यँज॑मान-म्ब्रूया-द्ब्रूया॒-द्यज॑मानम् ।
63) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
64) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
65) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
65) सु॒व॒र्गमिति॑ सुवः - गम् ।
66) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
67) ग॒म॒य॒तीति॑ गमयति ।
॥ 29 ॥ (67/73)
॥ अ. 5 ॥

1) अ॒ग्ने स्त्रय॒ स्त्रयो॒ ऽग्ने र॒ग्ने स्त्रयः॑ ।
2) त्रयो॒ ज्यायाग्ं॑सो॒ ज्यायाग्ं॑स॒ स्त्रय॒ स्त्रयो॒ ज्यायाग्ं॑सः ।
3) ज्यायाग्ं॑सो॒ भ्रात॑रो॒ भ्रात॑रो॒ ज्यायाग्ं॑सो॒ ज्यायाग्ं॑सो॒ भ्रात॑रः ।
4) भ्रात॑र आस-न्नास॒-न्भ्रात॑रो॒ भ्रात॑र आसन्न् ।
5) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
6) ते दे॒वेभ्यो॑ दे॒वेभ्य॒ स्ते ते दे॒वेभ्यः॑ ।
7) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् ।
8) ह॒व्यं-वँह॑न्तो॒ वह॑न्तो ह॒व्यग्ं ह॒व्यं-वँह॑न्तः ।
9) वह॑न्तः॒ प्र प्र वह॑न्तो॒ वह॑न्तः॒ प्र ।
10) प्रामी॑यन्ता मीयन्त॒ प्र प्रामी॑यन्त ।
11) अ॒मी॒य॒न्त॒ स सो॑ ऽमीयन्ता मीयन्त॒ सः ।
12) सो᳚ ऽग्नि र॒ग्नि-स्स सो᳚ ऽग्निः ।
13) अ॒ग्नि र॑बिभे दबिभे द॒ग्नि र॒ग्नि र॑बिभेत् ।
14) अ॒बि॒भे॒ दि॒त्थ मि॒त्थ म॑बिभे दबिभे दि॒त्थम् ।
15) इ॒त्थं-वाँव वावे त्थ मि॒त्थं-वाँव ।
16) वाव स्य स्य वाव वाव स्यः ।
17) स्य आर्ति॒ मार्ति॒ग्ग्॒ स्य स्य आर्ति᳚म् ।
18) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
19) आ ऽरि॑ष्य त्यरिष्य॒त्या ऽरि॑ष्यति ।
20) अ॒रि॒ष्य॒तीती त्य॑रिष्य त्यरिष्य॒तीति॑ ।
21) इति॒ स स इतीति॒ सः ।
22) स निला॑यत॒ निला॑यत॒ स स निला॑यत ।
23) निला॑यत॒ स स निला॑यत॒ निला॑यत॒ सः ।
24) सो᳚(ओ1॒) ऽपो॑ ऽप-स्स सो॑ ऽपः ।
25) अ॒पः प्र प्रापो॑ ऽपः प्र ।
26) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् ।
27) अ॒वि॒श॒-त्त-न्त म॑विश दविश॒-त्तम् ।
28) त-न्दे॒वता॑ दे॒वता॒ स्त-न्त-न्दे॒वताः᳚ ।
29) दे॒वताः॒ प्रैष॒-म्प्रैष॑-न्दे॒वता॑ दे॒वताः॒ प्रैष᳚म् ।
30) प्रैष॑ मैच्छ-न्नैच्छ॒-न्प्रैष॒-म्प्रैष॑ मैच्छन्न् ।
30) प्रैष॒मिति॑ प्र - एष᳚म् ।
31) ऐ॒च्छ॒-न्त-न्त मै᳚च्छ-न्नैच्छ॒-न्तम् ।
32) त-म्मथ्स्यो॒ मथ्स्य॒ स्त-न्त-म्मथ्स्यः॑ ।
33) मथ्स्यः॒ प्र प्र मथ्स्यो॒ मथ्स्यः॒ प्र ।
34) प्राब्र॑वी दब्रवी॒-त्प्र प्राब्र॑वीत् ।
35) अ॒ब्र॒वी॒-त्त-न्त म॑ब्रवी दब्रवी॒-त्तम् ।
36) त म॑शप दशप॒-त्त-न्त म॑शपत् ।
37) अ॒श॒प॒-द्धि॒याधि॑या धि॒याधि॑या ऽशप दशप-द्धि॒याधि॑या ।
38) धि॒याधि॑या त्वा त्वा धि॒याधि॑या धि॒याधि॑या त्वा ।
38) धि॒याधि॒येति॑ धि॒या - धि॒या॒ ।
39) त्वा॒ व॒द्ध्या॒सु॒-र्व॒द्ध्या॒सु॒ स्त्वा॒ त्वा॒ व॒द्ध्या॒सुः॒ ।
40) व॒द्ध्या॒सु॒-र्यो यो व॑द्ध्यासु-र्वद्ध्यासु॒-र्यः ।
41) यो मा॑ मा॒ यो यो मा᳚ ।
42) मा॒ प्र प्र मा॑ मा॒ प्र ।
43) प्रावो॒चो ऽवो॑चः॒ प्र प्रावो॑चः ।
44) अवो॑च॒ इती त्यवो॒चो ऽवो॑च॒ इति॑ ।
45) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
46) तस्मा॒-न्मथ्स्य॒-म्मथ्स्य॒-न्तस्मा॒-त्तस्मा॒-न्मथ्स्य᳚म् ।
47) मथ्स्य॑-न्धि॒याधि॑या धि॒याधि॑या॒ मथ्स्य॒-म्मथ्स्य॑-न्धि॒याधि॑या ।
48) धि॒याधि॑या घ्नन्ति घ्नन्ति धि॒याधि॑या धि॒याधि॑या घ्नन्ति ।
48) धि॒याधि॒येति॑ धि॒या - धि॒या॒ ।
49) घ्न॒न्ति॒ श॒प्त-श्श॒प्तो घ्न॑न्ति घ्नन्ति श॒प्तः ।
50) श॒प्तो हि हि श॒प्त-श्श॒प्तो हि ।
॥ 30 ॥ (50/53)

1) हि त-न्तग्ं हि हि तम् ।
2) त मन्वनु॒ त-न्त मनु॑ ।
3) अन्व॑विन्द-न्नविन्द॒-न्नन्वन्व॑ विन्दन्न् ।
4) अ॒वि॒न्द॒-न्त-न्त म॑विन्द-न्नविन्द॒-न्तम् ।
5) त म॑ब्रुव-न्नब्रुव॒-न्त-न्त म॑ब्रुवन्न् ।
6) अ॒ब्रु॒व॒-न्नुपोपा᳚ब्रुव-न्नब्रुव॒-न्नुप॑ ।
7) उप॑ नो न॒ उपोप॑ नः ।
8) न॒ आ नो॑ न॒ आ ।
9) आ व॑र्तस्व वर्त॒स्वा व॑र्तस्व ।
10) व॒र्त॒स्व॒ ह॒व्यग्ं ह॒व्यं-वँ॑र्तस्व वर्तस्व ह॒व्यम् ।
11) ह॒व्य-न्नो॑ नो ह॒व्यग्ं ह॒व्य-न्नः॑ ।
12) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ ।
13) व॒हे तीति॑ वह व॒हे ति॑ ।
14) इति॒ स स इतीति॒ सः ।
15) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
16) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् ।
17) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै ।
18) वृ॒णै॒ य-द्य-द्वृ॑णै वृणै॒ यत् ।
19) यदे॒वैव य-द्यदे॒व ।
20) ए॒व गृ॑ही॒तस्य॑ गृही॒त स्यै॒वैव गृ॑ही॒तस्य॑ ।
21) गृ॒ही॒तस्या हु॑त॒स्या हु॑तस्य गृही॒तस्य॑ गृही॒तस्या हु॑तस्य ।
22) अहु॑तस्य बहिःपरि॒धि ब॑हिःपरि॒ ध्यहु॑त॒स्या हु॑तस्य बहिःपरि॒धि ।
23) ब॒हिः॒प॒रि॒धि स्कन्दा॒-थ्स्कन्दा᳚-द्बहिःपरि॒धि ब॑हिःपरि॒धि स्कन्दा᳚त् ।
23) ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि ।
24) स्कन्दा॒-त्त-त्त-थ्स्कन्दा॒-थ्स्कन्दा॒-त्तत् ।
25) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
26) मे॒ भ्रातृ॑णा॒-म्भ्रातृ॑णा-म्मे मे॒ भ्रातृ॑णाम् ।
27) भ्रातृ॑णा-म्भाग॒धेय॑-म्भाग॒धेय॒-म्भ्रातृ॑णा॒-म्भ्रातृ॑णा-म्भाग॒धेय᳚म् ।
28) भा॒ग॒धेय॑ मसदस-द्भाग॒धेय॑-म्भाग॒धेय॑ मसत् ।
28) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
29) अ॒स॒ दिती त्य॑सदस॒ दिति॑ ।
30) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
31) तस्मा॒-द्य-द्य-त्तस्मा॒-त्तस्मा॒-द्यत् ।
32) य-द्गृ॑ही॒तस्य॑ गृही॒तस्य॒ य-द्य-द्गृ॑ही॒तस्य॑ ।
33) गृ॒ही॒तस्या हु॑त॒स्या हु॑तस्य गृही॒तस्य॑ गृही॒तस्या हु॑तस्य ।
34) अहु॑तस्य बहिःपरि॒धि ब॑हिःपरि॒ ध्यहु॑त॒स्या हु॑तस्य बहिःपरि॒धि ।
35) ब॒हिः॒प॒रि॒धि स्कन्द॑ति॒ स्कन्द॑ति बहिःपरि॒धि ब॑हिःपरि॒धि स्कन्द॑ति ।
35) ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि ।
36) स्कन्द॑ति॒ तेषा॒-न्तेषा॒ग्॒ स्कन्द॑ति॒ स्कन्द॑ति॒ तेषा᳚म् ।
37) तेषा॒-न्त-त्त-त्तेषा॒-न्तेषा॒-न्तत् ।
38) त-द्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्त-त्त-द्भा॑ग॒धेय᳚म् ।
39) भा॒ग॒धेय॒-न्ताग्​ स्ता-न्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्तान् ।
39) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
40) ता ने॒वैव ताग्​ स्ता ने॒व ।
41) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
42) तेन॑ प्रीणाति प्रीणाति॒ तेन॒ तेन॑ प्रीणाति ।
43) प्री॒णा॒ति॒ प॒रि॒धी-न्प॑रि॒धी-न्प्री॑णाति प्रीणाति परि॒धीन् ।
44) प॒रि॒धी-न्परि॒ परि॑ परि॒धी-न्प॑रि॒धी-न्परि॑ ।
44) प॒रि॒धीनिति॑ परि - धीन् ।
45) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति ।
46) द॒धा॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-न्दधाति दधाति॒ रक्ष॑साम् ।
47) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
48) अप॑हत्यै॒ सग्ं स मप॑हत्या॒ अप॑हत्यै॒ सम् ।
48) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
49) सग्ग्​ स्प॑र्​शयति स्पर्​शयति॒ सग्ं सग्ग्​ स्प॑र्​शयति ।
50) स्प॒र्॒श॒य॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑साग्​ स्पर्​शयति स्पर्​शयति॒ रक्ष॑साम् ।
॥ 31 ॥ (50/56)

1) रक्ष॑सा॒ मन॑न्ववचारा॒या न॑न्ववचाराय॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मन॑न्ववचाराय ।
2) अन॑न्ववचाराय॒ न नान॑न्ववचारा॒या न॑न्ववचाराय॒ न ।
2) अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ ।
3) न पु॒रस्ता᳚-त्पु॒रस्ता॒-न्न न पु॒रस्ता᳚त् ।
4) पु॒रस्ता॒-त्परि॒ परि॑ पु॒रस्ता᳚-त्पु॒रस्ता॒-त्परि॑ ।
5) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति ।
6) द॒धा॒ त्या॒दि॒त्य आ॑दि॒त्यो द॑धाति दधा त्यादि॒त्यः ।
7) आ॒दि॒त्यो हि ह्या॑दि॒त्य आ॑दि॒त्यो हि ।
8) ह्ये॑वैव हि ह्ये॑व ।
9) ए॒वोद्य-न्नु॒द्य-न्ने॒वैवोद्यन्न् ।
10) उ॒द्य-न्पु॒रस्ता᳚-त्पु॒रस्ता॑ दु॒द्य-न्नु॒द्य-न्पु॒रस्ता᳚त् ।
10) उ॒द्यन्नित्यु॑त् - यन्न् ।
11) पु॒रस्ता॒-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्रक्षाग्ं॑सि ।
12) रक्षाग्॑ स्यप॒ह न्त्य॑प॒हन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्॑ स्यप॒हन्ति॑ ।
13) अ॒प॒ह न्त्यू॒र्ध्वे ऊ॒र्ध्वे अ॑प॒ह न्त्य॑प॒ह न्त्यू॒र्ध्वे ।
13) अ॒प॒हन्तीत्य॑प - हन्ति॑ ।
14) ऊ॒र्ध्वे स॒मिधौ॑ स॒मिधा॑ वू॒र्ध्वे ऊ॒र्ध्वे स॒मिधौ᳚ ।
14) ऊ॒र्ध्वे इत्यू॒र्ध्वे ।
15) स॒मिधा॒ वा स॒मिधौ॑ स॒मिधा॒ वा ।
15) स॒मिधा॒विति॑ सं - इधौ᳚ ।
16) आ द॑धाति दधा॒ त्या द॑धाति ।
17) द॒धा॒ त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्दधाति दधा त्यु॒परि॑ष्टात् ।
18) उ॒परि॑ष्टा दे॒वै वोपरि॑ष्टा दु॒परि॑ष्टा दे॒व ।
19) ए॒व रक्षाग्ं॑सि॒ रक्षाग्॑ स्ये॒वैव रक्षाग्ं॑सि ।
20) रक्षा॒ग्॒ स्यपाप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यप॑ ।
21) अप॑ हन्ति ह॒ न्त्यपाप॑ हन्ति ।
22) ह॒न्ति॒ यजु॑षा॒ यजु॑षा हन्ति हन्ति॒ यजु॑षा ।
23) यजु॑षा॒ ऽन्या म॒न्यां-यँजु॑षा॒ यजु॑षा॒ ऽन्याम् ।
24) अ॒न्या-न्तू॒ष्णी-न्तू॒ष्णी म॒न्या म॒न्या-न्तू॒ष्णीम् ।
25) तू॒ष्णी म॒न्या म॒न्या-न्तू॒ष्णी-न्तू॒ष्णी म॒न्याम् ।
26) अ॒न्या-म्मि॑थुन॒त्वाय॑ मिथुन॒त्वाया॒ न्या म॒न्या-म्मि॑थुन॒त्वाय॑ ।
27) मि॒थु॒न॒त्वाय॒ द्वे द्वे मि॑थुन॒त्वाय॑ मिथुन॒त्वाय॒ द्वे ।
27) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
28) द्वे आ द्वे द्वे आ ।
28) द्वे इति॒ द्वे ।
29) आ द॑धाति दधा॒ त्या द॑धाति ।
30) द॒धा॒ति॒ द्वि॒पा-द्द्वि॒पा-द्द॑धाति दधाति द्वि॒पात् ।
31) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः ।
31) द्वि॒पादिति॑ द्वि - पात् ।
32) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै ।
33) प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनः॑ ।
33) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
34) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
34) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
35) व॒द॒न्ति॒ स स व॑दन्ति वदन्ति॒ सः ।
36) स तु तु स स तु ।
37) त्वै वै तु त्वै ।
38) वै य॑जेत यजेत॒ वै वै य॑जेत ।
39) य॒जे॒त॒ यो यो य॑जेत यजेत॒ यः ।
40) यो य॒ज्ञस्य॑ य॒ज्ञस्य॒ यो यो य॒ज्ञस्य॑ ।
41) य॒ज्ञस्या र्त्या ऽऽर्त्या॑ य॒ज्ञस्य॑ य॒ज्ञस्या र्त्या᳚ ।
42) आर्त्या॒ वसी॑या॒न्॒. वसी॑या॒ नार्त्या ऽऽर्त्या॒ वसी॑यान् ।
43) वसी॑या॒-न्थ्स्या-थ्स्या-द्वसी॑या॒न्॒. वसी॑या॒-न्थ्स्यात् ।
44) स्या दितीति॒ स्या-थ्स्या दिति॑ ।
45) इति॒ भूप॑तये॒ भूप॑तय॒ इतीति॒ भूप॑तये ।
46) भूप॑तये॒ स्वाहा॒ स्वाहा॒ भूप॑तये॒ भूप॑तये॒ स्वाहा᳚ ।
46) भूप॑तय॒ इति॒ भू - प॒त॒ये॒ ।
47) स्वाहा॒ भुव॑नपतये॒ भुव॑नपतये॒ स्वाहा॒ स्वाहा॒ भुव॑नपतये ।
48) भुव॑नपतये॒ स्वाहा॒ स्वाहा॒ भुव॑नपतये॒ भुव॑नपतये॒ स्वाहा᳚ ।
48) भुव॑नपतय॒ इति॒ भुव॑न - प॒त॒ये॒ ।
49) स्वाहा॑ भू॒ताना᳚-म्भू॒ताना॒ग्॒ स्वाहा॒ स्वाहा॑ भू॒ताना᳚म् ।
50) भू॒ताना॒-म्पत॑ये॒ पत॑ये भू॒ताना᳚-म्भू॒ताना॒-म्पत॑ये ।
॥ 32 ॥ (50/62)

1) पत॑ये॒ स्वाहा॒ स्वाहा॒ पत॑ये॒ पत॑ये॒ स्वाहा᳚ ।
2) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ ।
3) इति॑ स्क॒न्नग्ग्​ स्क॒न्न मितीति॑ स्क॒न्नम् ।
4) स्क॒न्न मन्वनु॑ स्क॒न्नग्ग्​ स्क॒न्न मनु॑ ।
5) अनु॑ मन्त्रयेत मन्त्रये॒ता न्वनु॑ मन्त्रयेत ।
6) म॒न्त्र॒ये॒त॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ मन्त्रयेत मन्त्रयेत य॒ज्ञस्य॑ ।
7) य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञ स्यै॒व ।
8) ए॒व त-त्तदे॒वैव तत् ।
9) तदा र्त्या ऽऽर्त्या॒ त-त्तदा र्त्या᳚ ।
10) आर्त्या॒ यज॑मानो॒ यज॑मान॒ आर्त्या ऽऽर्त्या॒ यज॑मानः ।
11) यज॑मानो॒ वसी॑या॒न्॒. वसी॑या॒न्॒. यज॑मानो॒ यज॑मानो॒ वसी॑यान् ।
12) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति ।
13) भ॒व॒ति॒ भूय॑सी॒-र्भूय॑सी-र्भवति भवति॒ भूय॑सीः ।
14) भूय॑सी॒र्॒ हि हि भूय॑सी॒-र्भूय॑सी॒र्॒ हि ।
15) हि दे॒वता॑ दे॒वता॒ हि हि दे॒वताः᳚ ।
16) दे॒वताः᳚ प्री॒णाति॑ प्री॒णाति॑ दे॒वता॑ दे॒वताः᳚ प्री॒णाति॑ ।
17) प्री॒णाति॑ जा॒मि जा॒मि प्री॒णाति॑ प्री॒णाति॑ जा॒मि ।
18) जा॒मि वै वै जा॒मि जा॒मि वै ।
19) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
20) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
21) य॒ज्ञस्य॑ क्रियते क्रियते य॒ज्ञस्य॑ य॒ज्ञस्य॑ क्रियते ।
22) क्रि॒य॒ते॒ य-द्य-त्क्रि॑यते क्रियते॒ यत् ।
23) यद॒न्वञ्चा॑ व॒न्वञ्चौ॒ य-द्यद॒न्वञ्चौ᳚ ।
24) अ॒न्वञ्चौ॑ पुरो॒डाशौ॑ पुरो॒डाशा॑ व॒न्वञ्चा॑ व॒न्वञ्चौ॑ पुरो॒डाशौ᳚ ।
25) पु॒रो॒डाशा॑ वुपाग्ंशुया॒ज मु॑पाग्ंशुया॒ज-म्पु॑रो॒डाशौ॑ पुरो॒डाशा॑ वुपाग्ंशुया॒जम् ।
26) उ॒पा॒ग्ं॒शु॒या॒ज म॑न्त॒रा ऽन्त॒रोपाग्ं॑शुया॒ज मु॑पाग्ंशुया॒ज म॑न्त॒रा ।
26) उ॒पा॒ग्ं॒शु॒या॒जमित्यु॑पाग्ंशु - या॒जम् ।
27) अ॒न्त॒रा य॑जति यज त्यन्त॒रा ऽन्त॒रा य॑जति ।
28) य॒ज॒ त्यजा॑मित्वा॒या जा॑मित्वाय यजति यज॒ त्यजा॑मित्वाय ।
29) अजा॑मित्वा॒या थो॒ अथो॒ अजा॑मित्वा॒या जा॑मित्वा॒या थो᳚ ।
29) अजा॑मित्वा॒येत्यजा॑मि - त्वा॒य॒ ।
30) अथो॑ मिथुन॒त्वाय॑ मिथुन॒त्वाया थो॒ अथो॑ मिथुन॒त्वाय॑ ।
30) अथो॒ इत्यथो᳚ ।
31) मि॒थु॒न॒त्वाया॒ ग्नि र॒ग्नि-र्मि॑थुन॒त्वाय॑ मिथुन॒त्वाया॒ ग्निः ।
31) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
32) अ॒ग्नि र॒मुष्मि॑-न्न॒मुष्मि॑-न्न॒ग्नि र॒ग्नि र॒मुष्मिन्न्॑ ।
33) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
34) लो॒क आसी॒ दासी᳚ ल्लो॒के लो॒क आसी᳚त् ।
35) आसी᳚-द्य॒मो य॒म आसी॒ दासी᳚-द्य॒मः ।
36) य॒मो᳚ ऽस्मि-न्न॒स्मिन्. य॒मो य॒मो᳚ ऽस्मिन्न् ।
37) अ॒स्मि-न्ते ते᳚ ऽस्मि-न्न॒स्मि-न्ते ।
38) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
39) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
40) अ॒ब्रु॒व॒-न्ना ऽब्रु॑व-न्नब्रुव॒-न्ना ।
41) एते॒ तेत॑ ।
42) इ॒ते॒ मा वि॒मा वि॑ते ते॒ मौ ।
43) इ॒मौ वि वीमा वि॒मौ वि ।
44) वि परि॒ परि॒ वि वि परि॑ ।
45) पर्यू॑हा मोहाम॒ परि॒ पर्यू॑हाम ।
46) ऊ॒हा॒मे ती त्यू॑हा मोहा॒मे ति॑ ।
47) इत्य॒न्नाद्ये॑ना॒ न्नाद्ये॒ने ती त्य॒न्नाद्ये॑न ।
48) अ॒न्नाद्ये॑न दे॒वा दे॒वा अ॒न्नाद्ये॑ना॒ न्नाद्ये॑न दे॒वाः ।
48) अ॒न्नाद्ये॒नेत्य॑न्न - अद्ये॑न ।
49) दे॒वा अ॒ग्नि म॒ग्नि-न्दे॒वा दे॒वा अ॒ग्निम् ।
50) अ॒ग्नि मु॒पाम॑न्त्रय न्तो॒पाम॑न्त्रयन्ता॒ ग्नि म॒ग्नि मु॒पाम॑न्त्रयन्त ।
॥ 33 ॥ (50/55)

1) उ॒पाम॑न्त्रयन्त रा॒ज्येन॑ रा॒ज्ये नो॒पाम॑न्त्रय न्तो॒पाम॑न्त्रयन्त रा॒ज्येन॑ ।
1) उ॒पाम॑न्त्रय॒न्तेत्यु॑प - अम॑न्त्रयन्त ।
2) रा॒ज्येन॑ पि॒तरः॑ पि॒तरो॑ रा॒ज्येन॑ रा॒ज्येन॑ पि॒तरः॑ ।
3) पि॒तरो॑ य॒मं-यँ॒म-म्पि॒तरः॑ पि॒तरो॑ य॒मम् ।
4) य॒म-न्तस्मा॒-त्तस्मा᳚-द्य॒मं-यँ॒म-न्तस्मा᳚त् ।
5) तस्मा॑ द॒ग्नि र॒ग्नि स्तस्मा॒-त्तस्मा॑ द॒ग्निः ।
6) अ॒ग्नि-र्दे॒वाना᳚-न्दे॒वाना॑ म॒ग्नि र॒ग्नि-र्दे॒वाना᳚म् ।
7) दे॒वाना॑ मन्ना॒दो᳚ ऽन्ना॒दो दे॒वाना᳚-न्दे॒वाना॑ मन्ना॒दः ।
8) अ॒न्ना॒दो य॒मो य॒मो᳚ ऽन्ना॒दो᳚ ऽन्ना॒दो य॒मः ।
8) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
9) य॒मः पि॑तृ॒णा-म्पि॑तृ॒णां-यँ॒मो य॒मः पि॑तृ॒णाम् ।
10) पि॒तृ॒णाग्ं राजा॒ राजा॑ पितृ॒णा-म्पि॑तृ॒णाग्ं राजा᳚ ।
11) राजा॒ यो यो राजा॒ राजा॒ यः ।
12) य ए॒व मे॒वं-योँ य ए॒वम् ।
13) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
14) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
15) प्र रा॒ज्यग्ं रा॒ज्य-म्प्र प्र रा॒ज्यम् ।
16) रा॒ज्य म॒न्नाद्य॑ म॒न्नाद्यग्ं॑ रा॒ज्यग्ं रा॒ज्य म॒न्नाद्य᳚म् ।
17) अ॒न्नाद्य॑ माप्नो त्याप्नो त्य॒न्नाद्य॑ म॒न्नाद्य॑ माप्नोति ।
17) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
18) आ॒प्नो॒ति॒ तस्मै॒ तस्मा॑ आप्नो त्याप्नोति॒ तस्मै᳚ ।
19) तस्मा॑ ए॒त दे॒त-त्तस्मै॒ तस्मा॑ ए॒तत् ।
20) ए॒त-द्भा॑ग॒धेय॑-म्भाग॒धेय॑ मे॒त दे॒त-द्भा॑ग॒धेय᳚म् ।
21) भा॒ग॒धेय॒-म्प्र प्र भा॑ग॒धेय॑-म्भाग॒धेय॒-म्प्र ।
21) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
22) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् ।
23) अ॒य॒च्छ॒न्॒. य-द्यद॑यच्छ-न्नयच्छ॒न्॒. यत् ।
24) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
25) अ॒ग्नये᳚ स्विष्ट॒कृते᳚ स्विष्ट॒कृते॒ ऽग्नये॒ ऽग्नये᳚ स्विष्ट॒कृते᳚ ।
26) स्वि॒ष्ट॒कृते॑ ऽव॒द्य न्त्य॑व॒द्यन्ति॑ स्विष्ट॒कृते᳚ स्विष्ट॒कृते॑ ऽव॒द्यन्ति॑ ।
26) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृते᳚ ।
27) अ॒व॒द्यन्ति॒ य-द्यद॑व॒द्य न्त्य॑व॒द्यन्ति॒ यत् ।
27) अ॒व॒द्यन्तीत्य॑व - द्यन्ति॑ ।
28) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
29) अ॒ग्नये᳚ स्विष्ट॒कृते᳚ स्विष्ट॒कृते॒ ऽग्नये॒ ऽग्नये᳚ स्विष्ट॒कृते᳚ ।
30) स्वि॒ष्ट॒कृते॑ ऽव॒द्य त्य॑व॒द्यति॑ स्विष्ट॒कृते᳚ स्विष्ट॒कृते॑ ऽव॒द्यति॑ ।
30) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृते᳚ ।
31) अ॒व॒द्यति॑ भाग॒धेये॑न भाग॒धेये॑ना व॒द्य त्य॑व॒द्यति॑ भाग॒धेये॑न ।
31) अ॒व॒द्यतीत्य॑व - द्यति॑ ।
32) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑ नै॒व ।
32) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
33) ए॒व त-त्त दे॒वैव तत् ।
34) त-द्रु॒द्रग्ं रु॒द्र-न्त-त्त-द्रु॒द्रम् ।
35) रु॒द्रग्ं सग्ं सग्ं रु॒द्रग्ं रु॒द्रग्ं सम् ।
36) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
37) अ॒र्ध॒य॒ति॒ स॒कृथ्स॑कृ-थ्स॒कृथ्स॑कृ दर्धय त्यर्धयति स॒कृथ्स॑कृत् ।
38) स॒कृथ्स॑कृ॒ दवाव॑ स॒कृथ्स॑कृ-थ्स॒कृथ्स॑कृ॒ दव॑ ।
38) स॒कृथ्स॑कृ॒दिति॑ स॒कृत् - स॒कृ॒त् ।
39) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
40) द्य॒ति॒ स॒कृ-थ्स॒कृ-द्द्य॑ति द्यति स॒कृत् ।
41) स॒कृ दि॑वे व स॒कृ-थ्स॒कृ दि॑व ।
42) इ॒व॒ हि हीवे॑ व॒ हि ।
43) हि रु॒द्रो रु॒द्रो हि हि रु॒द्रः ।
44) रु॒द्र उ॑त्तरा॒र्धा दु॑त्तरा॒र्धा-द्रु॒द्रो रु॒द्र उ॑त्तरा॒र्धात् ।
45) उ॒त्त॒रा॒र्धा दवावो᳚त्तरा॒र्धा दु॑त्तरा॒र्धा दव॑ ।
45) उ॒त्त॒रा॒र्धादित्यु॑त्तर - अ॒र्धात् ।
46) अव॑ द्यति द्य॒ त्यवाव॑ द्यति ।
47) द्य॒त्ये॒षैषा द्य॑ति द्यत्ये॒षा ।
48) ए॒षा वै वा ए॒षैषा वै ।
49) वै रु॒द्रस्य॑ रु॒द्रस्य॒ वै वै रु॒द्रस्य॑ ।
50) रु॒द्रस्य॒ दिग् दिग् रु॒द्रस्य॑ रु॒द्रस्य॒ दिक् ।
॥ 34 ॥ (50/61)

1) दि-ख्स्वाया॒ग्॒ स्वाया॒-न्दिग् दि-ख्स्वाया᳚म् ।
2) स्वाया॑ मे॒वैव स्वाया॒ग्॒ स्वाया॑ मे॒व ।
3) ए॒व दि॒शि दि॒श्ये॑वैव दि॒शि ।
4) दि॒शि रु॒द्रग्ं रु॒द्र-न्दि॒शि दि॒शि रु॒द्रम् ।
5) रु॒द्र-न्नि॒रव॑दयते नि॒रव॑दयते रु॒द्रग्ं रु॒द्र-न्नि॒रव॑दयते ।
6) नि॒रव॑दयते॒ द्वि-र्द्वि-र्नि॒रव॑दयते नि॒रव॑दयते॒ द्विः ।
6) नि॒रव॑दयत॒ इति॑ निः - अव॑दयते ।
7) द्विर॒भ्य॑भि द्वि-र्द्विर॒भि ।
8) अ॒भि घा॑रयति घारय त्य॒भ्य॑भि घा॑रयति ।
9) घा॒र॒य॒ति॒ च॒तु॒र॒व॒त्तस्य॑ चतुरव॒त्तस्य॑ घारयति घारयति चतुरव॒त्तस्य॑ ।
10) च॒तु॒र॒व॒त्त स्याप्त्या॒ आप्त्यै॑ चतुरव॒त्तस्य॑ चतुरव॒त्त स्याप्त्यै᳚ ।
10) च॒तु॒र॒व॒त्तस्येति॑ चतुः - अ॒व॒त्तस्य॑ ।
11) आप्त्यै॑ प॒शवः॑ प॒शव॒ आप्त्या॒ आप्त्यै॑ प॒शवः॑ ।
12) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
13) वै पूर्वाः॒ पूर्वा॒ वै वै पूर्वाः᳚ ।
14) पूर्वा॒ आहु॑तय॒ आहु॑तयः॒ पूर्वाः॒ पूर्वा॒ आहु॑तयः ।
15) आहु॑तय ए॒ष ए॒ष आहु॑तय॒ आहु॑तय ए॒षः ।
15) आहु॑तय॒ इत्या - हु॒त॒यः॒ ।
16) ए॒ष रु॒द्रो रु॒द्र ए॒ष ए॒ष रु॒द्रः ।
17) रु॒द्रो य-द्य-द्रु॒द्रो रु॒द्रो यत् ।
18) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
19) अ॒ग्नि-र्य-द्यद॒ग्नि र॒ग्नि-र्यत् ।
20) य-त्पूर्वाः॒ पूर्वा॒ य-द्य-त्पूर्वाः᳚ ।
21) पूर्वा॒ आहु॑ती॒ राहु॑तीः॒ पूर्वाः॒ पूर्वा॒ आहु॑तीः ।
22) आहु॑ती र॒भ्य॑भ्याहु॑ती॒ राहु॑ती र॒भि ।
22) आहु॑ती॒रित्या - हु॒तीः॒ ।
23) अ॒भि जु॑हु॒याज् जु॑हु॒या द॒भ्य॑भि जु॑हु॒यात् ।
24) जु॒हु॒या-द्रु॒द्राय॑ रु॒द्राय॑ जुहु॒याज् जु॑हु॒या-द्रु॒द्राय॑ ।
25) रु॒द्राय॑ प॒शू-न्प॒शू-न्रु॒द्राय॑ रु॒द्राय॑ प॒शून् ।
26) प॒शू नप्यपि॑ प॒शू-न्प॒शू नपि॑ ।
27) अपि॑ दद्ध्या-द्दद्ध्या॒ दप्यपि॑ दद्ध्यात् ।
28) द॒द्ध्या॒ द॒प॒शु र॑प॒शु-र्द॑द्ध्या-द्दद्ध्या दप॒शुः ।
29) अ॒प॒शु-र्यज॑मानो॒ यज॑मानो ऽप॒शु र॑प॒शु-र्यज॑मानः ।
30) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् ।
31) स्या॒ द॒ति॒हाया॑ ति॒हाय॑ स्या-थ्स्या दति॒हाय॑ ।
32) अ॒ति॒हाय॒ पूर्वाः॒ पूर्वा॑ अति॒हाया॑ ति॒हाय॒ पूर्वाः᳚ ।
32) अ॒ति॒हायेत्य॑ति - हाय॑ ।
33) पूर्वा॒ आहु॑ती॒ राहु॑तीः॒ पूर्वाः॒ पूर्वा॒ आहु॑तीः ।
34) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति ।
34) आहु॑ती॒रित्या - हु॒तीः॒ ।
35) जु॒हो॒ति॒ प॒शू॒ना-म्प॑शू॒ना-ञ्जु॑होति जुहोति पशू॒नाम् ।
36) प॒शू॒ना-ङ्गो॑पी॒थाय॑ गोपी॒थाय॑ पशू॒ना-म्प॑शू॒ना-ङ्गो॑पी॒थाय॑ ।
37) गो॒पी॒थायेति॑ गोपी॒थाय॑ ।
॥ 35 ॥ (37/43)
॥ अ. 6 ॥

1) मनुः॑ पृथि॒व्याः पृ॑थि॒व्या मनु॒-र्मनुः॑ पृथि॒व्याः ।
2) पृ॒थि॒व्या य॒ज्ञियं॑-यँ॒ज्ञिय॑-म्पृथि॒व्याः पृ॑थि॒व्या य॒ज्ञिय᳚म् ।
3) य॒ज्ञिय॑ मैच्छ दैच्छ-द्य॒ज्ञियं॑-यँ॒ज्ञिय॑ मैच्छत् ।
4) ऐ॒च्छ॒-थ्स स ऐ᳚च्छ दैच्छ॒-थ्सः ।
5) स घृ॒त-ङ्घृ॒तग्ं स स घृ॒तम् ।
6) घृ॒त-न्निषि॑क्त॒-न्निषि॑क्त-ङ्घृ॒त-ङ्घृ॒त-न्निषि॑क्तम् ।
7) निषि॑क्त मविन्द दविन्द॒-न्निषि॑क्त॒-न्निषि॑क्त मविन्दत् ।
7) निषि॑क्त॒मिति॒ नि - सि॒क्त॒म् ।
8) अ॒वि॒न्द॒-थ्स सो॑ ऽविन्द दविन्द॒-थ्सः ।
9) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
10) अ॒ब्र॒वी॒-त्कः को᳚ ऽब्रवी दब्रवी॒-त्कः ।
11) को᳚ ऽस्यास्य कः को᳚ ऽस्य ।
12) अ॒स्येश्व॒र ई᳚श्व॒रो᳚ ऽस्या स्येश्व॒रः ।
13) ई॒श्व॒रो य॒ज्ञे य॒ज्ञ ई᳚श्व॒र ई᳚श्व॒रो य॒ज्ञे ।
14) य॒ज्ञे ऽप्यपि॑ य॒ज्ञे य॒ज्ञे ऽपि॑ ।
15) अपि॒ कर्तोः॒ कर्तो॒ रप्यपि॒ कर्तोः᳚ ।
16) कर्तो॒ रितीति॒ कर्तोः॒ कर्तो॒ रिति॑ ।
17) इति॒ तौ ता वितीति॒ तौ ।
18) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् ।
19) अ॒ब्रू॒ता॒-म्मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वब्रूता मब्रूता-म्मि॒त्रावरु॑णौ ।
20) मि॒त्रावरु॑णौ॒ गो-र्गो-र्मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ गोः ।
20) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
21) गो रे॒वैव गो-र्गो रे॒व ।
22) ए॒वाव मा॒व मे॒वैवावम् ।
23) आ॒व मी᳚श्व॒रा वी᳚श्व॒रा वा॒व मा॒व मी᳚श्व॒रौ ।
24) ई॒श्व॒रौ कर्तोः॒ कर्तो॑ रीश्व॒रा वी᳚श्व॒रौ कर्तोः᳚ ।
25) कर्तो᳚-स्स्व-स्स्वः॒ कर्तोः॒ कर्तो᳚-स्स्वः ।
26) स्व॒ इतीति॑ स्व-स्स्व॒ इति॑ ।
27) इति॒ तौ ता वितीति॒ तौ ।
28) तौ तत॒ स्तत॒ स्तौ तौ ततः॑ ।
29) ततो॒ गा-ङ्गा-न्तत॒ स्ततो॒ गाम् ।
30) गाग्ं सग्ं स-ङ्गा-ङ्गाग्ं सम् ।
31) स मै॑रयता मैरयता॒ग्ं॒ सग्ं स मै॑रयताम् ।
32) ऐ॒र॒य॒ता॒ग्ं॒ सा सैर॑यता मैरयता॒ग्ं॒ सा ।
33) सा यत्र॑यत्र॒ यत्र॑यत्र॒ सा सा यत्र॑यत्र ।
34) यत्र॑यत्र॒ न्यक्रा॑म॒-न्न्यक्रा॑म॒-द्यत्र॑यत्र॒ यत्र॑यत्र॒ न्यक्रा॑मत् ।
34) यत्र॑य॒त्रेति॒ यत्र॑ - य॒त्र॒ ।
35) न्यक्रा॑म॒-त्तत॒ स्ततो॒ न्यक्रा॑म॒-न्न्यक्रा॑म॒-त्ततः॑ ।
35) न्यक्रा॑म॒दिति॑ नि - अक्रा॑मत् ।
36) ततो॑ घृ॒त-ङ्घृ॒त-न्तत॒ स्ततो॑ घृ॒तम् ।
37) घृ॒त म॑पीड्यता पीड्यत घृ॒त-ङ्घृ॒त म॑पीड्यत ।
38) अ॒पी॒ड्य॒त॒ तस्मा॒-त्तस्मा॑ दपीड्यता पीड्यत॒ तस्मा᳚त् ।
39) तस्मा᳚-द्घृ॒तप॑दी घृ॒तप॑दी॒ तस्मा॒-त्तस्मा᳚-द्घृ॒तप॑दी ।
40) घृ॒तप॑ द्युच्यत उच्यते घृ॒तप॑दी घृ॒तप॑ द्युच्यते ।
40) घृ॒तप॒दीति॑ घृ॒त - प॒दी॒ ।
41) उ॒च्य॒ते॒ त-त्तदु॑च्यत उच्यते॒ तत् ।
42) तद॑स्या अस्यै॒ त-त्तद॑स्यै ।
43) अ॒स्यै॒ जन्म॒ जन्मा᳚स्या अस्यै॒ जन्म॑ ।
44) जन्मोप॑हूत॒ मुप॑हूत॒-ञ्जन्म॒ जन्मोप॑हूतम् ।
45) उप॑हूतग्ं रथन्त॒रग्ं र॑थन्त॒र मुप॑हूत॒ मुप॑हूतग्ं रथन्त॒रम् ।
45) उप॑हूत॒मित्युप॑ - हू॒त॒म् ।
46) र॒थ॒न्त॒रग्ं स॒ह स॒ह र॑थन्त॒रग्ं र॑थन्त॒रग्ं स॒ह ।
46) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
47) स॒ह पृ॑थि॒व्या पृ॑थि॒व्या स॒ह स॒ह पृ॑थि॒व्या ।
48) पृ॒थि॒व्येतीति॑ पृथि॒व्या पृ॑थि॒व्येति॑ ।
49) इत्या॑हा॒हे तीत्या॑ह ।
50) आ॒हे॒ य मि॒य मा॑हाहे॒ यम् ।
॥ 36 ॥ (50/57)

1) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
2) वै र॑थन्त॒रग्ं र॑थन्त॒रं-वैँ वै र॑थन्त॒रम् ।
3) र॒थ॒न्त॒र मि॒मा मि॒माग्ं र॑थन्त॒रग्ं र॑थन्त॒र मि॒माम् ।
3) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
4) इ॒मा मे॒वैवे मा मि॒मा मे॒व ।
5) ए॒व स॒ह स॒हैवैव स॒ह ।
6) स॒हा न्नाद्ये॑ना॒ न्नाद्ये॑न स॒ह स॒हा न्नाद्ये॑न ।
7) अ॒न्नाद्ये॒ नोपोपा॒ न्नाद्ये॑ना॒ न्नाद्ये॒नोप॑ ।
7) अ॒न्नाद्ये॒नेत्य॑न्न - अद्ये॑न ।
8) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
9) ह्व॒य॒त॒ उप॑हूत॒ मुप॑हूतग्ग्​ ह्वयते ह्वयत॒ उप॑हूतम् ।
10) उप॑हूतं-वाँमदे॒व्यं-वाँ॑मदे॒व्य मुप॑हूत॒ मुप॑हूतं-वाँमदे॒व्यम् ।
10) उप॑हूत॒मित्युप॑ - हू॒त॒म् ।
11) वा॒म॒दे॒व्यग्ं स॒ह स॒ह वा॑मदे॒व्यं-वाँ॑मदे॒व्यग्ं स॒ह ।
11) वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् ।
12) स॒हान्त रि॑क्षेणा॒ न्तरि॑क्षेण स॒ह स॒हा न्तरि॑क्षेण ।
13) अ॒न्तरि॑क्षे॒णे तीत्य॒न्त रि॑क्षेणा॒ न्तरि॑क्षे॒णे ति॑ ।
14) इत्या॑हा॒हे तीत्या॑ह ।
15) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ ।
16) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
17) वै वा॑मदे॒व्यं-वाँ॑मदे॒व्यं-वैँ वै वा॑मदे॒व्यम् ।
18) वा॒म॒दे॒व्य-म्प॒शू-न्प॒शून्. वा॑मदे॒व्यं-वाँ॑मदे॒व्य-म्प॒शून् ।
18) वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् ।
19) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
20) ए॒व स॒ह स॒हैवैव स॒ह ।
21) स॒हा न्तरि॑क्षेणा॒ न्तरि॑क्षेण स॒ह स॒हा न्तरि॑क्षेण ।
22) अ॒न्तरि॑क्षे॒ णोपोपा॒ न्तरि॑क्षेणा॒ न्तरि॑क्षे॒णोप॑ ।
23) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
24) ह्व॒य॒त॒ उप॑हूत॒ मुप॑हूतग्ग्​ ह्वयते ह्वयत॒ उप॑हूतम् ।
25) उप॑हूत-म्बृ॒ह-द्बृ॒ह दुप॑हूत॒ मुप॑हूत-म्बृ॒हत् ।
25) उप॑हूत॒मित्युप॑ - हू॒त॒म् ।
26) बृ॒ह-थ्स॒ह स॒ह बृ॒ह-द्बृ॒ह-थ्स॒ह ।
27) स॒ह दि॒वा दि॒वा स॒ह स॒ह दि॒वा ।
28) दि॒वेतीति॑ दि॒वा दि॒वेति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒है॒र मै॒र मा॑हाहै॒रम् ।
31) ऐ॒रं-वैँ वा ऐ॒र मै॒रं-वैँ ।
32) वै बृ॒ह-द्बृ॒ह-द्वै वै बृ॒हत् ।
33) बृ॒हदिरा॒ मिरा᳚-म्बृ॒ह-द्बृ॒हदिरा᳚म् ।
34) इरा॑ मे॒वैवे रा॒ मिरा॑ मे॒व ।
35) ए॒व स॒ह स॒हैवैव स॒ह ।
36) स॒ह दि॒वा दि॒वा स॒ह स॒ह दि॒वा ।
37) दि॒वोपोप॑ दि॒वा दि॒वोप॑ ।
38) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
39) ह्व॒य॒त॒ उप॑हूता॒ उप॑हूता ह्वयते ह्वयत॒ उप॑हूताः ।
40) उप॑हूता-स्स॒प्त स॒प्तो प॑हूता॒ उप॑हूता-स्स॒प्त ।
40) उप॑हूता॒ इत्युप॑ - हू॒ताः॒ ।
41) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ ।
42) होत्रा॒ इतीति॒ होत्रा॒ होत्रा॒ इति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒ह॒ होत्रा॒ होत्रा॑ आहाह॒ होत्राः᳚ ।
45) होत्रा॑ ए॒वैव होत्रा॒ होत्रा॑ ए॒व ।
46) ए॒वोपो पै॒वैवोप॑ ।
47) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
48) ह्व॒य॒त॒ उप॑हू॒तो प॑हूता ह्वयते ह्वयत॒ उप॑हूता ।
49) उप॑हूता धे॒नु-र्धे॒नु रुप॑हू॒तो प॑हूता धे॒नुः ।
49) उप॑हू॒तेत्युप॑ - हू॒ता॒ ।
50) धे॒नु-स्स॒हर्​ष॑भा स॒हर्​ष॑भा धे॒नु-र्धे॒नु-स्स॒हर्​ष॑भा ।
॥ 37 ॥ (50/58)

1) स॒हर्​ष॒भे तीति॑ स॒हर्​ष॑भा स॒हर्​ष॒भेति॑ ।
1) स॒हर्​ष॒भेति॑ स॒ह - ऋ॒ष॒भा॒ ।
2) इत्या॑हा॒हे तीत्या॑ह ।
3) आ॒ह॒ मि॒थु॒न-म्मि॑थु॒न मा॑हाह मिथु॒नम् ।
4) मि॒थु॒न मे॒वैव मि॑थु॒न-म्मि॑थु॒न मे॒व ।
5) ए॒वो पोपै॒ वैवोप॑ ।
6) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
7) ह्व॒य॒त॒ उप॑हूत॒ उप॑हूतो ह्वयते ह्वयत॒ उप॑हूतः ।
8) उप॑हूतो भ॒क्षो भ॒क्ष उप॑हूत॒ उप॑हूतो भ॒क्षः ।
8) उप॑हूत॒ इत्युप॑ - हू॒तः॒ ।
9) भ॒क्ष-स्सखा॒ सखा॑ भ॒क्षो भ॒क्ष-स्सखा᳚ ।
10) सखेतीति॒ सखा॒ सखेति॑ ।
11) इत्या॑हा॒हे तीत्या॑ह ।
12) आ॒ह॒ सो॒म॒पी॒थग्ं सो॑मपी॒थ मा॑हाह सोमपी॒थम् ।
13) सो॒म॒पी॒थ मे॒वैव सो॑मपी॒थग्ं सो॑मपी॒थ मे॒व ।
13) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
14) ए॒वो पोपै॒ वैवोप॑ ।
15) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
16) ह्व॒य॒त॒ उप॑हू॒ताँ(4) उप॑हू॒ताँ(4) ह्व॑यते ह्वयत॒ उप॑हू॒ताँ(4) ।
17) उप॑हू॒ताँ(4) हो हो उप॑हू॒ताँ(4) उप॑हू॒ताँ(4) हो ।
17) उप॑हू॒ताँ(4)इत्युप॑ - हू॒ता(3)ँ ।
18) हो इतीति॒ हो हो इति॑ ।
18) हो इति॒ हो ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒हा॒ त्मान॑ मा॒त्मान॑ माहा हा॒त्मान᳚म् ।
21) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व ।
22) ए॒वोपो पै॒वैवोप॑ ।
23) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
24) ह्व॒य॒त॒ आ॒त्मा ऽऽत्मा ह्व॑यते ह्वयत आ॒त्मा ।
25) आ॒त्मा हि ह्या᳚त्मा ऽऽत्मा हि ।
26) ह्युप॑हूताना॒ मुप॑हूताना॒ग्ं॒ हि ह्युप॑हूतानाम् ।
27) उप॑हूतानां॒-वँसि॑ष्ठो॒ वसि॑ष्ठ॒ उप॑हूताना॒ मुप॑हूतानां॒-वँसि॑ष्ठः ।
27) उप॑हूताना॒मित्युप॑ - हू॒ता॒ना॒म् ।
28) वसि॑ष्ठ॒ इडा॒ मिडां॒-वँसि॑ष्ठो॒ वसि॑ष्ठ॒ इडा᳚म् ।
29) इडा॒ मुपोपे डा॒ मिडा॒ मुप॑ ।
30) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
31) ह्व॒य॒ते॒ प॒शवः॑ प॒शवो᳚ ह्वयते ह्वयते प॒शवः॑ ।
32) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
33) वा इडेडा॒ वै वा इडा᳚ ।
34) इडा॑ प॒शू-न्प॒शू निडेडा॑ प॒शून् ।
35) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
36) ए॒वोपो पै॒वैवोप॑ ।
37) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
38) ह्व॒य॒ते॒ च॒तु श्च॒तुर्-ह्व॑यते ह्वयते च॒तुः ।
39) च॒तु रुपोप॑ च॒तु श्च॒तु रुप॑ ।
40) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
41) ह्व॒य॒ते॒ चतु॑ष्पाद॒ श्चतु॑ष्पादो ह्वयते ह्वयते॒ चतु॑ष्पादः ।
42) चतु॑ष्पादो॒ हि हि चतु॑ष्पाद॒ श्चतु॑ष्पादो॒ हि ।
42) चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ ।
43) हि प॒शवः॑ प॒शवो॒ हि हि प॒शवः॑ ।
44) प॒शवो॑ मान॒वी मा॑न॒वी प॒शवः॑ प॒शवो॑ मान॒वी ।
45) मा॒न॒वीतीति॑ मान॒वी मा॑न॒वीति॑ ।
46) इत्या॑हा॒हे तीत्या॑ह ।
47) आ॒ह॒ मनु॒-र्मनु॑ राहाह॒ मनुः॑ ।
48) मनु॒र्॒ हि हि मनु॒-र्मनु॒र्॒ हि ।
49) ह्ये॑ता मे॒ताग्ं हि ह्ये॑ताम् ।
50) ए॒ता मग्रे ऽग्र॑ ए॒ता मे॒ता मग्रे᳚ ।
॥ 38 ॥ (50/57)

1) अग्रे ऽप॑श्य॒ दप॑श्य॒ दग्रे ऽग्रे ऽप॑श्यत् ।
2) अप॑श्य-द्घृ॒तप॑दी घृ॒तप॒ द्यप॑श्य॒ दप॑श्य-द्घृ॒तप॑दी ।
3) घृ॒तप॒दीतीति॑ घृ॒तप॑दी घृ॒तप॒दीति॑ ।
3) घृ॒तप॒दीति॑ घृ॒त - प॒दी॒ ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ य-द्यदा॑हाह॒ यत् ।
6) यदे॒वैव य-द्यदे॒व ।
7) ए॒वास्या॑ अस्या ए॒वैवास्यै᳚ ।
8) अ॒स्यै॒ प॒दा-त्प॒दाद॑स्या अस्यै प॒दात् ।
9) प॒दा-द्घृ॒त-ङ्घृ॒त-म्प॒दा-त्प॒दा-द्घृ॒तम् ।
10) घृ॒त मपी᳚ड्य॒ता पी᳚ड्यत घृ॒त-ङ्घृ॒त मपी᳚ड्यत ।
11) अपी᳚ड्यत॒ तस्मा॒-त्तस्मा॒ दपी᳚ड्य॒ता पी᳚ड्यत॒ तस्मा᳚त् ।
12) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् ।
13) ए॒व मा॑हाहै॒व मे॒व मा॑ह ।
14) आ॒ह॒ मै॒त्रा॒व॒रु॒णी मै᳚त्रावरु॒ ण्या॑हाह मैत्रावरु॒णी ।
15) मै॒त्रा॒व॒रु॒णी तीति॑ मैत्रावरु॒णी मै᳚त्रावरु॒णीति॑ ।
15) मै॒त्रा॒व॒रु॒णीति॑ मैत्रा - व॒रु॒णी ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒ह॒ मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वाहाह मि॒त्रावरु॑णौ ।
18) मि॒त्रावरु॑णौ॒ हि हि मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ हि ।
18) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
19) ह्ये॑ना मेना॒ग्ं॒ हि ह्ये॑नाम् ।
20) ए॒ना॒ग्ं॒ स॒मैर॑यताग्ं स॒मैर॑यता मेना मेनाग्ं स॒मैर॑यताम् ।
21) स॒मैर॑यता॒-म्ब्रह्म॒ ब्रह्म॑ स॒मैर॑यताग्ं स॒मैर॑यता॒-म्ब्रह्म॑ ।
21) स॒मैर॑यता॒मिति॑ सं - ऐर॑यताम् ।
22) ब्रह्म॑ दे॒वकृ॑त-न्दे॒वकृ॑त॒-म्ब्रह्म॒ ब्रह्म॑ दे॒वकृ॑तम् ।
23) दे॒वकृ॑त॒ मुप॑हूत॒ मुप॑हूत-न्दे॒वकृ॑त-न्दे॒वकृ॑त॒ मुप॑हूतम् ।
23) दे॒वकृ॑त॒मिति॑ दे॒व - कृ॒त॒म् ।
24) उप॑हूत॒ मिती त्युप॑हूत॒ मुप॑हूत॒ मिति॑ ।
24) उप॑हूत॒मित्युप॑ - हू॒त॒म् ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒ह॒ ब्रह्म॒ ब्रह्मा॑हाह॒ ब्रह्म॑ ।
27) ब्रह्मै॒वैव ब्रह्म॒ ब्रह्मै॒व ।
28) ए॒वोपो पै॒वैवोप॑ ।
29) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
30) ह्व॒य॒ते॒ दैव्या॒ दैव्या᳚ ह्वयते ह्वयते॒ दैव्याः᳚ ।
31) दैव्या॑ अद्ध्व॒र्यवो᳚ ऽद्ध्व॒र्यवो॒ दैव्या॒ दैव्या॑ अद्ध्व॒र्यवः॑ ।
32) अ॒द्ध्व॒र्यव॒ उप॑हूता॒ उप॑हूता अद्ध्व॒र्यवो᳚ ऽद्ध्व॒र्यव॒ उप॑हूताः ।
33) उप॑हूता॒ उप॑हूताः ।
33) उप॑हूता॒ इत्युप॑ - हू॒ताः॒ ।
34) उप॑हूता मनु॒ष्या॑ मनु॒ष्या॑ उप॑हूता॒ उप॑हूता मनु॒ष्याः᳚ ।
34) उप॑हूता॒ इत्युप॑ - हू॒ताः॒ ।
35) म॒नु॒ष्या॑ इतीति॑ मनु॒ष्या॑ मनु॒ष्या॑ इति॑ ।
36) इत्या॑हा॒हे तीत्या॑ह ।
37) आ॒ह॒ दे॒व॒म॒नु॒ष्या-न्दे॑वमनु॒ष्या ना॑हाह देवमनु॒ष्यान् ।
38) दे॒व॒म॒नु॒ष्या ने॒वैव दे॑वमनु॒ष्या-न्दे॑वमनु॒ष्या ने॒व ।
38) दे॒व॒म॒नु॒ष्यानिति॑ देव - म॒नु॒ष्यान् ।
39) ए॒वोपो पै॒वैवोप॑ ।
40) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
41) ह्व॒य॒ते॒ ये ये ह्व॑यते ह्वयते॒ ये ।
42) य इ॒म मि॒मं-येँ य इ॒मम् ।
43) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
44) य॒ज्ञ मवा॒ नवान्॑. य॒ज्ञं-यँ॒ज्ञ मवान्॑ ।
45) अवा॒न्॒. ये ये ऽवा॒ नवा॒न्॒. ये ।
46) ये य॒ज्ञप॑तिं-यँ॒ज्ञप॑तिं॒-येँ ये य॒ज्ञप॑तिम् ।
47) य॒ज्ञप॑तिं॒-वँर्धा॒न्॒. वर्धा॑न्. य॒ज्ञप॑तिं-यँ॒ज्ञप॑तिं॒-वँर्धान्॑ ।
47) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
48) वर्धा॒ नितीति॒ वर्धा॒न्॒. वर्धा॒ निति॑ ।
49) इत्या॑हा॒हे तीत्या॑ह ।
50) आ॒ह॒ य॒ज्ञाय॑ य॒ज्ञाया॑ हाह य॒ज्ञाय॑ ।
॥ 39 ॥ (50/60)

1) य॒ज्ञाय॑ च च य॒ज्ञाय॑ य॒ज्ञाय॑ च ।
2) चै॒वैव च॑ चै॒व ।
3) ए॒व यज॑मानाय॒ यज॑माना यै॒वैव यज॑मानाय ।
4) यज॑मानाय च च॒ यज॑मानाय॒ यज॑मानाय च ।
5) चा॒शिष॑ मा॒शिष॑-ञ्च चा॒शिष᳚म् ।
6) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
6) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
7) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
8) शा॒स्त॒ उप॑हूते॒ उप॑हूते शास्ते शास्त॒ उप॑हूते ।
9) उप॑हूते॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी उप॑हूते॒ उप॑हूते॒ द्यावा॑पृथि॒वी ।
9) उप॑हूते॒ इत्युप॑ - हू॒ते॒ ।
10) द्यावा॑पृथि॒वी इतीति॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी इति॑ ।
10) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
11) इत्या॑हा॒हे तीत्या॑ह ।
12) आ॒ह॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आ॑हाह॒ द्यावा॑पृथि॒वी ।
13) द्यावा॑पृथि॒वी ए॒वैव द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ए॒व ।
13) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
14) ए॒वोपो पै॒वैवोप॑ ।
15) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
16) ह्व॒य॒ते॒ पू॒र्व॒जे पू᳚र्व॒जे ह्व॑यते ह्वयते पूर्व॒जे ।
17) पू॒र्व॒जे ऋ॒ताव॑री ऋ॒ताव॑री पूर्व॒जे पू᳚र्व॒जे ऋ॒ताव॑री ।
17) पू॒र्व॒जे इति॑ पूर्व - जे ।
18) ऋ॒ताव॑री॒ इती त्यृ॒ताव॑री ऋ॒ताव॑री॒ इति॑ ।
18) ऋ॒ताव॑री॒ इत्यृ॒त - व॒री॒ ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒ह॒ पू॒र्व॒जे पू᳚र्व॒जे आ॑हाह पूर्व॒जे ।
21) पू॒र्व॒जे हि हि पू᳚र्व॒जे पू᳚र्व॒जे हि ।
21) पू॒र्व॒जे इति॑ पूर्व - जे ।
22) ह्ये॑ते ए॒ते हि ह्ये॑ते ।
23) ए॒ते ऋ॒ताव॑री ऋ॒ताव॑री ए॒ते ए॒ते ऋ॒ताव॑री ।
23) ए॒ते इत्ये॒ते ।
24) ऋ॒ताव॑री दे॒वी दे॒वी ऋ॒ताव॑री ऋ॒ताव॑री दे॒वी ।
24) ऋ॒ताव॑री॒ इत्यृ॒त - व॒री॒ ।
25) दे॒वी दे॒वपु॑त्रे दे॒वपु॑त्रे दे॒वी दे॒वी दे॒वपु॑त्रे ।
25) दे॒वी इति॑ दे॒वी ।
26) दे॒वपु॑त्रे॒ इतीति॑ दे॒वपु॑त्रे दे॒वपु॑त्रे॒ इति॑ ।
26) दे॒वपु॑त्रे॒ इति॑ दे॒व - पु॒त्रे॒ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒ह॒ दे॒वी दे॒वी आ॑हाह दे॒वी ।
29) दे॒वी हि हि दे॒वी दे॒वी हि ।
29) दे॒वी इति॑ दे॒वी ।
30) ह्ये॑ते ए॒ते हि ह्ये॑ते ।
31) ए॒ते दे॒वपु॑त्रे दे॒वपु॑त्रे ए॒ते ए॒ते दे॒वपु॑त्रे ।
31) ए॒ते इत्ये॒ते ।
32) दे॒वपु॑त्रे॒ उप॑हूत॒ उप॑हूतो दे॒वपु॑त्रे दे॒वपु॑त्रे॒ उप॑हूतः ।
32) दे॒वपु॑त्रे॒ इति॑ दे॒व - पु॒त्रे॒ ।
33) उप॑हूतो॒ ऽय म॒य मुप॑हूत॒ उप॑हूतो॒ ऽयम् ।
33) उप॑हूत॒ इत्युप॑ - हू॒तः॒ ।
34) अ॒यं-यँज॑मानो॒ यज॑मानो॒ ऽय म॒यं-यँज॑मानः ।
35) यज॑मान॒ इतीति॒ यज॑मानो॒ यज॑मान॒ इति॑ ।
36) इत्या॑हा॒हे तीत्या॑ह ।
37) आ॒ह॒ यज॑मानं॒-यँज॑मान माहाह॒ यज॑मानम् ।
38) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
39) ए॒वोपो पै॒वैवोप॑ ।
40) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
41) ह्व॒य॒त॒ उत्त॑रस्या॒ मुत्त॑रस्याग्​ ह्वयते ह्वयत॒ उत्त॑रस्याम् ।
42) उत्त॑रस्या-न्देवय॒ज्याया᳚-न्देवय॒ज्याया॒ मुत्त॑रस्या॒ मुत्त॑रस्या-न्देवय॒ज्याया᳚म् ।
42) उत्त॑रस्या॒मित्युत् - त॒र॒स्या॒म् ।
43) दे॒व॒य॒ज्याया॒ मुप॑हूत॒ उप॑हूतो देवय॒ज्याया᳚-न्देवय॒ज्याया॒ मुप॑हूतः ।
43) दे॒व॒य॒ज्याया॒मिति॑ देव - य॒ज्याया᳚म् ।
44) उप॑हूतो॒ भूय॑सि॒ भूय॒ स्युप॑हूत॒ उप॑हूतो॒ भूय॑सि ।
44) उप॑हूत॒ इत्युप॑ - हू॒तः॒ ।
45) भूय॑सि हवि॒ष्कर॑णे हवि॒ष्कर॑णे॒ भूय॑सि॒ भूय॑सि हवि॒ष्कर॑णे ।
46) ह॒वि॒ष्कर॑ण॒ उप॑हूत॒ उप॑हूतो हवि॒ष्कर॑णे हवि॒ष्कर॑ण॒ उप॑हूतः ।
46) ह॒वि॒ष्कर॑ण॒ इति॑ हविः - कर॑णे ।
47) उप॑हूतो दि॒व्ये दि॒व्य उप॑हूत॒ उप॑हूतो दि॒व्ये ।
47) उप॑हूत॒ इत्युप॑ - हू॒तः॒ ।
48) दि॒व्ये धाम॒-न्धाम॑-न्दि॒व्ये दि॒व्ये धामन्न्॑ ।
49) धाम॒-न्नुप॑हूत॒ उप॑हूतो॒ धाम॒-न्धाम॒-न्नुप॑हूतः ।
50) उप॑हूत॒ इतीत्युप॑हूत॒ उप॑हूत॒ इति॑ ।
50) उप॑हूत॒ इत्युप॑ - हू॒तः॒ ।
॥ 40 ॥ (50/71)

1) इत्या॑हा॒हे तीत्या॑ह ।
2) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा ।
3) प्र॒जा वै वै प्र॒जा प्र॒जा वै ।
3) प्र॒जेति॑ प्र - जा ।
4) वा उत्त॒रोत्त॑रा॒ वै वा उत्त॑रा ।
5) उत्त॑रा देवय॒ज्या दे॑वय॒ ज्योत्त॒ रोत्त॑रा देवय॒ज्या ।
5) उत्त॒रेत्युत् - त॒रा॒ ।
6) दे॒व॒य॒ज्या प॒शवः॑ प॒शवो॑ देवय॒ज्या दे॑वय॒ज्या प॒शवः॑ ।
6) दे॒व॒य॒ज्येति॑ देव - य॒ज्या ।
7) प॒शवो॒ भूयो॒ भूयः॑ प॒शवः॑ प॒शवो॒ भूयः॑ ।
8) भूयो॑ हवि॒ष्कर॑णग्ं हवि॒ष्कर॑ण॒-म्भूयो॒ भूयो॑ हवि॒ष्कर॑णम् ।
9) ह॒वि॒ष्कर॑णग्ं सुव॒र्ग-स्सु॑व॒र्गो ह॑वि॒ष्कर॑णग्ं हवि॒ष्कर॑णग्ं सुव॒र्गः ।
9) ह॒वि॒ष्कर॑ण॒मिति॑ हविः - कर॑णम् ।
10) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
10) सु॒व॒र्ग इति॑ सुवः - गः ।
11) लो॒को दि॒व्य-न्दि॒व्यम् ँलो॒को लो॒को दि॒व्यम् ।
12) दि॒व्य-न्धाम॒ धाम॑ दि॒व्य-न्दि॒व्य-न्धाम॑ ।
13) धामे॒ द मि॒द-न्धाम॒ धामे॒ दम् ।
14) इ॒द म॑स्यसी॒द मि॒द म॑सि ।
15) अ॒सी॒द मि॒द म॑स्यसी॒दम् ।
16) इ॒द म॑स्यसी॒द मि॒द म॑सि ।
17) अ॒सीतीत्य॑स्य॒सीति॑ ।
18) इत्ये॒वैवे तीत्ये॒व ।
19) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ ।
20) य॒ज्ञस्य॑ प्रि॒य-म्प्रि॒यं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रि॒यम् ।
21) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ ।
22) धामोपोप॒ धाम॒ धामोप॑ ।
23) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
24) ह्व॒य॒ते॒ विश्वं॒-विँश्वग्ग्॑ ह्वयते ह्वयते॒ विश्व᳚म् ।
25) विश्व॑ मस्यास्य॒ विश्वं॒-विँश्व॑ मस्य ।
26) अ॒स्य॒ प्रि॒य-म्प्रि॒य म॑स्यास्य प्रि॒यम् ।
27) प्रि॒य मुप॑हूत॒ मुप॑हूत-म्प्रि॒य-म्प्रि॒य मुप॑हूतम् ।
28) उप॑हूत॒ मिती त्युप॑हूत॒ मुप॑हूत॒ मिति॑ ।
28) उप॑हूत॒मित्युप॑ - हू॒त॒म् ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒हा छ॑म्बट्कार॒ मछ॑म्बट्कार माहा॒हा छ॑म्बट्कारम् ।
31) अछ॑म्बट्कार मे॒वैवा छ॑म्बट्कार॒ मछ॑म्बट्कार मे॒व ।
31) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् ।
32) ए॒वोपो पै॒वैवोप॑ ।
33) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
34) ह्व॒य॒त॒ इति॑ ह्वयते ।
॥ 41 ॥ (34/41)
॥ अ. 7 ॥

1) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
2) वा इडेडा॒ वै वा इडा᳚ ।
3) इडा᳚ स्व॒यग्ग्​ स्व॒य मिडेडा᳚ स्व॒यम् ।
4) स्व॒य मा स्व॒यग्ग्​ स्व॒य मा ।
5) आ द॑त्ते दत्त॒ आ द॑त्ते ।
6) द॒त्ते॒ काम॒-ङ्काम॑-न्दत्ते दत्ते॒ काम᳚म् ।
7) काम॑ मे॒वैव काम॒-ङ्काम॑ मे॒व ।
8) ए॒वा त्मना॒ ऽऽत्मनै॒वै वात्मना᳚ ।
9) आ॒त्मना॑ पशू॒ना-म्प॑शू॒ना मा॒त्मना॒ ऽऽत्मना॑ पशू॒नाम् ।
10) प॒शू॒ना मा प॑शू॒ना-म्प॑शू॒ना मा ।
11) आ द॑त्ते दत्त॒ आ द॑त्ते ।
12) द॒त्ते॒ न न द॑त्ते दत्ते॒ न ।
13) न हि हि न न हि ।
14) ह्या᳚(1॒)न्यो᳚ ऽन्यो हि ह्य॑न्यः ।
15) अ॒न्यः काम॒-ङ्काम॑ म॒न्यो᳚ ऽन्यः काम᳚म् ।
16) काम॑-म्पशू॒ना-म्प॑शू॒ना-ङ्काम॒-ङ्काम॑-म्पशू॒नाम् ।
17) प॒शू॒ना-म्प्र॒यच्छ॑ति प्र॒यच्छ॑ति पशू॒ना-म्प॑शू॒ना-म्प्र॒यच्छ॑ति ।
18) प्र॒यच्छ॑ति वा॒चो वा॒चः प्र॒यच्छ॑ति प्र॒यच्छ॑ति वा॒चः ।
18) प्र॒यच्छ॒तीति॑ प्र - यच्छ॑ति ।
19) वा॒चस् पत॑ये॒ पत॑ये वा॒चो वा॒चस् पत॑ये ।
20) पत॑ये त्वा त्वा॒ पत॑ये॒ पत॑ये त्वा ।
21) त्वा॒ हु॒तग्ं हु॒त-न्त्वा᳚ त्वा हु॒तम् ।
22) हु॒त-म्प्र प्र हु॒तग्ं हु॒त-म्प्र ।
23) प्राश्ञा᳚ म्यश्ञामि॒ प्र प्राश्ञा॑मि ।
24) अ॒श्ञा॒मीती त्य॑श्ञा म्यश्ञा॒मीति॑ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒ह॒ वाचं॒-वाँच॑ माहाह॒ वाच᳚म् ।
27) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व ।
28) ए॒व भा॑ग॒धेये॑न भाग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न ।
29) भा॒ग॒धेये॑न प्रीणाति प्रीणाति भाग॒धेये॑न भाग॒धेये॑न प्रीणाति ।
29) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
30) प्री॒णा॒ति॒ सद॑स॒-स्सद॑सः प्रीणाति प्रीणाति॒ सद॑सः ।
31) सद॑स॒स् पत॑ये॒ पत॑ये॒ सद॑स॒-स्सद॑स॒स् पत॑ये ।
32) पत॑ये त्वा त्वा॒ पत॑ये॒ पत॑ये त्वा ।
33) त्वा॒ हु॒तग्ं हु॒त-न्त्वा᳚ त्वा हु॒तम् ।
34) हु॒त-म्प्र प्र हु॒तग्ं हु॒त-म्प्र ।
35) प्राश्ञा᳚ म्यश्ञामि॒ प्र प्राश्ञा॑मि ।
36) अ॒श्ञा॒मीती त्य॑श्ञा म्यश्ञा॒मीति॑ ।
37) इत्या॑हा॒हे तीत्या॑ह ।
38) आ॒ह॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या आहाह स्व॒गाकृ॑त्यै ।
39) स्व॒गाकृ॑त्यै चतुरव॒त्त-ञ्च॑तुरव॒त्तग्ग्​ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्यै चतुरव॒त्तम् ।
39) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ ।
40) च॒तु॒र॒व॒त्त-म्भ॑वति भवति चतुरव॒त्त-ञ्च॑तुरव॒त्त-म्भ॑वति ।
40) च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् ।
41) भ॒व॒ति॒ ह॒विर्-ह॒वि-र्भ॑वति भवति ह॒विः ।
42) ह॒वि-र्वै वै ह॒विर्-ह॒वि-र्वै ।
43) वै च॑तुरव॒त्त-ञ्च॑तुरव॒त्तं-वैँ वै च॑तुरव॒त्तम् ।
44) च॒तु॒र॒व॒त्त-म्प॒शवः॑ प॒शव॑ श्चतुरव॒त्त-ञ्च॑तुरव॒त्त-म्प॒शवः॑ ।
44) च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् ।
45) प॒शव॑ श्चतुरव॒त्त-ञ्च॑तुरव॒त्त-म्प॒शवः॑ प॒शव॑ श्चतुरव॒त्तम् ।
46) च॒तु॒र॒व॒त्तं-यँ-द्यच् च॑तुरव॒त्त-ञ्च॑तुरव॒त्तं-यँत् ।
46) च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् ।
47) यद्धोता॒ होता॒ य-द्यद्धोता᳚ ।
48) होता᳚ प्राश्ञी॒या-त्प्रा᳚श्ञी॒या द्धोता॒ होता᳚ प्राश्ञी॒यात् ।
49) प्रा॒श्ञी॒या द्धोता॒ होता᳚ प्राश्ञी॒या-त्प्रा᳚श्ञी॒या द्धोता᳚ ।
49) प्रा॒श्ञी॒यादिति॑ प्र - अ॒श्ञी॒यात् ।
50) होता ऽऽर्ति॒ मार्ति॒ग्ं॒ होता॒ होता ऽऽर्ति᳚म् ।
॥ 42 ॥ (50/57)

1) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
2) आर्च्छे॑ दृच्छे॒ दार्च्छे᳚त् ।
3) ऋ॒च्छे॒-द्य-द्यदृ॑च्छे दृच्छे॒-द्यत् ।
4) यद॒ग्ना व॒ग्नौ य-द्यद॒ग्नौ ।
5) अ॒ग्नौ जु॑हु॒याज् जु॑हु॒या द॒ग्ना व॒ग्नौ जु॑हु॒यात् ।
6) जु॒हु॒या-द्रु॒द्राय॑ रु॒द्राय॑ जुहु॒याज् जु॑हु॒या-द्रु॒द्राय॑ ।
7) रु॒द्राय॑ प॒शू-न्प॒शू-न्रु॒द्राय॑ रु॒द्राय॑ प॒शून् ।
8) प॒शू नप्यपि॑ प॒शू-न्प॒शू नपि॑ ।
9) अपि॑ दद्ध्या-द्दद्ध्या॒ दप्यपि॑ दद्ध्यात् ।
10) द॒द्ध्या॒ द॒प॒शु र॑प॒शु-र्द॑द्ध्या-द्दद्ध्या दप॒शुः ।
11) अ॒प॒शु-र्यज॑मानो॒ यज॑मानो ऽप॒शु र॑प॒शु-र्यज॑मानः ।
12) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् ।
13) स्या॒-द्वा॒चो वा॒च-स्स्या᳚-थ्स्या-द्वा॒चः ।
14) वा॒च स्पत॑ये॒ पत॑ये वा॒चो वा॒च स्पत॑ये ।
15) पत॑ये त्वा त्वा॒ पत॑ये॒ पत॑ये त्वा ।
16) त्वा॒ हु॒तग्ं हु॒त-न्त्वा᳚ त्वा हु॒तम् ।
17) हु॒त-म्प्र प्र हु॒तग्ं हु॒त-म्प्र ।
18) प्राश्ञा᳚ म्यश्ञामि॒ प्र प्राश्ञा॑मि ।
19) अ॒श्ञा॒मीती त्य॑श्ञा म्यश्ञा॒मीति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ प॒रोक्ष॑-म्प॒रोक्ष॑ माहाह प॒रोक्ष᳚म् ।
22) प॒रोक्ष॑ मे॒वैव प॒रोक्ष॑-म्प॒रोक्ष॑ मे॒व ।
22) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् ।
23) ए॒वैन॑ देन दे॒वैवैन॑त् ।
24) ए॒न॒ज् जु॒हो॒ति॒ जु॒हो॒ त्ये॒न॒ दे॒न॒ज् जु॒हो॒ति॒ ।
25) जु॒हो॒ति॒ सद॑स॒-स्सद॑सो जुहोति जुहोति॒ सद॑सः ।
26) सद॑स॒स् पत॑ये॒ पत॑ये॒ सद॑स॒-स्सद॑स॒स् पत॑ये ।
27) पत॑ये त्वा त्वा॒ पत॑ये॒ पत॑ये त्वा ।
28) त्वा॒ हु॒तग्ं हु॒त-न्त्वा᳚ त्वा हु॒तम् ।
29) हु॒त-म्प्र प्र हु॒तग्ं हु॒त-म्प्र ।
30) प्राश्ञा᳚ म्यश्ञामि॒ प्र प्राश्ञा॑मि ।
31) अ॒श्ञा॒मीती त्य॑श्ञा म्यश्ञा॒मीति॑ ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒ह॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या आहाह स्व॒गाकृ॑त्यै ।
34) स्व॒गाकृ॑त्यै॒ प्र प्र स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्यै॒ प्र ।
34) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ ।
35) प्राश्ञ॑ न्त्यश्ञन्ति॒ प्र प्राश्ञ॑न्ति ।
36) अ॒श्ञ॒न्ति॒ ती॒र्थे ती॒र्थे᳚ ऽश्ञ न्त्यश्ञन्ति ती॒र्थे ।
37) ती॒र्थ ए॒वैव ती॒र्थे ती॒र्थ ए॒व ।
38) ए॒व प्र प्रैवैव प्र ।
39) प्राश्ञ॑ न्त्यश्ञन्ति॒ प्र प्राश्ञ॑न्ति ।
40) अ॒श्ञ॒न्ति॒ दक्षि॑णा॒-न्दक्षि॑णा मश्ञ न्त्यश्ञन्ति॒ दक्षि॑णाम् ।
41) दक्षि॑णा-न्ददाति ददाति॒ दक्षि॑णा॒-न्दक्षि॑णा-न्ददाति ।
42) द॒दा॒ति॒ ती॒र्थे ती॒र्थे द॑दाति ददाति ती॒र्थे ।
43) ती॒र्थ ए॒वैव ती॒र्थे ती॒र्थ ए॒व ।
44) ए॒व दक्षि॑णा॒-न्दक्षि॑णा मे॒वैव दक्षि॑णाम् ।
45) दक्षि॑णा-न्ददाति ददाति॒ दक्षि॑णा॒-न्दक्षि॑णा-न्ददाति ।
46) द॒दा॒ति॒ वि वि द॑दाति ददाति॒ वि ।
47) वि वै वै वि वि वै ।
48) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
49) ए॒त-द्य॒ज्ञं-यँ॒ज्ञ मे॒त दे॒त-द्य॒ज्ञम् ।
50) य॒ज्ञ-ञ्छि॑न्दन्ति छिन्दन्ति य॒ज्ञं-यँ॒ज्ञ-ञ्छि॑न्दन्ति ।
॥ 43 ॥ (50/52)

1) छि॒न्द॒न्ति॒ य-द्यच् छि॑न्दन्ति छिन्दन्ति॒ यत् ।
2) य-न्म॑द्ध्य॒तो म॑द्ध्य॒तो य-द्य-न्म॑द्ध्य॒तः ।
3) म॒द्ध्य॒तः प्रा॒श्ञन्ति॑ प्रा॒श्ञन्ति॑ मद्ध्य॒तो म॑द्ध्य॒तः प्रा॒श्ञन्ति॑ ।
4) प्रा॒श्ञ न्त्य॒द्भि र॒द्भिः प्रा॒श्ञन्ति॑ प्रा॒श्ञ न्त्य॒द्भिः ।
4) प्रा॒श्ञन्तीति॑ प्र - अ॒श्ञन्ति॑ ।
5) अ॒द्भि-र्मा᳚र्जयन्ते मार्जयन्ते॒ ऽद्भि र॒द्भि-र्मा᳚र्जयन्ते ।
5) अ॒द्भिरित्य॑त् - भिः ।
6) मा॒र्ज॒य॒न्त॒ आप॒ आपो॑ मार्जयन्ते मार्जयन्त॒ आपः॑ ।
7) आपो॒ वै वा आप॒ आपो॒ वै ।
8) वै सर्वा॒-स्सर्वा॒ वै वै सर्वाः᳚ ।
9) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
10) दे॒वता॑ दे॒वता॑भि-र्दे॒वता॑भि-र्दे॒वता॑ दे॒वता॑ दे॒वता॑भिः ।
11) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भि रे॒व ।
12) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
13) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् ।
14) स-न्त॑न्वन्ति तन्वन्ति॒ सग्ं स-न्त॑न्वन्ति ।
15) त॒न्व॒न्ति॒ दे॒वा दे॒वा स्त॑न्वन्ति तन्वन्ति दे॒वाः ।
16) दे॒वा वै वै दे॒वा दे॒वा वै ।
17) वै य॒ज्ञा-द्य॒ज्ञा-द्वै वै य॒ज्ञात् ।
18) य॒ज्ञा-द्रु॒द्रग्ं रु॒द्रं-यँ॒ज्ञा-द्य॒ज्ञा-द्रु॒द्रम् ।
19) रु॒द्र म॒न्त र॒न्ता रु॒द्रग्ं रु॒द्र म॒न्तः ।
20) अ॒न्त रा॑य-न्नाय-न्न॒न्त र॒न्त रा॑यन्न् ।
21) आ॒य॒-न्थ्स स आ॑य-न्नाय॒-न्थ्सः ।
22) स य॒ज्ञं-यँ॒ज्ञग्ं स स य॒ज्ञम् ।
23) य॒ज्ञ म॑विद्ध्य दविद्ध्य-द्य॒ज्ञं-यँ॒ज्ञ म॑विद्ध्यत् ।
24) अ॒वि॒द्ध्य॒-त्त-न्त म॑विद्ध्य दविद्ध्य॒-त्तम् ।
25) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
26) दे॒वा अ॒भ्य॑भि दे॒वा दे॒वा अ॒भि ।
27) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
28) स म॑गच्छन्ता गच्छन्त॒ सग्ं स म॑गच्छन्त ।
29) अ॒ग॒च्छ॒न्त॒ कल्प॑ता॒-ङ्कल्प॑ता मगच्छन्ता गच्छन्त॒ कल्प॑ताम् ।
30) कल्प॑ता-न्नो नः॒ कल्प॑ता॒-ङ्कल्प॑ता-न्नः ।
31) न॒ इ॒द मि॒द-न्नो॑ न इ॒दम् ।
32) इ॒द मितीती॒द मि॒द मिति॑ ।
33) इति॒ ते त इतीति॒ ते ।
34) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् ।
35) अ॒ब्रु॒व॒-न्थ्स्वि॑ष्ट॒ग्ग्॒ स्वि॑ष्ट मब्रुव-न्नब्रुव॒-न्थ्स्वि॑ष्टम् ।
36) स्वि॑ष्टं॒-वैँ वै स्वि॑ष्ट॒ग्ग्॒ स्वि॑ष्टं॒-वैँ ।
36) स्वि॑ष्ट॒मिति॒ सु - इ॒ष्ट॒म् ।
37) वै नो॑ नो॒ वै वै नः॑ ।
38) न॒ इ॒द मि॒द-न्नो॑ न इ॒दम् ।
39) इ॒द-म्भ॑विष्यति भविष्यती॒द मि॒द-म्भ॑विष्यति ।
40) भ॒वि॒ष्य॒ति॒ य-द्य-द्भ॑विष्यति भविष्यति॒ यत् ।
41) यदि॒म मि॒मं-यँ-द्यदि॒मम् ।
42) इ॒मग्ं रा॑धयि॒ष्यामो॑ राधयि॒ष्याम॑ इ॒म मि॒मग्ं रा॑धयि॒ष्यामः॑ ।
43) रा॒ध॒यि॒ष्याम॒ इतीति॑ राधयि॒ष्यामो॑ राधयि॒ष्याम॒ इति॑ ।
44) इति॒ त-त्तदितीति॒ तत् ।
45) त-थ्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृत॒ स्त-त्त-थ्स्वि॑ष्ट॒कृतः॑ ।
46) स्वि॒ष्ट॒कृत॑-स्स्विष्टकृ॒त्त्वग्ग्​ स्वि॑ष्टकृ॒त्त्वग्ग्​ स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृत॑-स्स्विष्टकृ॒त्त्वम् ।
46) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ ।
47) स्वि॒ष्ट॒कृ॒त्त्व-न्तस्य॒ तस्य॑ स्विष्टकृ॒त्त्वग्ग्​ स्वि॑ष्टकृ॒त्त्व-न्तस्य॑ ।
47) स्वि॒ष्ट॒कृ॒त्त्वमिति॑ स्विष्टकृत् - त्वम् ।
48) तस्यावि॑द्ध॒ मावि॑द्ध॒-न्तस्य॒ तस्यावि॑द्धम् ।
49) आवि॑द्ध॒-न्नि-र्णिरावि॑द्ध॒ मावि॑द्ध॒-न्निः ।
49) आवि॑द्ध॒मित्या - वि॒द्ध॒म् ।
50) निर॑कृन्त-न्नकृन्त॒-न्नि-र्णिर॑कृन्तन्न् ।
॥ 44 ॥ (50/56)

1) अ॒कृ॒न्त॒न्॒. यवे॑न॒ यवे॑नाकृन्त-न्नकृन्त॒न्॒. यवे॑न ।
2) यवे॑न॒ सम्मि॑त॒ग्ं॒ सम्मि॑तं॒-यँवे॑न॒ यवे॑न॒ सम्मि॑तम् ।
3) सम्मि॑त॒-न्तस्मा॒-त्तस्मा॒-थ्सम्मि॑त॒ग्ं॒ सम्मि॑त॒-न्तस्मा᳚त् ।
3) सम्मि॑त॒मिति॒ सं - मि॒त॒म् ।
4) तस्मा᳚-द्यवमा॒त्रं-यँ॑वमा॒त्र-न्तस्मा॒-त्तस्मा᳚-द्यवमा॒त्रम् ।
5) य॒व॒मा॒त्र मवाव॑ यवमा॒त्रं-यँ॑वमा॒त्र मव॑ ।
5) य॒व॒मा॒त्रमिति॑ यव - मा॒त्रम् ।
6) अव॑ द्ये-द्द्ये॒ दवाव॑ द्येत् ।
7) द्ये॒-द्य-द्य-द्द्ये᳚-द्द्ये॒-द्यत् ।
8) यज् ज्यायो॒ ज्यायो॒ य-द्यज् ज्यायः॑ ।
9) ज्यायो॑ ऽव॒द्ये द॑व॒द्येज् ज्यायो॒ ज्यायो॑ ऽव॒द्येत् ।
10) अ॒व॒द्ये-द्रो॒पये᳚-द्रो॒पये॑ दव॒द्ये द॑व॒द्ये-द्रो॒पये᳚त् ।
10) अ॒व॒द्येदित्य॑व - द्येत् ।
11) रो॒पये॒-त्त-त्त-द्रो॒पये᳚-द्रो॒पये॒-त्तत् ।
12) त-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ त-त्त-द्य॒ज्ञस्य॑ ।
13) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
14) यदुपोप॒ य-द्यदुप॑ ।
15) उप॑ च॒ चोपोप॑ च ।
16) च॒ स्तृ॒णी॒या-थ्स्तृ॑णी॒याच् च॑ च स्तृणी॒यात् ।
17) स्तृ॒णी॒या द॒भ्य॑भि स्तृ॑णी॒या-थ्स्तृ॑णी॒या द॒भि ।
18) अ॒भि च॑ चा॒भ्य॑भि च॑ ।
19) च॒ घा॒रये᳚-द्घा॒रये᳚च् च च घा॒रये᳚त् ।
20) घा॒रये॑ दुभयतस्सग्ग्​श्वा॒ य्यु॑भयतस्सग्ग्​श्वा॒यि घा॒रये᳚-द्घा॒रये॑ दुभयतस्सग्ग्​श्वा॒यि ।
21) उ॒भ॒य॒त॒स्स॒ग्ग्॒श्वा॒यि कु॑र्या-त्कुर्या दुभयतस्सग्ग्​श्वा॒ य्यु॑भयतस्सग्ग्​श्वा॒यि कु॑र्यात् ।
21) उ॒भ॒य॒त॒स्स॒ग्ग्॒श्वा॒यीत्यु॑भयतः - स॒ग्ग्॒श्वा॒यि ।
22) कु॒र्या॒ द॒व॒दाया॑ व॒दाय॑ कुर्या-त्कुर्या दव॒दाय॑ ।
23) अ॒व॒दाया॒ भ्या᳚(1॒)भ्य॑ व॒दाया॑ व॒दाया॒भि ।
23) अ॒व॒दायेत्य॑व - दाय॑ ।
24) अ॒भि घा॑रयति घारय त्य॒भ्य॑भि घा॑रयति ।
25) घा॒र॒य॒ति॒ द्वि-र्द्वि-र्घा॑रयति घारयति॒ द्विः ।
26) द्वि-स्सग्ं स-न्द्वि-र्द्वि-स्सम् ।
27) स-म्प॑द्यते पद्यते॒ सग्ं स-म्प॑द्यते ।
28) प॒द्य॒ते॒ द्वि॒पा-द्द्वि॒पा-त्प॑द्यते पद्यते द्वि॒पात् ।
29) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः ।
29) द्वि॒पादिति॑ द्वि - पात् ।
30) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै ।
31) प्रति॑ष्ठित्यै॒ य-द्य-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यत् ।
31) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
32) य-त्ति॑र॒श्चीन॑-न्तिर॒श्चीनं॒-यँ-द्य-त्ति॑र॒श्चीन᳚म् ।
33) ति॒र॒श्चीन॑ मति॒हरे॑ दति॒हरे᳚-त्तिर॒श्चीन॑-न्तिर॒श्चीन॑ मति॒हरे᳚त् ।
34) अ॒ति॒हरे॒ दन॑भिविद्ध॒ मन॑भिविद्ध मति॒हरे॑ दति॒हरे॒ दन॑भिविद्धम् ।
34) अ॒ति॒हरे॒दित्य॑ति - हरे᳚त् ।
35) अन॑भिविद्धं-यँ॒ज्ञस्य॑ य॒ज्ञस्या न॑भिविद्ध॒ मन॑भिविद्धं-यँ॒ज्ञस्य॑ ।
35) अन॑भिविद्ध॒मित्यन॑भि - वि॒द्ध॒म् ।
36) य॒ज्ञस्या॒भ्य॑भि य॒ज्ञस्य॑ य॒ज्ञस्या॒भि ।
37) अ॒भि वि॑द्ध्ये-द्विद्ध्ये द॒भ्य॑भि वि॑द्ध्येत् ।
38) वि॒द्ध्ये॒ दग्रे॒णाग्रे॑ण विद्ध्ये-द्विद्ध्ये॒ दग्रे॑ण ।
39) अग्रे॑ण॒ परि॒ पर्यग्रे॒णाग्रे॑ण॒ परि॑ ।
40) परि॑ हरति हरति॒ परि॒ परि॑ हरति ।
41) ह॒र॒ति॒ ती॒र्थेन॑ ती॒र्थेन॑ हरति हरति ती॒र्थेन॑ ।
42) ती॒र्थेनै॒वैव ती॒र्थेन॑ ती॒र्थेनै॒व ।
43) ए॒व परि॒ पर्ये॒वैव परि॑ ।
44) परि॑ हरति हरति॒ परि॒ परि॑ हरति ।
45) ह॒र॒ति॒ त-त्त द्ध॑रति हरति॒ तत् ।
46) त-त्पू॒ष्णे पू॒ष्णे त-त्त-त्पू॒ष्णे ।
47) पू॒ष्णे परि॒ परि॑ पू॒ष्णे पू॒ष्णे परि॑ ।
48) पर्य॑हर-न्नहर॒-न्परि॒ पर्य॑हरन्न् ।
49) अ॒ह॒र॒-न्त-त्तद॑हर-न्नहर॒-न्तत् ।
50) त-त्पू॒षा पू॒षा त-त्त-त्पू॒षा ।
॥ 45 ॥ (50/59)

1) पू॒षा प्राश्य॒ प्राश्य॑ पू॒षा पू॒षा प्राश्य॑ ।
2) प्राश्य॑ द॒तो द॒तः प्राश्य॒ प्राश्य॑ द॒तः ।
2) प्राश्येति॑ प्र - अश्य॑ ।
3) द॒तो॑ ऽरुण दरुण-द्द॒तो द॒तो॑ ऽरुणत् ।
4) अ॒रु॒ण॒-त्तस्मा॒-त्तस्मा॑ दरुण दरुण॒-त्तस्मा᳚त् ।
5) तस्मा᳚-त्पू॒षा पू॒षा तस्मा॒-त्तस्मा᳚-त्पू॒षा ।
6) पू॒षा प्र॑पि॒ष्टभा॑गः प्रपि॒ष्टभा॑गः पू॒षा पू॒षा प्र॑पि॒ष्टभा॑गः ।
7) प्र॒पि॒ष्टभा॑गो ऽद॒न्तको॑ ऽद॒न्तकः॑ प्रपि॒ष्टभा॑गः प्रपि॒ष्टभा॑गो ऽद॒न्तकः॑ ।
7) प्र॒पि॒ष्टभा॑ग॒ इति॑ प्रपि॒ष्ट - भा॒गः॒ ।
8) अ॒द॒न्तको॒ हि ह्य॑द॒न्तको॑ ऽद॒न्तको॒ हि ।
9) हि त-न्तग्ं हि हि तम् ।
10) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
11) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
12) अ॒ब्रु॒व॒न् वि व्य॑ब्रुव-न्नब्रुव॒न् वि ।
13) वि वै वै वि वि वै ।
14) वा अ॒य म॒यं-वैँ वा अ॒यम् ।
15) अ॒य मा᳚र्ध्या र्ध्य॒य म॒य मा᳚र्धि ।
16) आ॒र्ध्य॒प्रा॒शि॒त्रि॒यो᳚ ऽप्राशित्रि॒य आ᳚र्ध्या र्ध्य प्राशित्रि॒यः ।
17) अ॒प्रा॒शि॒त्रि॒यो वै वा अ॑प्राशित्रि॒यो᳚ ऽप्राशित्रि॒यो वै ।
17) अ॒प्रा॒शि॒त्रि॒य इत्य॑प्र - अ॒शि॒त्रि॒यः ।
18) वा अ॒य म॒यं-वैँ वा अ॒यम् ।
19) अ॒य म॑भू दभू द॒य म॒य म॑भूत् ।
20) अ॒भू॒ दिती त्य॑भू दभू॒ दिति॑ ।
21) इति॒ त-त्तदितीति॒ तत् ।
22) त-द्बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ त-त्त-द्बृह॒स्पत॑ये ।
23) बृह॒स्पत॑ये॒ परि॒ परि॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ परि॑ ।
24) पर्य॑हर-न्नहर॒-न्परि॒ पर्य॑हरन्न् ।
25) अ॒ह॒र॒-न्थ्स सो॑ ऽहर-न्नहर॒-न्थ्सः ।
26) सो॑ ऽबिभे दबिभे॒-थ्स सो॑ ऽबिभेत् ।
27) अ॒बि॒भे॒-द्बृह॒स्पति॒-र्बृह॒स्पति॑ रबिभे दबिभे॒-द्बृह॒स्पतिः॑ ।
28) बृह॒स्पति॑ रि॒त्थ मि॒त्थ-म्बृह॒स्पति॒-र्बृह॒स्पति॑ रि॒त्थम् ।
29) इ॒त्थं-वाँव वावे त्थ मि॒त्थं-वाँव ।
30) वाव स्य स्य वाव वाव स्यः ।
31) स्य आर्ति॒ मार्ति॒ग्ग्॒ स्य स्य आर्ति᳚म् ।
32) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
33) आ ऽरि॑ष्य त्यरिष्य॒त्या ऽरि॑ष्यति ।
34) अ॒रि॒ष्य॒तीती त्य॑रिष्य त्यरिष्य॒तीति॑ ।
35) इति॒ स स इतीति॒ सः ।
36) स ए॒त मे॒तग्ं स स ए॒तम् ।
37) ए॒त-म्मन्त्र॒-म्मन्त्र॑ मे॒त मे॒त-म्मन्त्र᳚म् ।
38) मन्त्र॑ मपश्य दपश्य॒-न्मन्त्र॒-म्मन्त्र॑ मपश्यत् ।
39) अ॒प॒श्य॒-थ्सूर्य॑स्य॒ सूर्य॑स्या पश्य दपश्य॒-थ्सूर्य॑स्य ।
40) सूर्य॑स्य त्वा त्वा॒ सूर्य॑स्य॒ सूर्य॑स्य त्वा ।
41) त्वा॒ चक्षु॑षा॒ चक्षु॑षा त्वा त्वा॒ चक्षु॑षा ।
42) चक्षु॑षा॒ प्रति॒ प्रति॒ चक्षु॑षा॒ चक्षु॑षा॒ प्रति॑ ।
43) प्रति॑ पश्यामि पश्यामि॒ प्रति॒ प्रति॑ पश्यामि ।
44) प॒श्या॒मीतीति॑ पश्यामि पश्या॒मीति॑ ।
45) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
46) अ॒ब्र॒वी॒-न्न नाब्र॑वी दब्रवी॒-न्न ।
47) न हि हि न न हि ।
48) हि सूर्य॑स्य॒ सूर्य॑स्य॒ हि हि सूर्य॑स्य ।
49) सूर्य॑स्य॒ चक्षु॒ श्चक्षु॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ चक्षुः॑ ।
50) चक्षुः॒ कि-ङ्कि-ञ्चक्षु॒ श्चक्षुः॒ किम् ।
॥ 46 ॥ (50/53)

1) कि-ञ्च॒न च॒न कि-ङ्कि-ञ्च॒न ।
2) च॒न हि॒नस्ति॑ हि॒नस्ति॑ च॒न च॒न हि॒नस्ति॑ ।
3) हि॒नस्ति॒ स स हि॒नस्ति॑ हि॒नस्ति॒ सः ।
4) सो॑ ऽबिभे दबिभे॒-थ्स सो॑ ऽबिभेत् ।
5) अ॒बि॒भे॒-त्प्र॒ति॒गृ॒ह्णन्त॑-म्प्रतिगृ॒ह्णन्त॑ मबिभे दबिभे-त्प्रतिगृ॒ह्णन्त᳚म् ।
6) प्र॒ति॒गृ॒ह्णन्त॑-म्मा मा प्रतिगृ॒ह्णन्त॑-म्प्रतिगृ॒ह्णन्त॑-म्मा ।
6) प्र॒ति॒गृ॒ह्णन्त॒मिति॑ प्रति - गृ॒ह्णन्त᳚म् ।
7) मा॒ हि॒ग्ं॒सि॒ष्य॒ति॒ हि॒ग्ं॒सि॒ष्य॒ति॒ मा॒ मा॒ हि॒ग्ं॒सि॒ष्य॒ति॒ ।
8) हि॒ग्ं॒सि॒ष्य॒तीतीति॑ हिग्ंसिष्यति हिग्ंसिष्य॒तीति॑ ।
9) इति॑ दे॒वस्य॑ दे॒वस्ये तीति॑ दे॒वस्य॑ ।
10) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
11) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः ।
12) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
13) प्र॒स॒वे᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ ।
13) प्र॒स॒व इति॑ प्र - स॒वे ।
14) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
15) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः ।
15) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
16) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
17) हस्ता᳚भ्या॒-म्प्रति॒ प्रति॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒-म्प्रति॑ ।
18) प्रति॑ गृह्णामि गृह्णामि॒ प्रति॒ प्रति॑ गृह्णामि ।
19) गृ॒ह्णा॒मीतीति॑ गृह्णामि गृह्णा॒मीति॑ ।
20) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
21) अ॒ब्र॒वी॒-थ्स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूतो ऽब्रवी दब्रवी-थ्सवि॒तृप्र॑सूतः ।
22) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व ।
22) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ ।
23) ए॒वैन॑ देन दे॒वैवैन॑त् ।
24) ए॒न॒-द्ब्रह्म॑णा॒ ब्रह्म॑णैन देन॒-द्ब्रह्म॑णा ।
25) ब्रह्म॑णा दे॒वता॑भि-र्दे॒वता॑भि॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा दे॒वता॑भिः ।
26) दे॒वता॑भिः॒ प्रति॒ प्रति॑ दे॒वता॑भि-र्दे॒वता॑भिः॒ प्रति॑ ।
27) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् ।
28) अ॒गृ॒ह्णा॒-थ्स सो॑ ऽगृह्णा दगृह्णा॒-थ्सः ।
29) सो॑ ऽबिभे दबिभे॒-थ्स सो॑ ऽबिभेत् ।
30) अ॒बि॒भे॒-त्प्रा॒श्ञन्त॑-म्प्रा॒श्ञन्त॑ मबिभे दबिभे-त्प्रा॒श्ञन्त᳚म् ।
31) प्रा॒श्ञन्त॑-म्मा मा प्रा॒श्ञन्त॑-म्प्रा॒श्ञन्त॑-म्मा ।
31) प्रा॒श्ञन्त॒मिति॑ प्र - अ॒श्ञन्त᳚म् ।
32) मा॒ हि॒ग्ं॒सि॒ष्य॒ति॒ हि॒ग्ं॒सि॒ष्य॒ति॒ मा॒ मा॒ हि॒ग्ं॒सि॒ष्य॒ति॒ ।
33) हि॒ग्ं॒सि॒ष्य॒तीतीति॑ हिग्ंसिष्यति हिग्ंसिष्य॒तीति॑ ।
34) इत्य॒ग्ने र॒ग्ने रिती त्य॒ग्नेः ।
35) अ॒ग्ने स्त्वा᳚ त्वा॒ ऽग्ने र॒ग्ने स्त्वा᳚ ।
36) त्वा॒ ऽऽस्ये॑ना॒स्ये॑न त्वा त्वा॒ ऽऽस्ये॑न ।
37) आ॒स्ये॑न॒ प्र प्रास्ये॑ना॒ स्ये॑न॒ प्र ।
38) प्राश्ञा᳚ म्यश्ञामि॒ प्र प्राश्ञा॑मि ।
39) अ॒श्ञा॒मीती त्य॑श्ञा म्यश्ञा॒मीति॑ ।
40) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
41) अ॒ब्र॒वी॒-न्न नाब्र॑वी दब्रवी॒-न्न ।
42) न हि हि न न हि ।
43) ह्य॑ग्ने र॒ग्नेर्-हि ह्य॑ग्नेः ।
44) अ॒ग्ने रा॒स्य॑ मा॒स्य॑ म॒ग्ने र॒ग्ने रा॒स्य᳚म् ।
45) आ॒स्य॑-ङ्कि-ङ्कि मा॒स्य॑ मा॒स्य॑-ङ्किम् ।
46) कि-ञ्च॒न च॒न कि-ङ्कि-ञ्च॒न ।
47) च॒न हि॒नस्ति॑ हि॒नस्ति॑ च॒न च॒न हि॒नस्ति॑ ।
48) हि॒नस्ति॒ स स हि॒नस्ति॑ हि॒नस्ति॒ सः ।
49) सो॑ ऽबिभे दबिभे॒-थ्स सो॑ ऽबिभेत् ।
50) अ॒बि॒भे॒-त्प्राशि॑त॒-म्प्राशि॑त मबिभे दबिभे॒-त्प्राशि॑तम् ।
॥ 47 ॥ (50/55)

1) प्राशि॑त-म्मा मा॒ प्राशि॑त॒-म्प्राशि॑त-म्मा ।
1) प्राशि॑त॒मिति॒ प्र - अ॒शि॒त॒म् ।
2) मा॒ हि॒ग्ं॒सि॒ष्य॒ति॒ हि॒ग्ं॒सि॒ष्य॒ति॒ मा॒ मा॒ हि॒ग्ं॒सि॒ष्य॒ति॒ ।
3) हि॒ग्ं॒सि॒ष्य॒तीतीति॑ हिग्ंसिष्यति हिग्ंसिष्य॒तीति॑ ।
4) इति॑ ब्राह्म॒णस्य॑ ब्राह्म॒णस्ये तीति॑ ब्राह्म॒णस्य॑ ।
5) ब्रा॒ह्म॒ण स्यो॒दरे॑ णो॒दरे॑ण ब्राह्म॒णस्य॑ ब्राह्म॒ण स्यो॒दरे॑ण ।
6) उ॒दरे॒णे तीत्यु॒दरे॑ णो॒दरे॒णे ति॑ ।
7) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
8) अ॒ब्र॒वी॒-न्न नाब्र॑वी दब्रवी॒-न्न ।
9) न हि हि न न हि ।
10) हि ब्रा᳚ह्म॒णस्य॑ ब्राह्म॒णस्य॒ हि हि ब्रा᳚ह्म॒णस्य॑ ।
11) ब्रा॒ह्म॒ण स्यो॒दर॑ मु॒दर॑-म्ब्राह्म॒णस्य॑ ब्राह्म॒ण स्यो॒दर᳚म् ।
12) उ॒दर॒-ङ्कि-ङ्कि मु॒दर॑ मु॒दर॒-ङ्किम् ।
13) कि-ञ्च॒न च॒न कि-ङ्कि-ञ्च॒न ।
14) च॒न हि॒नस्ति॑ हि॒नस्ति॑ च॒न च॒न हि॒नस्ति॑ ।
15) हि॒नस्ति॒ बृह॒स्पते॒-र्बृह॒स्पतेर्॑. हि॒नस्ति॑ हि॒नस्ति॒ बृह॒स्पतेः᳚ ।
16) बृह॒स्पते॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पते॒-र्बृह॒स्पते॒-र्ब्रह्म॑णा ।
17) ब्रह्म॒णेतीति॒ ब्रह्म॑णा॒ ब्रह्म॒णेति॑ ।
18) इति॒ स स इतीति॒ सः ।
19) स हि हि स स हि ।
20) हि ब्रह्मि॑ष्ठो॒ ब्रह्मि॑ष्ठो॒ हि हि ब्रह्मि॑ष्ठः ।
21) ब्रह्मि॒ष्ठो ऽपाप॒ ब्रह्मि॑ष्ठो॒ ब्रह्मि॒ष्ठो ऽप॑ ।
22) अप॒ वै वा अपाप॒ वै ।
23) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
24) ए॒तस्मा᳚-त्प्रा॒णाः प्रा॒णा ए॒तस्मा॑ दे॒तस्मा᳚-त्प्रा॒णाः ।
25) प्रा॒णाः क्रा॑मन्ति क्रामन्ति प्रा॒णाः प्रा॒णाः क्रा॑मन्ति ।
25) प्रा॒णा इति॑ प्र - अ॒नाः ।
26) क्रा॒म॒न्ति॒ यो यः क्रा॑मन्ति क्रामन्ति॒ यः ।
27) यः प्रा॑शि॒त्र-म्प्रा॑शि॒त्रं-योँ यः प्रा॑शि॒त्रम् ।
28) प्रा॒शि॒त्र-म्प्रा॒श्ञाति॑ प्रा॒श्ञाति॑ प्राशि॒त्र-म्प्रा॑शि॒त्र-म्प्रा॒श्ञाति॑ ।
28) प्रा॒शि॒त्रमिति॑ प्र - अ॒शि॒त्रम् ।
29) प्रा॒श्ञा त्य॒द्भि र॒द्भिः प्रा॒श्ञाति॑ प्रा॒श्ञा त्य॒द्भिः ।
29) प्रा॒श्ञातीति॑ प्र - अ॒श्ञाति॑ ।
30) अ॒द्भि-र्मा᳚र्जयि॒त्वा मा᳚र्जयि॒त्वा ऽद्भि र॒द्भि-र्मा᳚र्जयि॒त्वा ।
30) अ॒द्भिरित्य॑त् - भिः ।
31) मा॒र्ज॒यि॒त्वा प्रा॒णा-न्प्रा॒णा-न्मा᳚र्जयि॒त्वा मा᳚र्जयि॒त्वा प्रा॒णान् ।
32) प्रा॒णा-न्थ्सग्ं स-म्प्रा॒णा-न्प्रा॒णा-न्थ्सम् ।
32) प्रा॒णानिति॑ प्र - अ॒नान् ।
33) स-म्मृ॑शते मृशते॒ सग्ं स-म्मृ॑शते ।
34) मृ॒श॒ते॒ ऽमृत॑ म॒मृत॑-म्मृशते मृशते॒ ऽमृत᳚म् ।
35) अ॒मृतं॒-वैँ वा अ॒मृत॑ म॒मृतं॒-वैँ ।
36) वै प्रा॒णाः प्रा॒णा वै वै प्रा॒णाः ।
37) प्रा॒णा अ॒मृत॑ म॒मृत॑-म्प्रा॒णाः प्रा॒णा अ॒मृत᳚म् ।
37) प्रा॒णा इति॑ प्र - अ॒नाः ।
38) अ॒मृत॒ माप॒ आपो॒ ऽमृत॑ म॒मृत॒ मापः॑ ।
39) आपः॑ प्रा॒णा-न्प्रा॒णा नाप॒ आपः॑ प्रा॒णान् ।
40) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
40) प्रा॒णानिति॑ प्र - अ॒नान् ।
41) ए॒व य॑थास्था॒नं-यँ॑थास्था॒न मे॒वैव य॑थास्था॒नम् ।
42) य॒था॒स्था॒न मुपोप॑ यथास्था॒नं-यँ॑थास्था॒न मुप॑ ।
42) य॒था॒स्था॒नमिति॑ यथा - स्था॒नम् ।
43) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते ।
44) ह्व॒य॒त॒ इति॑ ह्वयते ।
॥ 48 ॥ (44/53)
॥ अ. 8 ॥

1) अ॒ग्नीध॒ आ ऽग्नीधे॒ ऽग्नीध॒ आ ।
1) अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ ।
2) आ द॑धाति दधा॒त्या द॑धाति ।
3) द॒धा॒ त्य॒ग्निमु॑खा न॒ग्निमु॑खा-न्दधाति दधा त्य॒ग्निमु॑खान् ।
4) अ॒ग्निमु॑खा ने॒वैवाग्निमु॑खा न॒ग्निमु॑खा ने॒व ।
4) अ॒ग्निमु॑खा॒नित्य॒ग्नि - मु॒खा॒न् ।
5) ए॒व र्​तू नृ॒तू ने॒वैव र्​तून् ।
6) ऋ॒तू-न्प्री॑णाति प्रीणा त्यृ॒तू नृ॒तू-न्प्री॑णाति ।
7) प्री॒णा॒ति॒ स॒मिधग्ं॑ स॒मिध॑-म्प्रीणाति प्रीणाति स॒मिध᳚म् ।
8) स॒मिध॒ मा स॒मिधग्ं॑ स॒मिध॒ मा ।
8) स॒मिध॒मिति॑ सं - इध᳚म् ।
9) आ द॑धाति दधा॒ त्या द॑धाति ।
10) द॒धा॒ त्युत्त॑रासा॒ मुत्त॑रासा-न्दधाति दधा॒ त्युत्त॑रासाम् ।
11) उत्त॑रासा॒ माहु॑तीना॒ माहु॑तीना॒ मुत्त॑रासा॒ मुत्त॑रासा॒ माहु॑तीनाम् ।
11) उत्त॑रासा॒मित्युत् - त॒रा॒सा॒म् ।
12) आहु॑तीना॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ आहु॑तीना॒ माहु॑तीना॒-म्प्रति॑ष्ठित्यै ।
12) आहु॑तीना॒मित्या - हु॒ती॒ना॒म् ।
13) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ ।
13) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
14) अथो॑ स॒मिद्व॑ति स॒मिद्व॒ त्यथो॒ अथो॑ स॒मिद्व॑ति ।
14) अथो॒ इत्यथो᳚ ।
15) स॒मिद्व॑ त्ये॒वैव स॒मिद्व॑ति स॒मिद्व॑ त्ये॒व ।
15) स॒मिद्व॒तीति॑ स॒मित् - व॒ति॒ ।
16) ए॒व जु॑होति जुहो त्ये॒वैव जु॑होति ।
17) जु॒हो॒ति॒ प॒रि॒धी-न्प॑रि॒धीन् जु॑होति जुहोति परि॒धीन् ।
18) प॒रि॒धी-न्थ्सग्ं स-म्प॑रि॒धी-न्प॑रि॒धी-न्थ्सम् ।
18) प॒रि॒धीनिति॑ परि - धीन् ।
19) स-म्मा᳚र्​ष्टि मार्​ष्टि॒ सग्ं स-म्मा᳚र्​ष्टि ।
20) मा॒र्​ष्टि॒ पु॒नाति॑ पु॒नाति॑ मार्​ष्टि मार्​ष्टि पु॒नाति॑ ।
21) पु॒ना त्ये॒वैव पु॒नाति॑ पु॒ना त्ये॒व ।
22) ए॒वैना॑ नेना ने॒वैवैनान्॑ ।
23) ए॒ना॒-न्थ्स॒कृथ्स॑कृ-थ्स॒कृथ्स॑कृ देना नेना-न्थ्स॒कृथ्स॑कृत् ।
24) स॒कृथ्स॑कृ॒-थ्सग्ं सग्ं स॒कृथ्स॑कृ-थ्स॒कृथ्स॑कृ॒-थ्सम् ।
24) स॒कृथ्स॑कृ॒दिति॑ स॒कृत् - स॒कृ॒त् ।
25) स-म्मा᳚र्​ष्टि मार्​ष्टि॒ सग्ं स-म्मा᳚र्​ष्टि ।
26) मा॒र्​ष्टि॒ परा॒-म्परा᳚-म्मार्​ष्टि मार्​ष्टि॒ परां॑ ।
27) परा॑ ंइवे व॒ परा॒-म्परा॑ ंइव ।
28) इ॒व॒ हि हीवे॑ व॒ हि ।
29) ह्ये॑तर्-ह्ये॒तर्​हि॒ हि ह्ये॑तर्​हि॑ ।
30) ए॒तर्​हि॑ य॒ज्ञो य॒ज्ञ ए॒तर्-ह्ये॒तर्​हि॑ य॒ज्ञः ।
31) य॒ज्ञ श्च॒तु श्च॒तु-र्य॒ज्ञो य॒ज्ञ श्च॒तुः ।
32) च॒तु-स्सग्ं स-ञ्च॒तु श्च॒तु-स्सम् ।
33) स-म्प॑द्यते पद्यते॒ सग्ं स-म्प॑द्यते ।
34) प॒द्य॒ते॒ चतु॑ष्पाद॒ श्चतु॑ष्पादः पद्यते पद्यते॒ चतु॑ष्पादः ।
35) चतु॑ष्पादः प॒शवः॑ प॒शव॒ श्चतु॑ष्पाद॒ श्चतु॑ष्पादः प॒शवः॑ ।
35) चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ ।
36) प॒शवः॑ प॒शू-न्प॒शू-न्प॒शवः॑ प॒शवः॑ प॒शून् ।
37) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
38) ए॒वावा वै॒वैवाव॑ ।
39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
40) रु॒न्धे॒ ब्रह्म॒-न्ब्रह्म॑-न्रुन्धे रुन्धे॒ ब्रह्मन्न्॑ ।
41) ब्रह्म॒-न्प्र प्र ब्रह्म॒-न्ब्रह्म॒-न्प्र ।
42) प्र स्था᳚स्याम-स्स्थास्यामः॒ प्र प्र स्था᳚स्यामः ।
43) स्था॒स्या॒म॒ इतीति॑ स्थास्याम-स्स्थास्याम॒ इति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒हा त्रात्रा॑ हा॒हात्र॑ ।
46) अत्र॒ वै वा अत्रात्र॒ वै ।
47) वा ए॒तर्-ह्ये॒तर्​हि॒ वै वा ए॒तर्​हि॑ ।
48) ए॒तर्​हि॑ य॒ज्ञो य॒ज्ञ ए॒तर्-ह्ये॒तर्​हि॑ य॒ज्ञः ।
49) य॒ज्ञ-श्श्रि॒त-श्श्रि॒तो य॒ज्ञो य॒ज्ञ-श्श्रि॒तः ।
50) श्रि॒तो यत्र॒ यत्र॑ श्रि॒त-श्श्रि॒तो यत्र॑ ।
॥ 49 ॥ (50/61)

1) यत्र॑ ब्र॒ह्मा ब्र॒ह्मा यत्र॒ यत्र॑ ब्र॒ह्मा ।
2) ब्र॒ह्मा यत्र॒ यत्र॑ ब्र॒ह्मा ब्र॒ह्मा यत्र॑ ।
3) यत्रै॒वैव यत्र॒ यत्रै॒व ।
4) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः ।
5) य॒ज्ञ-श्श्रि॒त-श्श्रि॒तो य॒ज्ञो य॒ज्ञ-श्श्रि॒तः ।
6) श्रि॒त स्तत॒ स्तत॑-श्श्रि॒त-श्श्रि॒त स्ततः॑ ।
7) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व ।
8) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
9) ए॒न॒ मैन॑ मेन॒ मा ।
10) आ र॑भते रभत॒ आ र॑भते ।
11) र॒भ॒ते॒ य-द्य-द्र॑भते रभते॒ यत् ।
12) य द्धस्ते॑न॒ हस्ते॑न॒ य-द्य द्धस्ते॑न ।
13) हस्ते॑न प्र॒मीवे᳚-त्प्र॒मीवे॒ द्धस्ते॑न॒ हस्ते॑न प्र॒मीवे᳚त् ।
14) प्र॒मीवे᳚-द्वेप॒नो वे॑प॒नः प्र॒मीवे᳚-त्प्र॒मीवे᳚-द्वेप॒नः ।
14) प्र॒मीवे॒दिति॑ प्र - मीवे᳚त् ।
15) वे॒प॒न-स्स्या᳚-थ्स्या-द्वेप॒नो वे॑प॒न-स्स्या᳚त् ।
16) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् ।
17) यच् छी॒र्​ष्णा शी॒र्​ष्णा य-द्यच् छी॒र्​ष्णा ।
18) शी॒र्​ष्णा शी॑र्​षक्ति॒मा-ञ्छी॑र्​षक्ति॒मा-ञ्छी॒र्​ष्णा शी॒र्​ष्णा शी॑र्​षक्ति॒मान् ।
19) शी॒र्॒ष॒क्ति॒मा-न्थ्स्या᳚-थ्स्याच्छीर्​षक्ति॒मा-ञ्छी॑र्​षक्ति॒मा-न्थ्स्या᳚त् ।
19) शी॒र्॒ष॒क्ति॒मानिति॑ शीर्​षक्ति - मान् ।
20) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् ।
21) य-त्तू॒ष्णी-न्तू॒ष्णीं-यँ-द्य-त्तू॒ष्णीम् ।
22) तू॒ष्णी मासी॒ तासी॑त तू॒ष्णी-न्तू॒ष्णी मासी॑त ।
23) आसी॒ता स॑म्प्र॒त्तो ऽस॑म्प्रत्त॒ आसी॒ता सी॒ता स॑म्प्रत्तः ।
24) अस॑म्प्रत्तो य॒ज्ञो य॒ज्ञो ऽस॑म्प्र॒त्तो ऽस॑म्प्रत्तो य॒ज्ञः ।
24) अस॑म्प्रत्त॒ इत्यसं᳚ - प्र॒त्तः॒ ।
25) य॒ज्ञ-स्स्या᳚-थ्स्या-द्य॒ज्ञो य॒ज्ञ-स्स्या᳚त् ।
26) स्या॒-त्प्र प्र स्या᳚-थ्स्या॒-त्प्र ।
27) प्र ति॑ष्ठ तिष्ठ॒ प्र प्र ति॑ष्ठ ।
28) ति॒ष्ठे तीति॑ तिष्ठ ति॒ष्ठे ति॑ ।
29) इत्ये॒वैवे तीत्ये॒व ।
30) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् ।
31) ब्रू॒या॒-द्वा॒चि वा॒चि ब्रू॑या-द्ब्रूया-द्वा॒चि ।
32) वा॒चि वै वै वा॒चि वा॒चि वै ।
33) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः ।
34) य॒ज्ञ-श्श्रि॒त-श्श्रि॒तो य॒ज्ञो य॒ज्ञ-श्श्रि॒तः ।
35) श्रि॒तो यत्र॒ यत्र॑ श्रि॒त-श्श्रि॒तो यत्र॑ ।
36) यत्रै॒वैव यत्र॒ यत्रै॒व ।
37) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः ।
38) य॒ज्ञ-श्श्रि॒त-श्श्रि॒तो य॒ज्ञो य॒ज्ञ-श्श्रि॒तः ।
39) श्रि॒त स्तत॒ स्तत॑-श्श्रि॒त-श्श्रि॒त स्ततः॑ ।
40) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व ।
41) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
42) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् ।
43) स-म्प्र प्र सग्ं स-म्प्र ।
44) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
45) य॒च्छ॒ति॒ देव॒ देव॑ यच्छति यच्छति॒ देव॑ ।
46) देव॑ सवित-स्सवित॒-र्देव॒ देव॑ सवितः ।
47) स॒वि॒त॒ रे॒त दे॒त-थ्स॑वित-स्सवित रे॒तत् ।
48) ए॒त-त्ते॑ त ए॒त दे॒त-त्ते᳚ ।
49) ते॒ प्र प्र ते॑ ते॒ प्र ।
50) प्राहा॑ह॒ प्र प्राह॑ ।
॥ 50 ॥ (50/53)

1) आ॒हे ती त्या॑हा॒हे ति॑ ।
2) इत्या॑हा॒हे तीत्या॑ह ।
3) आ॒ह॒ प्रसू᳚त्यै॒ प्रसू᳚त्या आहाह॒ प्रसू᳚त्यै ।
4) प्रसू᳚त्यै॒ बृह॒स्पति॒-र्बृह॒स्पतिः॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै॒ बृह॒स्पतिः॑ ।
4) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ ।
5) बृह॒स्पति॑-र्ब्र॒ह्मा ब्र॒ह्मा बृह॒स्पति॒-र्बृह॒स्पति॑-र्ब्र॒ह्मा ।
6) ब्र॒ह्मेतीति॑ ब्र॒ह्मा ब्र॒ह्मेति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ स स आ॑हाह॒ सः ।
9) स हि हि स स हि ।
10) हि ब्रह्मि॑ष्ठो॒ ब्रह्मि॑ष्ठो॒ हि हि ब्रह्मि॑ष्ठः ।
11) ब्रह्मि॑ष्ठ॒-स्स स ब्रह्मि॑ष्ठो॒ ब्रह्मि॑ष्ठ॒-स्सः ।
12) स य॒ज्ञं-यँ॒ज्ञग्ं स स य॒ज्ञम् ।
13) य॒ज्ञ-म्पा॑हि पाहि य॒ज्ञं-यँ॒ज्ञ-म्पा॑हि ।
14) पा॒हि॒ स स पा॑हि पाहि॒ सः ।
15) स य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒ग्ं॒ स स य॒ज्ञप॑तिम् ।
16) य॒ज्ञप॑ति-म्पाहि पाहि य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-म्पाहि ।
16) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
17) पा॒हि॒ स स पा॑हि पाहि॒ सः ।
18) स मा-म्माग्ं स स माम् ।
19) मा-म्पा॑हि पाहि॒ मा-म्मा-म्पा॑हि ।
20) पा॒हीतीति॑ पाहि पा॒हीति॑ ।
21) इत्या॑हा॒हे तीत्या॑ह ।
22) आ॒ह॒ य॒ज्ञाय॑ य॒ज्ञाया॑ हाह य॒ज्ञाय॑ ।
23) य॒ज्ञाय॒ यज॑मानाय॒ यज॑मानाय य॒ज्ञाय॑ य॒ज्ञाय॒ यज॑मानाय ।
24) यज॑मानाया॒ त्मन॑ आ॒त्मने॒ यज॑मानाय॒ यज॑मानाया॒ त्मने᳚ ।
25) आ॒त्मने॒ तेभ्य॒ स्तेभ्य॑ आ॒त्मन॑ आ॒त्मने॒ तेभ्यः॑ ।
26) तेभ्य॑ ए॒वैव तेभ्य॒ स्तेभ्य॑ ए॒व ।
27) ए॒वाशिष॑ मा॒शिष॑ मे॒वैवाशिष᳚म् ।
28) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
28) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
29) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
30) शा॒स्ते ऽना᳚र्त्या॒ अना᳚र्त्यै शास्ते शा॒स्ते ऽना᳚र्त्यै ।
31) अना᳚र्त्या आ॒श्राव्या॒ श्राव्या ना᳚र्त्या॒ अना᳚र्त्या आ॒श्राव्य॑ ।
32) आ॒श्राव्या॑ हाहा॒ श्राव्या॒ श्राव्या॑ह ।
32) आ॒श्राव्येत्या᳚ - श्राव्य॑ ।
33) आ॒ह॒ दे॒वा-न्दे॒वा ना॑हाह दे॒वान् ।
34) दे॒वान्. य॑ज यज दे॒वा-न्दे॒वान्. य॑ज ।
35) य॒जे तीति॑ यज य॒जे ति॑ ।
36) इति॑ ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिन॒ इतीति॑ ब्रह्मवा॒दिनः॑ ।
37) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
37) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
38) व॒द॒न्ती॒ष्टा इ॒ष्टा व॑दन्ति वदन्ती॒ष्टाः ।
39) इ॒ष्टा दे॒वता॑ दे॒वता॑ इ॒ष्टा इ॒ष्टा दे॒वताः᳚ ।
40) दे॒वता॒ अथाथ॑ दे॒वता॑ दे॒वता॒ अथ॑ ।
41) अथ॑ कत॒मे क॑त॒मे ऽथाथ॑ कत॒मे ।
42) क॒त॒म ए॒त ए॒ते क॑त॒मे क॑त॒म ए॒ते ।
43) ए॒ते दे॒वा दे॒वा ए॒त ए॒ते दे॒वाः ।
44) दे॒वा इतीति॑ दे॒वा दे॒वा इति॑ ।
45) इति॒ छन्दाग्ं॑सि॒ छन्दा॒ग्ं॒ सीतीति॒ छन्दाग्ं॑सि ।
46) छन्दा॒ग्ं॒ सीतीति॒ छन्दाग्ं॑सि॒ छन्दा॒ग्ं॒ सीति॑ ।
47) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
48) ब्रू॒या॒-द्गा॒य॒त्री-ङ्गा॑य॒त्री-म्ब्रू॑या-द्ब्रूया-द्गाय॒त्रीम् ।
49) गा॒य॒त्री-न्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॑-ङ्गाय॒त्री-ङ्गा॑य॒त्री-न्त्रि॒ष्टुभ᳚म् ।
50) त्रि॒ष्टुभ॒-ञ्जग॑ती॒-ञ्जग॑ती-न्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॒-ञ्जग॑तीम् ।
॥ 51 ॥ (50/55)

1) जग॑ती॒ मितीति॒ जग॑ती॒-ञ्जग॑ती॒ मिति॑ ।
2) इत्यथो॒ अथो॒ इतीत्यथो᳚ ।
3) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
3) अथो॒ इत्यथो᳚ ।
4) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
5) आ॒हु॒-र्ब्रा॒ह्म॒णा ब्रा᳚ह्म॒णा आ॑हु राहु-र्ब्राह्म॒णाः ।
6) ब्रा॒ह्म॒णा वै वै ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णा वै ।
7) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि ।
8) छन्दा॒ग्ं॒ सीतीति॒ छन्दाग्ं॑सि॒ छन्दा॒ग्ं॒ सीति॑ ।
9) इति॒ ताग्​ स्ता नितीति॒ तान् ।
10) ता ने॒वैव ताग्​ स्ता ने॒व ।
11) ए॒व त-त्तदे॒वैव तत् ।
12) त-द्य॑जति यजति॒ त-त्त-द्य॑जति ।
13) य॒ज॒ति॒ दे॒वाना᳚-न्दे॒वानां᳚-यँजति यजति दे॒वाना᳚म् ।
14) दे॒वानां॒-वैँ वै दे॒वाना᳚-न्दे॒वानां॒-वैँ ।
15) वा इ॒ष्टा इ॒ष्टा वै वा इ॒ष्टाः ।
16) इ॒ष्टा दे॒वता॑ दे॒वता॑ इ॒ष्टा इ॒ष्टा दे॒वताः᳚ ।
17) दे॒वता॒ आस॒-न्नास॑-न्दे॒वता॑ दे॒वता॒ आसन्न्॑ ।
18) आस॒-न्नथाथा स॒-न्नास॒-न्नथ॑ ।
19) अथा॒ग्नि र॒ग्नि रथाथा॒ग्निः ।
20) अ॒ग्नि-र्न नाग्नि र॒ग्नि-र्न ।
21) नोदु-न्न नोत् ।
22) उद॑ज्वल दज्वल॒ दुदु द॑ज्वलत् ।
23) अ॒ज्व॒ल॒-त्त-न्त म॑ज्वल दज्वल॒-त्तम् ।
24) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
25) दे॒वा आहु॑तीभि॒ राहु॑तीभि-र्दे॒वा दे॒वा आहु॑तीभिः ।
26) आहु॑तीभि रनूया॒जे ष्व॑नूया॒जे ष्वाहु॑तीभि॒ राहु॑तीभि रनूया॒जेषु॑ ।
26) आहु॑तीभि॒रित्याहु॑ति - भिः॒ ।
27) अ॒नू॒या॒जे ष्वन्वन्व॑ नूया॒जे ष्व॑नूया॒जे ष्वनु॑ ।
27) अ॒नू॒या॒जेष्वित्य॑नु - या॒जेषु॑ ।
28) अन्व॑विन्द-न्नविन्द॒-न्नन्व न्व॑विन्दन्न् ।
29) अ॒वि॒न्द॒न्॒. य-द्यद॑विन्द-न्नविन्द॒न्॒. यत् ।
30) यद॑नूया॒जा न॑नूया॒जान्. य-द्यद॑नूया॒जान् ।
31) अ॒नू॒या॒जान्. यज॑ति॒ यज॑ त्यनूया॒जा न॑नूया॒जान्. यज॑ति ।
31) अ॒नू॒या॒जानित्य॑नु - या॒जान् ।
32) यज॑ त्य॒ग्नि म॒ग्निं-यँज॑ति॒ यज॑ त्य॒ग्निम् ।
33) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
34) ए॒व त-त्तदे॒वैव तत् ।
35) त-थ्सग्ं स-न्त-त्त-थ्सम् ।
36) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे ।
37) इ॒न्ध॒ ए॒तदु॑ रे॒तदु॑ रिन्ध इन्ध ए॒तदुः॑ ।
38) ए॒तदु॒-र्वै वा ए॒तदु॑ रे॒तदु॒-र्वै ।
39) वै नाम॒ नाम॒ वै वै नाम॑ ।
40) नामा॑सु॒र आ॑सु॒रो नाम॒ नामा॑सु॒रः ।
41) आ॒सु॒र आ॑सी दासी दासु॒र आ॑सु॒र आ॑सीत् ।
42) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
43) स ए॒तर्-ह्ये॒तर्​हि॒ स स ए॒तर्​हि॑ ।
44) ए॒तर्​हि॑ य॒ज्ञस्य॑ य॒ज्ञ स्यै॒तर्-ह्ये॒तर्​हि॑ य॒ज्ञस्य॑ ।
45) य॒ज्ञस्या॒शिष॑ मा॒शिषं॑-यँ॒ज्ञस्य॑ य॒ज्ञस्या॒शिष᳚म् ।
46) आ॒शिष॑ मवृङ्क्ता वृङ्क्ता॒शिष॑ मा॒शिष॑ मवृङ्क्त ।
46) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
47) अ॒वृ॒ङ्क्त॒ य-द्यद॑वृङ्क्ता वृङ्क्त॒ यत् ।
48) य-द्ब्रू॒या-द्ब्रू॒या-द्य-द्य-द्ब्रू॒यात् ।
49) ब्रू॒या दे॒त दे॒त-द्ब्रू॒या-द्ब्रू॒या दे॒तत् ।
50) ए॒तदु॑ वु वे॒त दे॒तदु॑ ।
॥ 52 ॥ (50/55)

1) उ॒ द्या॒वा॒पृ॒थि॒वी॒ द्या॒वा॒पृ॒थि॒वी॒ उ॒ वु॒ द्या॒वा॒पृ॒थि॒वी॒ ।
2) द्या॒वा॒पृ॒थि॒वी॒ भ॒द्र-म्भ॒द्र-न्द्या॑वापृथिवी द्यावापृथिवी भ॒द्रम् ।
2) द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ ।
3) भ॒द्र म॑भू दभू-द्भ॒द्र-म्भ॒द्र म॑भूत् ।
4) अ॒भू॒ दिती त्य॑भू दभू॒ दिति॑ ।
5) इत्ये॒तदु॑ मे॒तदु॒ मिती त्ये॒तदु᳚म् ।
6) ए॒तदु॑ मे॒वैवैतदु॑ मे॒तदु॑ मे॒व ।
7) ए॒वासु॒र मा॑सु॒र मे॒वैवासु॒रम् ।
8) आ॒सु॒रं-यँ॒ज्ञस्य॑ य॒ज्ञस्या॑सु॒र मा॑सु॒रं-यँ॒ज्ञस्य॑ ।
9) य॒ज्ञस्या॒शिष॑ मा॒शिषं॑-यँ॒ज्ञस्य॑ य॒ज्ञस्या॒शिष᳚म् ।
10) आ॒शिष॑-ङ्गमये-द्गमये दा॒शिष॑ मा॒शिष॑-ङ्गमयेत् ।
10) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
11) ग॒म॒ये॒ दि॒द मि॒द-ङ्ग॑मये-द्गमये दि॒दम् ।
12) इ॒द-न्द्या॑वापृथिवी द्यावापृथिवी इ॒द मि॒द-न्द्या॑वापृथिवी ।
13) द्या॒वा॒पृ॒थि॒वी॒ भ॒द्र-म्भ॒द्र-न्द्या॑वापृथिवी द्यावापृथिवी भ॒द्रम् ।
13) द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ ।
14) भ॒द्र म॑भू दभू-द्भ॒द्र-म्भ॒द्र म॑भूत् ।
15) अ॒भू॒ दिती त्य॑भू दभू॒ दिति॑ ।
16) इत्ये॒वैवे तीत्ये॒व ।
17) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् ।
18) ब्रू॒या॒-द्यज॑मानं॒-यँज॑मान-म्ब्रूया-द्ब्रूया॒-द्यज॑मानम् ।
19) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व ।
20) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ ।
21) य॒ज्ञस्या॒शिष॑ मा॒शिषं॑-यँ॒ज्ञस्य॑ य॒ज्ञस्या॒शिष᳚म् ।
22) आ॒शिष॑-ङ्गमयति गमय त्या॒शिष॑ मा॒शिष॑-ङ्गमयति ।
22) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
23) ग॒म॒य॒ त्यार्ध्मा र्ध्म॑ गमयति गमय॒ त्यार्ध्म॑ ।
24) आर्ध्म॑ सूक्तवा॒कग्ं सू᳚क्तवा॒क मार्ध्मा र्ध्म॑ सूक्तवा॒कम् ।
25) सू॒क्त॒वा॒क मु॒तोत सू᳚क्तवा॒कग्ं सू᳚क्तवा॒क मु॒त ।
25) सू॒क्त॒वा॒कमिति॑ सूक्त - वा॒कम् ।
26) उ॒त न॑मोवा॒क-न्न॑मोवा॒क मु॒तोत न॑मोवा॒कम् ।
27) न॒मो॒वा॒क मितीति॑ नमोवा॒क-न्न॑मोवा॒क मिति॑ ।
27) न॒मो॒वा॒कमिति॑ नमः - वा॒कम् ।
28) इत्या॑हा॒हे तीत्या॑ह ।
29) आ॒हे॒ द मि॒द मा॑हाहे॒ दम् ।
30) इ॒द म॑राथ्स्मा राथ्स्मे॒ द मि॒द म॑राथ्स्म ।
31) अ॒रा॒थ्स्मे ती त्य॑राथ्स्मा रा॒थ्स्मे ति॑ ।
32) इति॒ वाव वावे तीति॒ वाव ।
33) वावैत दे॒त-द्वाव वावैतत् ।
34) ए॒त दा॑हाहै॒त दे॒तदा॑ह ।
35) आ॒होप॑श्रित॒ उप॑श्रित आहा॒ होप॑श्रितः ।
36) उप॑श्रितो दि॒वो दि॒व उप॑श्रित॒ उप॑श्रितो दि॒वः ।
36) उप॑श्रित॒ इत्युप॑ - श्रि॒तः॒ ।
37) दि॒वः पृ॑थि॒व्योः पृ॑थि॒व्यो-र्दि॒वो दि॒वः पृ॑थि॒व्योः ।
38) पृ॒थि॒व्यो रितीति॑ पृथि॒व्योः पृ॑थि॒व्यो रिति॑ ।
39) इत्या॑हा॒हे तीत्या॑ह ।
40) आ॒ह॒ द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒ व्योरा॑हाह॒ द्यावा॑पृथि॒व्योः ।
41) द्यावा॑पृथि॒व्योर्-हि हि द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्योर्-हि ।
41) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः ।
42) हि य॒ज्ञो य॒ज्ञो हि हि य॒ज्ञः ।
43) य॒ज्ञ उप॑श्रित॒ उप॑श्रितो य॒ज्ञो य॒ज्ञ उप॑श्रितः ।
44) उप॑श्रित॒ ओम॑न्वती॒ ओम॑न्वती॒ उप॑श्रित॒ उप॑श्रित॒ ओम॑न्वती ।
44) उप॑श्रित॒ इत्युप॑ - श्रि॒तः॒ ।
45) ओम॑न्वती ते त॒ ओम॑न्वती॒ ओम॑न्वती ते ।
45) ओम॑न्वती॒ इत्योमन्न्॑ - व॒ती॒ ।
46) ते॒ ऽस्मि-न्न॒स्मि-न्ते॑ ते॒ ऽस्मिन्न् ।
47) अ॒स्मिन्. य॒ज्ञे य॒ज्ञे᳚ ऽस्मि-न्न॒स्मिन्. य॒ज्ञे ।
48) य॒ज्ञे य॑जमान यजमान य॒ज्ञे य॒ज्ञे य॑जमान ।
49) य॒ज॒मा॒न॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी य॑जमान यजमान॒ द्यावा॑पृथि॒वी ।
50) द्यावा॑पृथि॒वी स्ताग्॑ स्ता॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी स्ता᳚म् ।
50) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
॥ 53 ॥ (50/61)

1) स्ता॒ मितीति॑ स्ताग्​ स्ता॒ मिति॑ ।
2) इत्या॑हा॒हे तीत्या॑ह ।
3) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒ शिष᳚म् ।
4) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व ।
4) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
5) ए॒वैता मे॒ता मे॒वैवैताम् ।
6) ए॒ता मैता मे॒ता मा ।
7) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
8) शा॒स्ते॒ य-द्यच् छा᳚स्ते शास्ते॒ यत् ।
9) य-द्ब्रू॒या-द्ब्रू॒या-द्य-द्य-द्ब्रू॒यात् ।
10) ब्रू॒या-थ्सू॑पावसा॒ना सू॑पावसा॒ना ब्रू॒या-द्ब्रू॒या-थ्सू॑पावसा॒ना ।
11) सू॒पा॒व॒सा॒ना च॑ च सूपावसा॒ना सू॑पावसा॒ना च॑ ।
11) सू॒पा॒व॒सा॒नेति॑ सु - उ॒पा॒व॒सा॒ना ।
12) च॒ स्व॒द्ध्य॒व॒सा॒ना स्व॑द्ध्यवसा॒ना च॑ च स्वद्ध्यवसा॒ना ।
13) स्व॒द्ध्य॒व॒सा॒ना च॑ च स्वद्ध्यवसा॒ना स्व॑द्ध्यवसा॒ना च॑ ।
13) स्व॒द्ध्य॒व॒सा॒नेति॑ सु - अ॒द्ध्य॒व॒सा॒ना ।
14) चे तीति॑ च॒ चे ति॑ ।
15) इति॑ प्र॒मायु॑कः प्र॒मायु॑क॒ इतीति॑ प्र॒मायु॑कः ।
16) प्र॒मायु॑को॒ यज॑मानो॒ यज॑मानः प्र॒मायु॑कः प्र॒मायु॑को॒ यज॑मानः ।
16) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
17) यज॑मान-स्स्या-थ्स्या॒-द्यज॑मानो॒ यज॑मान-स्स्यात् ।
18) स्या॒-द्य॒दा य॒दा स्या᳚-थ्स्या-द्य॒दा ।
19) य॒दा हि हि य॒दा य॒दा हि ।
20) हि प्र॒मीय॑ते प्र॒मीय॑ते॒ हि हि प्र॒मीय॑ते ।
21) प्र॒मीय॒ते ऽथाथ॑ प्र॒मीय॑ते प्र॒मीय॒ते ऽथ॑ ।
21) प्र॒मीय॑त॒ इति॑ प्र - मीय॑ते ।
22) अथे॒ मा मि॒मा मथाथे॒ माम् ।
23) इ॒मा मु॑पाव॒स्य त्यु॑पाव॒स्यती॒मा मि॒मा मु॑पाव॒स्यति॑ ।
24) उ॒पा॒व॒स्यति॑ सूपचर॒णा सू॑पचर॒ णोपा॑व॒स्य त्यु॑पाव॒स्यति॑ सूपचर॒णा ।
24) उ॒पा॒व॒स्यतीत्यु॑प - अ॒व॒स्यति॑ ।
25) सू॒प॒च॒र॒णा च॑ च सूपचर॒णा सू॑पचर॒णा च॑ ।
25) सू॒प॒च॒र॒णेति॑ सु - उ॒प॒च॒र॒णा ।
26) च॒ स्व॒धि॒च॒र॒णा स्व॑धिचर॒णा च॑ च स्वधिचर॒णा ।
27) स्व॒धि॒च॒र॒णा च॑ च स्वधिचर॒णा स्व॑धिचर॒णा च॑ ।
27) स्व॒धि॒च॒र॒णेति॑ सु - अ॒धि॒च॒र॒णा ।
28) चे तीति॑ च॒ चे ति॑ ।
29) इत्ये॒वैवे तीत्ये॒व ।
30) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् ।
31) ब्रू॒या॒-द्वरी॑यसीं॒-वँरी॑यसी-म्ब्रूया-द्ब्रूया॒-द्वरी॑यसीम् ।
32) वरी॑यसी मे॒वैव वरी॑यसीं॒-वँरी॑यसी मे॒व ।
33) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
34) अ॒स्मै॒ गव्यू॑ति॒-ङ्गव्यू॑ति मस्मा अस्मै॒ गव्यू॑तिम् ।
35) गव्यू॑ति॒ मा गव्यू॑ति॒-ङ्गव्यू॑ति॒ मा ।
36) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
37) शा॒स्ते॒ न न शा᳚स्ते शास्ते॒ न ।
38) न प्र॒मायु॑कः प्र॒मायु॑को॒ न न प्र॒मायु॑कः ।
39) प्र॒मायु॑को भवति भवति प्र॒मायु॑कः प्र॒मायु॑को भवति ।
39) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
40) भ॒व॒ति॒ तयो॒ स्तयो᳚-र्भवति भवति॒ तयोः᳚ ।
41) तयो॑ रा॒वि द्या॒विदि॒ तयो॒ स्तयो॑ रा॒विदि॑ ।
42) आ॒वि द्य॒ग्नि र॒ग्नि रा॒वि द्या॒वि द्य॒ग्निः ।
42) आ॒विदीत्या᳚ - विदि॑ ।
43) अ॒ग्नि रि॒द मि॒द म॒ग्नि र॒ग्नि रि॒दम् ।
44) इ॒दग्ं ह॒विर्-ह॒विरि॒द मि॒दग्ं ह॒विः ।
45) ह॒वि र॑जुषता जुषत ह॒विर्-ह॒वि र॑जुषत ।
46) अ॒जु॒ष॒ते ती त्य॑जुषता जुष॒ते ति॑ ।
47) इत्या॑हा॒हे तीत्या॑ह ।
48) आ॒ह॒ या या आ॑हाह॒ याः ।
49) या अया॒क्ष्मा या᳚क्ष्म॒ या या अया᳚क्ष्म ।
50) अया᳚क्ष्म दे॒वता॑ दे॒वता॒ अया॒क्ष्मा या᳚क्ष्म दे॒वताः᳚ ।
॥ 54 ॥ (50/60)

1) दे॒वता॒ स्ता स्ता दे॒वता॑ दे॒वता॒ स्ताः ।
2) ता अ॑रीरधामा रीरधाम॒ तास्ता अ॑रीरधाम ।
3) अ॒री॒र॒धा॒मे तीत्य॑रीरधामा रीरधा॒मे ति॑ ।
4) इति॒ वाव वावे तीति॒ वाव ।
5) वावैत दे॒त-द्वाव वावैतत् ।
6) ए॒त दा॑हाहै॒त दे॒तदा॑ह ।
7) आ॒ह॒ य-द्यदा॑हाह॒ यत् ।
8) य-न्न न य-द्य-न्न ।
9) न नि॑र्दि॒शे-न्नि॑र्दि॒शे-न्न न नि॑र्दि॒शेत् ।
10) नि॒र्दि॒शे-त्प्रति॑वेश॒-म्प्रति॑वेश-न्निर्दि॒शे-न्नि॑र्दि॒शे-त्प्रति॑वेशम् ।
10) नि॒र्दि॒शेदिति॑ निः - दि॒शेत् ।
11) प्रति॑वेशं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रति॑वेश॒-म्प्रति॑वेशं-यँ॒ज्ञस्य॑ ।
11) प्रति॑वेश॒मिति॒ प्रति॑ - वे॒श॒म् ।
12) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
13) आ॒शी-र्ग॑च्छे-द्गच्छे दा॒शी रा॒शी-र्ग॑च्छेत् ।
13) आ॒शीरित्या᳚ - शीः ।
14) ग॒च्छे॒दा ग॑च्छे-द्गच्छे॒दा ।
15) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
16) शा॒स्ते॒ ऽय म॒यग्ं शा᳚स्ते शास्ते॒ ऽयम् ।
17) अ॒यं-यँज॑मानो॒ यज॑मानो॒ ऽय म॒यं-यँज॑मानः ।
18) यज॑मानो॒ ऽसा व॒सौ यज॑मानो॒ यज॑मानो॒ ऽसौ ।
19) अ॒सा विती त्य॒सा व॒सा विति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ नि॒र्दिश्य॑ नि॒र्दिश्या॑ हाह नि॒र्दिश्य॑ ।
22) नि॒र्दिश्यै॒ वैव नि॒र्दिश्य॑ नि॒र्दिश्यै॒व ।
22) नि॒र्दिश्येति॑ निः - दिश्य॑ ।
23) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
24) ए॒न॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑न मेनग्ं सुव॒र्गम् ।
25) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
25) सु॒व॒र्गमिति॑ सुवः - गम् ।
26) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
27) ग॒म॒य॒ त्यायु॒ रायु॑-र्गमयति गमय॒ त्यायुः॑ ।
28) आयु॒रा ऽऽयु॒ रायु॒रा ।
29) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
30) शा॒स्ते॒ सु॒प्र॒जा॒स्त्वग्ं सु॑प्रजा॒स्त्वग्ं शा᳚स्ते शास्ते सुप्रजा॒स्त्वम् ।
31) सु॒प्र॒जा॒स्त्व मा सु॑प्रजा॒स्त्वग्ं सु॑प्रजा॒स्त्व मा ।
31) सु॒प्र॒जा॒स्त्वमिति॑ सुप्रजाः - त्वम् ।
32) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
33) शा॒स्त॒ इतीति॑ शास्ते शास्त॒ इति॑ ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒ शिष᳚म् ।
36) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व ।
36) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
37) ए॒वैता मे॒ता मे॒वैवैताम् ।
38) ए॒ता मैता मे॒ता मा ।
39) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
40) शा॒स्ते॒ स॒जा॒त॒व॒न॒स्याग्ं स॑जातवन॒स्याग्ं शा᳚स्ते शास्ते सजातवन॒स्याम् ।
41) स॒जा॒त॒व॒न॒स्या मा स॑जातवन॒स्याग्ं स॑जातवन॒स्या मा ।
41) स॒जा॒त॒व॒न॒स्यामिति॑ सजात - व॒न॒स्याम् ।
42) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
43) शा॒स्त॒ इतीति॑ शास्ते शास्त॒ इति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒ह॒ प्रा॒णाः प्रा॒णा आ॑हाह प्रा॒णाः ।
46) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै ।
46) प्रा॒णा इति॑ प्र - अ॒नाः ।
47) वै स॑जा॒ता-स्स॑जा॒ता वै वै स॑जा॒ताः ।
48) स॒जा॒ताः प्रा॒णा-न्प्रा॒णा-न्थ्स॑जा॒ता-स्स॑जा॒ताः प्रा॒णान् ।
48) स॒जा॒ता इति॑ स - जा॒ताः ।
49) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
49) प्रा॒णानिति॑ प्र - अ॒नान् ।
50) ए॒व न नैवैव न ।
॥ 55 ॥ (50/61)

1) नान्त र॒न्त-र्न नान्तः ।
2) अ॒न्त रे᳚त्ये त्य॒न्त र॒न्त रे॑ति ।
3) ए॒ति॒ त-त्तदे᳚ त्येति॒ तत् ।
4) तद॒ग्नि र॒ग्नि स्त-त्तद॒ग्निः ।
5) अ॒ग्नि-र्दे॒वो दे॒वो᳚ ऽग्नि र॒ग्नि-र्दे॒वः ।
6) दे॒वो दे॒वेभ्यो॑ दे॒वेभ्यो॑ दे॒वो दे॒वो दे॒वेभ्यः॑ ।
7) दे॒वेभ्यो॒ वन॑ते॒ वन॑ते दे॒वेभ्यो॑ दे॒वेभ्यो॒ वन॑ते ।
8) वन॑ते व॒यं-वँ॒यं-वँन॑ते॒ वन॑ते व॒यम् ।
9) व॒य म॒ग्ने र॒ग्ने-र्व॒यं-वँ॒य म॒ग्नेः ।
10) अ॒ग्ने-र्मानु॑षा॒ मानु॑षा अ॒ग्ने र॒ग्ने-र्मानु॑षाः ।
11) मानु॑षा॒ इतीति॒ मानु॑षा॒ मानु॑षा॒ इति॑ ।
12) इत्या॑हा॒हे तीत्या॑ह ।
13) आ॒हा॒ ग्नि र॒ग्नि रा॑हाहा॒ ग्निः ।
14) अ॒ग्नि-र्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽग्नि र॒ग्नि-र्दे॒वेभ्यः॑ ।
15) दे॒वेभ्यो॑ वनु॒ते व॑नु॒ते दे॒वेभ्यो॑ दे॒वेभ्यो॑ वनु॒ते ।
16) व॒नु॒ते व॒यं-वँ॒यं-वँ॑नु॒ते व॑नु॒ते व॒यम् ।
17) व॒य-म्म॑नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्यो व॒यं-वँ॒य-म्म॑नु॒ष्ये᳚भ्यः ।
18) म॒नु॒ष्ये᳚भ्य॒ इतीति॑ मनु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य॒ इति॑ ।
19) इति॒ वाव वावे तीति॒ वाव ।
20) वावैत दे॒त-द्वाव वावैतत् ।
21) ए॒त दा॑हाहै॒त दे॒त दा॑ह ।
22) आ॒हे॒ हे हाहा॑हे॒ ह ।
23) इ॒ह गति॒-र्गति॑ रि॒हे ह गतिः॑ ।
24) गति॑-र्वा॒मस्य॑ वा॒मस्य॒ गति॒-र्गति॑-र्वा॒मस्य॑ ।
25) वा॒मस्ये॒ द मि॒दं-वाँ॒मस्य॑ वा॒मस्ये॒ दम् ।
26) इ॒द-ञ्च॑ चे॒ द मि॒द-ञ्च॑ ।
27) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
28) नमो॑ दे॒वेभ्यो॑ दे॒वेभ्यो॒ नमो॒ नमो॑ दे॒वेभ्यः॑ ।
29) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ ।
30) इत्या॑हा॒हे तीत्या॑ह ।
31) आ॒ह॒ या या आ॑हाह॒ याः ।
32) याश्च॑ च॒ या याश्च॑ ।
33) चै॒वैव च॑ चै॒व ।
34) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ ।
35) दे॒वता॒ यज॑ति॒ यज॑ति दे॒वता॑ दे॒वता॒ यज॑ति ।
36) यज॑ति॒ या या यज॑ति॒ यज॑ति॒ याः ।
37) याश्च॑ च॒ या याश्च॑ ।
38) च॒ न न च॑ च॒ न ।
39) न ताभ्य॒ स्ताभ्यो॒ न न ताभ्यः॑ ।
40) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व ।
41) ए॒वोभयी᳚भ्य उ॒भयी᳚भ्य ए॒वै वोभयी᳚भ्यः ।
42) उ॒भयी᳚भ्यो॒ नमो॒ नम॑ उ॒भयी᳚भ्य उ॒भयी᳚भ्यो॒ नमः॑ ।
43) नम॑स् करोति करोति॒ नमो॒ नम॑स् करोति ।
44) क॒रो॒ त्या॒त्मन॑ आ॒त्मनः॑ करोति करो त्या॒त्मनः॑ ।
45) आ॒त्मनो ऽना᳚र्त्या॒ अना᳚र्त्या आ॒त्मन॑ आ॒त्मनो ऽना᳚र्त्यै ।
46) अना᳚र्त्या॒ इत्यना᳚र्त्यै ।
॥ 56 ॥ (46/46)
॥ अ. 9 ॥

1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
3) य॒ज्ञस्य॑ स्वगाक॒र्तारग्ग्॑ स्वगाक॒र्तारं॑-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ स्वगाक॒र्तार᳚म् ।
4) स्व॒गा॒क॒र्तार॒-न्न न स्व॑गाक॒र्तारग्ग्॑ स्वगाक॒र्तार॒-न्न ।
4) स्व॒गा॒क॒र्तार॒मिति॑ स्वगा - क॒र्तार᳚म् ।
5) नावि॑न्द-न्नविन्द॒-न्न नावि॑न्दन्न् ।
6) अ॒वि॒न्द॒-न्ते ते॑ ऽविन्द-न्नविन्द॒-न्ते ।
7) ते शं॒​युँग्ं शं॒​युँ-न्ते ते शं॒​युँम् ।
8) शं॒​युँ-म्बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्यग्ं शं॒​युँग्ं शं॒​युँ-म्बा॑र्​हस्प॒त्यम् ।
8) शं॒​युँमिति॑ शं - युम् ।
9) बा॒र्॒ह॒स्प॒त्य म॑ब्रुव-न्नब्रुव-न्बार्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य म॑ब्रुवन्न् ।
10) अ॒ब्रु॒व॒-न्नि॒म मि॒म म॑ब्रुव-न्नब्रुव-न्नि॒मम् ।
11) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ ।
12) नो॒ य॒ज्ञं-यँ॒ज्ञ-न्नो॑ नो य॒ज्ञम् ।
13) य॒ज्ञग्ग्​ स्व॒गा स्व॒गा य॒ज्ञं-यँ॒ज्ञग्ग्​ स्व॒गा ।
14) स्व॒गा कु॑रु कुरु स्व॒गा स्व॒गा कु॑रु ।
14) स्व॒गेति॑ स्व - गा ।
15) कु॒र्वितीति॑ कुरु कु॒र्विति॑ ।
16) इति॒ स स इतीति॒ सः ।
17) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
18) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् ।
19) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै ।
20) वृ॒णै॒ य-द्य-द्वृ॑णै वृणै॒ यत् ।
21) यदे॒वैव य-द्यदे॒व ।
22) ए॒वाब्रा᳚ह्मणो॒क्तो ऽब्रा᳚ह्मणोक्त ए॒वैवाब्रा᳚ह्मणोक्तः ।
23) अब्रा᳚ह्मणो॒क्तो ऽश्र॑द्दधा॒नो ऽश्र॑द्दधा॒नो ऽब्रा᳚ह्मणो॒क्तो ऽब्रा᳚ह्मणो॒क्तो ऽश्र॑द्दधानः ।
23) अब्रा᳚ह्मणोक्त॒ इत्यब्रा᳚ह्मण - उ॒क्तः॒ ।
24) अश्र॑द्दधानो॒ यजा॑तै॒ यजा॑ता॒ अश्र॑द्दधा॒नो ऽश्र॑द्दधानो॒ यजा॑तै ।
24) अश्र॑द्दधान॒ इत्यश्र॑त् - द॒धा॒नः॒ ।
25) यजा॑तै॒ सा सा यजा॑तै॒ यजा॑तै॒ सा ।
26) सा मे॑ मे॒ सा सा मे᳚ ।
27) मे॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ मे मे य॒ज्ञस्य॑ ।
28) य॒ज्ञस्या॒ शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
29) आ॒शी र॑स दस दा॒शी रा॒शी र॑सत् ।
29) आ॒शीरित्या᳚ - शीः ।
30) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
31) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
32) तस्मा॒-द्य-द्य-त्तस्मा॒-त्तस्मा॒-द्यत् ।
33) यदब्रा᳚ह्मणो॒क्तो ऽब्रा᳚ह्मणोक्तो॒ य-द्यदब्रा᳚ह्मणोक्तः ।
34) अब्रा᳚ह्मणो॒क्तो ऽश्र॑द्दधा॒नो ऽश्र॑द्दधा॒नो ऽब्रा᳚ह्मणो॒क्तो ऽब्रा᳚ह्मणो॒क्तो ऽश्र॑द्दधानः ।
34) अब्रा᳚ह्मणोक्त॒ इत्यब्रा᳚ह्मण - उ॒क्तः॒ ।
35) अश्र॑द्दधानो॒ यज॑ते॒ यज॒ते ऽश्र॑द्दधा॒नो ऽश्र॑द्दधानो॒ यज॑ते ।
35) अश्र॑द्दधान॒ इत्यश्र॑त् - द॒धा॒नः॒ ।
36) यज॑ते शं॒​युँग्ं शं॒​युंँ-यँज॑ते॒ यज॑ते शं॒​युँम् ।
37) शं॒​युँ मे॒वैव शं॒​युँग्ं शं॒​युँ मे॒व ।
37) शं॒​युँमिति॑ शं - युम् ।
38) ए॒व तस्य॒ तस्यै॒वैव तस्य॑ ।
39) तस्य॑ बार्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-न्तस्य॒ तस्य॑ बार्​हस्प॒त्यम् ।
40) बा॒र्॒ह॒स्प॒त्यं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ बार्​हस्प॒त्य-म्बा॑र्​हस्प॒त्यं-यँ॒ज्ञस्य॑ ।
41) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
42) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति ।
42) आ॒शीरित्या᳚ - शीः ।
43) ग॒च्छ॒ त्ये॒त दे॒त-द्ग॑च्छति गच्छ त्ये॒तत् ।
44) ए॒त-न्मम॒ ममै॒त दे॒त-न्मम॑ ।
45) ममे तीति॒ मम॒ ममे ति॑ ।
46) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् ।
47) अ॒ब्र॒वी॒-त्कि-ङ्कि म॑ब्रवी दब्रवी॒-त्किम् ।
48) कि-म्मे॑ मे॒ कि-ङ्कि-म्मे᳚ ।
49) मे॒ प्र॒जायाः᳚ प्र॒जाया॑ मे मे प्र॒जायाः᳚ ।
50) प्र॒जाया॒ इतीति॑ प्र॒जायाः᳚ प्र॒जाया॒ इति॑ ।
50) प्र॒जाया॒ इति॑ प्र - जायाः᳚ ।
॥ 57 ॥ (50/61)

1) इति॒ यो य इतीति॒ यः ।
2) यो॑ ऽपगु॒राता॑ अपगु॒रातै॒ यो यो॑ ऽपगु॒रातै᳚ ।
3) अ॒प॒गु॒रातै॑ श॒तेन॑ श॒तेना॑ पगु॒राता॑ अपगु॒रातै॑ श॒तेन॑ ।
3) अ॒प॒गु॒राता॒ इत्य॑प - गु॒रातै᳚ ।
4) श॒तेन॑ यातया-द्यातयाच् छ॒तेन॑ श॒तेन॑ यातयात् ।
5) या॒त॒या॒-द्यो यो या॑तया-द्यातया॒-द्यः ।
6) यो नि॒हन॑-न्नि॒हन॒-द्यो यो नि॒हन॑त् ।
7) नि॒हन॑-थ्स॒हस्रे॑ण स॒हस्रे॑ण नि॒हन॑-न्नि॒हन॑-थ्स॒हस्रे॑ण ।
7) नि॒हन॒दिति॑ नि - हन॑त् ।
8) स॒हस्रे॑ण यातया-द्यातया-थ्स॒हस्रे॑ण स॒हस्रे॑ण यातयात् ।
9) या॒त॒या॒-द्यो यो या॑तया-द्यातया॒-द्यः ।
10) यो लोहि॑त॒म् ँलोहि॑तं॒-योँ यो लोहि॑तम् ।
11) लोहि॑त-ङ्क॒रव॑-त्क॒रव॒ ल्लोहि॑त॒म् ँलोहि॑त-ङ्क॒रव॑त् ।
12) क॒रव॒-द्याव॑तो॒ याव॑तः क॒रव॑-त्क॒रव॒-द्याव॑तः ।
13) याव॑तः प्र॒स्कद्य॑ प्र॒स्कद्य॒ याव॑तो॒ याव॑तः प्र॒स्कद्य॑ ।
14) प्र॒स्कद्य॑ पा॒ग्ं॒सू-न्पा॒ग्ं॒सू-न्प्र॒स्कद्य॑ प्र॒स्कद्य॑ पा॒ग्ं॒सून् ।
14) प्र॒स्कद्येति॑ प्र - स्कद्य॑ ।
15) पा॒ग्ं॒सू-न्थ्स॑ङ्गृ॒ह्णा-थ्स॑ङ्गृ॒ह्णा-त्पा॒ग्ं॒सू-न्पा॒ग्ं॒सू-न्थ्स॑ङ्गृ॒ह्णात् ।
16) स॒ङ्गृ॒ह्णा-त्ताव॑त॒ स्ताव॑त-स्सङ्गृ॒ह्णा-थ्स॑ङ्गृ॒ह्णा-त्ताव॑तः ।
16) स॒ङ्गृ॒ह्णादिति॑ सं - गृ॒ह्णात् ।
17) ताव॑त-स्सं​वँथ्स॒रा-न्थ्सं॑​वँथ्स॒रा-न्ताव॑त॒स्ताव॑त-स्सं​वँथ्स॒रान् ।
18) सं॒​वँ॒थ्स॒रा-न्पि॑तृलो॒क-म्पि॑तृलो॒कग्ं सं॑​वँथ्स॒रा-न्थ्सं॑​वँथ्स॒रा-न्पि॑तृलो॒कम् ।
18) सं॒​वँ॒थ्स॒रानिति॑ सं - व॒थ्स॒रान् ।
19) पि॒तृ॒लो॒क-न्न न पि॑तृलो॒क-म्पि॑तृलो॒क-न्न ।
19) पि॒तृ॒लो॒कमिति॑ पितृ - लो॒कम् ।
20) न प्र प्र ण न प्र ।
21) प्र जा॑नाज् जाना॒-त्प्र प्र जा॑नात् ।
22) जा॒ना॒ दितीति॑ जानाज् जाना॒ दिति॑ ।
23) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
24) तस्मा᳚-द्ब्राह्म॒णाय॑ ब्राह्म॒णाय॒ तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णाय॑ ।
25) ब्रा॒ह्म॒णाय॒ न न ब्रा᳚ह्म॒णाय॑ ब्राह्म॒णाय॒ न ।
26) नापाप॒ न नाप॑ ।
27) अप॑ गुरेत गुरे॒ता पाप॑ गुरेत ।
28) गु॒रे॒त॒ न न गु॑रेत गुरेत॒ न ।
29) न नि नि न न नि ।
30) नि ह॑न्या द्धन्या॒-न्नि नि ह॑न्यात् ।
31) ह॒न्या॒-न्न न ह॑न्या द्धन्या॒-न्न ।
32) न लोहि॑त॒म् ँलोहि॑त॒-न्न न लोहि॑तम् ।
33) लोहि॑त-ङ्कुर्या-त्कुर्या॒ ल्लोहि॑त॒म् ँलोहि॑त-ङ्कुर्यात् ।
34) कु॒र्या॒ दे॒ताव॑ तै॒ताव॑ता कुर्या-त्कुर्या दे॒ताव॑ता ।
35) ए॒ताव॑ता ह है॒ताव॑ तै॒ताव॑ता ह ।
36) हैन॒सैन॑सा ह॒ हैन॑सा ।
37) एन॑सा भवति भव॒ त्येन॒सैन॑सा भवति ।
38) भ॒व॒ति॒ त-त्त-द्भ॑वति भवति॒ तत् ।
39) तच्छं॒​योँ-श्शं॒​योँ स्त-त्तच्छं॒​योँः ।
40) शं॒​योँरा शं॒​योँ-श्शं॒​योँरा ।
40) शं॒​योँरिति॑ शं - योः ।
41) आ वृ॑णीमहे वृणीमह॒ आ वृ॑णीमहे ।
42) वृ॒णी॒म॒ह॒ इतीति॑ वृणीमहे वृणीमह॒ इति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒ह॒ य॒ज्ञं-यँ॒ज्ञ मा॑हाह य॒ज्ञम् ।
45) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
46) ए॒व त-त्तदे॒वैव तत् ।
47) त-थ्स्व॒गा स्व॒गा त-त्त-थ्स्व॒गा ।
48) स्व॒गा क॑रोति करोति स्व॒गा स्व॒गा क॑रोति ।
48) स्व॒गेति॑ स्व - गा ।
49) क॒रो॒ति॒ त-त्त-त्क॑रोति करोति॒ तत् ।
50) तच्छं॒​योँ-श्शं॒​योँ स्त-त्तच्छं॒​योँः ।
॥ 58 ॥ (50/58)

1) शं॒​योँरा शं॒​योँ-श्शं॒​योँरा ।
1) शं॒​योँरिति॑ शं - योः ।
2) आ वृ॑णीमहे वृणीमह॒ आ वृ॑णीमहे ।
3) वृ॒णी॒म॒ह॒ इतीति॑ वृणीमहे वृणीमह॒ इति॑ ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ शं॒​युँग्ं शं॒​युँ मा॑हाह शं॒​युँम् ।
6) शं॒​युँ मे॒वैव शं॒​युँग्ं शं॒​युँ मे॒व ।
6) शं॒​युँमिति॑ शं - युम् ।
7) ए॒व बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य मे॒वैव बा॑र्​हस्प॒त्यम् ।
8) बा॒र्॒ह॒स्प॒त्य-म्भा॑ग॒धेये॑न भाग॒धेये॑न बार्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य-म्भा॑ग॒धेये॑न ।
9) भा॒ग॒धेये॑न॒ सग्ं स-म्भा॑ग॒धेये॑न भाग॒धेये॑न॒ सम् ।
9) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
10) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
11) अ॒र्ध॒य॒ति॒ गा॒तु-ङ्गा॒तु म॑र्धय त्यर्धयति गा॒तुम् ।
12) गा॒तुं-यँ॒ज्ञाय॑ य॒ज्ञाय॑ गा॒तु-ङ्गा॒तुं-यँ॒ज्ञाय॑ ।
13) य॒ज्ञाय॑ गा॒तु-ङ्गा॒तुं-यँ॒ज्ञाय॑ य॒ज्ञाय॑ गा॒तुम् ।
14) गा॒तुं-यँ॒ज्ञप॑तये य॒ज्ञप॑तये गा॒तु-ङ्गा॒तुं-यँ॒ज्ञप॑तये ।
15) य॒ज्ञप॑तय॒ इतीति॑ य॒ज्ञप॑तये य॒ज्ञप॑तय॒ इति॑ ।
15) य॒ज्ञप॑तय॒ इति॑ य॒ज्ञ - प॒त॒ये॒ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒हा॒शिष॑ मा॒शिष॑ माहा हा॒शिष᳚म् ।
18) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व ।
18) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
19) ए॒वैता मे॒ता मे॒वैवैताम् ।
20) ए॒ता मैता मे॒ता मा ।
21) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
22) शा॒स्ते॒ सोम॒ग्ं॒ सोमग्ं॑ शास्ते शास्ते॒ सोम᳚म् ।
23) सोमं॑-यँजति यजति॒ सोम॒ग्ं॒ सोमं॑-यँजति ।
24) य॒ज॒ति॒ रेतो॒ रेतो॑ यजति यजति॒ रेतः॑ ।
25) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
26) ए॒व त-त्तदे॒वैव तत् ।
27) त-द्द॑धाति दधाति॒ त-त्त-द्द॑धाति ।
28) द॒धा॒ति॒ त्वष्टा॑र॒-न्त्वष्टा॑र-न्दधाति दधाति॒ त्वष्टा॑रम् ।
29) त्वष्टा॑रं-यँजति यजति॒ त्वष्टा॑र॒-न्त्वष्टा॑रं-यँजति ।
30) य॒ज॒ति॒ रेतो॒ रेतो॑ यजति यजति॒ रेतः॑ ।
31) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
32) ए॒व हि॒तग्ं हि॒त मे॒वैव हि॒तम् ।
33) हि॒त-न्त्वष्टा॒ त्वष्टा॑ हि॒तग्ं हि॒त-न्त्वष्टा᳚ ।
34) त्वष्टा॑ रू॒पाणि॑ रू॒पाणि॒ त्वष्टा॒ त्वष्टा॑ रू॒पाणि॑ ।
35) रू॒पाणि॒ वि वि रू॒पाणि॑ रू॒पाणि॒ वि ।
36) वि क॑रोति करोति॒ वि वि क॑रोति ।
37) क॒रो॒ति॒ दे॒वाना᳚-न्दे॒वाना᳚-ङ्करोति करोति दे॒वाना᳚म् ।
38) दे॒वाना॒-म्पत्नीः॒ पत्नी᳚-र्दे॒वाना᳚-न्दे॒वाना॒-म्पत्नीः᳚ ।
39) पत्नी᳚-र्यजति यजति॒ पत्नीः॒ पत्नी᳚-र्यजति ।
40) य॒ज॒ति॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाय॑ यजति यजति मिथुन॒त्वाय॑ ।
41) मि॒थु॒न॒त्वाया॒ग्नि म॒ग्नि-म्मि॑थुन॒त्वाय॑ मिथुन॒त्वाया॒ग्निम् ।
41) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
42) अ॒ग्नि-ङ्गृ॒हप॑ति-ङ्गृ॒हप॑ति म॒ग्नि म॒ग्नि-ङ्गृ॒हप॑तिम् ।
43) गृ॒हप॑तिं-यँजति यजति गृ॒हप॑ति-ङ्गृ॒हप॑तिं-यँजति ।
43) गृ॒हप॑ति॒मिति॑ गृ॒ह - प॒ति॒म् ।
44) य॒ज॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै यजति यजति॒ प्रति॑ष्ठित्यै ।
45) प्रति॑ष्ठित्यै जा॒मि जा॒मि प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै जा॒मि ।
45) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
46) जा॒मि वै वै जा॒मि जा॒मि वै ।
47) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
48) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
49) य॒ज्ञस्य॑ क्रियते क्रियते य॒ज्ञस्य॑ य॒ज्ञस्य॑ क्रियते ।
50) क्रि॒य॒ते॒ य-द्य-त्क्रि॑यते क्रियते॒ यत् ।
॥ 59 ॥ (50/58)

1) यदाज्ये॒ नाज्ये॑न॒ य-द्यदाज्ये॑न ।
2) आज्ये॑न प्रया॒जाः प्र॑या॒जा आज्ये॒ नाज्ये॑न प्रया॒जाः ।
3) प्र॒या॒जा इ॒ज्यन्त॑ इ॒ज्यन्ते᳚ प्रया॒जाः प्र॑या॒जा इ॒ज्यन्ते᳚ ।
3) प्र॒या॒जा इति॑ प्र - या॒जाः ।
4) इ॒ज्यन्त॒ आज्ये॒ नाज्ये॑ने॒ ज्यन्त॑ इ॒ज्यन्त॒ आज्ये॑न ।
5) आज्ये॑न पत्नीसं​याँ॒जाः प॑त्नीसं​याँ॒जा आज्ये॒ नाज्ये॑न पत्नीसं​याँ॒जाः ।
6) प॒त्नी॒सं॒​याँ॒जा ऋच॒ मृच॑-म्पत्नीसं​याँ॒जाः प॑त्नीसं​याँ॒जा ऋच᳚म् ।
6) प॒त्नी॒सं॒​याँ॒जा इति॑ पत्नी - सं॒​याँ॒जाः ।
7) ऋच॑ म॒नूच्या॒ नूच्य र्च॒ मृच॑ म॒नूच्य॑ ।
8) अ॒नूच्य॑ पत्नीसं​याँ॒जाना᳚-म्पत्नीसं​याँ॒जाना॑ म॒नूच्या॒ नूच्य॑ पत्नीसं​याँ॒जाना᳚म् ।
8) अ॒नूच्येत्य॑नु - उच्य॑ ।
9) प॒त्नी॒सं॒​याँ॒जाना॑ मृ॒चर्चा प॑त्नीसं​याँ॒जाना᳚-म्पत्नीसं​याँ॒जाना॑ मृ॒चा ।
9) प॒त्नी॒सं॒​याँ॒जाना॒मिति॑ पत्नी - सं॒​याँ॒जाना᳚म् ।
10) ऋ॒चा य॑जति यज त्यृ॒चर्चा य॑जति ।
11) य॒ज॒ त्यजा॑मित्वा॒या जा॑मित्वाय यजति यज॒ त्यजा॑मित्वाय ।
12) अजा॑मित्वा॒या थो॒ अथो॒ अजा॑मित्वा॒या जा॑मित्वा॒या थो᳚ ।
12) अजा॑मित्वा॒येत्यजा॑मि - त्वा॒य॒ ।
13) अथो॑ मिथुन॒त्वाय॑ मिथुन॒त्वाया थो॒ अथो॑ मिथुन॒त्वाय॑ ।
13) अथो॒ इत्यथो᳚ ।
14) मि॒थु॒न॒त्वाय॑ प॒ङ्क्तिप्रा॑यणः प॒ङ्क्तिप्रा॑यणो मिथुन॒त्वाय॑ मिथुन॒त्वाय॑ प॒ङ्क्तिप्रा॑यणः ।
14) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
15) प॒ङ्क्तिप्रा॑यणो॒ वै वै प॒ङ्क्तिप्रा॑यणः प॒ङ्क्तिप्रा॑यणो॒ वै ।
15) प॒ङ्क्तिप्रा॑यण॒ इति॑ प॒ङ्क्ति - प्रा॒य॒णः॒ ।
16) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः ।
17) य॒ज्ञः प॒ङ्क्त्यु॑दयनः प॒ङ्क्त्यु॑दयनो य॒ज्ञो य॒ज्ञः प॒ङ्क्त्यु॑दयनः ।
18) प॒ङ्क्त्यु॑दयनः॒ पञ्च॒ पञ्च॑ प॒ङ्क्त्यु॑दयनः प॒ङ्क्त्यु॑दयनः॒ पञ्च॑ ।
18) प॒ङ्क्त्यु॑दयन॒ इति॑ प॒ङ्क्ति - उ॒द॒य॒नः॒ ।
19) पञ्च॑ प्रया॒जाः प्र॑या॒जाः पञ्च॒ पञ्च॑ प्रया॒जाः ।
20) प्र॒या॒जा इ॑ज्यन्त इज्यन्ते प्रया॒जाः प्र॑या॒जा इ॑ज्यन्ते ।
20) प्र॒या॒जा इति॑ प्र - या॒जाः ।
21) इ॒ज्य॒न्ते॒ च॒त्वार॑ श्च॒त्वार॑ इज्यन्त इज्यन्ते च॒त्वारः॑ ।
22) च॒त्वारः॑ पत्नीसं​याँ॒जाः प॑त्नीसं​याँ॒जा श्च॒त्वार॑ श्च॒त्वारः॑ पत्नीसं​याँ॒जाः ।
23) प॒त्नी॒सं॒​याँ॒जा-स्स॑मिष्टय॒जु-स्स॑मिष्टय॒जुः प॑त्नीसं​याँ॒जाः प॑त्नीसं​याँ॒जा-स्स॑मिष्टय॒जुः ।
23) प॒त्नी॒सं॒​याँ॒जा इति॑ पत्नी - सं॒​याँ॒जाः ।
24) स॒मि॒ष्ट॒य॒जुः प॑ञ्च॒म-म्प॑ञ्च॒मग्ं स॑मिष्टय॒जु-स्स॑मिष्टय॒जुः प॑ञ्च॒मम् ।
24) स॒मि॒ष्ट॒य॒जुरिति॑ समिष्ट - य॒जुः ।
25) प॒ञ्च॒म-म्प॒ङ्क्ति-म्प॒ङ्क्ति-म्प॑ञ्च॒म-म्प॑ञ्च॒म-म्प॒ङ्क्तिम् ।
26) प॒ङ्क्ति मे॒वैव प॒ङ्क्ति-म्प॒ङ्क्ति मे॒व ।
27) ए॒वा न्वन्वे॒ वैवानु॑ ।
28) अनु॑ प्र॒यन्ति॑ प्र॒य न्त्यन्वनु॑ प्र॒यन्ति॑ ।
29) प्र॒यन्ति॑ प॒ङ्क्ति-म्प॒ङ्क्ति-म्प्र॒यन्ति॑ प्र॒यन्ति॑ प॒ङ्क्तिम् ।
29) प्र॒यन्तीति॑ प्र - यन्ति॑ ।
30) प॒ङ्क्ति मन्वनु॑ प॒ङ्क्ति-म्प॒ङ्क्ति मनु॑ ।
31) अनू दुद न्वनूत् ।
32) उ-द्य॑न्ति य॒ न्त्युदु-द्य॑न्ति ।
33) य॒न्तीति॑ यन्ति ।
॥ 60 ॥ (33/46)
॥ अ. 10 ॥

1) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि ।
2) हि दे॑व॒हूत॑मा-न्देव॒हूत॑मा॒न्॒. हि हि दे॑व॒हूत॑मान् ।
3) दे॒व॒हूत॑मा॒ग्ं॒ अश्वा॒ग्ं॒ अश्वा᳚-न्देव॒हूत॑मा-न्देव॒हूत॑मा॒ग्ं॒ अश्वान्॑ ।
3) दे॒व॒हूत॑मा॒निति॑ देव - हूत॑मान् ।
4) अश्वाग्ं॑ अग्ने अ॒ग्ने ऽश्वा॒ग्ं॒ अश्वाग्ं॑ अग्ने ।
5) अ॒ग्ने॒ र॒थी र॒थी र॑ग्ने अग्ने र॒थीः ।
6) र॒थी रि॑वे व र॒थी र॒थी रि॑व ।
7) इ॒वेती॑व ।
8) नि होता॒ होता॒ नि नि होता᳚ ।
9) होता॑ पू॒र्व्यः पू॒र्व्यो होता॒ होता॑ पू॒र्व्यः ।
10) पू॒र्व्य-स्स॑द-स्सदः पू॒र्व्यः पू॒र्व्य-स्स॑दः ।
11) स॒द॒ इति॑ सदः ।
12) उ॒त नो॑ न उ॒तोत नः॑ ।
13) नो॒ दे॒व॒ दे॒व॒ नो॒ नो॒ दे॒व॒ ।
14) दे॒व॒ दे॒वा-न्दे॒वा-न्दे॑व देव दे॒वान् ।
15) दे॒वाग्ं अच्छाच्छ॑ दे॒वा-न्दे॒वाग्ं अच्छ॑ ।
16) अच्छा॑ वोचो वो॒चो अच्छाच्छा॑ वोचः ।
17) वो॒चो॒ वि॒दुष्ट॑रो वि॒दुष्ट॑रो वोचो वोचो वि॒दुष्ट॑रः ।
18) वि॒दुष्ट॑र॒ इति॑ वि॒दुः - त॒रः॒ ।
19) श्र-द्विश्वा॒ विश्वा॒ श्रच्छ्र-द्विश्वा᳚ ।
20) विश्वा॒ वार्या॒ वार्या॒ विश्वा॒ विश्वा॒ वार्या᳚ ।
21) वार्या॑ कृधि कृधि॒ वार्या॒ वार्या॑ कृधि ।
22) कृ॒धीति॑ कृधि ।
23) त्वग्ं ह॑ ह॒ त्व-न्त्वग्ं ह॑ ।
24) ह॒ य-द्यद्ध॑ ह॒ यत् ।
25) य-द्य॑विष्ठ्य यविष्ठ्य॒ य-द्य-द्य॑विष्ठ्य ।
26) य॒वि॒ष्ठ्य॒ सह॑स॒-स्सह॑सो यविष्ठ्य यविष्ठ्य॒ सह॑सः ।
27) सह॑स-स्सूनो सूनो॒ सह॑स॒-स्सह॑स-स्सूनो ।
28) सू॒न॒ वा॒हु॒ता॒ हु॒त॒ सू॒नो॒ सू॒न॒वा॒ हु॒त॒ ।
29) आ॒हु॒तेत्या᳚ - हु॒त॒ ।
30) ऋ॒तावा॑ य॒ज्ञियो॑ य॒ज्ञिय॑ ऋ॒ताव॒ र्​तावा॑ य॒ज्ञियः॑ ।
30) ऋ॒तावेत्यृ॒त - वा॒ ।
31) य॒ज्ञियो॒ भुवो॒ भुवो॑ य॒ज्ञियो॑ य॒ज्ञियो॒ भुवः॑ ।
32) भुव॒ इति॒ भुवः॑ ।
33) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः ।
34) अ॒ग्नि-स्स॑ह॒स्रिण॑-स्सह॒स्रिणो॑ अ॒ग्नि र॒ग्नि-स्स॑ह॒स्रिणः॑ ।
35) स॒ह॒स्रिणो॒ वाज॑स्य॒ वाज॑स्य सह॒स्रिण॑-स्सह॒स्रिणो॒ वाज॑स्य ।
36) वाज॑स्य श॒तिन॑-श्श॒तिनो॒ वाज॑स्य॒ वाज॑स्य श॒तिनः॑ ।
37) श॒तिन॒ स्पति॒ ष्पति॑-श्श॒तिन॑-श्श॒तिन॒ स्पतिः॑ ।
38) पति॒रिति॒ पतिः॑ ।
39) मू॒र्धा क॒विः क॒वि-र्मू॒र्धा मू॒र्धा क॒विः ।
40) क॒वी र॑यी॒णाग्ं र॑यी॒णा-ङ्क॒विः क॒वी र॑यी॒णाम् ।
41) र॒यी॒णामिति॑ रयी॒णाम् ।
42) त-न्ने॒मि-न्ने॒मि-न्त-न्त-न्ने॒मिम् ।
43) ने॒मि मृ॒भव॑ ऋ॒भवो॑ ने॒मि-न्ने॒मि मृ॒भवः॑ ।
44) ऋ॒भवो॑ यथा यथ॒ र्​भव॑ ऋ॒भवो॑ यथा ।
45) य॒था ऽऽय॑था य॒था ।
46) आ न॑मस्व नम॒स्वा न॑मस्व ।
47) न॒म॒स्व॒ सहू॑तिभि॒-स्सहू॑तिभि-र्नमस्व नमस्व॒ सहू॑तिभिः ।
48) सहू॑तिभि॒रिति॒ सहू॑ति - भिः॒ ।
49) नेदी॑यो य॒ज्ञं-यँ॒ज्ञ-न्नेदी॑यो॒ नेदी॑यो य॒ज्ञम् ।
50) य॒ज्ञ म॑ङ्गिरो अङ्गिरो य॒ज्ञं-यँ॒ज्ञ म॑ङ्गिरः ।
॥ 61 ॥ (50/52)

1) अं॒​गि॒र॒ इत्यं॑​गिरः ।
2) तस्मै॑ नू॒न-न्नू॒न-न्तस्मै॒ तस्मै॑ नू॒नम् ।
3) नू॒न म॒भिद्य॑वे अ॒भिद्य॑वे नू॒न-न्नू॒न म॒भिद्य॑वे ।
4) अ॒भिद्य॑वे वा॒चा वा॒चा ऽभिद्य॑वे अ॒भिद्य॑वे वा॒चा ।
4) अ॒भिद्य॑व॒ इत्य॒भि - द्य॒वे॒ ।
5) वा॒चा वि॑रूप विरूप वा॒चा वा॒चा वि॑रूप ।
6) वि॒रू॒प॒ नित्य॑या॒ नित्य॑या विरूप विरूप॒ नित्य॑या ।
6) वि॒रू॒पेति॑ वि - रू॒प॒ ।
7) नित्य॒येति॒ नित्य॑या ।
8) वृष्णे॑ चोदस्व चोदस्व॒ वृष्णे॒ वृष्णे॑ चोदस्व ।
9) चो॒द॒स्व॒ सु॒ष्टु॒तिग्ं सु॑ष्टु॒ति-ञ्चो॑दस्व चोदस्व सुष्टु॒तिम् ।
10) सु॒ष्टु॒तिमिति॑ सु - स्तु॒तिम् ।
11) क मु॑ वु॒ क-ङ्क मु॑ ।
12) उ॒ ष्वि॒-थ्स्वि॒दु॒ वु॒ ष्वि॒त् ।
13) स्वि॒द॒स्या॒स्य॒ स्वि॒-थ्स्वि॒द॒स्य॒ ।
14) अ॒स्य॒ सेन॑या॒ सेन॑या ऽस्यास्य॒ सेन॑या ।
15) सेन॑या॒ ऽग्ने र॒ग्ने-स्सेन॑या॒ सेन॑या॒ ऽग्नेः ।
16) अ॒ग्ने रपा॑कचक्षसो॒ अपा॑कचक्षसो अ॒ग्ने र॒ग्ने रपा॑कचक्षसः ।
17) अपा॑कचक्षस॒ इत्यपा॑क - च॒क्ष॒सः॒ ।
18) प॒णि-ङ्गोषु॒ गोषु॑ प॒णि-म्प॒णि-ङ्गोषु॑ ।
19) गोषु॑ स्तरामहे स्तरामहे॒ गोषु॒ गोषु॑ स्तरामहे ।
20) स्त॒रा॒म॒ह॒ इति॑ स्तरामहे ।
21) मा नो॑ नो॒ मा मा नः॑ ।
22) नो॒ दे॒वाना᳚-न्दे॒वाना᳚-न्नो नो दे॒वाना᳚म् ।
23) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ ।
24) विशः॑ प्रस्ना॒तीः प्र॑स्ना॒ती-र्विशो॒ विशः॑ प्रस्ना॒तीः ।
25) प्र॒स्ना॒ती रि॑वे व प्रस्ना॒तीः प्र॑स्ना॒ती रि॑व ।
25) प्र॒स्ना॒तीरिति॑ प्र - स्ना॒तीः ।
26) इ॒वो॒स्रा उ॒स्रा इ॑वे वो॒स्राः ।
27) उ॒स्रा इत्यु॒स्राः ।
28) कृ॒श-न्न न कृ॒श-ङ्कृ॒श-न्न ।
29) न हा॑सुर्-हासु॒-र्न न हा॑सुः ।
30) हा॒सु॒ रघ्नि॑या॒ अघ्नि॑या हासुर्-हासु॒ रघ्नि॑याः ।
31) अघ्नि॑या॒ इत्यघ्नि॑याः ।
32) मा नो॑ नो॒ मा मा नः॑ ।
33) न॒-स्स॒म॒स्य॒ स॒म॒स्य॒ नो॒ न॒-स्स॒म॒स्य॒ ।
34) स॒म॒स्य॒ दू॒ढ्यो॑ दू॒ढ्य॑-स्समस्य समस्य दू॒ढ्यः॑ ।
35) दू॒ढ्यः॑ परि॑द्वेषसः॒ परि॑द्वेषसो दू॒ढ्यो॑ दू॒ढ्यः॑ परि॑द्वेषसः ।
36) परि॑द्वेषसो अग्ंह॒ति रग्ं॑ह॒तिः परि॑द्वेषसः॒ परि॑द्वेषसो अग्ंह॒तिः ।
36) परि॑द्वेषस॒ इति॒ परि॑ - द्वे॒ष॒सः॒ ।
37) अ॒ग्ं॒ह॒तिरित्यग्ं॑ह॒तिः ।
38) ऊ॒र्मि-र्न नोर्मि रू॒र्मि-र्न ।
39) न नाव॒-न्नाव॒-न्न न नाव᳚म् ।
40) नाव॒ मा नाव॒-न्नाव॒ मा ।
41) आ व॑धी-द्वधी॒दा व॑धीत् ।
42) व॒धी॒दिति॑ वधीत् ।
43) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते ।
44) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
45) अ॒ग्न॒ ओज॑स॒ ओज॑से अग्ने अग्न॒ ओज॑से ।
46) ओज॑से गृ॒णन्ति॑ गृ॒ण न्त्योज॑स॒ ओज॑से गृ॒णन्ति॑ ।
47) गृ॒णन्ति॑ देव देव गृ॒णन्ति॑ गृ॒णन्ति॑ देव ।
48) दे॒व॒ कृ॒ष्टयः॑ कृ॒ष्टयो॑ देव देव कृ॒ष्टयः॑ ।
49) कृ॒ष्टय॒ इति॑ कृ॒ष्टयः॑ ।
50) अमै॑ र॒मित्र॑ म॒मित्र॒ ममै॒ रमै॑ र॒मित्र᳚म् ।
॥ 62 ॥ (50/54)

1) अ॒मित्र॑ मर्दया र्दया॒ मित्र॑ म॒मित्र॑ मर्दय ।
2) अ॒र्द॒येत्य॑र्दय ।
3) कु॒वि-थ्सु सु कु॒वि-त्कु॒वि-थ्सु ।
4) सु नो॑ न॒-स्सु सु नः॑ ।
5) नो॒ गवि॑ष्टये॒ गवि॑ष्टये नो नो॒ गवि॑ष्टये ।
6) गवि॑ष्ट॒ये ऽग्ने ऽग्ने॒ गवि॑ष्टये॒ गवि॑ष्ट॒ये ऽग्ने᳚ ।
6) गवि॑ष्टय॒ इति॒ गो - इ॒ष्ट॒ये॒ ।
7) अग्ने॑ सं॒​वेँषि॑ष-स्सं॒​वेँषि॒षो ऽग्ने ऽग्ने॑ सं॒​वेँषि॑षः ।
8) सं॒​वेँषि॑षो र॒यिग्ं र॒यिग्ं सं॒​वेँषि॑ष-स्सं॒​वेँषि॑षो र॒यिम् ।
8) सं॒​वेँषि॑ष॒ इति॑ सं - वेषि॑षः ।
9) र॒यिमिति॑ र॒यिम् ।
10) उरु॑कृ दु॒रू॑रू रु॑कृ॒ दुरु॑कृ दु॒रु ।
10) उरु॑कृ॒दित्युरु॑ - कृ॒त् ।
11) उ॒रु णो॑ न उ॒रू॑रु णः॑ ।
12) न॒ स्कृ॒धि॒ कृ॒धि॒ नो॒ न॒ स्कृ॒धि॒ ।
13) कृ॒धीति॑ कृधि ।
14) मा नो॑ नो॒ मा मा नः॑ ।
15) नो॒ अ॒स्मि-न्न॒स्मि-न्नो॑ नो अ॒स्मिन्न् ।
16) अ॒स्मि-न्म॑हाध॒ने म॑हाध॒ने अ॒स्मि-न्न॒स्मि-न्म॑हाध॒ने ।
17) म॒हा॒ध॒ने परा॒ परा॑ महाध॒ने म॑हाध॒ने परा᳚ ।
17) म॒हा॒ध॒न इति॑ महा - ध॒ने ।
18) परा॑ वर्ग् व॒र्-क्परा॒ परा॑ वर्क् ।
19) व॒र्ग् भा॒र॒भृ-द्भा॑र॒भृ-द्व॑र्ग् वर्ग् भार॒भृत् ।
20) भा॒र॒भृ-द्य॑था यथा भार॒भृ-द्भा॑र॒भृ-द्य॑था ।
20) भा॒र॒भृदिति॑ भार - भृत् ।
21) य॒थेति॑ यथा ।
22) सं॒​वँर्ग॒ग्ं॒ सग्ं सग्ं सं॒​वँर्गग्ं॑ सं॒​वँर्ग॒ग्ं॒ सम् ।
22) सं॒​वँर्ग॒मिति॑ सं - वर्ग᳚म् ।
23) सग्ं र॒यिग्ं र॒यिग्ं सग्ं सग्ं र॒यिम् ।
24) र॒यि-ञ्ज॑य जय र॒यिग्ं र॒यि-ञ्ज॑य ।
25) ज॒येति॑ जय ।
26) अ॒न्य म॒स्म द॒स्म द॒न्य म॒न्य म॒स्मत् ।
27) अ॒स्म-द्भि॒यै भि॒या अ॒स्म द॒स्म-द्भि॒यै ।
28) भि॒या इ॒य मि॒य-म्भि॒यै भि॒या इ॒यम् ।
29) इ॒य मग्ने ऽग्न॑ इ॒य मि॒य मग्ने᳚ ।
30) अग्ने॒ सिष॑क्तु॒ सिष॒क्त्वग्ने ऽग्ने॒ सिष॑क्तु ।
31) सिष॑क्तु दु॒च्छुना॑ दु॒च्छुना॒ सिष॑क्तु॒ सिष॑क्तु दु॒च्छुना᳚ ।
32) दु॒च्छुनेति॑ दु॒च्छुना᳚ ।
33) वर्धा॑ नो नो॒ वर्ध॒ वर्धा॑ नः ।
34) नो॒ अम॑व॒ दम॑व-न्नो नो॒ अम॑वत् ।
35) अम॑व॒च् छव॒-श्शवो॒ अम॑व॒ दम॑व॒च् छवः॑ ।
35) अम॑व॒दित्यम॑ - व॒त् ।
36) शव॒ इति॒ शवः॑ ।
37) यस्या जु॑ष॒ दजु॑ष॒-द्यस्य॒ यस्या जु॑षत् ।
38) अजु॑ष-न्नम॒स्विनो॑ नम॒स्विनो ऽजु॑ष॒ दजु॑ष-न्नम॒स्विनः॑ ।
39) न॒म॒स्विन॒-श्शमी॒ग्ं॒ शमी᳚-न्नम॒स्विनो॑ नम॒स्विन॒-श्शमी᳚म् ।
40) शमी॒ मदु॑र्मख॒स्या दु॑र्मखस्य॒ शमी॒ग्ं॒ शमी॒ मदु॑र्मखस्य ।
41) अदु॑र्मखस्य वा॒ वा ऽदु॑र्मख॒स्या दु॑र्मखस्य वा ।
41) अदु॑र्मख॒स्येत्यदुः॑ - म॒ख॒स्य॒ ।
42) वेति॑ वा ।
43) त-ङ्घ॑ घ॒ त-न्त-ङ्घ॑ ।
44) घे दि-द्घ॒ घे त् ।
45) इद॒ग्नि र॒ग्नि रिदि द॒ग्निः ।
46) अ॒ग्नि-र्वृ॒धा वृ॒धा ऽग्नि र॒ग्नि-र्वृ॒धा ।
47) वृ॒धा ऽव॑ त्यवति वृ॒धा वृ॒धा ऽव॑ति ।
48) अ॒व॒तीत्य॑वति ।
49) पर॑स्या॒ अध्यधि॒ पर॑स्याः॒ पर॑स्या॒ अधि॑ ।
50) अधि॑ सं॒​वँत॑-स्सं॒​वँतो॒ अध्यधि॑ सं॒​वँतः॑ ।
॥ 63 ॥ (50/58)

1) सं॒​वँतो ऽव॑रा॒ग्ं॒ अव॑रा-न्थ्सं॒​वँत॑-स्सं॒​वँतो ऽव॑रान् ।
1) सं॒​वँत॒ इति॑ सं - वतः॑ ।
2) अव॑राग्ं अ॒भ्य॑भ्य व॑रा॒ग्ं॒ अव॑राग्ं अ॒भि ।
3) अ॒भ्या ऽभ्य॑भ्या ।
4) आ त॑र त॒रा त॑र ।
5) त॒रेति॑ तर ।
6) यत्रा॒ह म॒हं-यँत्र॒ यत्रा॒हम् ।
7) अ॒ह मस्म्य स्म्य॒ह म॒ह मस्मि॑ ।
8) अस्मि॒ ताग्​ स्ताग्ं अस्म्यस्मि॒ तान् ।
9) ताग्ं अ॑वाव॒ ताग्​ स्ताग्ं अ॑व ।
10) अ॒वेत्य॑व ।
11) वि॒द्मा हि हि वि॒द्म वि॒द्मा हि ।
12) हि ते॑ ते॒ हि हि ते᳚ ।
13) ते॒ पु॒रा पु॒रा ते॑ ते पु॒रा ।
14) पु॒रा व॒यं-वँ॒य-म्पु॒रा पु॒रा व॒यम् ।
15) व॒य मग्ने ऽग्ने॑ व॒यं-वँ॒य मग्ने᳚ ।
16) अग्ने॑ पि॒तुः पि॒तु रग्ने ऽग्ने॑ पि॒तुः ।
17) पि॒तु-र्यथा॒ यथा॑ पि॒तुः पि॒तु-र्यथा᳚ ।
18) यथा ऽव॒सो ऽव॑सो॒ यथा॒ यथा ऽव॑सः ।
19) अव॑स॒ इत्यव॑सः ।
20) अधा॑ ते॒ ते अधाधा॑ ते ।
21) ते॒ सु॒म्नग्ं सु॒म्न-न्ते॑ ते सु॒म्नम् ।
22) सु॒म्न मी॑मह ईमहे सु॒म्नग्ं सु॒म्न मी॑महे ।
23) ई॒म॒ह॒ इती॑महे ।
24) य उ॒ग्र उ॒ग्रो यो य उ॒ग्रः ।
25) उ॒ग्र इ॑वे वो॒ग्र उ॒ग्र इ॑व ।
26) इ॒व॒ श॒र्य॒हा श॑र्य॒हेवे॑ व शर्य॒हा ।
27) श॒र्य॒हा ति॒ग्मशृ॑ङ्ग स्ति॒ग्मशृ॑ङ्ग-श्शर्य॒हा श॑र्य॒हा ति॒ग्मशृ॑ङ्गः ।
27) श॒र्य॒हेति॑ शर्य - हा ।
28) ति॒ग्मशृ॑ङ्गो॒ न न ति॒ग्मशृ॑ङ्ग स्ति॒ग्मशृ॑ङ्गो॒ न ।
28) ति॒ग्मशृ॑ङ्ग॒ इति॑ ति॒ग्म - शृ॒ङ्गः॒ ।
29) न वग्ंस॑गो॒ वग्ंस॑गो॒ न न वग्ंस॑गः ।
30) वग्ंस॑ग॒ इति॒ वग्ंस॑गः ।
31) अग्ने॒ पुरः॒ पुरो ऽग्ने ऽग्ने॒ पुरः॑ ।
32) पुरो॑ रु॒रोजि॑थ रु॒रोजि॑थ॒ पुरः॒ पुरो॑ रु॒रोजि॑थ ।
33) रु॒रोजि॒थेति॑ रु॒रोजि॑थ ।
34) सखा॑य॒-स्सग्ं सग्ं सखा॑य॒-स्सखा॑य॒-स्सम् ।
35) सं-वोँ॑ व॒-स्सग्ं सं-वँः॑ ।
36) व॒-स्स॒म्यञ्चग्ं॑ स॒म्यञ्चं॑-वोँ व-स्स॒म्यञ्च᳚म् ।
37) स॒म्यञ्च॒ मिष॒ मिषग्ं॑ स॒म्यञ्चग्ं॑ स॒म्यञ्च॒ मिष᳚म् ।
38) इष॒ग्ग्॒ स्तोम॒ग्ग्॒ स्तोम॒ मिष॒ मिष॒ग्ग्॒ स्तोम᳚म् ।
39) स्तोम॑-ञ्च च॒ स्तोम॒ग्ग्॒ स्तोम॑-ञ्च ।
40) चा॒ग्नये॑ अ॒ग्नये॑ च चा॒ग्नये᳚ ।
41) अ॒ग्नय॒ इत्य॒ग्नये᳚ ।
42) वर्​षि॑ष्ठाय क्षिती॒ना-ङ्क्षि॑ती॒नां-वँर्​षि॑ष्ठाय॒ वर्​षि॑ष्ठाय क्षिती॒नाम् ।
43) क्षि॒ती॒ना मू॒र्ज ऊ॒र्जः, क्षि॑ती॒ना-ङ्क्षि॑ती॒ना मू॒र्जः ।
44) ऊ॒र्जो नप्त्रे॒ नप्त्र॑ ऊ॒र्ज ऊ॒र्जो नप्त्रे᳚ ।
45) नप्त्रे॒ सह॑स्वते॒ सह॑स्वते॒ नप्त्रे॒ नप्त्रे॒ सह॑स्वते ।
46) सह॑स्वत॒ इति॒ सह॑स्वते ।
47) सग्ंस॒ मिदि-थ्सग्ंस॒ग्ं॒ सग्ंस॒ मित् ।
47) सग्ंस॒मिति॒ सं - स॒म् ।
48) इ-द्यु॑वसे युवस॒ इदि-द्यु॑वसे ।
49) यु॒व॒से॒ वृ॒ष॒न्॒. वृ॒ष॒न्॒. यु॒व॒से॒ यु॒व॒से॒ वृ॒ष॒न्न् ।
50) वृ॒ष॒-न्नग्ने ऽग्ने॑ वृषन् वृष॒-न्नग्ने᳚ ।
51) अग्ने॒ विश्वा॑नि॒ विश्वा॒ न्यग्ने ऽग्ने॒ विश्वा॑नि ।
52) विश्वा᳚ न्य॒र्यो अ॒र्यो विश्वा॑नि॒ विश्वा᳚ न्य॒र्यः ।
53) अ॒र्य आ ऽर्यो अ॒र्य आ ।
54) एत्या ।
55) इ॒ड स्प॒दे प॒द इ॒ड इ॒ड स्प॒दे ।
56) प॒दे सग्ं स-म्प॒दे प॒दे सम् ।
57) स मि॑द्ध्यस इद्ध्यसे॒ सग्ं स मि॑द्ध्यसे ।
58) इ॒द्ध्य॒से॒ स स इ॑द्ध्यस इद्ध्यसे॒ सः ।
59) स नो॑ न॒-स्स स नः॑ ।
60) नो॒ वसू॑नि॒ वसू॑नि नो नो॒ वसू॑नि ।
61) वसू॒न्या वसू॑नि॒ वसू॒न्या ।
62) आ भ॑र भ॒रा भ॑र ।
63) भ॒रेति॑ भर ।
64) प्रजा॑पते॒ स स प्रजा॑पते॒ प्रजा॑पते॒ सः ।
64) प्रजा॑पत॒ इति॒ प्रजा᳚ - प॒ते॒ ।
65) स वे॑द वेद॒ स स वे॑द ।
66) वे॒द॒ सोमा॑पूषणा॒ सोमा॑पूषणा वेद वेद॒ सोमा॑पूषणा ।
67) सोमा॑पूषणे॒मा वि॒मौ सोमा॑पूषणा॒ सोमा॑पूषणे॒मौ ।
67) सोमा॑पूष॒णेति॒ सोमा᳚ - पू॒ष॒णा॒ ।
68) इ॒मौ दे॒वौ दे॒वा वि॒मा वि॒मौ दे॒वौ ।
69) दे॒वाविति॑ दे॒वौ ।
॥ 64 ॥ (69/75)
॥ अ. 11 ॥

1) उ॒शन्त॑ स्त्वा त्वो॒शन्त॑ उ॒शन्त॑ स्त्वा ।
2) त्वा॒ ह॒वा॒म॒हे॒ ह॒वा॒म॒हे॒ त्वा॒ त्वा॒ ह॒वा॒म॒हे॒ ।
3) ह॒वा॒म॒ह॒ उ॒शन्त॑ उ॒शन्तो॑ हवामहे हवामह उ॒शन्तः॑ ।
4) उ॒शन्त॒-स्सग्ं स मु॒शन्त॑ उ॒शन्त॒-स्सम् ।
5) स मि॑धीमही धीमहि॒ सग्ं स मि॑धीमहि ।
6) इ॒धी॒म॒हीती॑धीमहि ।
7) उ॒श-न्नु॑श॒त उ॑श॒त उ॒श-न्नु॒श-न्नु॑श॒तः ।
8) उ॒श॒त ओश॒त उ॑श॒त आ ।
9) आ व॑ह व॒हा व॑ह ।
10) व॒ह॒ पि॒तॄ-न्पि॒तॄन्. व॑ह वह पि॒तॄन् ।
11) पि॒तॄन्. ह॒विषे॑ ह॒विषे॑ पि॒तॄ-न्पि॒तॄन्. ह॒विषे᳚ ।
12) ह॒विषे॒ अत्त॑वे॒ अत्त॑वे ह॒विषे॑ ह॒विषे॒ अत्त॑वे ।
13) अत्त॑व॒ इत्यत्त॑वे ।
14) त्वग्ं सो॑म सोम॒ त्व-न्त्वग्ं सो॑म ।
15) सो॒म॒ प्रचि॑कितः॒ प्रचि॑कित-स्सोम सोम॒ प्रचि॑कितः ।
16) प्रचि॑कितो मनी॒षा म॑नी॒षा प्रचि॑कितः॒ प्रचि॑कितो मनी॒षा ।
16) प्रचि॑कित॒ इति॒ प्र - चि॒कि॒तः॒ ।
17) म॒नी॒षा त्व-न्त्व-म्म॑नी॒षा म॑नी॒षा त्वम् ।
18) त्वग्ं रजि॑ष्ठ॒ग्ं॒ रजि॑ष्ठ॒-न्त्व-न्त्वग्ं रजि॑ष्ठम् ।
19) रजि॑ष्ठ॒ मन्वनु॒ रजि॑ष्ठ॒ग्ं॒ रजि॑ष्ठ॒ मनु॑ ।
20) अनु॑ नेषि ने॒ष्यन्वनु॑ नेषि ।
21) ने॒षि॒ पन्था॒-म्पन्था᳚-न्नेषि नेषि॒ पन्था᳚म् ।
22) पन्था॒मिति॒ पन्था᳚म् ।
23) तव॒ प्रणी॑ती॒ प्रणी॑ती॒ तव॒ तव॒ प्रणी॑ती ।
24) प्रणी॑ती पि॒तरः॑ पि॒तरः॒ प्रणी॑ती॒ प्रणी॑ती पि॒तरः॑ ।
24) प्रणी॒तीति॒ प्र - नी॒ती॒ ।
25) पि॒तरो॑ नो नः पि॒तरः॑ पि॒तरो॑ नः ।
26) न॒ इ॒न्दो॒ इ॒न्दो॒ नो॒ न॒ इ॒न्दो॒ ।
27) इ॒न्दो॒ दे॒वेषु॑ दे॒वे ष्वि॑न्दो इन्दो दे॒वेषु॑ ।
27) इ॒न्दो॒ इती᳚न्दो ।
28) दे॒वेषु॒ रत्न॒ग्ं॒ रत्न॑-न्दे॒वेषु॑ दे॒वेषु॒ रत्न᳚म् ।
29) रत्न॑ मभजन्ता भजन्त॒ रत्न॒ग्ं॒ रत्न॑ मभजन्त ।
30) अ॒भ॒ज॒न्त॒ धीरा॒ धीरा॑ अभजन्ता भजन्त॒ धीराः᳚ ।
31) धीरा॒ इति॒ धीराः᳚ ।
32) त्वया॒ हि हि त्वया॒ त्वया॒ हि ।
33) हि नो॑ नो॒ हि हि नः॑ ।
34) नः॒ पि॒तरः॑ पि॒तरो॑ नो नः पि॒तरः॑ ।
35) पि॒तर॑-स्सोम सोम पि॒तरः॑ पि॒तर॑-स्सोम ।
36) सो॒म॒ पूर्वे॒ पूर्वे॑ सोम सोम॒ पूर्वे᳚ ।
37) पूर्वे॒ कर्मा॑णि॒ कर्मा॑णि॒ पूर्वे॒ पूर्वे॒ कर्मा॑णि ।
38) कर्मा॑णि च॒क्रु श्च॒क्रुः कर्मा॑णि॒ कर्मा॑णि च॒क्रुः ।
39) च॒क्रुः प॑वमान पवमान च॒क्रु श्च॒क्रुः प॑वमान ।
40) प॒व॒मा॒न॒ धीरा॒ धीराः᳚ पवमान पवमान॒ धीराः᳚ ।
41) धीरा॒ इति॒ धीराः᳚ ।
42) व॒न्व-न्नवा॒तो ऽवा॑तो व॒न्वन्. व॒न्व-न्नवा॑तः ।
43) अवा॑तः परि॒धी-न्प॑रि॒धीग्ं रवा॒तो ऽवा॑तः परि॒धीन् ।
44) प॒रि॒धीग्ं रपाप॑ परि॒धी-न्प॑रि॒धीग्ं रप॑ ।
44) प॒रि॒धीनिति॑ परि - धीन् ।
45) अपो᳚र्णू॒-र्ण्वपापो᳚र्णु ।
46) ऊ॒र्णु॒ वी॒रेभि॑-र्वी॒रेभि॑ रूर्णूर्णु वी॒रेभिः॑ ।
47) वी॒रेभि॒ रश्वै॒ रश्वै᳚-र्वी॒रेभि॑-र्वी॒रेभि॒ रश्वैः᳚ ।
48) अश्वै᳚-र्म॒घवा॑ म॒घवा ऽश्वै॒ रश्वै᳚-र्म॒घवा᳚ ।
49) म॒घवा॑ भव भव म॒घवा॑ म॒घवा॑ भव ।
49) म॒घवेति॑ म॒घ - वा॒ ।
50) भ॒वा॒ नो॒ नो॒ भ॒व॒ भ॒वा॒ नः॒ ।
॥ 65 ॥ (50/55)

1) न॒ इति॑ नः ।
2) त्वग्ं सो॑म सोम॒ त्व-न्त्वग्ं सो॑म ।
3) सो॒म॒ पि॒तृभिः॑ पि॒तृभि॑-स्सोम सोम पि॒तृभिः॑ ।
4) पि॒तृभि॑-स्सं​विँदा॒न-स्सं॑​विँदा॒नः पि॒तृभिः॑ पि॒तृभि॑-स्सं​विँदा॒नः ।
4) पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ ।
5) सं॒​विँ॒दा॒नो ऽन्वनु॑ सं​विँदा॒न-स्सं॑​विँदा॒नो ऽनु॑ ।
5) सं॒​विँ॒दा॒न इति॑ सं - वि॒दा॒नः ।
6) अनु॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अन्वनु॒ द्यावा॑पृथि॒वी ।
7) द्यावा॑पृथि॒वी आ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आ ।
7) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
8) आ त॑तन्थ तत॒न्था त॑तन्थ ।
9) त॒त॒न्थेति॑ ततन्थ ।
10) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
11) त॒ इ॒न्दो॒ इ॒न्दो॒ ते॒ त॒ इ॒न्दो॒ ।
12) इ॒न्दो॒ ह॒विषा॑ ह॒विषे᳚न्दो इन्दो ह॒विषा᳚ ।
12) इ॒न्दो॒ इती᳚न्दो ।
13) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
14) वि॒धे॒म॒ व॒यं-वँ॒यं-विँ॑धेम विधेम व॒यम् ।
15) व॒यग्ग्​ स्या॑म स्याम व॒यं-वँ॒यग्ग्​ स्या॑म ।
16) स्या॒म॒ पत॑यः॒ पत॑य-स्स्याम स्याम॒ पत॑यः ।
17) पत॑यो रयी॒णाग्ं र॑यी॒णा-म्पत॑यः॒ पत॑यो रयी॒णाम् ।
18) र॒यी॒णामिति॑ रयी॒णाम् ।
19) अग्नि॑ष्वात्ताः पितरः पित॒रो ऽग्नि॑ष्वात्ता॒ अग्नि॑ष्वात्ताः पितरः ।
19) अग्नि॑ष्वात्ता॒ इत्यग्नि॑ - स्वा॒त्ताः॒ ।
20) पि॒त॒र॒ आ पि॑तरः पितर॒ आ ।
21) एहे हेह ।
22) इ॒ह ग॑च्छत गच्छते॒ हे ह ग॑च्छत ।
23) ग॒च्छ॒त॒ सद॑-स्सद॒स्सद॑-स्सदो गच्छत गच्छत॒ सद॑स्सदः ।
24) सद॑स्सद-स्सदत सदत॒ सद॑स्सद॒-स्सद॑स्सद-स्सदत ।
24) सद॑स्सद॒ इति॒ सदः॑ - स॒दः॒ ।
25) स॒द॒त॒ सु॒प्र॒णी॒त॒य॒-स्सु॒प्र॒णी॒त॒य॒-स्स॒द॒त॒ स॒द॒त॒ सु॒प्र॒णी॒त॒यः॒ ।
26) सु॒प्र॒णी॒त॒य॒ इति॑ सु - प्र॒णी॒त॒यः॒ ।
27) अ॒त्ता ह॒वीग्ंषि॑ ह॒वीग्​ ष्य॒त्तात्ता ह॒वीग्ंषि॑ ।
28) ह॒वीग्ंषि॒ प्रय॑तानि॒ प्रय॑तानि ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ प्रय॑तानि ।
29) प्रय॑तानि ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ प्रय॑तानि॒ प्रय॑तानि ब॒र्॒हिषि॑ ।
29) प्रय॑ता॒नीति॒ प्र - य॒ता॒नि॒ ।
30) ब॒र्॒हि ष्यथाथ॑ ब॒र्॒हिषि॑ ब॒र्॒हिष्यथ॑ ।
31) अथा॑ र॒यिग्ं र॒यि मथाथा॑ र॒यिम् ।
32) र॒यिग्ं सर्व॑वीर॒ग्ं॒ सर्व॑वीरग्ं र॒यिग्ं र॒यिग्ं सर्व॑वीरम् ।
33) सर्व॑वीर-न्दधातन दधातन॒ सर्व॑वीर॒ग्ं॒ सर्व॑वीर-न्दधातन ।
33) सर्व॑वीर॒मिति॒ सर्व॑ - वी॒र॒म् ।
34) द॒धा॒त॒नेति॑ दधातन ।
35) बर्​हि॑षदः पितरः पितरो॒ बर्​हि॑षदो॒ बर्​हि॑षदः पितरः ।
35) बर्​हि॑षद॒ इति॒ बर्​हि॑ - स॒दः॒ ।
36) पि॒त॒र॒ ऊ॒त्यू॑ती पि॑तरः पितर ऊ॒ती ।
37) ऊ॒ त्य॑र्वा ग॒र्वा गू॒त्यू᳚(उ1॒)त्य॑र्वाक् ।
38) अ॒र्वा गि॒मेमा ऽर्वा ग॒र्वा गि॒मा ।
39) इ॒मा वो॑ व इ॒मेमा वः॑ ।
40) वो॒ ह॒व्या ह॒व्या वो॑ वो ह॒व्या ।
41) ह॒व्या च॑कृम चकृम ह॒व्या ह॒व्या च॑कृम ।
42) च॒कृ॒मा॒ जु॒षद्ध्व॑-ञ्जु॒षद्ध्व॑-ञ्चकृम चकृमा जु॒षद्ध्व᳚म् ।
43) जु॒षद्ध्व॒मिति॑ जु॒षद्ध्व᳚म् ।
44) त आ ते त आ ।
45) आ ग॑त ग॒ता ग॑त ।
46) ग॒ताव॒सा ऽव॑सा गत ग॒ताव॑सा ।
47) अव॑सा॒ शन्त॑मेन॒ शन्त॑मे॒नाव॒सा ऽव॑सा॒ शन्त॑मेन ।
48) शन्त॑मे॒ना थाथ॒ शन्त॑मेन॒ शन्त॑मे॒ नाथ॑ ।
48) शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ ।
49) अथा॒स्मभ्य॑ म॒स्मभ्य॒ मथाथा॒ स्मभ्य᳚म् ।
50) अ॒स्मभ्य॒ग्ं॒ शग्ं श म॒स्मभ्य॑ म॒स्मभ्य॒ग्ं॒ शम् ।
50) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
॥ 66 ॥ (50/61)

1) शं-योँ-र्यो-श्शग्ं शं-योः ँ।
2) योर॑र॒पो अ॑र॒पो यो-र्योर॑र॒पः ।
3) अ॒र॒पो द॑धात दधाता र॒पो अ॑र॒पो द॑धात ।
4) द॒धा॒तेति॑ दधात ।
5) आ ऽह म॒ह मा ऽहम् ।
6) अ॒ह-म्पि॒तॄ-न्पि॒तॄ न॒ह म॒ह-म्पि॒तॄन् ।
7) पि॒तॄ-न्थ्सु॑वि॒दत्रा᳚-न्थ्सुवि॒दत्रा᳚-न्पि॒तॄ-न्पि॒तॄ-न्थ्सु॑वि॒दत्रान्॑ ।
8) सु॒वि॒दत्राग्ं॑ अवि थ्स्यविथ्सि सुवि॒दत्रा᳚-न्थ्सुवि॒दत्राग्ं॑ अविथ्सि ।
8) सु॒वि॒दत्रा॒निति॑ सु - वि॒दत्रान्॑ ।
9) अ॒वि॒थ्सि॒ नपा॑त॒-न्नपा॑त मवि-थ्स्यविथ्सि॒ नपा॑तम् ।
10) नपा॑त-ञ्च च॒ नपा॑त॒-न्नपा॑त-ञ्च ।
11) च॒ वि॒क्रम॑णं-विँ॒क्रम॑ण-ञ्च च वि॒क्रम॑णम् ।
12) वि॒क्रम॑ण-ञ्च च वि॒क्रम॑णं-विँ॒क्रम॑ण-ञ्च ।
12) वि॒क्रम॑ण॒मिति॑ वि - क्रम॑णम् ।
13) च॒ विष्णो॒-र्विष्णो᳚श्च च॒ विष्णोः᳚ ।
14) विष्णो॒रिति॒ विष्णोः᳚ ।
15) ब॒र्॒हि॒षदो॒ ये ये ब॑र्​हि॒षदो॑ बर्​हि॒षदो॒ ये ।
15) ब॒र्॒हि॒षद॒ इति॑ बर्​हि - सदः॑ ।
16) ये स्व॒धया᳚ स्व॒धया॒ ये ये स्व॒धया᳚ ।
17) स्व॒धया॑ सु॒तस्य॑ सु॒तस्य॑ स्व॒धया᳚ स्व॒धया॑ सु॒तस्य॑ ।
17) स्व॒धयेति॑ स्व - धया᳚ ।
18) सु॒तस्य॒ भज॑न्त॒ भज॑न्त सु॒तस्य॑ सु॒तस्य॒ भज॑न्त ।
19) भज॑न्त पि॒त्वः पि॒त्वो भज॑न्त॒ भज॑न्त पि॒त्वः ।
20) पि॒त्व स्ते ते पि॒त्वः पि॒त्व स्ते ।
21) त इ॒हे ह ते त इ॒ह ।
22) इ॒हाग॑मिष्ठा॒ आग॑मिष्ठा इ॒हे हाग॑मिष्ठाः ।
23) आग॑मिष्ठा॒ इत्या - ग॒मि॒ष्ठाः॒ ।
24) उप॑हूताः पि॒तरः॑ पि॒तर॒ उप॑हूता॒ उप॑हूताः पि॒तरः॑ ।
24) उप॑हूता॒ इत्युप॑ - हू॒ताः॒ ।
25) पि॒तर॑-स्सो॒म्यास॑-स्सो॒म्यासः॑ पि॒तरः॑ पि॒तर॑-स्सो॒म्यासः॑ ।
26) सो॒म्यासो॑ बर्​हि॒ष्ये॑षु बर्​हि॒ष्ये॑षु सो॒म्यास॑-स्सो॒म्यासो॑ बर्​हि॒ष्ये॑षु ।
27) ब॒र्॒हि॒ष्ये॑षु नि॒धिषु॑ नि॒धिषु॑ बर्​हि॒ष्ये॑षु बर्​हि॒ष्ये॑षु नि॒धिषु॑ ।
28) नि॒धिषु॑ प्रि॒येषु॑ प्रि॒येषु॑ नि॒धिषु॑ नि॒धिषु॑ प्रि॒येषु॑ ।
28) नि॒धिष्विति॑ नि - धिषु॑ ।
29) प्रि॒येष्विति॑ प्रि॒येषु॑ ।
30) त आ ते त आ ।
31) आ ग॑मन्तु गम॒न्त्वा ग॑मन्तु ।
32) ग॒म॒न्तु॒ ते ते ग॑मन्तु गमन्तु॒ ते ।
33) त इ॒हे ह ते त इ॒ह ।
34) इ॒ह श्रु॑वन्तु श्रुव न्त्वि॒हे ह श्रु॑वन्तु ।
35) श्रु॒व॒ न्त्वध्यधि॑ श्रुवन्तु श्रुव॒ न्त्वधि॑ ।
36) अधि॑ ब्रुवन्तु ब्रुव॒ न्त्वध्यधि॑ ब्रुवन्तु ।
37) ब्रु॒व॒न्तु॒ ते ते ब्रु॑वन्तु ब्रुवन्तु॒ ते ।
38) ते अ॑व न्त्ववन्तु॒ ते ते अ॑वन्तु ।
39) अ॒व॒ न्त्व॒स्मा न॒स्मा न॑व न्त्वव न्त्व॒स्मान् ।
40) अ॒स्मानित्य॒स्मान् ।
41) उदी॑रता मीरता॒ मुदु दी॑रताम् ।
42) ई॒र॒ता॒ मव॒रे ऽव॑र ईरता मीरता॒ मव॑रे ।
43) अव॑र॒ उदु दव॒रे ऽव॑र॒ उत् ।
44) उ-त्परा॑सः॒ परा॑स॒ उदु-त्परा॑सः ।
45) परा॑स॒ उदु-त्परा॑सः॒ परा॑स॒ उत् ।
46) उ-न्म॑द्ध्य॒मा म॑द्ध्य॒मा उदु-न्म॑द्ध्य॒माः ।
47) म॒द्ध्य॒माः पि॒तरः॑ पि॒तरो॑ मद्ध्य॒मा म॑द्ध्य॒माः पि॒तरः॑ ।
48) पि॒तर॑-स्सो॒म्यास॑-स्सो॒म्यासः॑ पि॒तरः॑ पि॒तर॑-स्सो॒म्यासः॑ ।
49) सो॒म्यास॒ इति॑ सो॒म्यासः॑ ।
50) असुं॒-येँ ये असु॒ मसुं॒-येँ ।
॥ 67 ॥ (50/56)

1) य ई॒यु री॒यु-र्ये य ई॒युः ।
2) ई॒यु र॑वृ॒का अ॑वृ॒का ई॒यु री॒यु र॑वृ॒काः ।
3) अ॒वृ॒का ऋ॑त॒ज्ञा ऋ॑त॒ज्ञा अ॑वृ॒का अ॑वृ॒का ऋ॑त॒ज्ञाः ।
4) ऋ॒त॒ज्ञा स्ते त ऋ॑त॒ज्ञा ऋ॑त॒ज्ञा स्ते ।
4) ऋ॒त॒ज्ञा इत्यृ॑त - ज्ञाः ।
5) ते नो॑ न॒ स्ते ते नः॑ ।
6) नो॒ ऽव॒ न्त्व॒व॒न्तु॒ नो॒ नो॒ ऽव॒न्तु॒ ।
7) अ॒व॒न्तु॒ पि॒तरः॑ पि॒तरो॑ ऽव न्त्ववन्तु पि॒तरः॑ ।
8) पि॒तरो॒ हवे॑षु॒ हवे॑षु पि॒तरः॑ पि॒तरो॒ हवे॑षु ।
9) हवे॒ष्विति॒ हवे॑षु ।
10) इ॒द-म्पि॒तृभ्यः॑ पि॒तृभ्य॑ इ॒द मि॒द-म्पि॒तृभ्यः॑ ।
11) पि॒तृभ्यो॒ नमो॒ नमः॑ पि॒तृभ्यः॑ पि॒तृभ्यो॒ नमः॑ ।
11) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
12) नमो॑ अस्त्वस्तु॒ नमो॒ नमो॑ अस्तु ।
13) अ॒स्त्व॒द्या द्या स्त्व॑ स्त्व॒द्य ।
14) अ॒द्य ये ये अ॒द्याद्य ये ।
15) ये पूर्वा॑सः॒ पूर्वा॑सो॒ ये ये पूर्वा॑सः ।
16) पूर्वा॑सो॒ ये ये पूर्वा॑सः॒ पूर्वा॑सो॒ ये ।
17) य उप॑रास॒ उप॑रासो॒ ये य उप॑रासः ।
18) उप॑रास ई॒यु री॒यु रुप॑रास॒ उप॑रास ई॒युः ।
19) ई॒युरिती॒युः ।
20) ये पार्थि॑वे॒ पार्थि॑वे॒ ये ये पार्थि॑वे ।
21) पार्थि॑वे॒ रज॑सि॒ रज॑सि॒ पार्थि॑वे॒ पार्थि॑वे॒ रज॑सि ।
22) रज॒स्या रज॑सि॒ रज॒स्या ।
23) आ निष॑त्ता॒ निष॑त्ता॒ आ निष॑त्ताः ।
24) निष॑त्ता॒ ये ये निष॑त्ता॒ निष॑त्ता॒ ये ।
24) निष॑त्ता॒ इति॒ नि - स॒त्ताः॒ ।
25) ये वा॑ वा॒ ये ये वा᳚ ।
26) वा॒ नू॒न-न्नू॒नं-वाँ॑ वा नू॒नम् ।
27) नू॒नग्ं सु॑वृ॒जना॑सु सुवृ॒जना॑सु नू॒न-न्नू॒नग्ं सु॑वृ॒जना॑सु ।
28) सु॒वृ॒जना॑सु वि॒क्षु वि॒क्षु सु॑वृ॒जना॑सु सुवृ॒जना॑सु वि॒क्षु ।
28) सु॒वृ॒जना॒स्विति॑ सु - वृ॒जना॑सु ।
29) वि॒क्ष्विति॑ वि॒क्षु ।
30) अधा॒ यथा॒ यथा ऽधाधा॒ यथा᳚ ।
31) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
32) नः॒ पि॒तरः॑ पि॒तरो॑ नो नः पि॒तरः॑ ।
33) पि॒तरः॒ परा॑सः॒ परा॑सः पि॒तरः॑ पि॒तरः॒ परा॑सः ।
34) परा॑सः प्र॒त्नासः॑ प्र॒त्नासः॒ परा॑सः॒ परा॑सः प्र॒त्नासः॑ ।
35) प्र॒त्नासो॑ अग्ने अग्ने प्र॒त्नासः॑ प्र॒त्नासो॑ अग्ने ।
36) अ॒ग्न॒ ऋ॒त मृ॒त म॑ग्ने अग्न ऋ॒तम् ।
37) ऋ॒त मा॑शुषा॒णा आ॑शुषा॒णा ऋ॒त मृ॒त मा॑शुषा॒णाः ।
38) आ॒शु॒षा॒णा इत्या॑शुषा॒णाः ।
39) शुची दिच् छुचि॒ शुचीत् ।
40) इद॑य-न्नय॒-न्निदि द॑यन्न् ।
41) अ॒य॒-न्दीधि॑ति॒-न्दीधि॑ति मय-न्नय॒-न्दीधि॑तिम् ।
42) दीधि॑ति मुक्थ॒शास॑ उक्थ॒शासो॒ दीधि॑ति॒-न्दीधि॑ति मुक्थ॒शासः॑ ।
43) उ॒क्थ॒शासः॒, क्षाम॒ क्षामो᳚क्थ॒शास॑ उक्थ॒शासः॒, क्षाम॑ ।
43) उ॒क्थ॒शास॒ इत्यु॑क्थ - शासः॑ ।
44) क्षामा॑ भि॒न्दन्तो॑ भि॒न्दन्तः॒, क्षाम॒ क्षामा॑ भि॒न्दन्तः॑ ।
45) भि॒न्दन्तो॑ अरु॒णी र॑रु॒णी-र्भि॒न्दन्तो॑ भि॒न्दन्तो॑ अरु॒णीः ।
46) अ॒रु॒णी रपापा॑ रु॒णी र॑रु॒णी रप॑ ।
47) अप॑ व्रन् व्र॒-न्नपाप॑ व्रन्न् ।
48) व्र॒न्निति॑ व्रन्न् ।
49) यद॑ग्ने अग्ने॒ य-द्यद॑ग्ने ।
50) अ॒ग्ने॒ क॒व्य॒वा॒ह॒न॒ क॒व्य॒वा॒ह॒ना॒ग्ने॒ अ॒ग्ने॒ क॒व्य॒वा॒ह॒न॒ ।
॥ 68 ॥ (50/55)

1) क॒व्य॒वा॒ह॒न॒ पि॒तॄ-न्पि॒तॄन् क॑व्यवाहन कव्यवाहन पि॒तॄन् ।
1) क॒व्य॒वा॒ह॒नेति॑ कव्य - वा॒ह॒न॒ ।
2) पि॒तॄन्. यक्षि॒ यक्षि॑ पि॒तॄ-न्पि॒तॄन्. यक्षि॑ ।
3) यक्ष्यृ॑ता॒वृध॑ ऋता॒वृधो॒ यक्षि॒ यक्ष्यृ॑ता॒वृधः॑ ।
4) ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ ।
5) प्र च॑ च॒ प्र प्र च॑ ।
6) च॒ ह॒व्यानि॑ ह॒व्यानि॑ च च ह॒व्यानि॑ ।
7) ह॒व्यानि॑ वक्ष्यसि वक्ष्यसि ह॒व्यानि॑ ह॒व्यानि॑ वक्ष्यसि ।
8) व॒क्ष्य॒सि॒ दे॒वेभ्यो॑ दे॒वेभ्यो॑ वक्ष्यसि वक्ष्यसि दे॒वेभ्यः॑ ।
9) दे॒वेभ्य॑श्च च दे॒वेभ्यो॑ दे॒वेभ्य॑श्च ।
10) च॒ पि॒तृभ्यः॑ पि॒तृभ्य॑श्च च पि॒तृभ्यः॑ ।
11) पि॒तृभ्य॒ आ पि॒तृभ्यः॑ पि॒तृभ्य॒ आ ।
11) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
12) एत्या ।
13) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
14) अ॒ग्न॒ ई॒डि॒त ई॑डि॒तो अ॑ग्ने अग्न ईडि॒तः ।
15) ई॒डि॒तो जा॑तवेदो जातवेद ईडि॒त ई॑डि॒तो जा॑तवेदः ।
16) जा॒त॒वे॒दो ऽवा॒डवा᳚-ड्जातवेदो जातवे॒दो ऽवा᳚ट् ।
16) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
17) अवा᳚ ड्ढ॒व्यानि॑ ह॒व्या न्यवा॒डवा᳚ ड्ढ॒व्यानि॑ ।
18) ह॒व्यानि॑ सुर॒भीणि॑ सुर॒भीणि॑ ह॒व्यानि॑ ह॒व्यानि॑ सुर॒भीणि॑ ।
19) सु॒र॒भीणि॑ कृ॒त्वा कृ॒त्वा सु॑र॒भीणि॑ सुर॒भीणि॑ कृ॒त्वा ।
20) कृ॒त्वेति॑ कृ॒त्वा ।
21) प्रादा॑ अदाः॒ प्र प्रादाः᳚ ।
22) अ॒दाः॒ पि॒तृभ्यः॑ पि॒तृभ्यो॑ अदा अदाः पि॒तृभ्यः॑ ।
23) पि॒तृभ्य॑-स्स्व॒धया᳚ स्व॒धया॑ पि॒तृभ्यः॑ पि॒तृभ्य॑-स्स्व॒धया᳚ ।
23) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ ।
24) स्व॒धया॒ ते ते स्व॒धया᳚ स्व॒धया॒ ते ।
24) स्व॒धयेति॑ स्व - धया᳚ ।
25) ते अ॑क्ष-न्नक्ष॒-न्ते ते अ॑क्षन्न् ।
26) अ॒क्ष॒-न्न॒द्ध्या᳚(1॒)द्ध्य॑क्ष-न्नक्ष-न्न॒द्धि ।
27) अ॒द्धि त्व-न्त्व म॒द्ध्य॑द्धि त्वम् ।
28) त्व-न्दे॑व देव॒ त्व-न्त्व-न्दे॑व ।
29) दे॒व॒ प्रय॑ता॒ प्रय॑ता देव देव॒ प्रय॑ता ।
30) प्रय॑ता ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ प्रय॑ता॒ प्रय॑ता ह॒वीग्ंषि॑ ।
30) प्रय॒तेति॒ प्र - य॒ता॒ ।
31) ह॒वीग्ंषीति॑ ह॒वीग्ंषि॑ ।
32) मात॑ली क॒व्यैः क॒व्यै-र्मात॑ली॒ मात॑ली क॒व्यैः ।
33) क॒व्यै-र्य॒मो य॒मः क॒व्यैः क॒व्यै-र्य॒मः ।
34) य॒मो अङ्गि॑रोभि॒ रङ्गि॑रोभि-र्य॒मो य॒मो अङ्गि॑रोभिः ।
35) अङ्गि॑रोभि॒-र्बृह॒स्पति॒-र्बृह॒स्पति॒ रङ्गि॑रोभि॒ रङ्गि॑रोभि॒-र्बृह॒स्पतिः॑ ।
35) अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ ।
36) बृह॒स्पति॒र्॒ ऋक्व॑भि॒र्॒ ऋक्व॑भि॒-र्बृह॒स्पति॒-र्बृह॒स्पति॒र्॒ ऋक्व॑भिः ।
37) ऋक्व॑भि-र्वावृधा॒नो वा॑वृधा॒न ऋक्व॑भि॒र्॒ ऋक्व॑भि-र्वावृधा॒नः ।
37) ऋक्व॑भि॒रित्यृक्व॑ - भिः॒ ।
38) वा॒वृ॒धा॒न इति॑ वावृधा॒नः ।
39) याग्​ श्च॑ च॒ यान्. याग्​ श्च॑ ।
40) च॒ दे॒वा दे॒वाश्च॑ च दे॒वाः ।
41) दे॒वा वा॑वृ॒धु-र्वा॑वृ॒धु-र्दे॒वा दे॒वा वा॑वृ॒धुः ।
42) वा॒वृ॒धु-र्ये ये वा॑वृ॒धु-र्वा॑वृ॒धु-र्ये ।
43) ये च॑ च॒ ये ये च॑ ।
44) च॒ दे॒वा-न्दे॒वाग्​ श्च॑ च दे॒वान् ।
45) दे॒वा-न्थ्स्वाहा॒ स्वाहा॑ दे॒वा-न्दे॒वा-न्थ्स्वाहा᳚ ।
46) स्वाहा॒ ऽन्ये अ॒न्ये स्वाहा॒ स्वाहा॒ ऽन्ये ।
47) अ॒न्ये स्व॒धया᳚ स्व॒धया॒ ऽन्ये अ॒न्ये स्व॒धया᳚ ।
48) स्व॒धया॒ ऽन्ये अ॒न्ये स्व॒धया᳚ स्व॒धया॒ ऽन्ये ।
48) स्व॒धयेति॑ स्व - धया᳚ ।
49) अ॒न्ये म॑दन्ति मदन्त्य॒न्ये अ॒न्ये म॑दन्ति ।
50) म॒द॒न्तीति॑ मदन्ति ।
॥ 69 ॥ (50/59)

1) इ॒मं-यँ॑म यमे॒ म मि॒मं-यँ॑म ।
2) य॒म॒ प्र॒स्त॒र-म्प्र॑स्त॒रं-यँ॑म यम प्रस्त॒रम् ।
3) प्र॒स्त॒र मा प्र॑स्त॒र-म्प्र॑स्त॒र मा ।
3) प्र॒स्त॒रमिति॑ प्र - स्त॒रम् ।
4) आ हि ह्या हि ।
5) हि सीद॒ सीद॒ हि हि सीद॑ ।
6) सीदाङ्गि॑रोभि॒ रङ्गि॑रोभि॒-स्सीद॒ सीदाङ्गि॑रोभिः ।
7) अङ्गि॑रोभिः पि॒तृभिः॑ पि॒तृभि॒ रङ्गि॑रोभि॒ रङ्गि॑रोभिः पि॒तृभिः॑ ।
7) अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ ।
8) पि॒तृभि॑-स्सं​विँदा॒न-स्सं॑​विँदा॒नः पि॒तृभिः॑ पि॒तृभि॑-स्सं​विँदा॒नः ।
8) पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ ।
9) सं॒​विँ॒दा॒न इति॑ सं - वि॒दा॒नः ।
10) आ त्वा॒ त्वा ऽऽत्वा᳚ ।
11) त्वा॒ मन्त्रा॒ मन्त्रा᳚ स्त्वा त्वा॒ मन्त्राः᳚ ।
12) मन्त्राः᳚ कविश॒स्ताः क॑विश॒स्ता मन्त्रा॒ मन्त्राः᳚ कविश॒स्ताः ।
13) क॒वि॒श॒स्ता व॑हन्तु वहन्तु कविश॒स्ताः क॑विश॒स्ता व॑हन्तु ।
13) क॒वि॒श॒स्ता इति॑ कवि - श॒स्ताः ।
14) व॒ह॒ न्त्वे॒नैना व॑हन्तु वह न्त्वे॒ना ।
15) ए॒ना रा॑ज-न्राज-न्ने॒नैना रा॑जन्न् ।
16) रा॒ज॒न्॒. ह॒विषा॑ ह॒विषा॑ राज-न्राजन्. ह॒विषा᳚ ।
17) ह॒विषा॑ मादयस्व मादयस्व ह॒विषा॑ ह॒विषा॑ मादयस्व ।
18) मा॒द॒य॒स्वेति॑ मादयस्व ।
19) अङ्गि॑रोभि॒रा ऽङ्गि॑रोभि॒ रङ्गि॑रोभि॒रा ।
19) अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ ।
20) आ ग॑हि ग॒ह्या ग॑हि ।
21) ग॒हि॒ य॒ज्ञिये॑भि-र्य॒ज्ञिये॑भि-र्गहि गहि य॒ज्ञिये॑भिः ।
22) य॒ज्ञिये॑भि॒-र्यम॒ यम॑ य॒ज्ञिये॑भि-र्य॒ज्ञिये॑भि॒-र्यम॑ ।
23) यम॑ वैरू॒पै-र्वै॑रू॒पै-र्यम॒ यम॑ वैरू॒पैः ।
24) वै॒रू॒पैरि॒हे ह वै॑रू॒पै-र्वै॑रू॒पैरि॒ह ।
25) इ॒ह मा॑दयस्व मादयस्वे॒ हे ह मा॑दयस्व ।
26) मा॒द॒य॒स्वेति॑ मादयस्व ।
27) विव॑स्वन्तग्ं हुवे हुवे॒ विव॑स्वन्तं॒-विँव॑स्वन्तग्ं हुवे ।
28) हु॒वे॒ यो यो हु॑वे हुवे॒ यः ।
29) यः पि॒ता पि॒ता यो यः पि॒ता ।
30) पि॒ता ते॑ ते पि॒ता पि॒ता ते᳚ ।
31) ते॒ ऽस्मि-न्न॒स्मि-न्ते॑ ते॒ ऽस्मिन्न् ।
32) अ॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे ।
33) य॒ज्ञे ब॒र्॒हिषि॑ ब॒र्॒हिषि॑ य॒ज्ञे य॒ज्ञे ब॒र्॒हिषि॑ ।
34) ब॒र्॒हिष्या ब॒र्॒हिषि॑ ब॒र्॒हिष्या ।
35) आ नि॒षद्य॑ नि॒षद्या नि॒षद्य॑ ।
36) नि॒षद्येति॑ नि - सद्य॑ ।
37) अङ्गि॑रसो नो नो॒ अङ्गि॑रसो॒ अङ्गि॑रसो नः ।
38) नः॒ पि॒तरः॑ पि॒तरो॑ नो नः पि॒तरः॑ ।
39) पि॒तरो॒ नव॑ग्वा॒ नव॑ग्वाः पि॒तरः॑ पि॒तरो॒ नव॑ग्वाः ।
40) नव॑ग्वा॒ अथ॑र्वाणो॒ अथ॑र्वाणो॒ नव॑ग्वा॒ नव॑ग्वा॒ अथ॑र्वाणः ।
41) अथ॑र्वाणो॒ भृग॑वो॒ भृग॑वो॒ अथ॑र्वाणो॒ अथ॑र्वाणो॒ भृग॑वः ।
42) भृग॑व-स्सो॒म्यास॑-स्सो॒म्यासो॒ भृग॑वो॒ भृग॑व-स्सो॒म्यासः॑ ।
43) सो॒म्यास॒ इति॑ सो॒म्यासः॑ ।
44) तेषां᳚-वँ॒यं-वँ॒य-न्तेषा॒-न्तेषां᳚-वँ॒यम् ।
45) व॒यग्ं सु॑म॒तौ सु॑म॒तौ व॒यं-वँ॒यग्ं सु॑म॒तौ ।
46) सु॒म॒तौ य॒ज्ञिया॑नां-यँ॒ज्ञिया॑नाग्ं सुम॒तौ सु॑म॒तौ य॒ज्ञिया॑नाम् ।
46) सु॒म॒ताविति॑ सु - म॒तौ ।
47) य॒ज्ञिया॑ना॒ मप्यपि॑ य॒ज्ञिया॑नां-यँ॒ज्ञिया॑ना॒ मपि॑ ।
48) अपि॑ भ॒द्रे भ॒द्रे अप्यपि॑ भ॒द्रे ।
49) भ॒द्रे सौ॑मन॒से सौ॑मन॒से भ॒द्रे भ॒द्रे सौ॑मन॒से ।
50) सौ॒म॒न॒से स्या॑म स्याम सौमन॒से सौ॑मन॒से स्या॑म ।
51) स्या॒मेति॑ स्याम ।
॥ 70 ॥ (51, 57)

॥ अ. 12 ॥




Browse Related Categories: