1) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 
2) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 
3) अ॒स्य॒ भि॒मा॒ति॒हा ऽभि॑माति॒हा ऽस्य॑ स्यभिमाति॒हा । 
4) अ॒भि॒मा॒ति॒हा गा॑य॒त्र-ङ्गा॑य॒त्र म॑भिमाति॒हा ऽभि॑माति॒हा गा॑य॒त्रम् । 
4) अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । 
5) गा॒य॒त्र-ञ्छन्द॒ श्छन्दो॑ गाय॒त्र-ङ्गा॑य॒त्र-ञ्छन्दः॑ । 
6) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ । 
7) आ रो॑ह रो॒हा रो॑ह । 
8) रो॒ह॒ पृ॒थि॒वी-म्पृ॑थि॒वीग्ं रो॑ह रोह पृथि॒वीम् । 
9) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 
10) अनु॒ वि व्यन् वनु॒ वि । 
11) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व । 
12) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः । 
13) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 
13) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 
14) स यं-यँग्ं स स यम् । 
15) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 
16) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ । 
17) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 
18) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 
19) अ॒स्य॒भि॒श॒स्ति॒हा ऽभि॑शस्ति॒हा ऽस्य॑ स्यभिशस्ति॒हा । 
20) अ॒भि॒श॒स्ति॒हा त्रैष्टु॑भ॒-न्त्रैष्टु॑भ मभिशस्ति॒हा ऽभि॑शस्ति॒हा त्रैष्टु॑भम् । 
20) अ॒भि॒श॒स्ति॒हेत्य॑भिशस्ति - हा । 
21) त्रैष्टु॑भ॒-ञ्छन्द॒ श्छन्द॒ स्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒-ञ्छन्दः॑ । 
22) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ । 
23) आ रो॑ह रो॒हा रो॑ह । 
24) रो॒हा॒ न्तरि॑क्ष म॒न्तरि॑क्षग्ं रोह रोहा॒ न्तरि॑क्षम् । 
25) अ॒न्तरि॑क्ष॒ मन्वन् व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 
26) अनु॒ वि व्यन् वनु॒ वि । 
27) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व । 
28) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः । 
29) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 
29) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 
30) स यं-यँग्ं स स यम् । 
31) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 
32) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ । 
33) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 
34) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 
35) अ॒स्य॒रा॒ती॒य॒तो॑ ऽरातीय॒तो᳚ ऽस्य स्यरातीय॒तः । 
36) अ॒रा॒ती॒य॒तो ह॒न्ता ह॒न्ता ऽरा॑तीय॒तो॑ ऽरातीय॒तो ह॒न्ता । 
37) ह॒न्ता जाग॑त॒-ञ्जाग॑तग्ं ह॒न्ता ह॒न्ता जाग॑तम् । 
38) जाग॑त॒-ञ्छन्द॒ श्छन्दो॒ जाग॑त॒-ञ्जाग॑त॒-ञ्छन्दः॑ । 
39) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ । 
40) आ रो॑ह रो॒हा रो॑ह । 
41) रो॒ह॒ दिव॒-न्दिवग्ं॑ रोह रोह॒ दिव᳚म् । 
42) दिव॒ मन्वनु॒ दिव॒-न्दिव॒ मनु॑ । 
43) अनु॒ वि व्यन् वनु॒ वि । 
44) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व । 
45) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः । 
46) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 
46) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 
47) स यं-यँग्ं स स यम् । 
48) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 
49) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ । 
50) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 
॥ 1 ॥ (50/55)
1) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 
2) अ॒सि॒ श॒त्रू॒य॒त-श्श॑त्रूय॒तो᳚ ऽस्यसि शत्रूय॒तः । 
3) श॒त्रू॒य॒तो ह॒न्ता ह॒न्ता श॑त्रूय॒त-श्श॑त्रूय॒तो ह॒न्ता । 
3) श॒त्रू॒य॒त इति॑ शत्रु - य॒तः । 
4) ह॒न्ता ऽऽनु॑ष्टुभ॒ मानु॑ष्टुभग्ं ह॒न्ता ह॒न्ता ऽऽनु॑ष्टुभम् । 
5) आनु॑ष्टुभ॒-ञ्छन्द॒ श्छन्द॒ आनु॑ष्टुभ॒ मानु॑ष्टुभ॒-ञ्छन्दः॑ । 
5) आनु॑ष्टुभ॒मित्यानु॑ - स्तु॒भ॒म् । 
6) छन्द॒ आ-ऽऽ च्छन्द॒ श्छन्द॒ आ । 
7) आ रो॑ह रो॒हा रो॑ह । 
8) रो॒ह॒ दिशो॒ दिशो॑ रोह रोह॒ दिशः॑ । 
9) दिशो ऽन्वनु॒ दिशो॒ दिशो ऽनु॑ । 
10) अनु॒ वि व्यन् वनु॒ वि । 
11) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व । 
12) क्र॒म॒स्व॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमस्व क्रमस्व॒ निर्भ॑क्तः । 
13) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 
13) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 
14) स यं-यँग्ं स स यम् । 
15) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 
16) द्वि॒ष्म इति॑ द्वि॒ष्मः । 
17) अक्र॑न्द द॒ग्नि र॒ग्नि रक्र॑न्द॒ दक्र॑न्द द॒ग्निः । 
18) अ॒ग्नि-स्स्त॒नयन्᳚ थ्स्त॒नय॑-न्न॒ग्नि र॒ग्नि-स्स्त॒नयन्न्॑ । 
19) स्त॒नय॑-न्निवे व स्त॒नयन्᳚ थ्स्त॒नय॑-न्निव । 
20) इ॒व॒ द्यौ-र्द्यौ रि॑वे व॒ द्यौः । 
21) द्यौः, क्षाम॒ क्षाम॒ द्यौ-र्द्यौः, क्षाम॑ । 
22) क्षामा॒ रेरि॑ह॒-द्रेरि॑ह॒-त्क्षाम॒ क्षामा॒ रेरि॑हत् । 
23) रेरि॑ह-द्वी॒रुधो॑ वी॒रुधो॒ रेरि॑ह॒-द्रेरि॑ह-द्वी॒रुधः॑ । 
24) वी॒रुध॑-स्सम॒ञ्ज-न्थ्स॑म॒ञ्जन्. वी॒रुधो॑ वी॒रुध॑-स्सम॒ञ्जन्न् । 
25) स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् । 
26) स॒द्यो ज॑ज्ञा॒नो ज॑ज्ञा॒न-स्स॒द्य-स्स॒द्यो ज॑ज्ञा॒नः । 
27) ज॒ज्ञा॒नो वि वि ज॑ज्ञा॒नो ज॑ज्ञा॒नो वि । 
28) वि हि हि वि वि हि । 
29) ही मी॒ग्ं॒ हि हीम् । 
30) ई॒ मि॒द्ध इ॒द्ध ई॑ मी मि॒द्धः । 
31) इ॒द्धो अख्य॒ दख्य॑ दि॒द्ध इ॒द्धो अख्य॑त् । 
32) अख्य॒दा ऽख्य॒ दख्य॒दा । 
33) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी । 
34) रोद॑सी भा॒नुना॑ भा॒नुना॒ रोद॑सी॒ रोद॑सी भा॒नुना᳚ । 
34) रोद॑सी॒ इति॒ रोद॑सी । 
35) भा॒नुना॑ भाति भाति भा॒नुना॑ भा॒नुना॑ भाति । 
36) भा॒त्य॒न्त र॒न्त-र्भा॑ति भात्य॒न्तः । 
37) अ॒न्तरित्य॒न्तः । 
38) अग्ने᳚ ऽभ्यावर्ति-न्नभ्यावर्ति॒-न्नग्ने ऽग्ने᳚ ऽभ्यावर्तिन्न् । 
39) अ॒भ्या॒व॒र्ति॒-न्न॒भ्या᳚(1॒)भ्य॑भ्यावर्ति-न्नभ्यावर्ति-न्न॒भि । 
39) अ॒भ्या॒व॒र्ति॒न्नित्य॑भि - आ॒व॒र्ति॒न्न् । 
40) अ॒भि नो॑ नो अ॒भ्य॑भि नः॑ । 
41) न॒ आ नो॑ न॒ आ । 
42) आ व॑र्तस्व वर्त॒स्वा व॑र्तस्व । 
43) व॒र्त॒स्वायु॒षा ऽऽयु॑षा वर्तस्व वर्त॒स्वायु॑षा । 
44) आयु॑षा॒ वर्च॑सा॒ वर्च॒सा ऽऽयु॒षा ऽऽयु॑षा॒ वर्च॑सा । 
45) वर्च॑सा स॒न्या स॒न्या वर्च॑सा॒ वर्च॑सा स॒न्या । 
46) स॒न्या मे॒धया॑ मे॒धया॑ स॒न्या स॒न्या मे॒धया᳚ । 
47) मे॒धया᳚ प्र॒जया᳚ प्र॒जया॑ मे॒धया॑ मे॒धया᳚ प्र॒जया᳚ । 
48) प्र॒जया॒ धने॑न॒ धने॑न प्र॒जया᳚ प्र॒जया॒ धने॑न । 
48) प्र॒जयेति॑ प्र - जया᳚ । 
49) धने॒नेति॒ धने॑न । 
50) अग्ने॑ अङ्गिरो अङ्गि॒रो ऽग्ने ऽग्ने॑ अङ्गिरः । 
॥ 2 ॥ (50/56)
1) अ॒ङ्गि॒र॒-श्श॒तग्ं श॒त म॑ङ्गिरो अङ्गिर-श्श॒तम् । 
2) श॒त-न्ते॑ ते श॒तग्ं श॒त-न्ते᳚ । 
3) ते॒ स॒न्तु॒ स॒न्तु॒ ते॒ ते॒ स॒न्तु॒ । 
4) स॒न्त्वा॒वृत॑ आ॒वृत॑-स्सन्तु सन्त्वा॒वृतः॑ । 
5) आ॒वृत॑-स्स॒हस्रग्ं॑ स॒हस्र॑ मा॒वृत॑ आ॒वृत॑-स्स॒हस्र᳚म् । 
5) आ॒वृत॒ इत्या᳚ - वृतः॑ । 
6) स॒हस्र॑-न्ते ते स॒हस्रग्ं॑ स॒हस्र॑-न्ते । 
7) त॒ उ॒पा॒वृत॑ उपा॒वृत॑ स्ते त उपा॒वृतः॑ । 
8) उ॒पा॒वृत॒ इत्यु॑प - आ॒वृतः॑ । 
9) तासा॒-म्पोष॑स्य॒ पोष॑स्य॒ तासा॒-न्तासा॒-म्पोष॑स्य । 
10) पोष॑स्य॒ पोषे॑ण॒ पोषे॑ण॒ पोष॑स्य॒ पोष॑स्य॒ पोषे॑ण । 
11) पोषे॑ण॒ पुनः॒ पुनः॒ पोषे॑ण॒ पोषे॑ण॒ पुनः॑ । 
12) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः । 
13) नो॒ न॒ष्ट-न्न॒ष्ट-न्नो॑ नो न॒ष्टम् । 
14) न॒ष्ट मा न॒ष्ट-न्न॒ष्ट मा । 
15) आ कृ॑धि कृ॒ध्या कृ॑धि । 
16) कृ॒धि॒ पुनः॒ पुन॑ स्कृधि कृधि॒ पुनः॑ । 
17) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः । 
18) नो॒ र॒यिग्ं र॒यि-न्नो॑ नो र॒यिम् । 
19) र॒यि मा र॒यिग्ं र॒यि मा । 
20) आ कृ॑धि कृ॒ध्या कृ॑धि । 
21) कृ॒धीति॑ कृधि । 
22) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा । 
23) ऊ॒र्जा नि न्यू᳚र्जोर्जा नि । 
24) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व । 
25) व॒र्त॒स्व॒ पुनः॒ पुन॑-र्वर्तस्व वर्तस्व॒ पुनः॑ । 
26) पुन॑ रग्ने ऽग्ने॒ पुनः॒ पुन॑ रग्ने । 
27) अ॒ग्न॒ इ॒षेषा ऽग्ने᳚ ऽग्न इ॒षा । 
28) इ॒षा ऽऽयु॒षा ऽऽयु॑षे॒ षेषा ऽऽयु॑षा । 
29) आयु॒षेत्यायु॑षा । 
30) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः । 
31) नः॒ पा॒हि॒ पा॒हि॒ नो॒ नः॒ पा॒हि॒ । 
32) पा॒हि॒ वि॒श्वतो॑ वि॒श्वत॑ स्पाहि पाहि वि॒श्वतः॑ । 
33) वि॒श्वत॒ इति॑ वि॒श्वतः॑ । 
34) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या । 
35) र॒य्या नि नि र॒य्या र॒य्या नि । 
36) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व । 
37) व॒र्त॒स्वाग्ने ऽग्ने॑ वर्तस्व वर्त॒स्वाग्ने᳚ । 
38) अग्ने॒ पिन्व॑स्व॒ पिन्व॒स्वाग्ने ऽग्ने॒ पिन्व॑स्व । 
39) पिन्व॑स्व॒ धार॑या॒ धार॑या॒ पिन्व॑स्व॒ पिन्व॑स्व॒ धार॑या । 
40) धार॒येति॒ धार॑या । 
41) वि॒श्वफ्स्नि॑या वि॒श्वतो॑ वि॒श्वतो॑ वि॒श्वफ्स्नि॑या वि॒श्वफ्स्नि॑या वि॒श्वतः॑ । 
41) वि॒श्वफ्स्नि॒येति॑ वि॒श्व - फ्स्नि॒या॒ । 
42) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ । 
43) परीति॒ परि॑ । 
44) उदु॑त्त॒म मु॑त्त॒म मुदु दु॑त्त॒मम् । 
45) उ॒त्त॒मं-वँ॑रुण वरुणोत्त॒म मु॑त्त॒मं-वँ॑रुण । 
45) उ॒त्त॒ममित्यु॑त् - त॒मम् । 
46) व॒रु॒ण॒ पाश॒-म्पाशं॑-वँरुण वरुण॒ पाश᳚म् । 
47) पाश॑ म॒स्म द॒स्म-त्पाश॒-म्पाश॑ म॒स्मत् । 
48) अ॒स्म दवावा॒ स्म द॒स्म दव॑ । 
49) अवा॑ध॒म म॑ध॒म मवावा॑ ध॒मम् । 
50) अ॒ध॒मं-विँ व्य॑ध॒म म॑ध॒मं-विँ । 
॥ 3 ॥ (50/53)
1) वि म॑द्ध्य॒म-म्म॑द्ध्य॒मं-विँ वि म॑द्ध्य॒मम् । 
2) म॒द्ध्य॒मग्ग् श्र॑थाय श्रथाय मद्ध्य॒म-म्म॑द्ध्य॒मग्ग् श्र॑थाय । 
3) श्र॒था॒येति॑ श्रथाय । 
4) अथा॑ व॒यं-वँ॒य मथाथा॑ व॒यम् । 
5) व॒य मा॑दित्या दित्य व॒यं-वँ॒य मा॑दित्य । 
6) आ॒दि॒त्य॒ व्र॒ते व्र॒त आ॑दित्या दित्य व्र॒ते । 
7) व्र॒ते तव॒ तव॑ व्र॒ते व्र॒ते तव॑ । 
8) तवा ना॑ग॒सो ऽना॑गस॒ स्तव॒ तवा ना॑गसः । 
9) अना॑गसो॒ अदि॑तये॒ अदि॑त॒ये ऽना॑ग॒सो ऽना॑गसो॒ अदि॑तये । 
10) अदि॑तये स्याम स्या॒मा दि॑तये॒ अदि॑तये स्याम । 
11) स्या॒मेति॑ स्याम । 
12) आ त्वा॒ त्वा ऽऽत्वा᳚ । 
13) त्वा॒ ऽहा॒र्॒ष॒ म॒हा॒र्॒ष॒-न्त्वा॒ त्वा॒ ऽहा॒र्॒ष॒म् । 
14) अ॒हा॒र्॒ष॒ म॒न्त र॒न्त र॑हार्ष महार्ष म॒न्तः । 
15) अ॒न्त र॑भू रभू र॒न्त र॒न्त र॑भूः । 
16) अ॒भू॒-र्ध्रु॒वो ध्रु॒वो अ॑भू रभू-र्ध्रु॒वः । 
17) ध्रु॒व स्ति॑ष्ठ तिष्ठ ध्रु॒वो ध्रु॒व स्ति॑ष्ठ । 
18) ति॒ष्ठा वि॑चाचलि॒ रवि॑चाचलि स्तिष्ठ ति॒ष्ठा वि॑चाचलिः । 
19) अवि॑चाचलि॒रित्यवि॑ - चा॒च॒लिः॒ । 
20) विश॑ स्त्वा त्वा॒ विशो॒ विश॑ स्त्वा । 
21) त्वा॒ सर्वा॒-स्सर्वा᳚ स्त्वा त्वा॒ सर्वाः᳚ । 
22) सर्वा॑ वाञ्छन्तु वाञ्छन्तु॒ सर्वा॒-स्सर्वा॑ वाञ्छन्तु । 
23) वा॒ञ्छ॒ न्त्व॒स्मि-न्न॒स्मिन्. वा᳚ञ्छन्तु वाञ्छ न्त्व॒स्मिन्न् । 
24) अ॒स्मि-न्रा॒ष्ट्रग्ं रा॒ष्ट्र म॒स्मि-न्न॒स्मि-न्रा॒ष्ट्रम् । 
25) रा॒ष्ट्र मध्यधि॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मधि॑ । 
26) अधि॑ श्रय श्र॒या ध्यधि॑ श्रय । 
27) श्र॒येति॑ श्रय । 
28) अग्रे॑ बृ॒ह-न्बृ॒ह-न्नग्रे॒ अग्रे॑ बृ॒हन्न् । 
29) बृ॒ह-न्नु॒षसा॑ मु॒षसा᳚-म्बृ॒ह-न्बृ॒ह-न्नु॒षसा᳚म् । 
30) उ॒षसा॑ मू॒र्ध्व ऊ॒र्ध्व उ॒षसा॑ मु॒षसा॑ मू॒र्ध्वः । 
31) ऊ॒र्ध्वो अ॑स्था दस्था दू॒र्ध्व ऊ॒र्ध्वो अ॑स्थात् । 
32) अ॒स्था॒-न्नि॒र्ज॒ग्मि॒वा-न्नि॑र्जग्मि॒वा न॑स्था दस्था-न्निर्जग्मि॒वान् । 
33) नि॒र्ज॒ग्मि॒वा-न्तम॑स॒ स्तम॑सो निर्जग्मि॒वा-न्नि॑र्जग्मि॒वा-न्तम॑सः । 
33) नि॒र्ज॒ग्मि॒वानिति॑ निः - ज॒ग्मि॒वान् । 
34) तम॑सो॒ ज्योति॑षा॒ ज्योति॑षा॒ तम॑स॒ स्तम॑सो॒ ज्योति॑षा । 
35) ज्योति॒षा ऽऽज्योति॑षा॒ ज्योति॒षा । 
36) आ ऽगा॑ दगा॒दा ऽगा᳚त् । 
37) अ॒गा॒दित्य॑गात् । 
38) अ॒ग्नि-र्भा॒नुना॑ भा॒नुना॒ ऽग्नि र॒ग्नि-र्भा॒नुना᳚ । 
39) भा॒नुना॒ रुश॑ता॒ रुश॑ता भा॒नुना॑ भा॒नुना॒ रुश॑ता । 
40) रुश॑ता॒ स्वङ्ग॒-स्स्वङ्गो॒ रुश॑ता॒ रुश॑ता॒ स्वङ्गः॑ । 
41) स्वङ्ग॒ आ स्वङ्ग॒-स्स्वङ्ग॒ आ । 
41) स्वङ्ग॒ इति॑ सु - अङ्गः॑ । 
42) आ जा॒तो जा॒त आ जा॒तः । 
43) जा॒तो विश्वा॒ विश्वा॑ जा॒तो जा॒तो विश्वा᳚ । 
44) विश्वा॒ सद्मा॑नि॒ सद्मा॑नि॒ विश्वा॒ विश्वा॒ सद्मा॑नि । 
45) सद्मा᳚ न्यप्रा अप्रा॒-स्सद्मा॑नि॒ सद्मा᳚ न्यप्राः । 
46) अ॒प्रा॒ इत्य॑प्राः । 
47) सीद॒ त्व-न्त्वग्ं सीद॒ सीद॒ त्वम् । 
48) त्व-म्मा॒तु-र्मा॒तु स्त्व-न्त्व-म्मा॒तुः । 
49) मा॒तु र॒स्या अ॒स्या मा॒तु-र्मा॒तु र॒स्याः । 
50) अ॒स्या उ॒पस्थ॑ उ॒पस्थे॑ अ॒स्या अ॒स्या उ॒पस्थे᳚ । 
॥ 4 ॥ (50/52)
1) उ॒पस्थे॒ विश्वा॑नि॒ विश्वा᳚ न्यु॒पस्थ॑ उ॒पस्थे॒ विश्वा॑नि । 
1) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 
2) विश्वा᳚ न्यग्ने अग्ने॒ विश्वा॑नि॒ विश्वा᳚ न्यग्ने । 
3) अ॒ग्ने॒ व॒युना॑नि व॒युना᳚ न्यग्ने अग्ने व॒युना॑नि । 
4) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् । 
5) वि॒द्वानिति॑ वि॒द्वान् । 
6) मैना॑ मेना॒-म्मा मैना᳚म् । 
7) ए॒ना॒ म॒र्चिषा॒ ऽर्चिषै॑ना मेना म॒र्चिषा᳚ । 
8) अ॒र्चिषा॒ मा मा ऽर्चिषा॒ ऽर्चिषा॒ मा । 
9) मा तप॑सा॒ तप॑सा॒ मा मा तप॑सा । 
10) तप॑सा॒ ऽभ्य॑भि तप॑सा॒ तप॑सा॒ ऽभि । 
11) अ॒भि शू॑शुच-श्शूशुचो अ॒भ्य॑भि शू॑शुचः । 
12) शू॒शु॒चो॒ ऽन्त र॒न्त-श्शू॑शुच-श्शूशुचो॒ ऽन्तः । 
13) अ॒न्त र॑स्या मस्या म॒न्त र॒न्त र॑स्याम् । 
14) अ॒स्या॒ग्ं॒ शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑ति रस्या मस्याग्ं शु॒क्रज्यो॑तिः । 
15) शु॒क्रज्यो॑ति॒-र्वि वि शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑ति॒-र्वि । 
15) शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ । 
16) वि भा॑हि भाहि॒ वि वि भा॑हि । 
17) भा॒हीति॑ भाहि । 
18) अ॒न्त र॑ग्ने अग्ने अ॒न्त र॒न्त र॑ग्ने । 
19) अ॒ग्ने॒ रु॒चा रु॒चा ऽग्ने॑ अग्ने रु॒चा । 
20) रु॒चा त्व-न्त्वग्ं रु॒चा रु॒चा त्वम् । 
21) त्व मु॒खाया॑ उ॒खायै॒ त्व-न्त्व मु॒खायै᳚ । 
22) उ॒खायै॒ सद॑ने॒ सद॑न उ॒खाया॑ उ॒खायै॒ सद॑ने । 
23) सद॑ने॒ स्वे स्वे सद॑ने॒ सद॑ने॒ स्वे । 
24) स्व इति॒ स्वे । 
25) तस्या॒ स्त्व-न्त्व-न्तस्या॒ स्तस्या॒ स्त्वम् । 
26) त्वग्ं हर॑सा॒ हर॑सा॒ त्व-न्त्वग्ं हर॑सा । 
27) हर॑सा॒ तप॒-न्तप॒न्॒. हर॑सा॒ हर॑सा॒ तपन्न्॑ । 
28) तप॒न् जात॑वेदो॒ जात॑वेद॒ स्तप॒-न्तप॒न् जात॑वेदः । 
29) जात॑वेद-श्शि॒व-श्शि॒वो जात॑वेदो॒ जात॑वेद-श्शि॒वः । 
29) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । 
30) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 
31) भ॒वेति॑ भव । 
32) शि॒वो भू॒त्वा भू॒त्वा शि॒व-श्शि॒वो भू॒त्वा । 
33) भू॒त्वा मह्य॒-म्मह्य॑-म्भू॒त्वा भू॒त्वा मह्य᳚म् । 
34) मह्य॑ मग्ने अग्ने॒ मह्य॒-म्मह्य॑ मग्ने । 
35) अ॒ग्ने ऽथो॒ अथो॑ अग्ने अ॒ग्ने ऽथो᳚ । 
36) अथो॑ सीद सी॒दाथो॒ अथो॑ सीद । 
36) अथो॒ इत्यथो᳚ । 
37) सी॒द॒ शि॒व-श्शि॒व-स्सी॑द सीद शि॒वः । 
38) शि॒व स्त्व-न्त्वग्ं शि॒व-श्शि॒व स्त्वम् । 
39) त्वमिति॒ त्वम् । 
40) शि॒वाः कृ॒त्वा कृ॒त्वा शि॒वा-श्शि॒वाः कृ॒त्वा । 
41) कृ॒त्वा दिशो॒ दिशः॑ कृ॒त्वा कृ॒त्वा दिशः॑ । 
42) दिश॒-स्सर्वा॒-स्सर्वा॒ दिशो॒ दिश॒-स्सर्वाः᳚ । 
43) सर्वा॒-स्स्वाग् स्वाग्ं सर्वा॒-स्सर्वा॒-स्स्वाम् । 
44) स्वां-योँनिं॒-योँनि॒ग्ग्॒ स्वाग् स्वां-योँनि᳚म् । 
45) योनि॑ मि॒हेह योनिं॒-योँनि॑ मि॒ह । 
46) इ॒हे हेहा । 
47) आ ऽस॑दो असद॒ आ ऽस॑दः । 
48) अ॒स॒द॒ इत्य॑सदः । 
49) ह॒ग्ं॒स-श्शु॑चि॒ष च्छु॑चि॒ष द्ध॒ग्ं॒सो ह॒ग्ं॒स-श्शु॑चि॒षत् । 
50) शु॒चि॒ष-द्वसु॒-र्वसु॑-श्शुचि॒ष च्छु॑चि॒ष-द्वसुः॑ । 
50) शु॒चि॒षदिति॑ शुचि - सत् । 
51) वसु॑ रन्तरिक्ष॒स द॑न्तरिक्ष॒स-द्वसु॒-र्वसु॑ रन्तरिक्ष॒सत् । 
52) अ॒न्त॒रि॒क्ष॒स द्धोता॒ होता᳚ ऽन्तरिक्ष॒स द॑न्तरिक्ष॒स द्धोता᳚ । 
52) अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् । 
53) होता॑ वेदि॒ष-द्वे॑दि॒ष द्धोता॒ होता॑ वेदि॒षत् । 
54) वे॒दि॒ष दति॑थि॒ रति॑थि-र्वेदि॒ष-द्वे॑दि॒ष दति॑थिः । 
54) वे॒दि॒षदिति॑ वेदि - सत् । 
55) अति॑थि-र्दुरोण॒स-द्दु॑रोण॒स दति॑थि॒ रति॑थि-र्दुरोण॒सत् । 
56) दु॒रो॒ण॒सदिति॑ दुरोण - सत् । 
57) नृ॒ष-द्व॑र॒स-द्व॑र॒स-न्नृ॒ष-न्नृ॒ष-द्व॑र॒सत् । 
57) नृ॒षदिति॑ नृ - सत् । 
58) व॒र॒स दृ॑त॒स दृ॑त॒स-द्व॑र॒स-द्व॑र॒स दृ॑त॒सत् । 
58) व॒र॒सदिति॑ वर - सत् । 
59) ऋ॒त॒स-द्व्यो॑म॒स-द्व्यो॑म॒स दृ॑त॒स दृ॑त॒स-द्व्यो॑म॒सत् । 
59) ऋ॒त॒सदित्यृ॑त - सत् । 
60) व्यो॒म॒स द॒ब्जा अ॒ब्जा व्यो॑म॒स-द्व्यो॑म॒स द॒ब्जाः । 
60) व्यो॒म॒सदिति॑ व्योम - सत् । 
61) अ॒ब्जा गो॒जा गो॒जा अ॒ब्जा अ॒ब्जा गो॒जाः । 
61) अ॒ब्जा इत्य॑प् - जाः । 
62) गो॒जा ऋ॑त॒जा ऋ॑त॒जा गो॒जा गो॒जा ऋ॑त॒जाः । 
62) गो॒जा इति॑ गो - जाः । 
63) ऋ॒त॒जा अ॑द्रि॒जा अ॑द्रि॒जा ऋ॑त॒जा ऋ॑त॒जा अ॑द्रि॒जाः । 
63) ऋ॒त॒जा इत्यृ॑त - जाः । 
64) अ॒द्रि॒जा ऋ॒त मृ॒त म॑द्रि॒जा अ॑द्रि॒जा ऋ॒तम् । 
64) अ॒द्रि॒जा इत्य॑द्रि - जाः । 
65) ऋ॒त-म्बृ॒ह-द्बृ॒हदृ॒त मृ॒त-म्बृ॒हत् । 
66) बृ॒हदिति॑ बृ॒हत् । 
॥ 5 ॥ (66/81)
॥ अ. 1 ॥
1) दि॒व स्परि॒ परि॑ दि॒वो दि॒व स्परि॑ । 
2) परि॑ प्रथ॒म-म्प्र॑थ॒म-म्परि॒ परि॑ प्रथ॒मम् । 
3) प्र॒थ॒म-ञ्ज॑ज्ञे जज्ञे प्रथ॒म-म्प्र॑थ॒म-ञ्ज॑ज्ञे । 
4) ज॒ज्ञे॒ अ॒ग्नि र॒ग्नि-र्ज॑ज्ञे जज्ञे अ॒ग्निः । 
5) अ॒ग्नि र॒स्म द॒स्म द॒ग्नि र॒ग्नि र॒स्मत् । 
6) अ॒स्म-द्द्वि॒तीय॑-न्द्वि॒तीय॑ म॒स्म द॒स्म-द्द्वि॒तीय᳚म् । 
7) द्वि॒तीय॒-म्परि॒ परि॑ द्वि॒तीय॑-न्द्वि॒तीय॒-म्परि॑ । 
8) परि॑ जा॒तवे॑दा जा॒तवे॑दाः॒ परि॒ परि॑ जा॒तवे॑दाः । 
9) जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ । 
10) तृ॒तीय॑ म॒फ्स्व॑फ्सु तृ॒तीय॑-न्तृ॒तीय॑ म॒फ्सु । 
11) अ॒फ्सु नृ॒मणा॑ नृ॒मणा॑ अ॒फ्स्व॑फ्सु नृ॒मणाः᳚ । 
11) अ॒फ्स्वित्य॑प् - सु । 
12) नृ॒मणा॒ अज॑स्र॒ मज॑स्र-न्नृ॒मणा॑ नृ॒मणा॒ अज॑स्रम् । 
12) नृ॒मणा॒ इति॑ नृ - मनाः᳚ । 
13) अज॑स्र॒ मिन्धा॑न॒ इन्धा॒नो ऽज॑स्र॒ मज॑स्र॒ मिन्धा॑नः । 
14) इन्धा॑न एन मेन॒ मिन्धा॑न॒ इन्धा॑न एनम् । 
15) ए॒न॒-ञ्ज॒र॒ते॒ ज॒र॒त॒ ए॒न॒ मे॒न॒-ञ्ज॒र॒ते॒ । 
16) ज॒र॒ते॒ स्वा॒धी-स्स्वा॒धी-र्ज॑रते जरते स्वा॒धीः । 
17) स्वा॒धीरिति॑ स्व - धीः । 
18) वि॒द्मा ते॑ ते वि॒द्म वि॒द्मा ते᳚ । 
19) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 
20) अ॒ग्ने॒ त्रे॒धा त्रे॒धा ऽग्ने॑ अग्ने त्रे॒धा । 
21) त्रे॒धा त्र॒याणि॑ त्र॒याणि॑ त्रे॒धा त्रे॒धा त्र॒याणि॑ । 
22) त्र॒याणि॑ वि॒द्म वि॒द्म त्र॒याणि॑ त्र॒याणि॑ वि॒द्म । 
23) वि॒द्मा ते॑ ते वि॒द्म वि॒द्मा ते᳚ । 
24) ते॒ सद्म॒ सद्म॑ ते ते॒ सद्म॑ । 
25) सद्म॒ विभृ॑तं॒-विँभृ॑त॒ग्ं॒ सद्म॒ सद्म॒ विभृ॑तम् । 
26) विभृ॑त-म्पुरु॒त्रा पु॑रु॒त्रा विभृ॑तं॒-विँभृ॑त-म्पुरु॒त्रा । 
26) विभृ॑त॒मिति॒ वि - भृ॒त॒म् । 
27) पु॒रु॒त्रेति॑ पुरु - त्रा । 
28) वि॒द्मा ते॑ ते वि॒द्म वि॒द्मा ते᳚ । 
29) ते॒ नाम॒ नाम॑ ते ते॒ नाम॑ । 
30) नाम॑ पर॒म-म्प॑र॒म-न्नाम॒ नाम॑ पर॒मम् । 
31) प॒र॒म-ङ्गुहा॒ गुहा॑ पर॒म-म्प॑र॒म-ङ्गुहा᳚ । 
32) गुहा॒ य-द्य-द्गुहा॒ गुहा॒ यत् । 
33) य-द्वि॒द्म वि॒द्म य-द्य-द्वि॒द्म । 
34) वि॒द्मा त-न्तं-विँ॒द्म वि॒द्मा तम् । 
35) त मुथ्स॒ मुथ्स॒-न्त-न्त मुथ्स᳚म् । 
36) उथ्सं॒-यँतो॒ यत॒ उथ्स॒ मुथ्सं॒-यँतः॑ । 
37) यत॑ आज॒गन्था॑ ज॒गन्थ॒ यतो॒ यत॑ आज॒गन्थ॑ । 
38) आ॒ज॒गन्थेत्या᳚ - ज॒गन्थ॑ । 
39) स॒मु॒द्रे त्वा᳚ त्वा समु॒द्रे स॑मु॒द्रे त्वा᳚ । 
40) त्वा॒ नृ॒मणा॑ नृ॒मणा᳚ स्त्वा त्वा नृ॒मणाः᳚ । 
41) नृ॒मणा॑ अ॒फ्स्व॑फ्सु नृ॒मणा॑ नृ॒मणा॑ अ॒फ्सु । 
41) नृ॒मणा॒ इति॑ नृ - मनाः᳚ । 
42) अ॒फ्स्व॑न्त र॒न्त र॒फ्स्वा᳚(1॒)फ्स्व॑न्तः । 
42) अ॒फ्स्वित्य॑प् - सु । 
43) अ॒न्त-र्नृ॒चक्षा॑ नृ॒चक्षा॑ अ॒न्त र॒न्त-र्नृ॒चक्षाः᳚ । 
44) नृ॒चक्षा॑ ईध ईधे नृ॒चक्षा॑ नृ॒चक्षा॑ ईधे । 
44) नृ॒चक्षा॒ इति॑ नृ - चक्षाः᳚ । 
45) ई॒धे॒ दि॒वो दि॒व ई॑ध ईधे दि॒वः । 
46) दि॒वो अ॑ग्ने अग्ने दि॒वो दि॒वो अ॑ग्ने । 
47) अ॒ग्न॒ ऊध॒-न्नूध॑-न्नग्ने अग्न॒ ऊधन्न्॑ । 
48) ऊध॒न्नित्यूधन्न्॑ । 
49) तृ॒तीये᳚ त्वा त्वा तृ॒तीये॑ तृ॒तीये᳚ त्वा । 
50) त्वा॒ रज॑सि॒ रज॑सि त्वा त्वा॒ रज॑सि । 
॥ 6 ॥ (50/56)
1) रज॑सि तस्थि॒वाग्ंस॑-न्तस्थि॒वाग्ंस॒ग्ं॒ रज॑सि॒ रज॑सि तस्थि॒वाग्ंस᳚म् । 
2) त॒स्थि॒वाग्ंस॑ मृ॒तस्य॒ र्तस्य॑ तस्थि॒वाग्ंस॑-न्तस्थि॒वाग्ंस॑ मृ॒तस्य॑ । 
3) ऋ॒तस्य॒ योनौ॒ योना॑ वृ॒तस्य॒ र्तस्य॒ योनौ᳚ । 
4) योनौ॑ महि॒षा म॑हि॒षा योनौ॒ योनौ॑ महि॒षाः । 
5) म॒हि॒षा अ॑हिन्व-न्नहिन्व-न्महि॒षा म॑हि॒षा अ॑हिन्वन्न् । 
6) अ॒हि॒न्व॒न्नित्य॑हिन्वन्न् । 
7) अक्र॑न्द द॒ग्नि र॒ग्नि रक्र॑न्द॒ दक्र॑न्द द॒ग्निः । 
8) अ॒ग्नि-स्स्त॒नयन्᳚ थ्स्त॒नय॑-न्न॒ग्नि र॒ग्नि-स्स्त॒नयन्न्॑ । 
9) स्त॒नय॑-न्निवे व स्त॒नयन्᳚ थ्स्त॒नय॑-न्निव । 
10) इ॒व॒ द्यौ-र्द्यौ रि॑वेव॒ द्यौः । 
11) द्यौः, क्षाम॒ क्षाम॒ द्यौ-र्द्यौः, क्षाम॑ । 
12) क्षामा॒ रेरि॑ह॒-द्रेरि॑ह॒-त्क्षाम॒ क्षामा॒ रेरि॑हत् । 
13) रेरि॑ह-द्वी॒रुधो॑ वी॒रुधो॒ रेरि॑ह॒-द्रेरि॑ह-द्वी॒रुधः॑ । 
14) वी॒रुध॑-स्सम॒ञ्ज-न्थ्स॑म॒ञ्जन्. वी॒रुधो॑ वी॒रुध॑-स्सम॒ञ्जन्न् । 
15) स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् । 
16) स॒द्यो ज॑ज्ञा॒नो ज॑ज्ञा॒न-स्स॒द्य-स्स॒द्यो ज॑ज्ञा॒नः । 
17) ज॒ज्ञा॒नो वि वि ज॑ज्ञा॒नो ज॑ज्ञा॒नो वि । 
18) वि हि हि वि वि हि । 
19) ही मी॒ग्ं॒ हि हीम् । 
20) ई॒ मि॒द्ध इ॒द्ध ई॑मी मि॒द्धः । 
21) इ॒द्धो अख्य॒ दख्य॑ दि॒द्ध इ॒द्धो अख्य॑त् । 
22) अख्य॒दा ऽख्य॒ दख्य॒दा । 
23) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी । 
24) रोद॑सी भा॒नुना॑ भा॒नुना॒ रोद॑सी॒ रोद॑सी भा॒नुना᳚ । 
24) रोद॑सी॒ इति॒ रोद॑सी । 
25) भा॒नुना॑ भाति भाति भा॒नुना॑ भा॒नुना॑ भाति । 
26) भा॒त्य॒न्त र॒न्त-र्भा॑ति भात्य॒न्तः । 
27) अ॒न्तरित्य॒न्तः । 
28) उ॒शि-क्पा॑व॒कः पा॑व॒क उ॒शि गु॒शि-क्पा॑व॒कः । 
29) पा॒व॒को अ॑र॒ति र॑र॒तिः पा॑व॒कः पा॑व॒को अ॑र॒तिः । 
30) अ॒र॒ति-स्सु॑मे॒धा-स्सु॑मे॒धा अ॑र॒ति र॑र॒ति-स्सु॑मे॒धाः । 
31) सु॒मे॒धा मर्ते॑षु॒ मर्ते॑षु सुमे॒धा-स्सु॑मे॒धा मर्ते॑षु । 
31) सु॒मे॒धा इति॑ सु - मे॒धाः । 
32) मर्ते᳚ष्व॒ग्नि र॒ग्नि-र्मर्ते॑षु॒ मर्ते᳚ष्व॒ग्निः । 
33) अ॒ग्नि र॒मृतो॑ अ॒मृतो॑ अ॒ग्नि र॒ग्नि र॒मृतः॑ । 
34) अ॒मृतो॒ नि न्य॑मृतो॑ अ॒मृतो॒ नि । 
35) नि धा॑यि धायि॒ नि नि धा॑यि । 
36) धा॒यीति॑ धायि । 
37) इय॑र्ति धू॒म-न्धू॒म मिय॒र्ती य॑र्ति धू॒मम् । 
38) धू॒म म॑रु॒ष म॑रु॒ष-न्धू॒म-न्धू॒म म॑रु॒षम् । 
39) अ॒रु॒ष-म्भरि॑भ्र॒-द्भरि॑भ्र दरु॒ष म॑रु॒ष-म्भरि॑भ्रत् । 
40) भरि॑भ्र॒ दुदु-द्भरि॑भ्र॒-द्भरि॑भ्र॒ दुत् । 
41) उच्छु॒क्रेण॑ शु॒क्रेणोदु च्छु॒क्रेण॑ । 
42) शु॒क्रेण॑ शो॒चिषा॑ शो॒चिषा॑ शु॒क्रेण॑ शु॒क्रेण॑ शो॒चिषा᳚ । 
43) शो॒चिषा॒ द्या-न्द्याग्ं शो॒चिषा॑ शो॒चिषा॒ द्याम् । 
44) द्या मिन॑क्ष॒ दिन॑क्ष॒-द्द्या-न्द्या मिन॑क्षत् । 
45) इन॑क्ष॒दितीन॑क्षत् । 
46) विश्व॑स्य के॒तुः के॒तु-र्विश्व॑स्य॒ विश्व॑स्य के॒तुः । 
47) के॒तु-र्भुव॑नस्य॒ भुव॑नस्य के॒तुः के॒तु-र्भुव॑नस्य । 
48) भुव॑नस्य॒ गर्भो॒ गर्भो॒ भुव॑नस्य॒ भुव॑नस्य॒ गर्भः॑ । 
49) गर्भ॒ आ गर्भो॒ गर्भ॒ आ । 
50) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी । 
॥ 7 ॥ (50/52)
1) रोद॑सी अपृणा दपृणा॒-द्रोद॑सी॒ रोद॑सी अपृणात् । 
1) रोद॑सी॒ इति॒ रोद॑सी । 
2) अ॒पृ॒णा॒ज् जाय॑मानो॒ जाय॑मानो ऽपृणा दपृणा॒ज् जाय॑मानः । 
3) जाय॑मान॒ इति॒ जाय॑मानः । 
4) वी॒डु-ञ्चि॑च् चि-द्वी॒डुं-वीँ॒डु-ञ्चि॑त् । 
5) चि॒दद्रि॒ मद्रि॑-ञ्चिच् चि॒दद्रि᳚म् । 
6) अद्रि॑ मभिन दभिन॒ दद्रि॒ मद्रि॑ मभिनत् । 
7) अ॒भि॒न॒-त्प॒रा॒य-न्प॑रा॒य-न्न॑भिन दभिन-त्परा॒यन्न् । 
8) प॒रा॒यन् जना॒ जनाः᳚ परा॒य-न्प॑रा॒यन् जनाः᳚ । 
8) प॒रा॒यन्निति॑ परा - यन्न् । 
9) जना॒ य-द्यज् जना॒ जना॒ यत् । 
10) यद॒ग्नि म॒ग्निं-यँ-द्यद॒ग्निम् । 
11) अ॒ग्नि मय॑ज॒न्ता य॑जन्ता॒ग्नि म॒ग्नि मय॑जन्त । 
12) अय॑जन्त॒ पञ्च॒ पञ्चा य॑ज॒न्ता य॑जन्त॒ पञ्च॑ । 
13) पञ्चेति॒ पञ्च॑ । 
14) श्री॒णा मु॑दा॒र उ॑दा॒र-श्श्री॒णाग् श्री॒णा मु॑दा॒रः । 
15) उ॒दा॒रो ध॒रुणो॑ ध॒रुण॑ उदा॒र उ॑दा॒रो ध॒रुणः॑ । 
16) ध॒रुणो॑ रयी॒णाग्ं र॑यी॒णा-न्ध॒रुणो॑ ध॒रुणो॑ रयी॒णाम् । 
17) र॒यी॒णा-म्म॑नी॒षाणा᳚-म्मनी॒षाणाग्ं॑ रयी॒णाग्ं र॑यी॒णा-म्म॑नी॒षाणा᳚म् । 
18) म॒नी॒षाणा॒-म्प्रार्प॑णः॒ प्रार्प॑णो मनी॒षाणा᳚-म्मनी॒षाणा॒-म्प्रार्प॑णः । 
19) प्रार्प॑ण॒-स्सोम॑गोपा॒-स्सोम॑गोपाः॒ प्रार्प॑णः॒ प्रार्प॑ण॒-स्सोम॑गोपाः । 
19) प्रार्प॑ण॒ इति॑ प्र - अर्प॑णः । 
20) सोम॑गोपा॒ इति॒ सोम॑ - गो॒पाः॒ । 
21) वसो᳚-स्सू॒नु-स्सू॒नु-र्वसो॒-र्वसो᳚-स्सू॒नुः । 
22) सू॒नु-स्सह॑स॒-स्सह॑स-स्सू॒नु-स्सू॒नु-स्सह॑सः । 
23) सह॑सो अ॒फ्स्व॑फ्सु सह॑स॒-स्सह॑सो अ॒फ्सु । 
24) अ॒फ्सु राजा॒ राजा॒ ऽफ्स्व॑फ्सु राजा᳚ ।
24) अ॒फ्स्वित्य॑प् - सु । 
25) राजा॒ वि वि राजा॒ राजा॒ वि । 
26) वि भा॑ति भाति॒ वि वि भा॑ति । 
27) भा॒त्यग्रे॒ अग्रे॑ भाति भा॒त्यग्रे᳚ । 
28) अग्र॑ उ॒षसा॑ मु॒षसा॒ मग्रे॒ अग्र॑ उ॒षसा᳚म् । 
29) उ॒षसा॑ मिधा॒न इ॑धा॒न उ॒षसा॑ मु॒षसा॑ मिधा॒नः । 
30) इ॒धा॒न इती॑धा॒नः । 
31) य स्ते॑ ते॒ यो य स्ते᳚ । 
32) ते॒ अ॒द्याद्य ते॑ ते अ॒द्य । 
33) अ॒द्य कृ॒णव॑-त्कृ॒णव॑ द॒द्याद्य कृ॒णव॑त् । 
34) कृ॒णव॑-द्भद्रशोचे भद्रशोचे कृ॒णव॑-त्कृ॒णव॑-द्भद्रशोचे । 
35) भ॒द्र॒शो॒चे॒ ऽपू॒प म॑पू॒प-म्भ॑द्रशोचे भद्रशोचे ऽपू॒पम् । 
35) भ॒द्र॒शो॒च॒ इति॑ भद्र - शो॒चे॒ । 
36) अ॒पू॒प-न्दे॑व देवापू॒प म॑पू॒प-न्दे॑व । 
37) दे॒व॒ घृ॒तव॑न्त-ङ्घृ॒तव॑न्त-न्देव देव घृ॒तव॑न्तम् । 
38) घृ॒तव॑न्त मग्ने अग्ने घृ॒तव॑न्त-ङ्घृ॒तव॑न्त मग्ने । 
38) घृ॒तव॑न्त॒मिति॑ घृ॒त - व॒न्त॒म् । 
39) अ॒ग्न॒ इत्य॑ग्ने । 
40) प्र त-न्त-म्प्र प्र तम् । 
41) त-न्न॑य नय॒ त-न्त-न्न॑य । 
42) न॒य॒ प्र॒त॒रा-म्प्र॑त॒रा-न्न॑य नय प्रत॒राम् । 
43) प्र॒त॒रां-वँस्यो॒ वस्यः॑ प्रत॒रा-म्प्र॑त॒रां-वँस्यः॑ । 
43) प्र॒त॒रामिति॑ प्र - त॒राम् । 
44) वस्यो॒ अच्छाच्छ॒ वस्यो॒ वस्यो॒ अच्छ॑ । 
45) अच्छा॒ भ्य॑भ्यच्छा च्छा॒भि । 
46) अ॒भि द्यु॒म्न-न्द्यु॒म्न म॒भ्य॑भि द्यु॒म्नम् । 
47) द्यु॒म्न-न्दे॒वभ॑क्त-न्दे॒वभ॑क्त-न्द्यु॒म्न-न्द्यु॒म्न-न्दे॒वभ॑क्तम् । 
48) दे॒वभ॑क्तं-यँविष्ठ यविष्ठ दे॒वभ॑क्त-न्दे॒वभ॑क्तं-यँविष्ठ । 
48) दे॒वभ॑क्त॒मिति॑ दे॒व - भ॒क्त॒म् । 
49) य॒वि॒ष्ठेति॑ यविष्ठ । 
50) आ त-न्त मा तम् । 
॥ 8 ॥ (50/58)
1) त-म्भ॑ज भज॒ त-न्त-म्भ॑ज । 
2) भ॒ज॒ सौ॒श्र॒व॒सेषु॑ सौश्रव॒सेषु॑ भज भज सौश्रव॒सेषु॑ । 
3) सौ॒श्र॒व॒से ष्व॑ग्ने अग्ने सौश्रव॒सेषु॑ सौश्रव॒से ष्व॑ग्ने । 
4) अ॒ग्न॒ उ॒क्थउ॑क्थ उ॒क्थउ॑क्थे अग्ने अग्न उ॒क्थउ॑क्थे । 
5) उ॒क्थउ॑क्थ॒ ओक्थउ॑क्थ उ॒क्थउ॑क्थ॒ आ ।
5) उ॒क्थउ॑क्थ॒ इत्यु॒क्थे - उ॒क्थे॒ । 
6) आ भ॑ज भ॒जा भ॑ज । 
7) भ॒ज॒ श॒स्यमा॑ने श॒स्यमा॑ने भज भज श॒स्यमा॑ने । 
8) श॒स्यमा॑न॒ इति॑ श॒स्यमा॑ने । 
9) प्रि॒य-स्सूर्ये॒ सूर्ये᳚ प्रि॒यः प्रि॒य-स्सूर्ये᳚ । 
10) सूर्ये᳚ प्रि॒यः प्रि॒य-स्सूर्ये॒ सूर्ये᳚ प्रि॒यः । 
11) प्रि॒यो अ॒ग्ना ऽग्ना प्रि॒यः प्रि॒यो अ॒ग्ना । 
12) अ॒ग्ना भ॑वाति भवा त्य॒ग्ना ऽग्ना भ॑वाति । 
13) भ॒वा॒ त्युदु-द्भ॑वाति भवा॒ त्युत् । 
14) उज् जा॒तेन॑ जा॒ते नोदुज् जा॒तेन॑ । 
15) जा॒तेन॑ भि॒नद॑-द्भि॒नद॑ज् जा॒तेन॑ जा॒तेन॑ भि॒नद॑त् । 
16) भि॒नद॒ दुदु-द्भि॒न द॑-द्भि॒नद॒ दुत् । 
17) उज् जनि॑त्वै॒-र्जनि॑त्वै॒ रुदुज् जनि॑त्वैः । 
18) जनि॑त्वै॒रिति॒ जनि॑त्वैः । 
19) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने । 
20) अ॒ग्ने॒ यज॑माना॒ यज॑माना अग्ने अग्ने॒ यज॑मानाः । 
21) यज॑माना॒ अन्वनु॒ यज॑माना॒ यज॑माना॒ अनु॑ । 
22) अनु॒ द्यू-न्द्यू नन् वनु॒ द्यून् । 
23) द्यून्. विश्वा॒ विश्वा॒ द्यू-न्द्यून्. विश्वा᳚ । 
24) विश्वा॒ वसू॑नि॒ वसू॑नि॒ विश्वा॒ विश्वा॒ वसू॑नि । 
25) वसू॑नि दधिरे दधिरे॒ वसू॑नि॒ वसू॑नि दधिरे । 
26) द॒धि॒रे॒ वार्या॑णि॒ वार्या॑णि दधिरे दधिरे॒ वार्या॑णि । 
27) वार्या॒णीति॒ वार्या॑णि । 
28) त्वया॑ स॒ह स॒ह त्वया॒ त्वया॑ स॒ह । 
29) स॒ह द्रवि॑ण॒-न्द्रवि॑णग्ं स॒ह स॒ह द्रवि॑णम् । 
30) द्रवि॑ण मि॒च्छमा॑ना इ॒च्छमा॑ना॒ द्रवि॑ण॒-न्द्रवि॑ण मि॒च्छमा॑नाः । 
31) इ॒च्छमा॑ना व्र॒जं-व्रँ॒ज मि॒च्छमा॑ना इ॒च्छमा॑ना व्र॒जम् । 
32) व्र॒ज-ङ्गोम॑न्त॒-ङ्गोम॑न्तं-व्रँ॒जं-व्रँ॒ज-ङ्गोम॑न्तम् । 
33) गोम॑न्त मु॒शिज॑ उ॒शिजो॒ गोम॑न्त॒-ङ्गोम॑न्त मु॒शिजः॑ । 
33) गोम॑न्त॒मिति॒ गो - म॒न्त॒म् । 
34) उ॒शिजो॒ वि व्यु॑शिज॑ उ॒शिजो॒ वि । 
35) वि व॑व्रु-र्वव्रु॒-र्वि वि व॑व्रुः । 
36) व॒व्रु॒रिति॑ वव्रुः । 
37) दृ॒शा॒नो रु॒क्मो रु॒क्मो दृ॑शा॒नो दृ॑शा॒नो रु॒क्मः । 
38) रु॒क्म उ॒र्व्योर्व्या रु॒क्मो रु॒क्म उ॒र्व्या । 
39) उ॒र्व्या वि व्यु॑र्व्योर्व्या वि । 
40) व्य॑द्यौ दद्यौ॒-द्वि व्य॑द्यौत् । 
41) अ॒द्यौ॒-द्दु॒र्मर्ष॑-न्दु॒र्मर्ष॑ मद्यौ दद्यौ-द्दु॒र्मर्ष᳚म् । 
42) दु॒र्मर्ष॒ मायु॒ रायु॑-र्दु॒र्मर्ष॑-न्दु॒र्मर्ष॒ मायुः॑ । 
42) दु॒र्मर्ष॒मिति॑ दुः - मर्ष᳚म् । 
43) आयु॑-श्श्रि॒ये श्रि॒य आयु॒ रायु॑-श्श्रि॒ये । 
44) श्रि॒ये रु॑चा॒नो रु॑चा॒न-श्श्रि॒ये श्रि॒ये रु॑चा॒नः । 
45) रु॒चा॒न इति॑ रुचा॒नः । 
46) अ॒ग्नि र॒मृतो॑ अ॒मृतो॑ अ॒ग्नि र॒ग्नि र॒मृतः॑ । 
47) अ॒मृतो॑ अभव दभव द॒मृतो॑ अ॒मृतो॑ अभवत् । 
48) अ॒भ॒व॒-द्वयो॑भि॒-र्वयो॑भि रभव दभव॒-द्वयो॑भिः । 
49) वयो॑भि॒-र्य-द्य-द्वयो॑भि॒-र्वयो॑भि॒-र्यत् । 
49) वयो॑भि॒रिति॒ वयः॑ - भिः॒ । 
50) यदे॑न मेनं॒-यँ-द्यदे॑नम् । 
51) ए॒न॒-न्द्यौ-र्द्यौ रे॑न मेन॒-न्द्यौः । 
52) द्यौ रज॑नय॒ दज॑नय॒-द्द्यौ-र्द्यौ रज॑नयत् । 
53) अज॑नय-थ्सु॒रेता᳚-स्सु॒रेता॒ अज॑नय॒ दज॑नय-थ्सु॒रेताः᳚ । 
54) सु॒रेता॒ इति॑ सु - रेताः᳚ । 
॥ 9 ॥ (54/58)
॥ अ. 2 ॥
1) अन्न॑प॒ते ऽन्न॒स्या न्न॒स्या न्न॑प॒ते ऽन्न॑प॒ते ऽन्न॑स्य । 
1) अन्न॑पत॒ इत्यन्न॑ - प॒ते॒ । 
2) अन्न॑स्य नो नो॒ अन्न॒स्या न्न॑स्य नः । 
3) नो॒ दे॒हि॒ दे॒हि॒ नो॒ नो॒ दे॒हि॒ । 
4) दे॒ह्य॒न॒मी॒वस्या॑ नमी॒वस्य॑ देहि देह्यनमी॒वस्य॑ । 
5) अ॒न॒मी॒वस्य॑ शु॒ष्मिण॑-श्शु॒ष्मिणो॑ ऽनमी॒वस्या॑ नमी॒वस्य॑ शु॒ष्मिणः॑ । 
6) शु॒ष्मिण॒ इति॑ शु॒ष्मिणः॑ । 
7) प्र प्र॑दा॒तार॑-म्प्रदा॒तार॒-म्प्र प्र प्र॑दा॒तार᳚म् । 
8) प्र॒दा॒तार॑-न्तारिष स्तारिषः प्रदा॒तार॑-म्प्रदा॒तार॑-न्तारिषः । 
8) प्र॒दा॒तार॒मिति॑ प्र - दा॒तार᳚म् । 
9) ता॒रि॒ष॒ ऊर्ज॒ मूर्ज॑-न्तारिष स्तारिष॒ ऊर्ज᳚म् । 
10) ऊर्ज॑-न्नो न॒ ऊर्ज॒ मूर्ज॑-न्नः । 
11) नो॒ धे॒हि॒ धे॒हि॒ नो॒ नो॒ धे॒हि॒ । 
12) धे॒हि॒ द्वि॒पदे᳚ द्वि॒पदे॑ धेहि धेहि द्वि॒पदे᳚ । 
13) द्वि॒पदे॒ चतु॑ष्पदे॒ चतु॑ष्पदे द्वि॒पदे᳚ द्वि॒पदे॒ चतु॑ष्पदे । 
13) द्वि॒पद॒ इति॑ द्वि - पदे᳚ । 
14) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ । 
15) उदु॑ वु॒ वु दु दु॑ ।
16) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ । 
17) त्वा॒ विश्वे॒ विश्वे᳚ त्वा त्वा॒ विश्वे᳚ । 
18) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 
19) दे॒वा अग्ने ऽग्ने॑ दे॒वा दे॒वा अग्ने᳚ । 
20) अग्ने॒ भर॑न्तु॒ भर॒ न्त्वग्ने ऽग्ने॒ भर॑न्तु । 
21) भर॑न्तु॒ चित्ति॑भि॒ श्चित्ति॑भि॒-र्भर॑न्तु॒ भर॑न्तु॒ चित्ति॑भिः । 
22) चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ । 
23) स नो॑ न॒-स्स स नः॑ । 
24) नो॒ भ॒व॒ भ॒व॒ नो॒ नो॒ भ॒व॒ । 
25) भ॒व॒ शि॒वत॑म-श्शि॒वत॑मो भव भव शि॒वत॑मः । 
26) शि॒वत॑म-स्सु॒प्रती॑क-स्सु॒प्रती॑क-श्शि॒वत॑म-श्शि॒वत॑म-स्सु॒प्रती॑कः । 
26) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । 
27) सु॒प्रती॑को वि॒भाव॑सु-र्वि॒भाव॑सु-स्सु॒प्रती॑क-स्सु॒प्रती॑को वि॒भाव॑सुः । 
27) सु॒प्रती॑क॒ इति॑ सु - प्रती॑कः । 
28) वि॒भाव॑सु॒रिति॑ वि॒भा - व॒सुः॒ । 
29) प्रे दि-त्प्र प्रे त् । 
30) इद॑ग्ने अग्न॒ इदिद॑ग्ने । 
31) अ॒ग्ने॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मा नग्ने अग्ने॒ ज्योति॑ष्मान् । 
32) ज्योति॑ष्मान्. याहि याहि॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मान्. याहि । 
33) या॒हि॒ शि॒वेभि॑-श्शि॒वेभि॑-र्याहि याहि शि॒वेभिः॑ । 
34) शि॒वेभि॑ र॒र्चिभि॑ र॒र्चिभि॑-श्शि॒वेभि॑-श्शि॒वेभि॑ र॒र्चिभिः॑ । 
35) अ॒र्चिभि॒ स्त्व-न्त्व म॒र्चिभि॑ र॒र्चिभि॒ स्त्वम् । 
35) अ॒र्चिभि॒रित्य॒र्चि - भिः॒ । 
36) त्वमिति॒ त्वम् । 
37) बृ॒हद्भि॑-र्भा॒नुभि॑-र्भा॒नुभि॑-र्बृ॒हद्भि॑-र्बृ॒हद्भि॑-र्भा॒नुभिः॑ । 
37) बृ॒हद्भि॒रिति॑ बृ॒हत् - भिः॒ । 
38) भा॒नुभि॒-र्भास॒-न्भास॑-न्भा॒नुभि॑-र्भा॒नुभि॒-र्भासन्न्॑ । 
38) भा॒नुभि॒रिति॑ भा॒नु - भिः॒ । 
39) भास॒-न्मा मा भास॒-न्भास॒-न्मा । 
40) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
41) हि॒ग्ं॒सी॒ स्त॒नुवा॑ त॒नुवा॑ हिग्ंसीर्-हिग्ंसी स्त॒नुवा᳚ । 
42) त॒नुवा᳚ प्र॒जाः प्र॒जा स्त॒नुवा॑ त॒नुवा᳚ प्र॒जाः । 
43) प्र॒जा इति॑ प्र - जाः । 
44) स॒मिधा॒ ऽग्नि म॒ग्निग्ं स॒मिधा॑ स॒मिधा॒ ऽग्निम् । 
44) स॒मिधेति॑ सं - इधा᳚ । 
45) अ॒ग्नि-न्दु॑वस्यत दुवस्यता॒ग्नि म॒ग्नि-न्दु॑वस्यत । 
46) दु॒व॒स्य॒त॒ घृ॒तै-र्घृ॒तै-र्दु॑वस्यत दुवस्यत घृ॒तैः । 
47) घृ॒तै-र्बो॑धयत बोधयत घृ॒तै-र्घृ॒तै-र्बो॑धयत । 
48) बो॒ध॒य॒ता ति॑थि॒ मति॑थि-म्बोधयत बोधय॒ता ति॑थिम् । 
49) अति॑थि॒मित्यति॑थिम् । 
50) आ ऽस्मि॑-न्नस्मि॒-न्ना ऽस्मिन्न्॑ । 
॥ 10 ॥ (50/59)
1) अ॒स्मि॒न्॒. ह॒व्या ह॒व्या ऽस्मि॑-न्नस्मिन्. ह॒व्या । 
2) ह॒व्या जु॑होतन जुहोतन ह॒व्या ह॒व्या जु॑होतन । 
3) जु॒हो॒त॒नेति॑ जुहोतन । 
4) प्रप्रा॒य म॒य-म्प्रप्र॒ प्रप्रा॒यम् । 
4) प्रप्रेति॒ प्र - प्र॒ । 
5) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः । 
6) अ॒ग्नि-र्भ॑र॒तस्य॑ भर॒तस्या॒ग्नि र॒ग्नि-र्भ॑र॒तस्य॑ । 
7) भ॒र॒तस्य॑ शृण्वे शृण्वे भर॒तस्य॑ भर॒तस्य॑ शृण्वे । 
8) शृ॒ण्वे॒ वि वि शृ॑ण्वे शृण्वे॒ वि । 
9) वि य-द्य-द्वि वि यत् । 
10) य-थ्सूर्य॒-स्सूर्यो॒ य-द्य-थ्सूर्यः॑ । 
11) सूर्यो॒ न न सूर्य॒-स्सूर्यो॒ न । 
12) न रोच॑ते॒ रोच॑ते॒ न न रोच॑ते । 
13) रोच॑ते बृ॒ह-द्बृ॒ह-द्रोच॑ते॒ रोच॑ते बृ॒हत् । 
14) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः । 
15) भा इति॒ भाः । 
16) अ॒भि यो यो अ॒भ्य॑भि यः । 
17) यः पू॒रु-म्पू॒रुं-योँ यः पू॒रुम् । 
18) पू॒रु-म्पृत॑नासु॒ पृत॑नासु पू॒रु-म्पू॒रु-म्पृत॑नासु । 
19) पृत॑नासु त॒स्थौ त॒स्थौ पृत॑नासु॒ पृत॑नासु त॒स्थौ । 
20) त॒स्थौ दी॒दाय॑ दी॒दाय॑ त॒स्थौ त॒स्थौ दी॒दाय॑ । 
21) दी॒दाय॒ दैव्यो॒ दैव्यो॑ दी॒दाय॑ दी॒दाय॒ दैव्यः॑ । 
22) दैव्यो॒ अति॑थि॒ रति॑थि॒-र्दैव्यो॒ दैव्यो॒ अति॑थिः । 
23) अति॑थि-श्शि॒व-श्शि॒वो अति॑थि॒ रति॑थि-श्शि॒वः । 
24) शि॒वो नो॑ न-श्शि॒व-श्शि॒वो नः॑ । 
25) न॒ इति॑ नः । 
26) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः । 
27) दे॒वीः॒ प्रति॒ प्रति॑ देवी-र्देवीः॒ प्रति॑ । 
28) प्रति॑ गृह्णीत गृह्णीत॒ प्रति॒ प्रति॑ गृह्णीत । 
29) गृ॒ह्णी॒त॒ भस्म॒ भस्म॑ गृह्णीत गृह्णीत॒ भस्म॑ । 
30) भस्मै॒त दे॒त-द्भस्म॒ भस्मै॒तत् । 
31) ए॒त-थ्स्यो॒ने स्यो॒न ए॒त दे॒त-थ्स्यो॒ने । 
32) स्यो॒ने कृ॑णुद्ध्व-ङ्कृणुद्ध्वग्ग् स्यो॒ने स्यो॒ने कृ॑णुद्ध्वम् । 
33) कृ॒णु॒द्ध्व॒ग्ं॒ सु॒र॒भौ सु॑र॒भौ कृ॑णुद्ध्व-ङ्कृणुद्ध्वग्ं सुर॒भौ । 
34) सु॒र॒भा वु॑ वु सुर॒भौ सु॑र॒भा वु॑ ।
35) उ॒ लो॒के लो॒क उ॑ वु लो॒के । 
36) लो॒क इति॑ लो॒के । 
37) तस्मै॑ नमन्ता-न्नमन्ता॒-न्तस्मै॒ तस्मै॑ नमन्ताम् । 
38) न॒म॒न्ता॒-ञ्जन॑यो॒ जन॑यो नमन्ता-न्नमन्ता॒-ञ्जन॑यः । 
39) जन॑य-स्सु॒पत्नी᳚-स्सु॒पत्नी॒-र्जन॑यो॒ जन॑य-स्सु॒पत्नीः᳚ । 
40) सु॒पत्नी᳚-र्मा॒ता मा॒ता सु॒पत्नी᳚-स्सु॒पत्नी᳚-र्मा॒ता । 
40) सु॒पत्नी॒रिति॑ सु - पत्नीः᳚ । 
41) मा॒तेवे॑व मा॒ता मा॒तेव॑ । 
42) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वेव पु॒त्रम् । 
43) पु॒त्र-म्बि॑भृ॒त बि॑भृ॒त पु॒त्र-म्पु॒त्र-म्बि॑भृ॒त । 
44) बि॒भृ॒ता सु सु बि॑भृ॒त बि॑भृ॒ता सु । 
45) स्वे॑न मेन॒ग्ं॒ सु स्वे॑नम् । 
46) ए॒न॒मित्ये॑नम् । 
47) अ॒फ्स्व॑ग्ने अग्ने॒ ऽफ्स्वा᳚(1॒)फ्स्व॑ग्ने । 
47) अ॒फ्स्वित्य॑प् - सु । 
48) अ॒ग्ने॒ सधि॒-स्सधि॑ रग्ने अग्ने॒ सधिः॑ । 
49) सधि॒ ष्टव॒ तव॒ सधि॒-स्सधि॒ ष्टव॑ । 
50) तव॒ स स तव॒ तव॒ सः । 
॥ 11 ॥ (50/53)
1) सौष॑धी॒ रोष॑धी॒-स्स सौष॑धीः । 
2) ओष॑धी॒ रन्वन् वोष॑धी॒ रोष॑धी॒ रनु॑ । 
3) अनु॑ रुद्ध्यसे रुद्ध्यसे॒ अन्वनु॑ रुद्ध्यसे । 
4) रु॒द्ध्य॒स॒ इति॑ रुद्ध्यसे । 
5) गर्भे॒ स-न्थ्स-न्गर्भे॒ गर्भे॒ सन्न् । 
6) सन् जा॑यसे जायसे॒ स-न्थ्सन् जा॑यसे । 
7) जा॒य॒से॒ पुनः॒ पुन॑-र्जायसे जायसे॒ पुनः॑ । 
8) पुन॒रिति॒ पुनः॑ । 
9) गर्भो॑ अस्यसि॒ गर्भो॒ गर्भो॑ असि । 
10) अ॒स्योष॑धीना॒ मोष॑धीना मस्य॒ स्योष॑धीनाम् । 
11) ओष॑धीना॒-ङ्गर्भो॒ गर्भ॒ ओष॑धीना॒ मोष॑धीना॒-ङ्गर्भः॑ । 
12) गर्भो॒ वन॒स्पती॑नां॒-वँन॒स्पती॑ना॒-ङ्गर्भो॒ गर्भो॒ वन॒स्पती॑नाम् । 
13) वन॒स्पती॑ना॒मिति॒ वन॒स्पती॑नाम् । 
14) गर्भो॒ विश्व॑स्य॒ विश्व॑स्य॒ गर्भो॒ गर्भो॒ विश्व॑स्य । 
15) विश्व॑स्य भू॒तस्य॑ भू॒तस्य॒ विश्व॑स्य॒ विश्व॑स्य भू॒तस्य॑ । 
16) भू॒तस्याग्ने ऽग्ने॑ भू॒तस्य॑ भू॒तस्याग्ने᳚ । 
17) अग्ने॒ गर्भो॒ गर्भो ऽग्ने ऽग्ने॒ गर्भः॑ । 
18) गर्भो॑ अ॒पा म॒पा-ङ्गर्भो॒ गर्भो॑ अ॒पाम् । 
19) अ॒पा म॑स्य स्य॒पा म॒पा म॑सि । 
20) अ॒सीत्य॑सि । 
21) प्र॒सद्य॒ भस्म॑ना॒ भस्म॑ना प्र॒सद्य॑ प्र॒सद्य॒ भस्म॑ना । 
21) प्र॒सद्येति॑ प्र - सद्य॑ । 
22) भस्म॑ना॒ योनिं॒-योँनि॒-म्भस्म॑ना॒ भस्म॑ना॒ योनि᳚म् । 
23) योनि॑ म॒पो अ॒पो योनिं॒-योँनि॑ म॒पः । 
24) अ॒पश्च॑ चा॒पो अ॒पश्च॑ । 
25) च॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑ च पृथि॒वीम् । 
26) पृ॒थि॒वी म॑ग्ने अग्ने पृथि॒वी-म्पृ॑थि॒वी म॑ग्ने । 
27) अ॒ग्न॒ इत्य॑ग्ने । 
28) स॒ग्ं॒सृज्य॑ मा॒तृभि॑-र्मा॒तृभि॑-स्स॒ग्ं॒सृज्य॑ स॒ग्ं॒सृज्य॑ मा॒तृभिः॑ । 
28) स॒ग्ं॒सृज्येति॑ सं - सृज्य॑ । 
29) मा॒तृभि॒ स्त्व-न्त्व-म्मा॒तृभि॑-र्मा॒तृभि॒ स्त्वम् । 
29) मा॒तृभि॒रिति॑ मा॒तृ - भिः॒ । 
30) त्व-ञ्ज्योति॑ष्मा॒न् ज्योति॑ष्मा॒-न्त्व-न्त्व-ञ्ज्योति॑ष्मान् । 
31) ज्योति॑ष्मा॒-न्पुनः॒ पुन॒-र्ज्योति॑ष्मा॒न् ज्योति॑ष्मा॒-न्पुनः॑ । 
32) पुन॒रा पुनः॒ पुन॒रा । 
33) आ ऽस॑दो असद॒ आ ऽस॑दः । 
34) अ॒स॒द॒ इत्य॑सदः । 
35) पुन॑ रा॒सद्या॒ सद्य॒ पुनः॒ पुन॑ रा॒सद्य॑ । 
36) आ॒सद्य॒ सद॑न॒ग्ं॒ सद॑न मा॒सद्या॒ सद्य॒ सद॑नम् । 
36) आ॒सद्येत्या᳚ - सद्य॑ । 
37) सद॑न म॒पो अ॒प-स्सद॑न॒ग्ं॒ सद॑न म॒पः । 
38) अ॒पश्च॑ चा॒पो अ॒पश्च॑ । 
39) च॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑ च पृथि॒वीम् । 
40) पृ॒थि॒वी म॑ग्ने अग्ने पृथि॒वी-म्पृ॑थि॒वी म॑ग्ने । 
41) अ॒ग्न॒ इत्य॑ग्ने । 
42) शेषे॑ मा॒तु-र्मा॒तु-श्शेषे॒ शेषे॑ मा॒तुः । 
43) मा॒तु-र्यथा॒ यथा॑ मा॒तु-र्मा॒तु-र्यथा᳚ । 
44) यथो॒पस्थ॑ उ॒पस्थे॒ यथा॒ यथो॒पस्थे᳚ । 
45) उ॒पस्थे॒ ऽन्त र॒न्त रु॒पस्थ॑ उ॒पस्थे॒ ऽन्तः । 
45) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 
46) अ॒न्त र॒स्या म॒स्या म॒न्त र॒न्त र॒स्याम् । 
47) अ॒स्याग्ं शि॒वत॑म-श्शि॒वत॑मो अ॒स्या म॒स्याग्ं शि॒वत॑मः । 
48) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । 
49) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा । 
50) ऊ॒र्जा नि न्यू᳚र्जोर्जा नि । 
॥ 12 ॥ (50/55)
1) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व । 
2) व॒र्त॒स्व॒ पुनः॒ पुन॑-र्वर्तस्व वर्तस्व॒ पुनः॑ । 
3) पुन॑ रग्ने ऽग्ने॒ पुनः॒ पुन॑ रग्ने । 
4) अ॒ग्न॒ इ॒षेषा ऽग्ने᳚ ऽग्न इ॒षा । 
5) इ॒षा ऽऽयु॒षा ऽऽयु॑षे॒ षेषा ऽऽयु॑षा । 
6) आयु॒षेत्यायु॑षा । 
7) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः । 
8) नः॒ पा॒हि॒ पा॒हि॒ नो॒ नः॒ पा॒हि॒ । 
9) पा॒हि॒ वि॒श्वतो॑ वि॒श्वत॑ स्पाहि पाहि वि॒श्वतः॑ । 
10) वि॒श्वत॒ इति॑ वि॒श्वतः॑ । 
11) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या । 
12) र॒य्या नि नि र॒य्या र॒य्या नि । 
13) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व । 
14) व॒र्त॒स्वाग्ने ऽग्ने॑ वर्तस्व वर्त॒स्वाग्ने᳚ । 
15) अग्ने॒ पिन्व॑स्व॒ पिन्व॒स्वाग्ने ऽग्ने॒ पिन्व॑स्व । 
16) पिन्व॑स्व॒ धार॑या॒ धार॑या॒ पिन्व॑स्व॒ पिन्व॑स्व॒ धार॑या । 
17) धार॒येति॒ धार॑या । 
18) वि॒श्वफ्स्नि॑या वि॒श्वतो॑ वि॒श्वतो॑ वि॒श्वफ्स्नि॑या वि॒श्वफ्स्नि॑या वि॒श्वतः॑ । 
18) वि॒श्वफ्स्नि॒येति॑ वि॒श्व - फ्स्नि॒या॒ । 
19) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ । 
20) परीति॒ परि॑ । 
21) पुन॑ स्त्वा त्वा॒ पुनः॒ पुन॑ स्त्वा । 
22) त्वा॒ ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्याः । 
23) आ॒दि॒त्या रु॒द्रा रु॒द्रा आ॑दि॒त्या आ॑दि॒त्या रु॒द्राः । 
24) रु॒द्रा वस॑वो॒ वस॑वो रु॒द्रा रु॒द्रा वस॑वः । 
25) वस॑व॒-स्सग्ं सं-वँस॑वो॒ वस॑व॒-स्सम् । 
26) स मि॑न्धता मिन्धता॒ग्ं॒ सग्ं स मि॑न्धताम् । 
27) इ॒न्ध॒ता॒-म्पुनः॒ पुन॑ रिन्धता मिन्धता॒-म्पुनः॑ । 
28) पुन॑-र्ब्र॒ह्माणो᳚ ब्र॒ह्माणः॒ पुनः॒ पुन॑-र्ब्र॒ह्माणः॑ । 
29) ब्र॒ह्माणो॑ वसुनीथ वसुनीथ ब्र॒ह्माणो᳚ ब्र॒ह्माणो॑ वसुनीथ । 
30) व॒सु॒नी॒थ॒ य॒ज्ञै-र्य॒ज्ञै-र्व॑सुनीथ वसुनीथ य॒ज्ञैः । 
30) व॒सु॒नी॒थेति॑ वसु - नी॒थ॒ । 
31) य॒ज्ञैरिति॑ य॒ज्ञैः । 
32) घृ॒तेन॒ त्व-न्त्व-ङ्घृ॒तेन॑ घृ॒तेन॒ त्वम् । 
33) त्व-न्त॒नुव॑ स्त॒नुव॒ स्त्व-न्त्व-न्त॒नुवः॑ । 
34) त॒नुवो॑ वर्धयस्व वर्धयस्व त॒नुव॑ स्त॒नुवो॑ वर्धयस्व । 
35) व॒र्ध॒य॒स्व॒ स॒त्या-स्स॒त्या व॑र्धयस्व वर्धयस्व स॒त्याः । 
36) स॒त्या-स्स॑न्तु सन्तु स॒त्या-स्स॒त्या-स्स॑न्तु । 
37) स॒न्तु॒ यज॑मानस्य॒ यज॑मानस्य सन्तु सन्तु॒ यज॑मानस्य । 
38) यज॑मानस्य॒ कामाः॒ कामा॒ यज॑मानस्य॒ यज॑मानस्य॒ कामाः᳚ । 
39) कामा॒ इति॒ कामाः᳚ । 
40) बोधा॑ नो नो॒ बोध॒ बोधा॑ नः । 
41) नो॒ अ॒स्यास्य नो॑ नो अ॒स्य । 
42) अ॒स्य वच॑सो॒ वच॑सो अ॒स्यास्य वच॑सः । 
43) वच॑सो यविष्ठ यविष्ठ॒ वच॑सो॒ वच॑सो यविष्ठ । 
44) य॒वि॒ष्ठ॒ मग्ंहि॑ष्ठस्य॒ मग्ंहि॑ष्ठस्य यविष्ठ यविष्ठ॒ मग्ंहि॑ष्ठस्य । 
45) मग्ंहि॑ष्ठस्य॒ प्रभृ॑तस्य॒ प्रभृ॑तस्य॒ मग्ंहि॑ष्ठस्य॒ मग्ंहि॑ष्ठस्य॒ प्रभृ॑तस्य । 
46) प्रभृ॑तस्य स्वधाव-स्स्वधावः॒ प्रभृ॑तस्य॒ प्रभृ॑तस्य स्वधावः । 
46) प्रभृ॑त॒स्येति॒ प्र - भृ॒त॒स्य॒ । 
47) स्व॒धा॒व॒ इति॑ स्वधा - वः॒ । 
48) पीय॑ति त्वस्त्वः॒ पीय॑ति॒ पीय॑ति त्वः । 
49) त्वो॒ अन्वनु॑ त्व स्त्वो॒ अनु॑ । 
50) अनु॑ त्व स्त्वो॒ अन्वनु॑ त्वः । 
51) त्वो॒ गृ॒णा॒ति॒ गृ॒णा॒ति॒ त्व॒ स्त्वो॒ गृ॒णा॒ति॒ । 
52) गृ॒णा॒ति॒ व॒न्दारु॑-र्व॒न्दारु॑-र्गृणाति गृणाति व॒न्दारुः॑ । 
53) व॒न्दारु॑ स्ते ते व॒न्दारु॑-र्व॒न्दारु॑ स्ते । 
54) ते॒ त॒नुव॑-न्त॒नुव॑-न्ते ते त॒नुव᳚म् । 
55) त॒नुवं॑-वँन्दे वन्दे त॒नुव॑-न्त॒नुवं॑-वँन्दे । 
56) व॒न्दे॒ अ॒ग्ने॒ अ॒ग्ने॒ व॒न्दे॒ व॒न्दे॒ अ॒ग्ने॒ । 
57) अ॒ग्न॒ इत्य॑ग्ने । 
58) स बो॑धि बोधि॒ स स बो॑धि । 
59) बो॒धि॒ सू॒रि-स्सू॒रि-र्बो॑धि बोधि सू॒रिः । 
60) सू॒रि-र्म॒घवा॑ म॒घवा॑ सू॒रि-स्सू॒रि-र्म॒घवा᳚ । 
61) म॒घवा॑ वसु॒दावा॑ वसु॒दावा॑ म॒घवा॑ म॒घवा॑ वसु॒दावा᳚ । 
61) म॒घवेति॑ म॒घ - वा॒ । 
62) व॒सु॒दावा॒ वसु॑पति॒-र्वसु॑पति-र्वसु॒दावा॑ वसु॒दावा॒ वसु॑पतिः । 
62) व॒सु॒दावेति॑ वसु - दावा᳚ । 
63) वसु॑पति॒रिति॒ वसु॑ - प॒तिः॒ । 
64) यु॒यो॒ ध्य॑स्म द॒स्म-द्यु॑यो॒धि यु॑यो॒ ध्य॑स्मत् । 
65) अ॒स्म-द्द्वेषाग्ं॑सि॒ द्वेषाग्॑ स्य॒स्म द॒स्म-द्द्वेषाग्ं॑सि । 
66) द्वेषा॒ग्ं॒सीति॒ द्वेषाग्ं॑सि । 
॥ 13 ॥ (66/71)
॥ अ. 3 ॥
1) अपे॑ते॒ तापा पे॑त । 
2) इ॒त॒ वि वीते॑त॒ वि । 
3) वीते॑त॒ वि वीत॑ । 
4) इ॒त॒ वि वीते॑त॒ वि । 
5) वि च॑ च॒ वि वि च॑ । 
6) च॒ स॒र्प॒त॒ स॒र्प॒त॒ च॒ च॒ स॒र्प॒त॒ । 
7) स॒र्प॒तातो॒ अत॑-स्सर्पत सर्प॒तातः॑ । 
8) अतो॒ ये ये अतो॒ अतो॒ ये । 
9) ये ऽत्रात्र॒ ये ये ऽत्र॑ । 
10) अत्र॒ स्थ स्था त्रात्र॒ स्थ । 
11) स्थ पु॑रा॒णाः पु॑रा॒णा-स्स्थ स्थ पु॑रा॒णाः । 
12) पु॒रा॒णा ये ये पु॑रा॒णाः पु॑रा॒णा ये । 
13) ये च॑ च॒ ये ये च॑ । 
14) च॒ नूत॑ना॒ नूत॑नाश्च च॒ नूत॑नाः । 
15) नूत॑ना॒ इति॒ नूत॑नाः । 
16) अदा॑ दि॒द मि॒द मदा॒ ददा॑ दि॒दम् । 
17) इ॒दं-यँ॒मो य॒म इ॒द मि॒दं-यँ॒मः । 
18) य॒मो॑ ऽव॒सान॑ मव॒सानं॑-यँ॒मो य॒मो॑ ऽव॒सान᳚म् । 
19) अ॒व॒सान॑-म्पृथि॒व्याः पृ॑थि॒व्या अ॑व॒सान॑ मव॒सान॑-म्पृथि॒व्याः । 
19) अ॒व॒सान॒मित्य॑व - सान᳚म् । 
20) पृ॒थि॒व्या अक्र॒-न्नक्र॑-न्पृथि॒व्याः पृ॑थि॒व्या अक्रन्न्॑ । 
21) अक्र॑-न्नि॒म मि॒म मक्र॒-न्नक्र॑-न्नि॒मम् । 
22) इ॒म-म्पि॒तरः॑ पि॒तर॑ इ॒म मि॒म-म्पि॒तरः॑ । 
23) पि॒तरो॑ लो॒कम् ँलो॒क-म्पि॒तरः॑ पि॒तरो॑ लो॒कम् । 
24) लो॒क म॑स्मा अस्मै लो॒कम् ँलो॒क म॑स्मै । 
25) अ॒स्मा॒ इत्य॑स्मै । 
26) अ॒ग्ने-र्भस्म॒ भस्मा॒ग्ने र॒ग्ने-र्भस्म॑ । 
27) भस्मा᳚ स्यसि॒ भस्म॒ भस्मा॑सि । 
28) अ॒स्य॒ग्ने र॒ग्ने र॑स्यस्य॒ग्नेः । 
29) अ॒ग्नेः पुरी॑ष॒-म्पुरी॑ष म॒ग्ने र॒ग्नेः पुरी॑षम् । 
30) पुरी॑ष मस्यसि॒ पुरी॑ष॒-म्पुरी॑ष मसि । 
31) अ॒सि॒ सं॒.ज्ञानग्ं॑ सं॒.ज्ञान॑ मस्यसि सं॒.ज्ञान᳚म् । 
32) सं॒.ज्ञान॑ मस्यसि सं॒.ज्ञानग्ं॑ सं॒.ज्ञान॑ मसि । 
32) सं॒.ज्ञान॒मिति॑ सं - ज्ञान᳚म् । 
33) अ॒सि॒ का॒म॒धर॑ण-ङ्काम॒धर॑ण मस्यसि काम॒धर॑णम् । 
34) का॒म॒धर॑ण॒-म्मयि॒ मयि॑ काम॒धर॑ण-ङ्काम॒धर॑ण॒-म्मयि॑ । 
34) का॒म॒धर॑ण॒मिति॑ काम - धर॑णम् । 
35) मयि॑ ते ते॒ मयि॒ मयि॑ ते । 
36) ते॒ का॒म॒धर॑ण-ङ्काम॒धर॑ण-न्ते ते काम॒धर॑णम् । 
37) का॒म॒धर॑ण-म्भूया-द्भूया-त्काम॒धर॑ण-ङ्काम॒धर॑ण-म्भूयात् । 
37) का॒म॒धर॑ण॒मिति॑ काम - धर॑णम् । 
38) भू॒या॒दिति॑ भूयात् । 
39) सं-याँ या-स्सग्ं सं-याः ँ। 
40) या वो॑ वो॒ या या वः॑ । 
41) वः॒ प्रि॒याः प्रि॒या वो॑ वः प्रि॒याः । 
42) प्रि॒या स्त॒नुव॑ स्त॒नुवः॑ प्रि॒याः प्रि॒या स्त॒नुवः॑ । 
43) त॒नुव॒-स्सग्ं स-न्त॒नुव॑ स्त॒नुव॒-स्सम् । 
44) स-म्प्रि॒या प्रि॒या सग्ं स-म्प्रि॒या । 
45) प्रि॒या हृद॑यानि॒ हृद॑यानि प्रि॒या प्रि॒या हृद॑यानि । 
46) हृद॑यानि वो वो॒ हृद॑यानि॒ हृद॑यानि वः । 
47) व॒ इति॑ वः । 
48) आ॒त्मा वो॑ व आ॒त्मा ऽऽत्मा वः॑ । 
49) वो॒ अ॒स्त्व॒स्तु॒ वो॒ वो॒ अ॒स्तु॒ । 
50) अ॒स्तु॒ सम्प्रि॑य॒-स्सम्प्रि॑यो अस्त्वस्तु॒ सम्प्रि॑यः । 
॥ 14 ॥ (50/54)
1) सम्प्रि॑य॒-स्सम्प्रि॑या॒-स्सम्प्रि॑या॒-स्सम्प्रि॑य॒-स्सम्प्रि॑य॒-स्सम्प्रि॑याः । 
1) सम्प्रि॑य॒ इति॒ सं - प्रि॒यः॒ । 
2) सम्प्रि॑या स्त॒नुव॑ स्त॒नुव॒-स्सम्प्रि॑या॒-स्सम्प्रि॑या स्त॒नुवः॑ । 
2) सम्प्रि॑या॒ इति॒ सं - प्रि॒याः॒ । 
3) त॒नुवो॒ मम॒ मम॑ त॒नुव॑ स्त॒नुवो॒ मम॑ । 
4) ममेति॒ मम॑ । 
5) अ॒यग्ं स सो॑ ऽय म॒यग्ं सः । 
6) सो अ॒ग्नि र॒ग्नि-स्स सो अ॒ग्निः । 
7) अ॒ग्नि-र्यस्मि॒न्॒. यस्मि॑-न्न॒ग्नि र॒ग्नि-र्यस्मिन्न्॑ । 
8) यस्मि॒-न्थ्सोम॒ग्ं॒ सोमं॒-यँस्मि॒न्॒. यस्मि॒-न्थ्सोम᳚म् । 
9) सोम॒ मिन्द्र॒ इन्द्र॒-स्सोम॒ग्ं॒ सोम॒ मिन्द्रः॑ । 
10) इन्द्र॑-स्सु॒तग्ं सु॒त मिन्द्र॒ इन्द्र॑-स्सु॒तम् । 
11) सु॒त-न्द॒धे द॒धे सु॒तग्ं सु॒त-न्द॒धे । 
12) द॒धे ज॒ठरे॑ ज॒ठरे॑ द॒धे द॒धे ज॒ठरे᳚ । 
13) ज॒ठरे॑ वावशा॒नो वा॑वशा॒नो ज॒ठरे॑ ज॒ठरे॑ वावशा॒नः । 
14) वा॒व॒शा॒न इति॑ वावशा॒नः । 
15) स॒ह॒स्रियं॒-वाँजं॒-वाँजग्ं॑ सह॒स्रियग्ं॑ सह॒स्रियं॒-वाँज᳚म् । 
16) वाज॒ मत्य॒ मत्यं॒-वाँजं॒-वाँज॒ मत्य᳚म् । 
17) अत्य॒-न्न नात्य॒ मत्य॒-न्न । 
18) न सप्ति॒ग्ं॒ सप्ति॒-न्न न सप्ति᳚म् । 
19) सप्तिग्ं॑ सस॒वा-न्थ्स॑स॒वा-न्थ्सप्ति॒ग्ं॒ सप्तिग्ं॑ सस॒वान् । 
20) स॒स॒वा-न्थ्स-न्थ्स-न्थ्स॑स॒वा-न्थ्स॑स॒वा-न्थ्सन्न् । 
20) स॒स॒वानिति॑ स - स॒वान् । 
21) स-न्थ्स्तू॑यसे स्तूयसे॒ स-न्थ्स-न्थ्स्तू॑यसे । 
22) स्तू॒य॒से॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒द॒-स्स्तू॒य॒से॒ स्तू॒य॒से॒ जा॒त॒वे॒दः॒ । 
23) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 
24) अग्ने॑ दि॒वो दि॒वो ऽग्ने ऽग्ने॑ दि॒वः । 
25) दि॒वो अर्ण॒ मर्ण॑-न्दि॒वो दि॒वो अर्ण᳚म् । 
26) अर्ण॒ मच्छा च्छार्ण॒ मर्ण॒ मच्छ॑ । 
27) अच्छा॑ जिगासि जिगा॒स्यच्छा च्छा॑ जिगासि । 
28) जि॒गा॒ स्यच्छा च्छ॑ जिगासि जिगा॒स्यच्छ॑ । 
29) अच्छा॑ दे॒वा-न्दे॒वाग्ं अच्छाच्छा॑ दे॒वान् । 
30) दे॒वाग्ं ऊ॑चिष ऊचिषे दे॒वा-न्दे॒वाग्ं ऊ॑चिषे । 
31) ऊ॒चि॒षे॒ धिष्णि॑या॒ धिष्णि॑या ऊचिष ऊचिषे॒ धिष्णि॑याः । 
32) धिष्णि॑या॒ ये ये धिष्णि॑या॒ धिष्णि॑या॒ ये । 
33) य इति॒ ये । 
34) याः प॒रस्ता᳚-त्प॒रस्ता॒-द्या याः प॒रस्ता᳚त् । 
35) प॒रस्ता᳚-द्रोच॒ने रो॑च॒ने प॒रस्ता᳚-त्प॒रस्ता᳚-द्रोच॒ने । 
36) रो॒च॒ने सूर्य॑स्य॒ सूर्य॑स्य रोच॒ने रो॑च॒ने सूर्य॑स्य । 
37) सूर्य॑स्य॒ या या-स्सूर्य॑स्य॒ सूर्य॑स्य॒ याः । 
38) याश्च॑ च॒ या याश्च॑ । 
39) चा॒वस्ता॑ द॒वस्ता᳚च् च चा॒वस्ता᳚त् । 
40) अ॒वस्ता॑ दुप॒तिष्ठ॑न्त उप॒तिष्ठ॑न्ते॒ ऽवस्ता॑ द॒वस्ता॑ दुप॒तिष्ठ॑न्ते । 
41) उ॒प॒तिष्ठ॑न्त॒ आप॒ आप॑ उप॒तिष्ठ॑न्त उप॒तिष्ठ॑न्त॒ आपः॑ । 
41) उ॒प॒तिष्ठ॑न्त॒ इत्यु॑प - तिष्ठ॑न्ते । 
42) आप॒ इत्यापः॑ । 
43) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् । 
44) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
45) ते॒ दि॒वि दि॒वि ते॑ ते दि॒वि । 
46) दि॒वि वर्चो॒ वर्चो॑ दि॒वि दि॒वि वर्चः॑ । 
47) वर्चः॑ पृथि॒व्या-म्पृ॑थि॒व्यां-वँर्चो॒ वर्चः॑ पृथि॒व्याम् । 
48) पृ॒थि॒व्यां-यँ-द्य-त्पृ॑थि॒व्या-म्पृ॑थि॒व्यां-यँत् । 
49) यदोष॑धी॒ ष्वोष॑धीषु॒ य-द्यदोष॑धीषु । 
50) ओष॑धी ष्व॒फ्स्व॑ फ्स्वोष॑धी॒ ष्वोष॑धी ष्व॒फ्सु । 
॥ 15 ॥ (50/54)
1) अ॒फ्सु वा॑ वा॒ ऽफ्स्व॑फ्सु वा᳚ । 
1) अ॒फ्स्वित्य॑प् - सु । 
2) वा॒ य॒ज॒त्र॒ य॒ज॒त्र॒ वा॒ वा॒ य॒ज॒त्र॒ । 
3) य॒ज॒त्रेति॑ यजत्र । 
4) येना॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-येँन॒ येना॒न्तरि॑क्षम् । 
5) अ॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रु । 
6) उ॒र्वा॑त॒तन्था॑ त॒तन्थो॒ रू᳚(1॒)र्वा॑त॒तन्थ॑ । 
7) आ॒त॒तन्थ॑ त्वे॒षस्त्वे॒ष आ॑त॒तन्था॑ त॒तन्थ॑ त्वे॒षः । 
7) आ॒त॒तन्थेत्या᳚ - त॒तन्थ॑ । 
8) त्वे॒ष-स्स स त्वे॒ष स्त्वे॒ष-स्सः । 
9) स भा॒नु-र्भा॒नु-स्स स भा॒नुः । 
10) भा॒नु र॑र्ण॒वो अ॑र्ण॒वो भा॒नु-र्भा॒नु र॑र्ण॒वः । 
11) अ॒र्ण॒वो नृ॒चक्षा॑ नृ॒चक्षा॑ अर्ण॒वो अ॑र्ण॒वो नृ॒चक्षाः᳚ । 
12) नृ॒चक्षा॒ इति॑ नृ - चक्षाः᳚ । 
13) पु॒री॒ष्या॑सो अ॒ग्नयो॑ अ॒ग्नयः॑ पुरी॒ष्या॑सः पुरी॒ष्या॑सो अ॒ग्नयः॑ । 
14) अ॒ग्नयः॑ प्राव॒णेभिः॑ प्राव॒णेभि॑ र॒ग्नयो॑ अ॒ग्नयः॑ प्राव॒णेभिः॑ । 
15) प्रा॒व॒णेभि॑-स्स॒जोष॑स-स्स॒जोष॑सः प्राव॒णेभिः॑ प्राव॒णेभि॑-स्स॒जोष॑सः । 
15) प्रा॒व॒णेभि॒रिति॑ प्र - व॒नेभिः॑ । 
16) स॒जोष॑स॒ इति॑ स - जोष॑सः । 
17) जु॒षन्ताग्ं॑ ह॒व्यग्ं ह॒व्य-ञ्जु॒षन्ता᳚-ञ्जु॒षन्ताग्ं॑ ह॒व्यम् । 
18) ह॒व्य माहु॑त॒ माहु॑तग्ं ह॒व्यग्ं ह॒व्य माहु॑तम् । 
19) आहु॑त मनमी॒वा अ॑नमी॒वा आहु॑त॒ माहु॑त मनमी॒वाः । 
19) आहु॑त॒मित्या - हु॒त॒म् । 
20) अ॒न॒मी॒वा इष॒ इषो॑ ऽनमी॒वा अ॑नमी॒वा इषः॑ । 
21) इषो॑ म॒ही-र्म॒ही रिष॒ इषो॑ म॒हीः । 
22) म॒हीरिति॑ म॒हीः । 
23) इडा॑ मग्ने अग्न॒ इडा॒ मिडा॑ मग्ने । 
24) अ॒ग्ने॒ पु॒रु॒दग्ंस॑-म्पुरु॒दग्ंस॑ मग्ने अग्ने पुरु॒दग्ंस᳚म् । 
25) पु॒रु॒दग्ंसग्ं॑ स॒निग्ं स॒नि-म्पु॑रु॒दग्ंस॑-म्पुरु॒दग्ंसग्ं॑ स॒निम् । 
25) पु॒रु॒दग्ंस॒मिति॑ पुरु - दग्ंस᳚म् । 
26) स॒नि-ङ्गो-र्गो-स्स॒निग्ं स॒नि-ङ्गोः । 
27) गो-श्श॑श्वत्त॒मग्ं श॑श्वत्त॒म-ङ्गो-र्गो-श्श॑श्वत्त॒मम् । 
28) श॒श्व॒त्त॒मग्ं हव॑मानाय॒ हव॑मानाय शश्वत्त॒मग्ं श॑श्वत्त॒मग्ं हव॑मानाय । 
28) श॒श्व॒त्त॒ममिति॑ शश्वत् - त॒मम् । 
29) हव॑मानाय साध साध॒ हव॑मानाय॒ हव॑मानाय साध । 
30) सा॒धेति॑ साध । 
31) स्या-न्नो॑ न॒-स्स्या-थ्स्या-न्नः॑ । 
32) न॒-स्सू॒नु-स्सू॒नु-र्नो॑ न-स्सू॒नुः । 
33) सू॒नु स्तन॑य॒ स्तन॑य-स्सू॒नु-स्सू॒नु स्तन॑यः । 
34) तन॑यो वि॒जावा॑ वि॒जावा॒ तन॑य॒ स्तन॑यो वि॒जावा᳚ । 
35) वि॒जावा ऽग्ने ऽग्ने॑ वि॒जावा॑ वि॒जावा ऽग्ने᳚ । 
35) वि॒जावेति॑ वि - जावा᳚ । 
36) अग्ने॒ सा सा ऽग्ने ऽग्ने॒ सा । 
37) सा ते॑ ते॒ सा सा ते᳚ । 
38) ते॒ सु॒म॒ति-स्सु॑म॒तिष्टे॑ ते सुम॒तिः । 
39) सु॒म॒ति-र्भू॑तु भूतु सुम॒ति-स्सु॑म॒ति-र्भू॑तु । 
39) सु॒म॒तिरिति॑ सु - म॒तिः । 
40) भू॒त्व॒स्मे अ॒स्मे भू॑तु भूत्व॒स्मे । 
41) अ॒स्मे इत्य॒स्मे । 
42) अ॒य-न्ते॑ ते॒ ऽय म॒य-न्ते᳚ । 
43) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 
44) योनिर्॑. ऋ॒त्विय॑ ऋ॒त्वियो॒ योनि॒-र्योनिर्॑. ऋ॒त्वियः॑ । 
45) ऋ॒त्वियो॒ यतो॒ यत॑ ऋ॒त्विय॑ ऋ॒त्वियो॒ यतः॑ । 
46) यतो॑ जा॒तो जा॒तो यतो॒ यतो॑ जा॒तः । 
47) जा॒तो अरो॑चथा॒ अरो॑चथा जा॒तो जा॒तो अरो॑चथाः । 
48) अरो॑चथा॒ इत्यरो॑चथाः । 
49) त-ञ्जा॒नन् जा॒न-न्त-न्त-ञ्जा॒नन्न् । 
50) जा॒न-न्न॑ग्ने अग्ने जा॒नन् जा॒न-न्न॑ग्ने । 
॥ 16 ॥ (50/58)
1) अ॒ग्न॒ आ ऽग्ने॑ अग्न॒ आ । 
2) आ रो॑ह रो॒हा रो॑ह । 
3) रो॒हा थाथ॑ रोह रो॒हाथ॑ । 
4) अथा॑ नो नो॒ अथाथा॑ नः । 
5) नो॒ व॒र्ध॒य॒ व॒र्ध॒य॒ नो॒ नो॒ व॒र्ध॒य॒ । 
6) व॒र्ध॒या॒ र॒यिग्ं र॒यिं-वँ॑र्धय वर्धया र॒यिम् । 
7) र॒यिमिति॑ र॒यिम् । 
8) चिद॑स्यसि॒ चिच् चिद॑सि । 
9) अ॒सि॒ तया॒ तया᳚ ऽस्यसि॒ तया᳚ । 
10) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या । 
11) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् । 
12) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा । 
13) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द । 
14) सी॒द॒ प॒रि॒चि-त्प॑रि॒चि-थ्सी॑द सीद परि॒चित् । 
15) प॒रि॒चि द॑स्यसि परि॒चि-त्प॑रि॒चि द॑सि । 
15) प॒रि॒चिदिति॑ परि - चित् । 
16) अ॒सि॒ तया॒ तया᳚ ऽस्यसि॒ तया᳚ । 
17) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या । 
18) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् । 
19) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा । 
20) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द । 
21) सी॒द॒ लो॒कम् ँलो॒कग्ं सी॑द सीद लो॒कम् । 
22) लो॒क-म्पृ॑ण पृण लो॒कम् ँलो॒क-म्पृ॑ण । 
23) पृ॒ण॒ छि॒द्र-ञ्छि॒द्र-म्पृ॑ण पृण छि॒द्रम् । 
24) छि॒द्र-म्पृ॑ण पृण छि॒द्र-ञ्छि॒द्र-म्पृ॑ण । 
25) पृ॒णाथो॒ अथो॑ पृण पृ॒णाथो᳚ । 
26) अथो॑ सीद सी॒दाथो॒ अथो॑ सीद । 
26) अथो॒ इत्यथो᳚ । 
27) सी॒द॒ शि॒वा शि॒वा सी॑द सीद शि॒वा । 
28) शि॒वा त्व-न्त्वग्ं शि॒वा शि॒वा त्वम् । 
29) त्वमिति॒ त्वम् । 
30) इ॒न्द्रा॒ग्नी त्वा᳚ त्वेन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी त्वा᳚ । 
30) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 
31) त्वा॒ बृह॒स्पति॒-र्बृह॒स्पति॑ स्त्वा त्वा॒ बृह॒स्पतिः॑ । 
32) बृह॒स्पति॑ र॒स्मि-न्न॒स्मि-न्बृह॒स्पति॒-र्बृह॒स्पति॑ र॒स्मिन्न् । 
33) अ॒स्मिन्. योनौ॒ योना॑ व॒स्मि-न्न॒स्मिन्. योनौ᳚ । 
34) योना॑ वसीषद-न्नसीषद॒न्॒. योनौ॒ योना॑ वसीषदन्न् । 
35) अ॒सी॒ष॒द॒-न्नित्य॑सीषदन्न् । 
36) ता अ॑स्यास्य॒ ता स्ता अ॑स्य । 
37) अ॒स्य॒ सूद॑दोहस॒-स्सूद॑दोहसो अस्यास्य॒ सूद॑दोहसः । 
38) सूद॑दोहस॒-स्सोम॒ग्ं॒ सोम॒ग्ं॒ सूद॑दोहस॒-स्सूद॑दोहस॒-स्सोम᳚म् । 
38) सूद॑दोहस॒ इति॒ सूद॑ - दो॒ह॒सः॒ । 
39) सोमग्ग्॑ श्रीणन्ति श्रीणन्ति॒ सोम॒ग्ं॒ सोमग्ग्॑ श्रीणन्ति । 
40) श्री॒ण॒न्ति॒ पृश्ञ॑यः॒ पृश्ञ॑य-श्श्रीणन्ति श्रीणन्ति॒ पृश्ञ॑यः । 
41) पृश्ञ॑य॒ इति॒ पृश्ञ॑यः । 
42) जन्म॑-न्दे॒वाना᳚-न्दे॒वाना॒-ञ्जन्म॒न् जन्म॑-न्दे॒वाना᳚म् । 
43) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ । 
44) विश॑ स्त्रि॒षु त्रि॒षु विशो॒ विश॑ स्त्रि॒षु । 
45) त्रि॒ष्वा त्रि॒षु त्रि॒ष्वा । 
46) आ रो॑च॒ने रो॑च॒न आ रो॑च॒ने । 
47) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः । 
48) दि॒व इति॑ दि॒वः । 
॥ 17 ॥ (48/52)
॥ अ. 4 ॥
1) स मि॑त मित॒ग्ं॒ सग्ं स मि॑तम् । 
2) इ॒त॒ग्ं॒ सग्ं स मि॑त मित॒ग्ं॒ सम् । 
3) स-ङ्क॑ल्पेथा-ङ्कल्पेथा॒ग्ं॒ सग्ं स-ङ्क॑ल्पेथाम् । 
4) क॒ल्पे॒था॒ग्ं॒ सम्प्रि॑यौ॒ सम्प्रि॑यौ कल्पेथा-ङ्कल्पेथा॒ग्ं॒ सम्प्रि॑यौ । 
5) सम्प्रि॑यौ रोचि॒ष्णू रो॑चि॒ष्णू सम्प्रि॑यौ॒ सम्प्रि॑यौ रोचि॒ष्णू । 
5) सम्प्रि॑या॒विति॒ सं - प्रि॒यौ॒ । 
6) रो॒चि॒ष्णू सु॑मन॒स्यमा॑नौ सुमन॒स्यमा॑नौ रोचि॒ष्णू रो॑चि॒ष्णू सु॑मन॒स्यमा॑नौ । 
6) रो॒चि॒ष्णू इति॑ रोचि॒ष्णू । 
7) सु॒म॒न॒स्यमा॑ना॒विति॑ सु - म॒न॒स्यमा॑नौ । 
8) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 
9) ऊर्ज॑ म॒भ्य॑ भ्यूर्ज॒ मूर्ज॑ म॒भि । 
10) अ॒भि सं॒वँसा॑नौ सं॒वँसा॑ना व॒भ्य॑भि सं॒वँसा॑नौ । 
11) सं॒वँसा॑नौ॒ सग्ं सग्ं सं॒वँसा॑नौ सं॒वँसा॑नौ॒ सम् । 
11) सं॒वँसा॑ना॒विति॑ सं - वसा॑नौ । 
12) सं-वाँं᳚-वाँ॒ग्ं॒ सग्ं सं-वाँ᳚म् । 
13) वा॒-म्मनाग्ं॑सि॒ मनाग्ं॑सि वां-वाँ॒-म्मनाग्ं॑सि । 
14) मनाग्ं॑सि॒ सग्ं स-म्मनाग्ं॑सि॒ मनाग्ं॑सि॒ सम् । 
15) सं-व्रँ॒ता व्र॒ता सग्ं सं-व्रँ॒ता । 
16) व्र॒ता सग्ं सं-व्रँ॒ता व्र॒ता सम् । 
17) समु॑ वु॒ सग्ं स मु॑ । 
18) उ॒ चि॒त्तानि॑ चि॒त्तान्यु॑ वु चि॒त्तानि॑ । 
19) चि॒त्तान्या चि॒त्तानि॑ चि॒त्तान्या । 
20) आ ऽक॑र मकर॒ मा ऽक॑रम् । 
21) अ॒क॒र॒मित्य॑करम् । 
22) अग्ने॑ पुरीष्य पुरी॒ष्याग्ने ऽग्ने॑ पुरीष्य । 
23) पु॒री॒ ष्या॒धि॒पा अ॑धि॒पाः पु॑रीष्य पुरी ष्याधि॒पाः । 
24) अ॒धि॒पा भ॑व भवाधि॒पा अ॑धि॒पा भ॑व । 
24) अ॒धि॒पा इत्य॑धि - पाः । 
25) भ॒वा॒ त्व-न्त्व-म्भ॑व भवा॒ त्वम् । 
26) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ । 
27) न॒ इति॑ नः । 
28) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 
29) ऊर्जं॒-यँज॑मानाय॒ यज॑माना॒ योर्ज॒ मूर्जं॒-यँज॑मानाय । 
30) यज॑मानाय धेहि धेहि॒ यज॑मानाय॒ यज॑मानाय धेहि । 
31) धे॒हीति॑ धेहि । 
32) पु॒री॒ष्य॑ स्त्व-न्त्व-म्पु॑री॒ष्यः॑ पुरी॒ष्य॑ स्त्वम् । 
33) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 
34) अ॒ग्ने॒ र॒यि॒मा-न्र॑यि॒मा न॑ग्ने अग्ने रयि॒मान् । 
35) र॒यि॒मा-न्पु॑ष्टि॒मा-न्पु॑ष्टि॒मा-न्र॑यि॒मा-न्र॑यि॒मा-न्पु॑ष्टि॒मान् । 
35) र॒यि॒मानिति॑ रयि - मान् । 
36) पु॒ष्टि॒माग्ं अ॑स्यसि पुष्टि॒मा-न्पु॑ष्टि॒माग्ं अ॑सि । 
36) पु॒ष्टि॒मानिति॑ पुष्टि - मान् । 
37) अ॒सीत्य॑सि । 
38) शि॒वाः कृ॒त्वा कृ॒त्वा शि॒वा-श्शि॒वाः कृ॒त्वा । 
39) कृ॒त्वा दिशो॒ दिशः॑ कृ॒त्वा कृ॒त्वा दिशः॑ । 
40) दिश॒-स्सर्वा॒-स्सर्वा॒ दिशो॒ दिश॒-स्सर्वाः᳚ । 
41) सर्वा॒-स्स्वाग् स्वाग्ं सर्वा॒-स्सर्वा॒-स्स्वाम् । 
42) स्वां-योँनिं॒-योँनि॒ग्ग्॒ स्वाग् स्वां-योँनि᳚म् । 
43) योनि॑ मि॒हेह योनिं॒-योँनि॑ मि॒ह । 
44) इ॒हेहे हा । 
45) आ ऽस॑दो असद॒ आ ऽस॑दः । 
46) अ॒स॒द॒ इत्य॑सदः । 
47) भव॑त-न्नो नो॒ भव॑त॒-म्भव॑त-न्नः । 
48) न॒-स्सम॑नसौ॒ सम॑नसौ नो न॒-स्सम॑नसौ । 
49) सम॑नसौ॒ समो॑कसौ॒ समो॑कसौ॒ सम॑नसौ॒ सम॑नसौ॒ समो॑कसौ । 
49) सम॑नसा॒विति॒ स - म॒न॒सौ॒ । 
50) समो॑कसा वरे॒पसा॑ वरे॒पसौ॒ समो॑कसौ॒ समो॑कसा वरे॒पसौ᳚ । 
50) समो॑कसा॒विति॒ सं - ओ॒क॒सौ॒ । 
॥ 18 ॥ (50/58)
1) अ॒रे॒पसा॒ वित्य॑रे॒पसौ᳚ । 
2) मा य॒ज्ञं-यँ॒ज्ञ-म्मा मा य॒ज्ञम् । 
3) य॒ज्ञग्ं हिग्ं॑सिष्टग्ं हिग्ंसिष्टं-यँ॒ज्ञं-यँ॒ज्ञग्ं हिग्ं॑सिष्टम् । 
4) हि॒ग्ं॒सि॒ष्ट॒-म्मा मा हिग्ं॑सिष्टग्ं हिग्ंसिष्ट॒-म्मा । 
5) मा य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्मा मा य॒ज्ञप॑तिम् । 
6) य॒ज्ञप॑ति-ञ्जातवेदसौ जातवेदसौ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-ञ्जातवेदसौ । 
6) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 
7) जा॒त॒वे॒द॒सौ॒ शि॒वौ शि॒वौ जा॑तवेदसौ जातवेदसौ शि॒वौ । 
7) जा॒त॒वे॒द॒सा॒विति॑ जात - वे॒द॒सौ॒ । 
8) शि॒वौ भ॑वत-म्भवतग्ं शि॒वौ शि॒वौ भ॑वतम् । 
9) भ॒व॒त॒ म॒द्याद्य भ॑वत-म्भवत म॒द्य । 
10) अ॒द्य नो॑ नो॒ ऽद्याद्य नः॑ । 
11) न॒ इति॑ नः । 
12) मा॒तेवे॑व मा॒ता मा॒तेव॑ । 
13) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वेव पु॒त्रम् । 
14) पु॒त्र-म्पृ॑थि॒वी पृ॑थि॒वी पु॒त्र-म्पु॒त्र-म्पृ॑थि॒वी । 
15) पृ॒थि॒वी पु॑री॒ष्य॑-म्पुरी॒ष्य॑-म्पृथि॒वी पृ॑थि॒वी पु॑री॒ष्य᳚म् । 
16) पु॒री॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्निम् । 
17) अ॒ग्निग्ग् स्वे स्वे अ॒ग्नि म॒ग्निग्ग् स्वे । 
18) स्वे योनौ॒ योनौ॒ स्वे स्वे योनौ᳚ । 
19) योना॑ वभा रभा॒-र्योनौ॒ योना॑ वभाः । 
20) अ॒भा॒ रु॒खोखा ऽभा॑ रभा रु॒खा । 
21) उ॒खेत्यु॒खा । 
22) तां-विँश्वै॒-र्विश्वै॒ स्ता-न्तां-विँश्वैः᳚ । 
23) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः । 
24) दे॒वैर्-ऋ॒तुभिर्॑. ऋ॒तुभि॑-र्दे॒वै-र्दे॒वैर्-ऋ॒तुभिः॑ । 
25) ऋ॒तुभि॑-स्संविँदा॒न-स्सं॑विँदा॒न ऋ॒तुभिर्॑. ऋ॒तुभि॑-स्संविँदा॒नः । 
25) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 
26) सं॒विँ॒दा॒नः प्र॒जाप॑तिः प्र॒जाप॑ति-स्संविँदा॒न-स्सं॑विँदा॒नः प्र॒जाप॑तिः । 
26) सं॒विँ॒दा॒न इति॑ सं - वि॒दा॒नः । 
27) प्र॒जाप॑ति-र्वि॒श्वक॑र्मा वि॒श्वक॑र्मा प्र॒जाप॑तिः प्र॒जाप॑ति-र्वि॒श्वक॑र्मा । 
27) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
28) वि॒श्वक॑र्मा॒ वि वि वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ वि । 
28) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 
29) वि मु॑ञ्चतु मुञ्चतु॒ वि वि मु॑ञ्चतु । 
30) मु॒ञ्च॒त्विति॑ मुञ्चतु । 
31) यद॒स्या स्य य-द्यद॒स्य । 
32) अ॒स्य पा॒रे पा॒रे अ॒स्यास्य पा॒रे । 
33) पा॒रे रज॑सो॒ रज॑सः पा॒रे पा॒रे रज॑सः । 
34) रज॑स-श्शु॒क्रग्ं शु॒क्रग्ं रज॑सो॒ रज॑स-श्शु॒क्रम् । 
35) शु॒क्र-ञ्ज्योति॒-र्ज्योति॑-श्शु॒क्रग्ं शु॒क्र-ञ्ज्योतिः॑ । 
36) ज्योति॒ रजा॑य॒ता जा॑यत॒ ज्योति॒-र्ज्योति॒ रजा॑यत । 
37) अजा॑य॒ते त्यजा॑यत । 
38) त-न्नो॑ न॒ स्त-त्त-न्नः॑ । 
39) नः॒ प॒र्॒ष॒-त्प॒र्॒ष॒-न्नो॒ नः॒ प॒र्॒ष॒त् । 
40) प॒र्॒ष॒ दत्यति॑ पर्ष-त्पर्ष॒ दति॑ । 
41) अति॒ द्विषो॒ द्विषो॒ अत्यति॒ द्विषः॑ । 
42) द्विषो ऽग्ने ऽग्ने॒ द्विषो॒ द्विषो ऽग्ने᳚ । 
43) अग्ने॑ वैश्वानर वैश्वान॒राग्ने ऽग्ने॑ वैश्वानर । 
44) वै॒श्वा॒न॒र॒ स्वाहा॒ स्वाहा॑ वैश्वानर वैश्वानर॒ स्वाहा᳚ । 
45) स्वाहेति॒ स्वाहा᳚ । 
46) नम॒-स्सु सु नमो॒ नम॒-स्सु । 
47) सु ते॑ ते॒ सु सु ते᳚ । 
48) ते॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ ते॒ ते॒ नि॒र्॒ऋ॒ते॒ । 
49) नि॒र्॒ऋ॒ते॒ वि॒श्व॒रू॒पे॒ वि॒श्व॒रू॒पे॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ वि॒श्व॒रू॒पे॒ । 
49) नि॒र्॒ऋ॒त॒ इति॑ निः - ऋ॒ते॒ । 
50) वि॒श्व॒रू॒पे॒ ऽय॒स्मय॑ मय॒स्मयं॑-विँश्वरूपे विश्वरूपे ऽय॒स्मय᳚म् । 
50) वि॒श्व॒रू॒प॒ इति॑ विश्व - रू॒पे॒ । 
॥ 19 ॥ (50/58)
1) अ॒य॒स्मयं॒-विँ व्य॑य॒स्मय॑ मय॒स्मयं॒-विँ । 
2) वि चृ॑त चृत॒ वि वि चृ॑त । 
3) चृ॒ता॒ ब॒न्ध-म्ब॒न्ध-ञ्चृ॑त चृता ब॒न्धम् । 
4) ब॒न्ध मे॒त मे॒त-म्ब॒न्ध-म्ब॒न्ध मे॒तम् । 
5) ए॒तमित्ये॒तम् । 
6) य॒मेन॒ त्व-न्त्वं-यँ॒मेन॑ य॒मेन॒ त्वम् । 
7) त्वं-यँ॒म्या॑ य॒म्या᳚ त्व-न्त्वं-यँ॒म्या᳚ । 
8) य॒म्या॑ संविँदा॒ना सं॑विँदा॒ना य॒म्या॑ य॒म्या॑ संविँदा॒ना । 
9) सं॒विँ॒दा॒ नोत्त॒म मु॑त्त॒मग्ं सं॑विँदा॒ना सं॑विँदा॒ नोत्त॒मम् । 
9) सं॒विँ॒दा॒नेति॑ सं - वि॒दा॒ना । 
10) उ॒त्त॒म-न्नाक॒-न्नाक॑ मुत्त॒म मु॑त्त॒म-न्नाक᳚म् । 
10) उ॒त्त॒ममित्यु॑त् - त॒मम् । 
11) नाक॒ मध्यधि॒ नाक॒-न्नाक॒ मधि॑ । 
12) अधि॑ रोहय रोह॒या ध्यधि॑ रोहय । 
13) रो॒ह॒ये॒ म मि॒मग्ं रो॑हय रोहये॒ मम् । 
14) इ॒ममिती॒मम् । 
15) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
16) ते॒ दे॒वी दे॒वी ते॑ ते दे॒वी । 
17) दे॒वी निर्-ऋ॑ति॒-र्निर्-ऋ॑ति-र्दे॒वी दे॒वी निर्-ऋ॑तिः । 
18) निर्-ऋ॑ति राब॒बन्धा॑ ब॒बन्ध॒ निर्-ऋ॑ति॒-र्निर्-ऋ॑ति राब॒बन्ध॑ । 
18) निर्-ऋ॑ति॒रिति॒ निः - ऋ॒तिः॒ । 
19) आ॒ब॒बन्ध॒ दाम॒ दामा॑ ब॒बन्धा॑ ब॒बन्ध॒ दाम॑ । 
19) आ॒ब॒बन्धेत्या᳚ - ब॒बन्ध॑ । 
20) दाम॑ ग्री॒वासु॑ ग्री॒वासु॒ दाम॒ दाम॑ ग्री॒वासु॑ । 
21) ग्री॒वा स्व॑विच॒र्त्य म॑विच॒र्त्य-ङ्ग्री॒वासु॑ ग्री॒वा स्व॑विच॒र्त्यम् । 
22) अ॒वि॒च॒र्त्यमित्य॑वि - च॒र्त्यम् । 
23) इ॒द-न्ते॑ त इ॒द मि॒द-न्ते᳚ । 
24) ते॒ त-त्त-त्ते॑ ते॒ तत् । 
25) त-द्वि वि त-त्त-द्वि । 
26) वि ष्या॑मि स्यामि॒ वि वि ष्या॑मि । 
27) स्या॒ म्यायु॑ष॒ आयु॑ष-स्स्यामि स्या॒ म्यायु॑षः । 
28) आयु॑षो॒ न नायु॑ष॒ आयु॑षो॒ न । 
29) न मद्ध्या॒-न्मद्ध्या॒-न्न न मद्ध्या᳚त् । 
30) मद्ध्या॒ दथाथ॒ मद्ध्या॒-न्मद्ध्या॒ दथ॑ । 
31) अथा॑ जी॒वो जी॒वो अथाथा॑ जी॒वः । 
32) जी॒वः पि॒तु-म्पि॒तु-ञ्जी॒वो जी॒वः पि॒तुम् । 
33) पि॒तु म॑द्ध्यद्धि पि॒तु-म्पि॒तु म॑द्धि । 
34) अ॒द्धि॒ प्रमु॑क्तः॒ प्रमु॑क्तो अद्ध्यद्धि॒ प्रमु॑क्तः । 
35) प्रमु॑क्त॒ इति॒ प्र - मु॒क्तः॒ । 
36) यस्या᳚ स्ते ते॒ यस्या॒ यस्या᳚ स्ते । 
37) ते॒ अ॒स्या अ॒स्या स्ते॑ ते अ॒स्याः । 
38) अ॒स्याः क्रू॒रे क्रू॒रे अ॒स्या अ॒स्याः क्रू॒रे । 
39) क्रू॒र आ॒स-न्ना॒सन् क्रू॒रे क्रू॒र आ॒सन्न् । 
40) आ॒सन् जु॒होमि॑ जु॒हो म्या॒स-न्ना॒सन् जु॒होमि॑ । 
41) जु॒हो म्ये॒षा मे॒षा-ञ्जु॒होमि॑ जु॒हो म्ये॒षाम् । 
42) ए॒षा-म्ब॒न्धाना᳚-म्ब॒न्धाना॑ मे॒षा मे॒षा-म्ब॒न्धाना᳚म् । 
43) ब॒न्धाना॑ मव॒सर्ज॑नाया व॒सर्ज॑नाय ब॒न्धाना᳚-म्ब॒न्धाना॑ मव॒सर्ज॑नाय । 
44) अ॒व॒सर्ज॑ना॒येत्य॑व - सर्ज॑नाय । 
45) भूमि॒ रितीति॒ भूमि॒-र्भूमि॒ रिति॑ । 
46) इति॑ त्वा॒ त्वेतीति॑ त्वा । 
47) त्वा॒ जना॒ जना᳚ स्त्वा त्वा॒ जनाः᳚ । 
48) जना॑ वि॒दु-र्वि॒दु-र्जना॒ जना॑ वि॒दुः । 
49) वि॒दु-र्निर्-ऋ॑ति॒-र्निर्-ऋ॑ति-र्वि॒दु-र्वि॒दु-र्निर्-ऋ॑तिः । 
50) निर्-ऋ॑ति॒ रितीति॒ निर्-ऋ॑ति॒-र्निर्-ऋ॑ति॒ रिति॑ । 
50) निर्-ऋ॑ति॒रिति॒ निः - ऋ॒तिः॒ । 
॥ 20 ॥ (50/55)
1) इति॑ त्वा॒ त्वेतीति॑ त्वा । 
2) त्वा॒ ऽह म॒ह-न्त्वा᳚ त्वा॒ ऽहम् । 
3) अ॒ह-म्परि॒ पर्य॒ह म॒ह-म्परि॑ । 
4) परि॑ वेद वेद॒ परि॒ परि॑ वेद । 
5) वे॒द॒ वि॒श्वतो॑ वि॒श्वतो॑ वेद वेद वि॒श्वतः॑ । 
6) वि॒श्वत॒ इति॑ वि॒श्वतः॑ । 
7) असु॑न्वन्त॒ मय॑जमान॒ मय॑जमान॒ मसु॑न्वन्त॒ मसु॑न्वन्त॒ मय॑जमानम् । 
8) अय॑जमान मिच्छे॒च्छा य॑जमान॒ मय॑जमान मिच्छ । 
9) इ॒च्छ॒ स्ते॒नस्य॑ स्ते॒नस्ये᳚ च्छे च्छ स्ते॒नस्य॑ । 
10) स्ते॒नस्ये॒ त्या मि॒त्याग् स्ते॒नस्य॑ स्ते॒नस्ये॒ त्याम् । 
11) इ॒त्या-न्तस्क॑रस्य॒ तस्क॑रस्ये॒ त्या मि॒त्या-न्तस्क॑रस्य । 
12) तस्क॑ र॒स्यान्वनु॒ तस्क॑रस्य॒ तस्क॑ र॒स्यानु॑ । 
13) अन्वे᳚ ष्ये॒ ष्यन्वन् वे॑षि । 
14) ए॒षीत्ये॑षि । 
15) अ॒न्य म॒स्म द॒स्म द॒न्य म॒न्य म॒स्मत् । 
16) अ॒स्म दि॑च्छेच्छा॒ स्म द॒स्म दि॑च्छ । 
17) इ॒च्छ॒ सा सेच्छे᳚ च्छ॒ सा । 
18) सा ते॑ ते॒ सा सा ते᳚ । 
19) त॒ इ॒त्येत्या ते॑ त इ॒त्या । 
20) इ॒त्या नमो॒ नम॑ इ॒त्येत्या नमः॑ । 
21) नमो॑ देवि देवि॒ नमो॒ नमो॑ देवि । 
22) दे॒वि॒ नि॒र्॒ऋ॒ते॒ नि॒र्॒ऋ॒ते॒ दे॒वि॒ दे॒वि॒ नि॒र्॒ऋ॒ते॒ । 
23) नि॒र्॒ऋ॒ते॒ तुभ्य॒-न्तुभ्य॑-न्निर्-ऋते निर्-ऋते॒ तुभ्य᳚म् । 
23) नि॒र्॒ऋ॒त॒ इति॑ निः - ऋ॒ते॒ । 
24) तुभ्य॑ मस्त्वस्तु॒ तुभ्य॒-न्तुभ्य॑ मस्तु । 
25) अ॒स्त्वित्य॑स्तु । 
26) दे॒वी म॒ह म॒ह-न्दे॒वी-न्दे॒वी म॒हम् । 
27) अ॒ह-न्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति म॒ह म॒ह-न्निर्-ऋ॑तिम् । 
28) निर्-ऋ॑तिं॒-वँन्द॑मानो॒ वन्द॑मानो॒ निर्-ऋ॑ति॒-न्निर्-ऋ॑तिं॒-वँन्द॑मानः । 
28) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । 
29) वन्द॑मानः पि॒ता पि॒ता वन्द॑मानो॒ वन्द॑मानः पि॒ता । 
30) पि॒तेवे॑व पि॒ता पि॒तेव॑ । 
31) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वेव पु॒त्रम् । 
32) पु॒त्र-न्द॑सये दसये पु॒त्र-म्पु॒त्र-न्द॑सये । 
33) द॒स॒ये॒ वचो॑भि॒-र्वचो॑भि-र्दसये दसये॒ वचो॑भिः । 
34) वचो॑भि॒रिति॒ वचः॑ - भिः॒ । 
35) विश्व॑स्य॒ या या विश्व॑स्य॒ विश्व॑स्य॒ या । 
36) या जाय॑मानस्य॒ जाय॑मानस्य॒ या या जाय॑मानस्य । 
37) जाय॑मानस्य॒ वेद॒ वेद॒ जाय॑मानस्य॒ जाय॑मानस्य॒ वेद॑ । 
38) वेद॒ शिर॑स्शिर॒-श्शिर॑स्शिरो॒ वेद॒ वेद॒ शिर॑स्शिरः । 
39) शिर॑स्शिरः॒ प्रति॒ प्रति॒ शिर॑स्शिर॒-श्शिर॑स्शिरः॒ प्रति॑ । 
39) शिर॑स्शिर॒ इति॒ शिरः॑ - शि॒रः॒ । 
40) प्रति॑ सू॒री सू॒री प्रति॒ प्रति॑ सू॒री । 
41) सू॒री वि वि सू॒री सू॒री वि । 
42) वि च॑ष्टे चष्टे॒ वि वि च॑ष्टे । 
43) च॒ष्ट॒ इति॑ चष्टे । 
44) नि॒वेश॑न-स्स॒ङ्गम॑न-स्स॒ङ्गम॑नो नि॒वेश॑नो नि॒वेश॑न-स्स॒ङ्गम॑नः । 
44) नि॒वेश॑न॒ इति॑ नि - वेश॑नः । 
45) स॒ङ्गम॑नो॒ वसू॑नां॒-वँसू॑नाग्ं स॒ङ्गम॑न-स्स॒ङ्गम॑नो॒ वसू॑नाम् । 
45) स॒ङ्गम॑न॒ इति॑ सं - गम॑नः । 
46) वसू॑नां॒-विँश्वा॒ विश्वा॒ वसू॑नां॒-वँसू॑नां॒-विँश्वा᳚ । 
47) विश्वा॑ रू॒पा रू॒पा विश्वा॒ विश्वा॑ रू॒पा । 
48) रू॒पा ऽभ्य॑भि रू॒पा रू॒पा ऽभि । 
49) अ॒भि च॑ष्टे चष्टे अ॒भ्य॑भि च॑ष्टे । 
50) च॒ष्टे॒ शची॑भि॒-श्शची॑भि श्चष्टे चष्टे॒ शची॑भिः । 
॥ 21 ॥ (50/55)
1) शची॑भि॒रिति॒ शचि॑ - भिः॒ । 
2) दे॒व इ॑वेव दे॒वो दे॒व इ॑व । 
3) इ॒व॒ स॒वि॒ता स॑वि॒तेवे॑व सवि॒ता । 
4) स॒वि॒ता स॒त्यध॑र्मा स॒त्यध॑र्मा सवि॒ता स॑वि॒ता स॒त्यध॑र्मा । 
5) स॒त्यध॒र्मेन्द्र॒ इन्द्र॑-स्स॒त्यध॑र्मा स॒त्यध॒र्मेन्द्रः॑ । 
5) स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । 
6) इन्द्रो॒ न नेन्द्र॒ इन्द्रो॒ न । 
7) न त॑स्थौ तस्थौ॒ न न त॑स्थौ । 
8) त॒स्थौ॒ स॒म॒रे स॑म॒रे त॑स्थौ तस्थौ सम॒रे । 
9) स॒म॒रे प॑थी॒ना-म्प॑थी॒नाग्ं स॑म॒रे स॑म॒रे प॑थी॒नाम् । 
9) स॒म॒र इति॑ सं - अ॒रे । 
10) प॒थी॒नामिति॑ पथी॒नाम् । 
11) सं-वँ॑र॒त्रा व॑र॒त्रा-स्सग्ं सं-वँ॑र॒त्राः । 
12) व॒र॒त्रा द॑धातन दधातन वर॒त्रा व॑र॒त्रा द॑धातन । 
13) द॒धा॒त॒न॒ नि-र्णि-र्द॑धातन दधातन॒ निः । 
14) निरा॑हा॒वा ना॑हा॒वा-न्नि-र्णिरा॑हा॒वान् । 
15) आ॒हा॒वान् कृ॑णोतन कृणोतना हा॒वा ना॑हा॒वान् कृ॑णोतन । 
15) आ॒हा॒वानित्या᳚ - हा॒वान् । 
16) कृ॒णो॒त॒नेति॑ कृणोतन । 
17) सि॒ञ्चाम॑हा अव॒ट म॑व॒टग्ं सि॒ञ्चाम॑है सि॒ञ्चाम॑हा अव॒टम् । 
18) अ॒व॒ट मु॒द्रिण॑ मु॒द्रिण॑ मव॒ट म॑व॒ट मु॒द्रिण᳚म् । 
19) उ॒द्रिणं॑-वँ॒यं-वँ॒य मु॒द्रिण॑ मु॒द्रिणं॑-वँ॒यम् । 
20) व॒यं-विँश्वा॒ विश्वा॑ व॒यं-वँ॒यं-विँश्वा᳚ । 
21) विश्वा ऽहा ऽहा॒ विश्वा॒ विश्वा ऽहा᳚ । 
22) अहा ऽद॑स्त॒ मद॑स्त॒ महा ऽहा ऽद॑स्तम् । 
23) अद॑स्त॒ मक्षि॑त॒ मक्षि॑त॒ मद॑स्त॒ मद॑स्त॒ मक्षि॑तम् । 
24) अक्षि॑त॒मित्यक्षि॑तम् । 
25) निष्कृ॑ताहाव मव॒ट म॑व॒ट-न्निष्कृ॑ताहाव॒-न्निष्कृ॑ताहाव मव॒टम् । 
25) निष्कृ॑ताहाव॒मिति॒ निष्कृ॑त - आ॒हा॒व॒म् । 
26) अ॒व॒टग्ं सु॑वर॒त्रग्ं सु॑वर॒त्र म॑व॒ट म॑व॒टग्ं सु॑वर॒त्रम् । 
27) सु॒व॒र॒त्रग्ं सु॑षेच॒नग्ं सु॑षेच॒नग्ं सु॑वर॒त्रग्ं सु॑वर॒त्रग्ं सु॑षेच॒नम् । 
27) सु॒व॒र॒त्रमिति॑ सु - व॒र॒त्रम् । 
28) सु॒षे॒च॒नमिति॑ सु - से॒च॒नम् । 
29) उ॒द्रिणग्ं॑ सिञ्चे सिञ्च उ॒द्रिण॑ मु॒द्रिणग्ं॑ सिञ्चे । 
30) सि॒ञ्चे॒ अक्षि॑त॒ मक्षि॑तग्ं सिञ्चे सिञ्चे॒ अक्षि॑तम् । 
31) अक्षि॑त॒मित्यक्षि॑तम् । 
32) सीरा॑ युञ्जन्ति युञ्जन्ति॒ सीरा॒ सीरा॑ युञ्जन्ति । 
33) यु॒ञ्ज॒न्ति॒ क॒वयः॑ क॒वयो॑ युञ्जन्ति युञ्जन्ति क॒वयः॑ । 
34) क॒वयो॑ यु॒गा यु॒गा क॒वयः॑ क॒वयो॑ यु॒गा । 
35) यु॒गा वि वि यु॒गा यु॒गा वि । 
36) वि त॑न्वते तन्वते॒ वि वि त॑न्वते । 
37) त॒न्व॒ते॒ पृथ॒-क्पृथ॑-क्तन्वते तन्वते॒ पृथ॑क् । 
38) पृथ॒गिति॒ पृथ॑क् । 
39) धीरा॑ दे॒वेषु॑ दे॒वेषु॒ धीरा॒ धीरा॑ दे॒वेषु॑ । 
40) दे॒वेषु॑ सुम्न॒या सु॑म्न॒या दे॒वेषु॑ दे॒वेषु॑ सुम्न॒या । 
41) सु॒म्न॒येति॑ सुम्न॒या । 
42) यु॒नक्त॒ सीरा॒ सीरा॑ यु॒नक्त॑ यु॒नक्त॒ सीरा᳚ । 
43) सीरा॒ वि वि सीरा॒ सीरा॒ वि । 
44) वि यु॒गा यु॒गा वि वि यु॒गा । 
45) यु॒गा त॑नोत तनोत यु॒गा यु॒गा त॑नोत । 
46) त॒नो॒त॒ कृ॒ते कृ॒ते त॑नोत तनोत कृ॒ते । 
47) कृ॒ते योनौ॒ योनौ॑ कृ॒ते कृ॒ते योनौ᳚ । 
48) योनौ॑ वपत वपत॒ योनौ॒ योनौ॑ वपत । 
49) व॒प॒ते॒ हेह व॑पत वपते॒ह । 
50) इ॒ह बीज॒-म्बीज॑ मि॒हेह बीज᳚म् । 
॥ 22 ॥ (50/55)
1) बीज॒मिति॒ बीज᳚म् । 
2) गि॒रा च॑ च गि॒रा गि॒रा च॑ । 
3) च॒ श्रु॒ष्टि-श्श्रु॒ष्टिश्च॑ च श्रु॒ष्टिः । 
4) श्रु॒ष्टि-स्सभ॑रा॒-स्सभ॑रा-श्श्रु॒ष्टि-श्श्रु॒ष्टि-स्सभ॑राः । 
5) सभ॑रा॒ अस॒ दस॒-थ्सभ॑रा॒-स्सभ॑रा॒ अस॑त् । 
5) सभ॑रा॒ इति॒ स - भ॒राः॒ । 
6) अस॑-न्नो नो॒ अस॒ दस॑-न्नः । 
7) नो॒ नेदी॑यो॒ नेदी॑यो नो नो॒ नेदी॑यः । 
8) नेदी॑य॒ इदि-न्नेदी॑यो॒ नेदी॑य॒ इत् । 
9) इ-थ्सृ॒ण्या॑ सृ॒ण्ये॑दि-थ्सृ॒ण्या᳚ । 
10) सृ॒ण्या॑ प॒क्व-म्प॒क्वग्ं सृ॒ण्या॑ सृ॒ण्या॑ प॒क्वम् । 
11) प॒क्व मा प॒क्व-म्प॒क्व मा । 
12) आ ऽय॑ दय॒दा ऽय॑त् । 
13) अ॒य॒दित्य॑यत् । 
14) लाङ्ग॑ल॒-म्पवी॑रव॒-म्पवी॑रव॒म् ँलाङ्ग॑ल॒म् ँलाङ्ग॑ल॒-म्पवी॑रवम् । 
15) पवी॑रवग्ं सु॒शेवग्ं॑ सु॒शेव॒-म्पवी॑रव॒-म्पवी॑रवग्ं सु॒शेव᳚म् । 
16) सु॒शेवग्ं॑ सुम॒तिथ्स॑रु सुम॒तिथ्स॑रु सु॒शेवग्ं॑ सु॒शेवग्ं॑ सुम॒तिथ्स॑रु । 
16) सु॒शेव॒मिति॑ सु - शेव᳚म् । 
17) सु॒म॒तिथ्स॒र्विति॑ सुम॒ति - थ्स॒रु॒ । 
18) उदि दिदु दुदित् । 
19) इ-त्कृ॑षति कृष॒ती दि-त्कृ॑षति । 
20) कृ॒ष॒ति॒ गा-ङ्गा-ङ्कृ॑षति कृषति॒ गाम् । 
21) गा मवि॒ मवि॒-ङ्गा-ङ्गा मवि᳚म् । 
22) अवि॑-म्प्रफ॒र्व्य॑-म्प्रफ॒र्व्य॑ मवि॒ मवि॑-म्प्रफ॒र्व्य᳚म् । 
23) प्र॒फ॒र्व्य॑-ञ्च च प्रफ॒र्व्य॑-म्प्रफ॒र्व्य॑-ञ्च । 
23) प्र॒फ॒र्व्य॑मिति॑ प्र - फ॒र्व्य᳚म् । 
24) च॒ पीव॑री॒-म्पीव॑री-ञ्च च॒ पीव॑रीम् । 
25) पीव॑री॒मिति॒ पीव॑रीम् । 
26) प्र॒स्थाव॑-द्रथ॒वाह॑नग्ं रथ॒वाह॑न-म्प्र॒स्थाव॑-त्प्र॒स्थाव॑-द्रथ॒वाह॑नम् । 
26) प्र॒स्थाव॒दिति॑ प्र॒स्थ - व॒त् । 
27) र॒थ॒वाह॑न॒मिति॑ रथ - वाह॑नम् । 
28) शु॒न-न्नो॑ न-श्शु॒नग्ं शु॒न-न्नः॑ । 
29) नः॒ फालाः॒ फाला॑ नो नः॒ फालाः᳚ । 
30) फाला॒ वि वि फालाः॒ फाला॒ वि । 
31) वि तु॑दन्तु तुदन्तु॒ वि वि तु॑दन्तु । 
32) तु॒द॒न्तु॒ भूमि॒-म्भूमि॑-न्तुदन्तु तुदन्तु॒ भूमि᳚म् । 
33) भूमिग्ं॑ शु॒नग्ं शु॒न-म्भूमि॒-म्भूमिग्ं॑ शु॒नम् । 
34) शु॒न-ङ्की॒नाशाः᳚ की॒नाशा᳚-श्शु॒नग्ं शु॒न-ङ्की॒नाशाः᳚ । 
35) की॒नाशा॑ अ॒भ्य॑भि की॒नाशाः᳚ की॒नाशा॑ अ॒भि । 
36) अ॒भि य॑न्तु यन्त्व॒भ्य॑भि य॑न्तु । 
37) य॒न्तु॒ वा॒हान्. वा॒हान्. य॑न्तु यन्तु वा॒हान् । 
38) वा॒हानिति॑ वा॒हान् । 
39) शु॒न-म्प॒र्जन्यः॑ प॒र्जन्य॑-श्शु॒नग्ं शु॒न-म्प॒र्जन्यः॑ । 
40) प॒र्जन्यो॒ मधु॑ना॒ मधु॑ना प॒र्जन्यः॑ प॒र्जन्यो॒ मधु॑ना । 
41) मधु॑ना॒ पयो॑भिः॒ पयो॑भि॒-र्मधु॑ना॒ मधु॑ना॒ पयो॑भिः । 
42) पयो॑भि॒-श्शुना॑सीरा॒ शुना॑सीरा॒ पयो॑भिः॒ पयो॑भि॒-श्शुना॑सीरा । 
42) पयो॑भि॒रिति॒ पयः॑ - भिः॒ । 
43) शुना॑सीरा शु॒नग्ं शु॒नग्ं शुना॑सीरा॒ शुना॑सीरा शु॒नम् । 
44) शु॒न म॒स्मा स्व॒स्मासु॑ शु॒नग्ं शु॒न म॒स्मासु॑ । 
45) अ॒स्मासु॑ धत्त-न्धत्त म॒स्मा स्व॒स्मासु॑ धत्तम् । 
46) ध॒त्त॒मिति॑ धत्तम् । 
47) काम॑-ङ्कामदुघे कामदुघे॒ काम॒-ङ्काम॑-ङ्कामदुघे । 
48) का॒म॒दु॒घे॒ धु॒क्ष्व॒ धु॒क्ष्व॒ का॒म॒दु॒घे॒ का॒म॒दु॒घे॒ धु॒क्ष्व॒ । 
48) का॒म॒दु॒घ॒ इति॑ काम - दु॒घे॒ । 
49) धु॒क्ष्व॒ मि॒त्राय॑ मि॒त्राय॑ धुक्ष्व धुक्ष्व मि॒त्राय॑ । 
50) मि॒त्राय॒ वरु॑णाय॒ वरु॑णाय मि॒त्राय॑ मि॒त्राय॒ वरु॑णाय । 
51) वरु॑णाय च च॒ वरु॑णाय॒ वरु॑णाय च । 
52) चेति॑ च । 
53) इन्द्रा॑या॒ग्नये॑ अ॒ग्नय॒ इन्द्रा॒ येन्द्रा॑या॒ग्नये᳚ । 
54) अ॒ग्नये॑ पू॒ष्णे पू॒ष्णे अ॒ग्नये॑ अ॒ग्नये॑ पू॒ष्णे । 
55) पू॒ष्ण ओष॑धीभ्य॒ ओष॑धीभ्यः पू॒ष्णे पू॒ष्ण ओष॑धीभ्यः । 
56) ओष॑धीभ्यः प्र॒जाभ्यः॑ प्र॒जाभ्य॒ ओष॑धीभ्य॒ ओष॑धीभ्यः प्र॒जाभ्यः॑ । 
56) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 
57) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 
58) घृ॒तेन॒ सीता॒ सीता॑ घृ॒तेन॑ घृ॒तेन॒ सीता᳚ । 
59) सीता॒ मधु॑ना॒ मधु॑ना॒ सीता॒ सीता॒ मधु॑ना । 
60) मधु॑ना॒ सम॑क्ता॒ सम॑क्ता॒ मधु॑ना॒ मधु॑ना॒ सम॑क्ता । 
61) सम॑क्ता॒ विश्वै॒-र्विश्वै॒-स्सम॑क्ता॒ सम॑क्ता॒ विश्वैः᳚ । 
61) सम॒क्तेति॒ सम् - अ॒क्ता॒ । 
62) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः । 
63) दे॒वै रनु॑म॒ता ऽनु॑मता दे॒वै-र्दे॒वै रनु॑मता । 
64) अनु॑मता म॒रुद्भि॑-र्म॒रुद्भि॒ रनु॑म॒ता ऽनु॑मता म॒रुद्भिः॑ । 
64) अनु॑म॒तेत्यनु॑ - म॒ता॒ । 
65) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । 
66) ऊर्ज॑स्वती॒ पय॑सा॒ पय॒ सोर्ज॑स्व॒ त्यूर्ज॑स्वती॒ पय॑सा । 
67) पय॑सा॒ पिन्व॑माना॒ पिन्व॑माना॒ पय॑सा॒ पय॑सा॒ पिन्व॑माना । 
68) पिन्व॑माना॒ ऽस्मा न॒स्मा-न्पिन्व॑माना॒ पिन्व॑माना॒ ऽस्मान् । 
69) अ॒स्मा-न्थ्सी॑ते सीते अ॒स्मा न॒स्मा-न्थ्सी॑ते । 
70) सी॒ते॒ पय॑सा॒ पय॑सा सीते सीते॒ पय॑सा । 
71) पय॑सा॒ ऽभ्याव॑वृथ्स्वा॒ भ्याव॑वृथ्स्व॒ पय॑सा॒ पय॑सा॒ ऽभ्याव॑वृथ्स्व । 
72) अ॒भ्याव॑वृ॒थ्स्वेत्य॑भि - आव॑वृथ्स्व । 
॥ 23 ॥ (72/81)
॥ अ. 5 ॥
1) या जा॒ता जा॒ता या या जा॒ताः । 
2) जा॒ता ओष॑धय॒ ओष॑धयो जा॒ता जा॒ता ओष॑धयः । 
3) ओष॑धयो दे॒वेभ्यो॑ दे॒वेभ्य॒ ओष॑धय॒ ओष॑धयो दे॒वेभ्यः॑ । 
4) दे॒वेभ्य॑ स्त्रियु॒ग-न्त्रि॑यु॒ग-न्दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्रियु॒गम् । 
5) त्रि॒यु॒ग-म्पु॒रा पु॒रा त्रि॑यु॒ग-न्त्रि॑यु॒ग-म्पु॒रा । 
5) त्रि॒यु॒गमिति॑ त्रि - यु॒गम् । 
6) पु॒रेति॑ पु॒रा । 
7) मन्दा॑मि ब॒भ्रूणा᳚-म्ब॒भ्रूणा॒-म्मन्दा॑मि॒ मन्दा॑मि ब॒भ्रूणा᳚म् । 
8) ब॒भ्रूणा॑ म॒ह म॒ह-म्ब॒भ्रूणा᳚-म्ब॒भ्रूणा॑ म॒हम् । 
9) अ॒हग्ं श॒तग्ं श॒त म॒ह म॒हग्ं श॒तम् । 
10) श॒त-न्धामा॑नि॒ धामा॑नि श॒तग्ं श॒त-न्धामा॑नि । 
11) धामा॑नि स॒प्त स॒प्त धामा॑नि॒ धामा॑नि स॒प्त । 
12) स॒प्त च॑ च स॒प्त स॒प्त च॑ । 
13) चेति॑ च । 
14) श॒तं-वोँ॑ व-श्श॒तग्ं श॒तं-वँः॑ । 
15) वो॒ अ॒म्बा॒म्ब॒ वो॒ वो॒ अ॒म्ब॒ । 
16) अ॒म्ब॒ धामा॑नि॒ धामा᳚ न्यम्बाम्ब॒ धामा॑नि । 
17) धामा॑नि स॒हस्रग्ं॑ स॒हस्र॒-न्धामा॑नि॒ धामा॑नि स॒हस्र᳚म् । 
18) स॒हस्र॑ मु॒तोत स॒हस्रग्ं॑ स॒हस्र॑ मु॒त । 
19) उ॒त वो॑ व उ॒तोत वः॑ । 
20) वो॒ रुहो॒ रुहो॑ वो वो॒ रुहः॑ । 
21) रुह॒ इति॒ रुहः॑ । 
22) अथा॑ शतक्रत्व-श्शतक्रत्वो॒ अथाथा॑ शतक्रत्वः । 
23) श॒त॒क्र॒त्वो॒ यू॒यं-यूँ॒यग्ं श॑तक्रत्व-श्शतक्रत्वो यू॒यम् । 
23) श॒त॒क्र॒त्व॒ इति॑ शत - क्र॒त्वः॒ । 
24) यू॒य मि॒म मि॒मं-यूँ॒यं-यूँ॒य मि॒मम् । 
25) इ॒म-म्मे॑ म इ॒म मि॒म-म्मे᳚ । 
26) मे॒ अ॒ग॒द म॑ग॒द-म्मे॑ मे अग॒दम् । 
27) अ॒ग॒द-ङ्कृ॑त कृता ग॒द म॑ग॒द-ङ्कृ॑त । 
28) कृ॒तेति॑ कृत । 
29) पुष्पा॑वतीः प्र॒सूव॑तीः प्र॒सूव॑तीः॒ पुष्पा॑वतीः॒ पुष्पा॑वतीः प्र॒सूव॑तीः । 
29) पुष्पा॑वती॒रिति॒ पुष्प॑ - व॒तीः॒ । 
30) प्र॒सूव॑तीः फ॒लिनीः᳚ फ॒लिनीः᳚ प्र॒सूव॑तीः प्र॒सूव॑तीः फ॒लिनीः᳚ । 
30) प्र॒सूव॑ती॒रिति॑ प्र - सूव॑तीः । 
31) फ॒लिनी॑ रफ॒ला अ॑फ॒लाः फ॒लिनीः᳚ फ॒लिनी॑ रफ॒लाः । 
32) अ॒फ॒ला उ॒तोता फ॒ला अ॑फ॒ला उ॒त । 
33) उ॒तेत्यु॒त । 
34) अश्वा॑ इवे॒वा श्वा॒ अश्वा॑ इव । 
35) इ॒व॒ स॒जित्व॑री-स्स॒जित्व॑री रिवेव स॒जित्व॑रीः । 
36) स॒जित्व॑री-र्वी॒रुधो॑ वी॒रुध॑-स्स॒जित्व॑री-स्स॒जित्व॑री-र्वी॒रुधः॑ । 
36) स॒जित्व॑री॒रिति॑ स - जित्व॑रीः । 
37) वी॒रुधः॑ पारयि॒ष्णवः॑ पारयि॒ष्णवो॑ वी॒रुधो॑ वी॒रुधः॑ पारयि॒ष्णवः॑ । 
38) पा॒र॒यि॒ष्णव॒ इति॑ पारयि॒ष्णवः॑ । 
39) ओष॑धी॒ रिती त्योष॑धी॒ रोष॑धी॒ रिति॑ । 
40) इति॑ मातरो मातर॒ इतीति॑ मातरः । 
41) मा॒त॒र॒ स्त-त्त-न्मा॑तरो मातर॒ स्तत् । 
42) त-द्वो॑ व॒ स्त-त्त-द्वः॑ । 
43) वो॒ दे॒वी॒-र्दे॒वी॒-र्वो॒ वो॒ दे॒वीः॒ । 
44) दे॒वी॒ रुपोप॑ देवी-र्देवी॒ रुप॑ । 
45) उप॑ ब्रुवे ब्रुव॒ उपोप॑ ब्रुवे । 
46) ब्रु॒व॒ इति॑ ब्रुवे । 
47) रपाग्ं॑सि विघ्न॒ती-र्वि॑घ्न॒ती रपाग्ं॑सि॒ रपाग्ं॑सि विघ्न॒तीः । 
48) वि॒घ्न॒ती रि॑तेत विघ्न॒ती-र्वि॑घ्न॒ती रि॑त । 
48) वि॒घ्न॒तीरिति॑ वि - घ्न॒तीः । 
49) इ॒त॒ रपो॒ रप॑ इतेत॒ रपः॑ । 
50) रप॑ श्चा॒तय॑माना श्चा॒तय॑माना॒ रपो॒ रप॑ श्चा॒तय॑मानाः । 
॥ 24 ॥ (50/56)
1) चा॒तय॑माना॒ इति॑ चा॒तय॑मानाः । 
2) अ॒श्व॒त्थे वो॑ वो अश्व॒त्थे अ॑श्व॒त्थे वः॑ । 
3) वो॒ नि॒षद॑न-न्नि॒षद॑नं-वोँ वो नि॒षद॑नम् । 
4) नि॒षद॑न-म्प॒र्णे प॒र्णे नि॒षद॑न-न्नि॒षद॑न-म्प॒र्णे । 
4) नि॒षद॑न॒मिति॑ नि - सद॑नम् । 
5) प॒र्णे वो॑ वः प॒र्णे प॒र्णे वः॑ । 
6) वो॒ व॒स॒ति-र्व॑स॒ति-र्वो॑ वो वस॒तिः । 
7) व॒स॒तिः कृ॒ता कृ॒ता व॑स॒ति-र्व॑स॒तिः कृ॒ता । 
8) कृ॒तेति॑ कृ॒ता । 
9) गो॒भाज॒ इदि-द्गो॒भाजो॑ गो॒भाज॒ इत् । 
9) गो॒भाज॒ इति॑ गो - भाजः॑ । 
10) इ-त्किल॒ किले दि-त्किल॑ । 
11) किला॑ सथा सथ॒ किल॒ किला॑ सथ । 
12) अ॒स॒थ॒ य-द्यद॑सथा सथ॒ यत् । 
13) य-थ्स॒नव॑थ स॒नव॑थ॒ य-द्य-थ्स॒नव॑थ । 
14) स॒नव॑थ॒ पूरु॑ष॒-म्पूरु॑षग्ं स॒नव॑थ स॒नव॑थ॒ पूरु॑षम् । 
15) पूरु॑ष॒मिति॒ पूरु॑षम् । 
16) यद॒ह म॒हं-यँ-द्यद॒हम् । 
17) अ॒हं-वाँ॒जय॑न्. वा॒जय॑-न्न॒ह म॒हं-वाँ॒जयन्न्॑ । 
18) वा॒जय॑-न्नि॒मा इ॒मा वा॒जय॑न्. वा॒जय॑-न्नि॒माः । 
19) इ॒मा ओष॑धी॒ रोष॑धी रि॒मा इ॒मा ओष॑धीः । 
20) ओष॑धी॒र्॒ हस्ते॒ हस्त॒ ओष॑धी॒ रोष॑धी॒र्॒ हस्ते᳚ । 
21) हस्त॑ आद॒ध आ॑द॒धे हस्ते॒ हस्त॑ आद॒धे । 
22) आ॒द॒ध इत्या᳚ - द॒धे । 
23) आ॒त्मा यक्ष्म॑स्य॒ यक्ष्म॑ स्या॒त्मा ऽऽत्मा यक्ष्म॑स्य । 
24) यक्ष्म॑स्य नश्यति नश्यति॒ यक्ष्म॑स्य॒ यक्ष्म॑स्य नश्यति । 
25) न॒श्य॒ति॒ पु॒रा पु॒रा न॑श्यति नश्यति पु॒रा । 
26) पु॒रा जी॑व॒गृभो॑ जीव॒गृभः॑ पु॒रा पु॒रा जी॑व॒गृभः॑ । 
27) जी॒व॒गृभो॑ यथा यथा जीव॒गृभो॑ जीव॒गृभो॑ यथा । 
27) जी॒व॒गृभ॒ इति॑ जीव - गृभः॑ । 
28) य॒थेति॑ यथा । 
29) यदोष॑धय॒ ओष॑धयो॒ य-द्यदोष॑धयः । 
30) ओष॑धय-स्स॒ङ्गच्छ॑न्ते स॒ङ्गच्छ॑न्त॒ ओष॑धय॒ ओष॑धय-स्स॒ङ्गच्छ॑न्ते । 
31) स॒ङ्गच्छ॑न्ते॒ राजा॑नो॒ राजा॑न-स्स॒ङ्गच्छ॑न्ते स॒ङ्गच्छ॑न्ते॒ राजा॑नः । 
31) स॒ङ्गच्छ॑न्त॒ इति॑ सं - गच्छ॑न्ते । 
32) राजा॑न॒-स्समि॑तौ॒ समि॑तौ॒ राजा॑नो॒ राजा॑न॒-स्समि॑तौ । 
33) समि॑ता विवेव॒ समि॑तौ॒ समि॑ता विव । 
33) समि॑ता॒विति॒ सं - इ॒तौ॒ । 
34) इ॒वेती॑व । 
35) विप्र॒-स्स स विप्रो॒ विप्र॒-स्सः । 
36) स उ॑च्यत उच्यते॒ स स उ॑च्यते । 
37) उ॒च्य॒ते॒ भि॒षग् भि॒ष गु॑च्यत उच्यते भि॒षक् । 
38) भि॒षग् र॑क्षो॒हा र॑क्षो॒हा भि॒षग् भि॒षग् र॑क्षो॒हा । 
39) र॒क्षो॒हा ऽमी॑व॒चात॑नो अमीव॒चात॑नो रक्षो॒हा र॑क्षो॒हा ऽमी॑व॒चात॑नः । 
39) र॒क्षो॒हेति॑ रक्षः - हा । 
40) अ॒मी॒व॒चात॑न॒ इत्य॑मीव - चात॑नः । 
41) निष्कृ॑ति॒-र्नाम॒ नाम॒ निष्कृ॑ति॒-र्निष्कृ॑ति॒-र्नाम॑ । 
41) निष्कृ॑ति॒रिति॒ निः - कृ॒तिः॒ । 
42) नाम॑ वो वो॒ नाम॒ नाम॑ वः । 
43) वो॒ मा॒ता मा॒ता वो॑ वो मा॒ता । 
44) मा॒ता ऽथाथ॑ मा॒ता मा॒ता ऽथ॑ । 
45) अथा॑ यू॒यं-यूँ॒य मथाथा॑ यू॒यम् । 
46) यू॒यग्ग् स्थ॑ स्थ यू॒यं-यूँ॒यग्ग् स्थ॑ । 
47) स्थ॒ सङ्कृ॑ती॒-स्सङ्कृ॑ती-स्स्थ स्थ॒ सङ्कृ॑तीः । 
48) सङ्कृ॑ती॒रिति॒ सं - कृ॒तीः॒ । 
49) स॒राः प॑त॒त्रिणीः᳚ पत॒त्रिणी᳚-स्स॒रा-स्स॒राः प॑त॒त्रिणीः᳚ । 
50) प॒त॒त्रिणी᳚-स्स्थन स्थन पत॒त्रिणीः᳚ पत॒त्रिणी᳚-स्स्थन । 
॥ 25 ॥ (50/57)
1) स्थ॒न॒ य-द्य-थ्स्थ॑न स्थन॒ यत् । 
2) यदा॒मय॑ त्या॒मय॑ति॒ य-द्यदा॒मय॑ति । 
3) आ॒मय॑ति॒ नि-र्णिरा॒मय॑ त्या॒मय॑ति॒ निः । 
4) निष् कृ॑त कृत॒ नि-र्णिष् कृ॑त । 
5) कृ॒तेति॑ कृत । 
6) अ॒न्या वो॑ वो अ॒न्या ऽन्या वः॑ । 
7) वो॒ अ॒न्या म॒न्यां-वोँ॑ वो अ॒न्याम् । 
8) अ॒न्या म॑व त्वव त्व॒न्या म॒न्या म॑वतु । 
9) अ॒व॒ त्व॒न्या ऽन्या ऽव॑ त्वव त्व॒न्या । 
10) अ॒न्या ऽन्यस्या॑ अ॒न्यस्या॑ अ॒न्या ऽन्या ऽन्यस्याः᳚ । 
11) अ॒न्यस्या॒ उपो पा॒न्यस्या॑ अ॒न्यस्या॒ उप॑ । 
12) उपा॑वता व॒तो पोपा॑वत । 
13) अ॒व॒तेत्य॑वत । 
14) ता-स्सर्वा॒-स्सर्वा॒ स्ता स्ता-स्सर्वाः᳚ । 
15) सर्वा॒ ओष॑धय॒ ओष॑धय॒-स्सर्वा॒-स्सर्वा॒ ओष॑धयः । 
16) ओष॑धय-स्संविँदा॒ना-स्सं॑विँदा॒ना ओष॑धय॒ ओष॑धय-स्संविँदा॒नाः । 
17) सं॒विँ॒दा॒ना इ॒द मि॒दग्ं सं॑विँदा॒ना-स्सं॑विँदा॒ना इ॒दम् । 
17) सं॒विँ॒दा॒ना इति॑ सं - वि॒दा॒नाः । 
18) इ॒द-म्मे॑ म इ॒द मि॒द-म्मे᳚ । 
19) मे॒ प्र प्र मे॑ मे॒ प्र । 
20) प्राव॑ता वत॒ प्र प्राव॑त । 
21) अ॒व॒ता॒ वचो॒ वचो॑ ऽवता वता॒ वचः॑ । 
22) वच॒ इति॒ वचः॑ । 
23) उच्छुष्मा॒-श्शुष्मा॒ उदु च्छुष्माः᳚ । 
24) शुष्मा॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ शुष्मा॒-श्शुष्मा॒ ओष॑धीनाम् । 
25) ओष॑धीना॒-ङ्गावो॒ गाव॒ ओष॑धीना॒ मोष॑धीना॒-ङ्गावः॑ । 
26) गावो॑ गो॒ष्ठा-द्गो॒ष्ठा-द्गावो॒ गावो॑ गो॒ष्ठात् । 
27) गो॒ष्ठा दि॑वेव गो॒ष्ठा-द्गो॒ष्ठा दि॑व । 
27) गो॒ष्ठादिति॑ गो - स्थात् । 
28) इ॒वे॒ र॒त॒ ई॒र॒त॒ इ॒वे॒ वे॒र॒ते॒ । 
29) ई॒र॒त॒ इती॑रते । 
30) धनग्ं॑ सनि॒ष्यन्ती॑नाग्ं सनि॒ष्यन्ती॑ना॒-न्धन॒-न्धनग्ं॑ सनि॒ष्यन्ती॑नाम् । 
31) स॒नि॒ष्यन्ती॑ना मा॒त्मान॑ मा॒त्मानग्ं॑ सनि॒ष्यन्ती॑नाग्ं सनि॒ष्यन्ती॑ना मा॒त्मान᳚म् । 
32) आ॒त्मान॒-न्तव॒ तवा॒त्मान॑ मा॒त्मान॒-न्तव॑ । 
33) तव॑ पूरुष पूरुष॒ तव॒ तव॑ पूरुष । 
34) पू॒रु॒षेति॑ पूरुष । 
35) अति॒ विश्वा॒ विश्वा॒ अत्यति॒ विश्वाः᳚ । 
36) विश्वाः᳚ परि॒ष्ठाः प॑रि॒ष्ठा विश्वा॒ विश्वाः᳚ परि॒ष्ठाः । 
37) प॒रि॒ष्ठा-स्स्ते॒न-स्स्ते॒नः प॑रि॒ष्ठाः प॑रि॒ष्ठा-स्स्ते॒नः । 
37) प॒रि॒ष्ठा इति॑ परि - स्थाः । 
38) स्ते॒न इ॑वे व स्ते॒न-स्स्ते॒न इ॑व । 
39) इ॒व॒ व्र॒जं-व्रँ॒ज मि॑वे व व्र॒जम् । 
40) व्र॒ज म॑क्रमु रक्रमु-र्व्र॒जं-व्रँ॒ज म॑क्रमुः । 
41) अ॒क्र॒मु॒ रित्य॑क्रमुः । 
42) ओष॑धयः॒ प्र प्रौष॑धय॒ ओष॑धयः॒ प्र । 
43) प्राचु॑च्यवु रचुच्यवुः॒ प्र प्राचु॑च्यवुः । 
44) अ॒चु॒च्य॒वु॒-र्य-द्यद॑चुच्यवु रचुच्यवु॒-र्यत् । 
45) य-त्कि-ङ्किं-यँ-द्य-त्किम् । 
46) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ । 
47) च॒ त॒नुवा᳚-न्त॒नुवा᳚-ञ्च च त॒नुवा᳚म् । 
48) त॒नुवा॒ग्ं॒ रपो॒ रप॑ स्त॒नुवा᳚-न्त॒नुवा॒ग्ं॒ रपः॑ । 
49) रप॒ इति॒ रपः॑ । 
50) या स्ते॑ ते॒ या या स्ते᳚ । 
॥ 26 ॥ (50/53)
1) त॒ आ॒त॒स्थु रा॑त॒स्थु स्ते॑ त आत॒स्थुः । 
2) आ॒त॒स्थु रा॒त्मान॑ मा॒त्मान॑ मात॒स्थु रा॑त॒स्थु रा॒त्मान᳚म् । 
2) आ॒त॒स्थुरित्या᳚ - त॒स्थुः । 
3) आ॒त्मानं॒-याँ या आ॒त्मान॑ मा॒त्मानं॒-याः ँ। 
4) या आ॑विवि॒शु रा॑विवि॒शु-र्या या आ॑विवि॒शुः । 
5) आ॒वि॒वि॒शुः परुः॑परुः॒ परुः॑परु राविवि॒शु रा॑विवि॒शुः परुः॑परुः । 
5) आ॒वि॒वि॒शुरित्या᳚ - वि॒वि॒शुः । 
6) परुः॑परु॒रिति॒ परुः॑ - प॒रुः॒ । 
7) ता स्ते॑ ते॒ ता स्ता स्ते᳚ । 
8) ते॒ यक्ष्मं॒-यँक्ष्म॑-न्ते ते॒ यक्ष्म᳚म् । 
9) यक्ष्मं॒-विँ वि यक्ष्मं॒-यँक्ष्मं॒-विँ । 
10) वि बा॑धन्ता-म्बाधन्तां॒-विँ वि बा॑धन्ताम् । 
11) बा॒ध॒न्ता॒ मु॒ग्र उ॒ग्रो बा॑धन्ता-म्बाधन्ता मु॒ग्रः । 
12) उ॒ग्रो म॑द्ध्यम॒शी-र्म॑द्ध्यम॒शी रु॒ग्र उ॒ग्रो म॑द्ध्यम॒शीः । 
13) म॒द्ध्य॒म॒शी रि॑वेव मद्ध्यम॒शी-र्म॑द्ध्यम॒शी रि॑व । 
13) म॒द्ध्य॒म॒शीरिति॑ मद्ध्यम - शीः । 
14) इ॒वेती॑व । 
15) सा॒कं-यँ॑क्ष्म यक्ष्म सा॒कग्ं सा॒कं-यँ॑क्ष्म । 
16) य॒क्ष्म॒ प्र प्र य॑क्ष्म यक्ष्म॒ प्र । 
17) प्र प॑त पत॒ प्र प्र प॑त । 
18) प॒त॒ श्ये॒नेन॑ श्ये॒नेन॑ पत पत श्ये॒नेन॑ । 
19) श्ये॒नेन॑ किकिदी॒विना॑ किकिदी॒विना᳚ श्ये॒नेन॑ श्ये॒नेन॑ किकिदी॒विना᳚ । 
20) कि॒कि॒दी॒विनेति॑ किकिदी॒विना᳚ । 
21) सा॒कं-वाँत॑स्य॒ वात॑स्य सा॒कग्ं सा॒कं-वाँत॑स्य । 
22) वात॑स्य॒ ध्राज्या॒ ध्राज्या॒ वात॑स्य॒ वात॑स्य॒ ध्राज्या᳚ । 
23) ध्राज्या॑ सा॒कग्ं सा॒क-न्ध्राज्या॒ ध्राज्या॑ सा॒कम् । 
24) सा॒क-न्न॑श्य नश्य सा॒कग्ं सा॒क-न्न॑श्य । 
25) न॒श्य॒ नि॒हाक॑या नि॒हाक॑या नश्य नश्य नि॒हाक॑या । 
26) नि॒हाक॒येति॑ नि - हाक॑या । 
27) अ॒श्वा॒व॒तीग्ं सो॑मव॒तीग्ं सो॑मव॒ती म॑श्वाव॒ती म॑श्वाव॒तीग्ं सो॑मव॒तीम् । 
27) अ॒श्वा॒व॒तीमित्य॑श्व - व॒तीम् । 
28) सो॒म॒व॒ती मू॒र्जय॑न्ती मू॒र्जय॑न्तीग्ं सोमव॒तीग्ं सो॑मव॒ती मू॒र्जय॑न्तीम् । 
28) सो॒म॒व॒तीमिति॑ सोम - व॒तीम् । 
29) ऊ॒र्जय॑न्ती॒ मुदो॑जस॒ मुदो॑जस मू॒र्जय॑न्ती मू॒र्जय॑न्ती॒ मुदो॑जसम् । 
30) उदो॑जस॒मित्युत् - ओ॒ज॒स॒म् । 
31) आ वि॑थ्सि वि॒थ्स्या वि॑थ्सि । 
32) वि॒थ्सि॒ सर्वा॒-स्सर्वा॑ विथ्सि विथ्सि॒ सर्वाः᳚ । 
33) सर्वा॒ ओष॑धी॒ रोष॑धी॒-स्सर्वा॒-स्सर्वा॒ ओष॑धीः । 
34) ओष॑धी र॒स्मा अ॒स्मा ओष॑धी॒ रोष॑धी र॒स्मै । 
35) अ॒स्मा अ॑रि॒ष्टता॑तये अरि॒ष्टता॑तये अ॒स्मा अ॒स्मा अ॑रि॒ष्टता॑तये । 
36) अ॒रि॒ष्टता॑तय॒ इत्य॑रि॒ष्ट - ता॒त॒ये॒ । 
37) याः फ॒लिनीः᳚ फ॒लिनी॒-र्या याः फ॒लिनीः᳚ । 
38) फ॒लिनी॒-र्या याः फ॒लिनीः᳚ फ॒लिनी॒-र्याः । 
39) या अ॑फ॒ला अ॑फ॒ला या या अ॑फ॒लाः । 
40) अ॒फ॒ला अ॑पु॒ष्पा अ॑पु॒ष्पा अ॑फ॒ला अ॑फ॒ला अ॑पु॒ष्पाः । 
41) अ॒पु॒ष्पा या या अ॑पु॒ष्पा अ॑पु॒ष्पा याः । 
42) याश्च॑ च॒ या याश्च॑ । 
43) च॒ पु॒ष्पिणीः᳚ पु॒ष्पिणी᳚श्च च पु॒ष्पिणीः᳚ । 
44) पु॒ष्पिणी॒रिति॑ पु॒ष्पिणीः᳚ । 
45) बृह॒स्पति॑प्रसूता॒ स्ता स्ता बृह॒स्पति॑प्रसूता॒ बृह॒स्पति॑प्रसूता॒ स्ताः । 
45) बृह॒स्पति॑प्रसूता॒ इति॒ बृह॒स्पति॑ - प्र॒सू॒ताः॒ । 
46) ता नो॑ न॒ स्ता स्ता नः॑ । 
47) नो॒ मु॒ञ्च॒न्तु॒ मु॒ञ्च॒न्तु॒ नो॒ नो॒ मु॒ञ्च॒न्तु॒ । 
48) मु॒ञ्च॒ न्त्वग्ंह॑सो॒ अग्ंह॑सो मुञ्चन्तु मुञ्च॒ न्त्वग्ंह॑सः । 
49) अग्ंह॑स॒ इत्यग्ंह॑सः । 
50) या ओष॑धय॒ ओष॑धयो॒ या या ओष॑धयः । 
॥ 27 ॥ (50/56)
1) ओष॑धय॒-स्सोम॑राज्ञी॒-स्सोम॑राज्ञी॒ रोष॑धय॒ ओष॑धय॒-स्सोम॑राज्ञीः । 
2) सोम॑राज्ञीः॒ प्रवि॑ष्टाः॒ प्रवि॑ष्टा॒-स्सोम॑राज्ञी॒-स्सोम॑राज्ञीः॒ प्रवि॑ष्टाः । 
2) सोम॑राज्ञी॒रिति॒ सोम॑ - रा॒ज्ञीः॒ । 
3) प्रवि॑ष्टाः पृथि॒वी-म्पृ॑थि॒वी-म्प्रवि॑ष्टाः॒ प्रवि॑ष्टाः पृथि॒वीम् । 
3) प्रवि॑ष्टा॒ इति॒ प्र - वि॒ष्टाः॒ । 
4) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 
5) अन्वित्यनु॑ । 
6) तासा॒-न्त्व-न्त्व-न्तासा॒-न्तासा॒-न्त्वम् । 
7) त्व म॑स्यसि॒ त्व-न्त्व म॑सि । 
8) अ॒स्यु॒त्त॒ मोत्त॒मा ऽस्य स्युत्त॒मा ।
9) उ॒त्त॒मा प्र प्रोत्त॒ मोत्त॒मा प्र । 
9) उ॒त्त॒मेत्यु॑त् - त॒मा । 
10) प्र णो॑ नः॒ प्र प्र णः॑ । 
11) नो॒ जी॒वात॑वे जी॒वात॑वे नो नो जी॒वात॑वे । 
12) जी॒वात॑वे सुव सुव जी॒वात॑वे जी॒वात॑वे सुव । 
13) सु॒वेति॑ सुव । 
14) अ॒व॒पत॑न्ती रवद-न्नवद-न्नव॒पत॑न्ती रव॒पत॑न्ती रवदन्न् । 
14) अ॒व॒पत॑न्ती॒रित्य॑व - पत॑न्तीः । 
15) अ॒व॒द॒-न्दि॒वो दि॒वो॑ ऽवद-न्नवद-न्दि॒वः । 
16) दि॒व ओष॑धय॒ ओष॑धयो दि॒वो दि॒व ओष॑धयः । 
17) ओष॑धयः॒ परि॒ पर्योष॑धय॒ ओष॑धयः॒ परि॑ । 
18) परीति॒ परि॑ । 
19) य-ञ्जी॒व-ञ्जी॒वं-यंँ य-ञ्जी॒वम् । 
20) जी॒व म॒श्ञवा॑महा अ॒श्ञवा॑महै जी॒व-ञ्जी॒व म॒श्ञवा॑महै । 
21) अ॒श्ञवा॑महै॒ न नाश्ञवा॑महा अ॒श्ञवा॑महै॒ न । 
22) न स स न न सः । 
23) स रि॑ष्याति रिष्याति॒ स स रि॑ष्याति । 
24) रि॒ष्या॒ति॒ पूरु॑षः॒ पूरु॑षो रिष्याति रिष्याति॒ पूरु॑षः । 
25) पूरु॑ष॒ इति॒ पूरु॑षः । 
26) याश्च॑ च॒ या याश्च॑ । 
27) चे॒द मि॒द-ञ्च॑ चे॒दम् । 
28) इ॒द मु॑पशृ॒ण्व-न्त्यु॑पशृ॒ण्वन्ती॒द मि॒द मु॑पशृ॒ण्वन्ति॑ । 
29) उ॒प॒शृ॒ण्वन्ति॒ या या उ॑पशृ॒ण्व-न्त्यु॑पशृ॒ण्वन्ति॒ याः । 
29) उ॒प॒शृ॒ण्वन्तीत्यु॑प - शृ॒ण्वन्ति॑ । 
30) याश्च॑ च॒ या याश्च॑ । 
31) च॒ दू॒र-न्दू॒र-ञ्च॑ च दू॒रम् । 
32) दू॒र-म्परा॑गताः॒ परा॑गता दू॒र-न्दू॒र-म्परा॑गताः । 
33) परा॑गता॒ इति॒ परा᳚ - ग॒ताः॒ । 
34) इ॒ह स॒ङ्गत्य॑ स॒ङ्गत्ये॒ हेह स॒ङ्गत्य॑ । 
35) स॒ङ्गत्य॒ ता स्ता-स्स॒ङ्गत्य॑ स॒ङ्गत्य॒ ताः । 
35) स॒ङ्गत्येति॑ सं - गत्य॑ । 
36) ता-स्सर्वा॒-स्सर्वा॒ स्ता स्ता-स्सर्वाः᳚ । 
37) सर्वा॑ अ॒स्मा अ॒स्मै सर्वा॒-स्सर्वा॑ अ॒स्मै । 
38) अ॒स्मै सग्ं स म॒स्मा अ॒स्मै सम् । 
39) स-न्द॑त्त दत्त॒ सग्ं स-न्द॑त्त । 
40) द॒त्त॒ भे॒ष॒ज-म्भे॑ष॒ज-न्द॑त्त दत्त भेष॒जम् । 
41) भे॒ष॒जमिति॑ भेष॒जम् । 
42) मा वो॑ वो॒ मा मा वः॑ । 
43) वो॒ रि॒ष॒-द्रि॒ष॒-द्वो॒ वो॒ रि॒ष॒त् । 
44) रि॒ष॒-त्ख॒नि॒ता ख॑नि॒ता रि॑ष-द्रिष-त्खनि॒ता । 
45) ख॒नि॒ता यस्मै॒ यस्मै॑ खनि॒ता ख॑नि॒ता यस्मै᳚ । 
46) यस्मै॑ च च॒ यस्मै॒ यस्मै॑ च । 
47) चा॒ह म॒ह-ञ्च॑ चा॒हम् । 
48) अ॒ह-ङ्खना॑मि॒ खना᳚ म्य॒ह म॒ह-ङ्खना॑मि । 
49) खना॑मि वो वः॒ खना॑मि॒ खना॑मि वः । 
50) व॒ इति॑ वः । 
51) द्वि॒पच् चतु॑ष्प॒च् चतु॑ष्प-द्द्वि॒प-द्द्वि॒पच् चतु॑ष्पत् । 
51) द्वि॒पदिति॑ द्वि - पत् । 
52) चतु॑ष्प द॒स्माक॑ म॒स्माक॒-ञ्चतु॑ष्प॒च् चतु॑ष्प द॒स्माक᳚म् । 
52) चतु॑ष्प॒दिति॒ चतुः॑ - प॒त् । 
53) अ॒स्माक॒ग्ं॒ सर्व॒ग्ं॒ सर्व॑ म॒स्माक॑ म॒स्माक॒ग्ं॒ सर्व᳚म् । 
54) सर्व॑ मस्त्वस्तु॒ सर्व॒ग्ं॒ सर्व॑ मस्तु । 
55) अ॒स्त्वना॑तुर॒ मना॑तुर मस्त्व॒ स्त्वना॑तुरम् । 
56) अना॑तुर॒मित्यना᳚ - तु॒र॒म् । 
57) ओष॑धय॒-स्सग्ं स मोष॑धय॒ ओष॑धय॒-स्सम् । 
58) सं-वँ॑दन्ते वदन्ते॒ सग्ं सं-वँ॑दन्ते । 
59) व॒द॒न्ते॒ सोमे॑न॒ सोमे॑न वदन्ते वदन्ते॒ सोमे॑न । 
60) सोमे॑न स॒ह स॒ह सोमे॑न॒ सोमे॑न स॒ह । 
61) स॒ह राज्ञा॒ राज्ञा॑ स॒ह स॒ह राज्ञा᳚ । 
62) राज्ञेति॒ राज्ञा᳚ । 
63) यस्मै॑ क॒रोति॑ क॒रोति॒ यस्मै॒ यस्मै॑ क॒रोति॑ । 
64) क॒रोति॑ ब्राह्म॒णो ब्रा᳚ह्म॒णः क॒रोति॑ क॒रोति॑ ब्राह्म॒णः । 
65) ब्रा॒ह्म॒ण स्त-न्त-म्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण स्तम् । 
66) तग्ं रा॑ज-न्राज॒-न्त-न्तग्ं रा॑जन्न् । 
67) रा॒ज॒-न्पा॒र॒या॒म॒सि॒ पा॒र॒या॒म॒सि॒ रा॒ज॒-न्रा॒ज॒-न्पा॒र॒या॒म॒सि॒ । 
68) पा॒र॒या॒म॒सीति॑ पारयामसि । 
॥ 28 ॥ (68/76)
॥ अ. 6 ॥
1) मा नो॑ नो॒ मा मा नः॑ । 
2) नो॒ हि॒ग्ं॒सी॒ द्धि॒ग्ं॒सी॒-न्नो॒ नो॒ हि॒ग्ं॒सी॒त् । 
3) हि॒ग्ं॒सी॒ज् ज॒नि॒ता ज॑नि॒ता हिग्ं॑सी द्धिग्ंसीज् जनि॒ता । 
4) ज॒नि॒ता यो यो ज॑नि॒ता ज॑नि॒ता यः । 
5) यः पृ॑थि॒व्याः पृ॑थि॒व्या यो यः पृ॑थि॒व्याः । 
6) पृ॒थि॒व्या यो यः पृ॑थि॒व्याः पृ॑थि॒व्या यः । 
7) यो वा॑ वा॒ यो यो वा᳚ । 
8) वा॒ दिव॒-न्दिवं॑-वाँ वा॒ दिव᳚म् । 
9) दिवग्ं॑ स॒त्यध॑र्मा स॒त्यध॑र्मा॒ दिव॒-न्दिवग्ं॑ स॒त्यध॑र्मा । 
10) स॒त्यध॑र्मा ज॒जान॑ ज॒जान॑ स॒त्यध॑र्मा स॒त्यध॑र्मा ज॒जान॑ । 
10) स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । 
11) ज॒जानेति॑ ज॒जान॑ । 
12) यश्च॑ च॒ यो यश्च॑ । 
13) चा॒पो अ॒पश्च॑ चा॒पः । 
14) अ॒प श्च॒न्द्रा श्च॒न्द्रा अ॒पो अ॒प श्च॒न्द्राः । 
15) च॒न्द्रा बृ॑ह॒ती-र्बृ॑ह॒ती श्च॒न्द्रा श्च॒न्द्रा बृ॑ह॒तीः । 
16) बृ॒ह॒ती-र्ज॒जान॑ ज॒जान॑ बृह॒ती-र्बृ॑ह॒ती-र्ज॒जान॑ । 
17) ज॒जान॒ कस्मै॒ कस्मै॑ ज॒जान॑ ज॒जान॒ कस्मै᳚ । 
18) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ । 
19) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ । 
20) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम । 
21) वि॒धे॒मेति॑ विधेम । 
22) अ॒भ्याव॑र्तस्व पृथिवि पृथि व्य॒भ्याव॑र्तस्वा॒ भ्याव॑र्तस्व पृथिवि । 
22) अ॒भ्याव॑र्त॒स्वेत्य॑भि - आव॑र्तस्व । 
23) पृ॒थि॒वि॒ य॒ज्ञेन॑ य॒ज्ञेन॑ पृथिवि पृथिवि य॒ज्ञेन॑ । 
24) य॒ज्ञेन॒ पय॑सा॒ पय॑सा य॒ज्ञेन॑ य॒ज्ञेन॒ पय॑सा । 
25) पय॑सा स॒ह स॒ह पय॑सा॒ पय॑सा स॒ह । 
26) स॒हेति॑ स॒ह । 
27) व॒पा-न्ते॑ ते व॒पां-वँ॒पा-न्ते᳚ । 
28) ते॒ अ॒ग्नि र॒ग्नि स्ते॑ ते अ॒ग्निः । 
29) अ॒ग्नि रि॑षि॒त इ॑षि॒तो अ॒ग्नि र॒ग्नि रि॑षि॒तः । 
30) इ॒षि॒तो ऽवावे॑ षि॒त इ॑षि॒तो ऽव॑ । 
31) अव॑ सर्पतु सर्प॒ त्ववाव॑ सर्पतु । 
32) स॒र्प॒त्विति॑ सर्पतु । 
33) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् । 
34) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 
35) ते॒ शु॒क्रग्ं शु॒क्र-न्ते॑ ते शु॒क्रम् । 
36) शु॒क्रं-यँ-द्यच्छु॒क्रग्ं शु॒क्रं-यँत् । 
37) यच् च॒न्द्र-ञ्च॒न्द्रं-यँ-द्यच् च॒न्द्रम् । 
38) च॒न्द्रं-यँ-द्यच् च॒न्द्र-ञ्च॒न्द्रं-यँत् । 
39) य-त्पू॒त-म्पू॒तं-यँ-द्य-त्पू॒तम् । 
40) पू॒तं-यँ-द्य-त्पू॒त-म्पू॒तं-यँत् । 
41) य-द्य॒ज्ञियं॑-यँ॒ज्ञियं॒-यँ-द्य-द्य॒ज्ञिय᳚म् । 
42) य॒ज्ञिय॒मिति॑ य॒ज्ञिय᳚म् । 
43) त-द्दे॒वेभ्यो॑ दे॒वेभ्य॒ स्त-त्त-द्दे॒वेभ्यः॑ । 
44) दे॒वेभ्यो॑ भरामसि भरामसि दे॒वेभ्यो॑ दे॒वेभ्यो॑ भरामसि । 
45) भ॒रा॒म॒सीति॑ भरामसि । 
46) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 
47) ऊर्ज॑ म॒ह म॒ह मूर्ज॒ मूर्ज॑ म॒हम् । 
48) अ॒ह मि॒त इ॒तो॑ ऽह म॒ह मि॒तः । 
49) इ॒त एत इ॒त आ । 
50) आ द॑दे दद॒ आ द॑दे । 
॥ 29 ॥ (50/52)
1) द॒द॒ ऋ॒तस्य॒ र्तस्य॑ ददे दद ऋ॒तस्य॑ । 
2) ऋ॒तस्य॒ धाम्नो॒ धाम्न॑ ऋ॒तस्य॒ र्तस्य॒ धाम्नः॑ । 
3) धाम्नो॑ अ॒मृत॑स्या॒ मृत॑स्य॒ धाम्नो॒ धाम्नो॑ अ॒मृत॑स्य । 
4) अ॒मृत॑स्य॒ योने॒-र्योने॑ र॒मृत॑स्या॒ मृत॑स्य॒ योनेः᳚ । 
5) योने॒रिति॒ योनेः᳚ । 
6) आ नो॑ न॒ आ नः॑ । 
7) नो॒ गोषु॒ गोषु॑ नो नो॒ गोषु॑ । 
8) गोषु॑ विशतु विशतु॒ गोषु॒ गोषु॑ विशतु ।
9) वि॒श॒ त्वा वि॑शतु विश॒ त्वा । 
10) औष॑धी॒ ष्वोष॑धी॒ ष्वौष॑धीषु । 
11) ओष॑धीषु॒ जहा॑मि॒ जहा॒ म्योष॑धी॒ ष्वोष॑धीषु॒ जहा॑मि । 
12) जहा॑मि से॒दिग्ं से॒दि-ञ्जहा॑मि॒ जहा॑मि से॒दिम् । 
13) से॒दि मनि॑रा॒ मनि॑राग्ं से॒दिग्ं से॒दि मनि॑राम् । 
14) अनि॑रा॒ ममी॑वा॒ ममी॑वा॒ मनि॑रा॒ मनि॑रा॒ ममी॑वाम् । 
15) अमी॑वा॒मित्यमी॑वाम् । 
16) अग्ने॒ तव॒ तवाग्ने ऽग्ने॒ तव॑ । 
17) तव॒ श्रव॒-श्श्रव॒ स्तव॒ तव॒ श्रवः॑ । 
18) श्रवो॒ वयो॒ वय॒-श्श्रव॒-श्श्रवो॒ वयः॑ । 
19) वयो॒ महि॒ महि॒ वयो॒ वयो॒ महि॑ । 
20) महि॑ भ्राजन्ति भ्राजन्ति॒ महि॒ महि॑ भ्राजन्ति । 
21) भ्रा॒ज॒ न्त्य॒र्चयो॑ अ॒र्चयो᳚ भ्राजन्ति भ्राज न्त्य॒र्चयः॑ । 
22) अ॒र्चयो॑ विभावसो विभावसो अ॒र्चयो॑ अ॒र्चयो॑ विभावसो । 
23) वि॒भा॒व॒सो॒ इति॑ विभा - व॒सो॒ । 
24) बृह॑द्भानो॒ शव॑सा॒ शव॑सा॒ बृह॑द्भानो॒ बृह॑द्भानो॒ शव॑सा । 
24) बृह॑द्भानो॒ इति॒ बृह॑त् - भा॒नो॒ । 
25) शव॑सा॒ वाजं॒-वाँज॒ग्ं॒ शव॑सा॒ शव॑सा॒ वाज᳚म् । 
26) वाज॑ मु॒क्थ्य॑ मु॒क्थ्यं॑-वाँजं॒-वाँज॑ मु॒क्थ्य᳚म् । 
27) उ॒क्थ्य॑-न्दधा॑सि॒ दधा᳚स्यु॒क्थ्य॑ मु॒क्थ्य॑-न्दधा॑सि । 
28) दधा॑सि दा॒शुषे॑ दा॒शुषे॒ दधा॑सि॒ दधा॑सि दा॒शुषे᳚ । 
29) दा॒शुषे॑ कवे कवे दा॒शुषे॑ दा॒शुषे॑ कवे । 
30) क॒व॒ इति॑ कवे । 
31) इ॒र॒ज्य-न्न॑ग्ने अग्न इर॒ज्य-न्नि॑र॒ज्य-न्न॑ग्ने । 
32) अ॒ग्ने॒ प्र॒थ॒य॒स्व॒ प्र॒थ॒य॒स्वा॒ग्ने॒ अ॒ग्ने॒ प्र॒थ॒य॒स्व॒ । 
33) प्र॒थ॒य॒स्व॒ ज॒न्तुभि॑-र्ज॒न्तुभिः॑ प्रथयस्व प्रथयस्व ज॒न्तुभिः॑ । 
34) ज॒न्तुभि॑ र॒स्मे अ॒स्मे ज॒न्तुभि॑-र्ज॒न्तुभि॑ र॒स्मे । 
34) ज॒न्तुभि॒रिति॑ ज॒न्तु - भिः॒ । 
35) अ॒स्मे रायो॒ रायो॑ अ॒स्मे अ॒स्मे रायः॑ । 
35) अ॒स्मे इत्य॒स्मे । 
36) रायो॑ अमर्त्या मर्त्य॒ रायो॒ रायो॑ अमर्त्य । 
37) अ॒म॒र्त्येत्य॑मर्त्य । 
38) स द॑र्श॒तस्य॑ दर्श॒तस्य॒ स स द॑र्श॒तस्य॑ । 
39) द॒र्॒श॒तस्य॒ वपु॑षो॒ वपु॑षो दर्श॒तस्य॑ दर्श॒तस्य॒ वपु॑षः । 
40) वपु॑षो॒ वि वि वपु॑षो॒ वपु॑षो॒ वि । 
41) वि रा॑जसि राजसि॒ वि वि रा॑जसि । 
42) रा॒ज॒सि॒ पृ॒णक्षि॑ पृ॒णक्षि॑ राजसि राजसि पृ॒णक्षि॑ । 
43) पृ॒णक्षि॑ सान॒सिग्ं सा॑न॒सि-म्पृ॒णक्षि॑ पृ॒णक्षि॑ सान॒सिम् । 
44) सा॒न॒सिग्ं र॒यिग्ं र॒यिग्ं सा॑न॒सिग्ं सा॑न॒सिग्ं र॒यिम् । 
45) र॒यिमिति॑ र॒यिम् । 
46) ऊर्जो॑ नपा-न्नपा॒ दूर्ज॒ ऊर्जो॑ नपात् । 
47) न॒पा॒ज् जात॑वेदो॒ जात॑वेदो नपा-न्नपा॒ज् जात॑वेदः । 
48) जात॑वेद-स्सुश॒स्तिभि॑-स्सुश॒स्तिभि॒-र्जात॑वेदो॒ जात॑वेद-स्सुश॒स्तिभिः॑ । 
48) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । 
49) सु॒श॒स्तिभि॒-र्मन्द॑स्व॒ मन्द॑स्व सुश॒स्तिभि॑-स्सुश॒स्तिभि॒-र्मन्द॑स्व । 
49) सु॒श॒स्तिभि॒रिति॑ सुश॒स्ति - भिः॒ । 
50) मन्द॑स्व धी॒तिभि॑-र्धी॒तिभि॒-र्मन्द॑स्व॒ मन्द॑स्व धी॒तिभिः॑ । 
॥ 30 ॥ (50/55)
1) धी॒तिभिर्॑. हि॒तो हि॒तो धी॒तिभि॑-र्धी॒तिभि॑र्-हि॒तः । 
1) धी॒तिभि॒रिति॑ धी॒ति - भिः॒ । 
2) हि॒त इति॑ हि॒तः । 
3) त्वे इष॒ इष॒ स्त्वे त्वे इषः॑ । 
3) त्वे इति॒ त्वे । 
4) इष॒-स्सग्ं स मिष॒ इष॒-स्सम् । 
5) स-न्द॑धु-र्दधु॒-स्सग्ं स-न्द॑धुः । 
6) द॒धु॒-र्भूरि॑रेतसो॒ भूरि॑रेतसो दधु-र्दधु॒-र्भूरि॑रेतसः । 
7) भूरि॑रेतस श्चि॒त्रोत॑य श्चि॒त्रोत॑यो॒ भूरि॑रेतसो॒ भूरि॑रेतस श्चि॒त्रोत॑यः । 
7) भूरि॑रेतस॒ इति॒ भूरि॑ - रे॒त॒सः॒ । 
8) चि॒त्रोत॑यो वा॒मजा॑ता वा॒मजा॑ता श्चि॒त्रोत॑य श्चि॒त्रोत॑यो वा॒मजा॑ताः । 
8) चि॒त्रोत॑य॒ इति॑ चि॒त्र - ऊ॒त॒यः॒ । 
9) वा॒मजा॑ता॒ इति॑ वा॒म - जा॒ताः॒ । 
10) पा॒व॒कव॑र्चा-श्शु॒क्रव॑र्चा-श्शु॒क्रव॑र्चाः पाव॒कव॑र्चाः पाव॒कव॑र्चा-श्शु॒क्रव॑र्चाः । 
10) पा॒व॒कव॑र्चा॒ इति॑ पाव॒क - व॒र्चाः॒ । 
11) शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ अनू॑नवर्चा-श्शु॒क्रव॑र्चा-श्शु॒क्रव॑र्चा॒ अनू॑नवर्चाः । 
11) शु॒क्रव॑र्चा॒ इति॑ शु॒क्र - व॒र्चाः॒ । 
12) अनू॑नवर्चा॒ उदु दनू॑नवर्चा॒ अनू॑नवर्चा॒ उत् । 
12) अनू॑नवर्चा॒ इत्यनू॑न - व॒र्चाः॒ । 
13) उदि॑यर्षी य॒र्॒ ष्यु दुदि॑यर्षि । 
14) इ॒य॒र्॒षि॒ भा॒नुना॑ भा॒नुने॑ यर्षी यर्षि भा॒नुना᳚ । 
15) भा॒नुनेति॑ भा॒नुना᳚ । 
16) पु॒त्रः पि॒तरा॑ पि॒तरा॑ पु॒त्रः पु॒त्रः पि॒तरा᳚ । 
17) पि॒तरा॑ वि॒चर॑न्. वि॒चर॑-न्पि॒तरा॑ पि॒तरा॑ वि॒चरन्न्॑ । 
18) वि॒चर॒-न्नुपोप॑ वि॒चर॑न्. वि॒चर॒-न्नुप॑ । 
18) वि॒चर॒न्निति॑ वि - चरन्न्॑ । 
19) उपा॑व स्यव॒ स्युपोपा॑ वसि । 
20) अ॒व॒स्यु॒भे उ॒भे अ॑वस्य वस्यु॒भे । 
21) उ॒भे पृ॑णक्षि पृणक्ष्यु॒भे उ॒भे पृ॑णक्षि । 
21) उ॒भे इत्यु॒भे । 
22) पृ॒ण॒क्षि॒ रोद॑सी॒ रोद॑सी पृणक्षि पृणक्षि॒ रोद॑सी । 
23) रोद॑सी॒ इति॒ रोद॑सी । 
24) ऋ॒तावा॑न-म्महि॒ष-म्म॑हि॒ष मृ॒तावा॑न मृ॒तावा॑न-म्महि॒षम् । 
24) ऋ॒तावा॑न॒मित्यृ॒त - वा॒न॒म् । 
25) म॒हि॒षं-विँ॒श्वच॑र्षणिं-विँ॒श्वच॑र्षणि-म्महि॒ष-म्म॑हि॒षं-विँ॒श्वच॑र्षणिम् । 
26) वि॒श्वच॑र्षणि म॒ग्नि म॒ग्निं-विँ॒श्वच॑र्षणिं-विँ॒श्वच॑र्षणि म॒ग्निम् । 
26) वि॒श्वच॑र्षणि॒मिति॑ वि॒श्व - च॒र्॒ष॒णि॒म् । 
27) अ॒ग्निग्ं सु॒म्नाय॑ सु॒म्नाया॒ग्नि म॒ग्निग्ं सु॒म्नाय॑ । 
28) सु॒म्नाय॑ दधिरे दधिरे सु॒म्नाय॑ सु॒म्नाय॑ दधिरे । 
29) द॒धि॒रे॒ पु॒रः पु॒रो द॑धिरे दधिरे पु॒रः । 
30) पु॒रो जना॒ जनाः᳚ पु॒रः पु॒रो जनाः᳚ । 
31) जना॒ इति॒ जनाः᳚ । 
32) श्रुत्क॑र्णग्ं स॒प्रथ॑स्तमग्ं स॒प्रथ॑स्तम॒ग्ग्॒ श्रुत्क॑र्ण॒ग्ग्॒ श्रुत्क॑र्णग्ं स॒प्रथ॑स्तमम् । 
32) श्रुत्क॑र्ण॒मिति॒ श्रुत् - क॒र्ण॒म् । 
33) स॒प्रथ॑स्तम-न्त्वा त्वा स॒प्रथ॑स्तमग्ं स॒प्रथ॑स्तम-न्त्वा । 
33) स॒प्रथ॑स्तम॒मिति॑ स॒प्रथः॑ - त॒म॒म् । 
34) त्वा॒ गि॒रा गि॒रा त्वा᳚ त्वा गि॒रा । 
35) गि॒रा दैव्य॒-न्दैव्य॑-ङ्गि॒रा गि॒रा दैव्य᳚म् । 
36) दैव्य॒-म्मानु॑षा॒ मानु॑षा॒ दैव्य॒-न्दैव्य॒-म्मानु॑षा । 
37) मानु॑षा यु॒गा यु॒गा मानु॑षा॒ मानु॑षा यु॒गा । 
38) य॒गेति॑ यु॒गा । 
39) नि॒ष्क॒र्तार॑ मद्ध्व॒रस्या᳚ द्ध्व॒रस्य॑ निष्क॒र्तार॑-न्निष्क॒र्तार॑ मद्ध्व॒रस्य॑ । 
39) नि॒ष्क॒र्तार॒मिति॑ निः - क॒र्तार᳚म् । 
40) अ॒द्ध्व॒रस्य॒ प्रचे॑तस॒-म्प्रचे॑तस मद्ध्व॒रस्या᳚ द्ध्व॒रस्य॒ प्रचे॑तसम् । 
41) प्रचे॑तस॒-ङ्क्षय॑न्त॒-ङ्क्षय॑न्त॒-म्प्रचे॑तस॒-म्प्रचे॑तस॒-ङ्क्षय॑न्तम् । 
41) प्रचे॑तस॒मिति॒ प्र - चे॒त॒स॒म् । 
42) क्षय॑न्त॒ग्ं॒ राध॑से॒ राध॑से॒ क्षय॑न्त॒-ङ्क्षय॑न्त॒ग्ं॒ राध॑से । 
43) राध॑से म॒हे म॒हे राध॑से॒ राध॑से म॒हे । 
44) म॒ह इति॑ म॒हे । 
45) रा॒ति-म्भृगू॑णा॒-म्भृगू॑णाग्ं रा॒तिग्ं रा॒ति-म्भृगू॑णाम् । 
46) भृगू॑णा मु॒शिज॑ मु॒शिज॒-म्भृगू॑णा॒-म्भृगू॑णा मु॒शिज᳚म् । 
47) उ॒शिज॑-ङ्क॒विक्र॑तु-ङ्क॒विक्र॑तु मु॒शिज॑ मु॒शिज॑-ङ्क॒विक्र॑तुम् । 
48) क॒विक्र॑तु-म्पृ॒णक्षि॑ पृ॒णक्षि॑ क॒विक्र॑तु-ङ्क॒विक्र॑तु-म्पृ॒णक्षि॑ । 
48) क॒विक्र॑तु॒मिति॑ क॒वि - क्र॒तु॒म् । 
49) पृ॒णक्षि॑ सान॒सिग्ं सा॑न॒सि-म्पृ॒णक्षि॑ पृ॒णक्षि॑ सान॒सिम् । 
50) सा॒न॒सिग्ं र॒यिग्ं र॒यिग्ं सा॑न॒सिग्ं सा॑न॒सिग्ं र॒यिम् । 
॥ 31 ॥ (50/66)
1) र॒यिमिति॑ र॒यिम् । 
2) चित॑-स्स्थ स्थ॒ चित॒ श्चित॑-स्स्थ । 
3) स्थ॒ प॒रि॒चितः॑ परि॒चित॑-स्स्थ स्थ परि॒चितः॑ । 
4) प॒रि॒चित॑ ऊर्ध्व॒चित॑ ऊर्ध्व॒चितः॑ परि॒चितः॑ परि॒चित॑ ऊर्ध्व॒चितः॑ । 
4) प॒रि॒चित॒ इति॑ परि - चितः॑ । 
5) ऊ॒र्ध्व॒चित॑-श्श्रयद्ध्वग्ग् श्रयद्ध्व मूर्ध्व॒चित॑ ऊर्ध्व॒चित॑-श्श्रयद्ध्वम् । 
5) ऊ॒र्ध्व॒चित॒ इत्यू᳚र्ध्व - चितः॑ । 
6) श्र॒य॒द्ध्व॒-न्तया॒ तया᳚ श्रयद्ध्वग्ग् श्रयद्ध्व॒-न्तया᳚ । 
7) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या । 
8) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् । 
9) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा अ॑ङ्गिर॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वाः । 
10) ध्रु॒वा-स्सी॑दत सीदत ध्रु॒वा ध्रु॒वा-स्सी॑दत । 
11) सी॒द॒तेति॑ सीदत । 
12) आ प्या॑यस्व प्याय॒स्वा प्या॑यस्व । 
13) प्या॒य॒स्व॒ सग्ं स-म्प्या॑यस्व प्यायस्व॒ सम् । 
14) स मे᳚त्वेतु॒ सग्ं स मे॑तु । 
15) ए॒तु॒ ते॒ त॒ ए॒त्वे॒तु॒ ते॒ । 
16) ते॒ वि॒श्वतो॑ वि॒श्वत॑ स्ते ते वि॒श्वतः॑ । 
17) वि॒श्वत॑-स्सोम सोम वि॒श्वतो॑ वि॒श्वत॑-स्सोम । 
18) सो॒म॒ वृष्णि॑यं॒-वृँष्णि॑यग्ं सोम सोम॒ वृष्णि॑यम् । 
19) वृष्णि॑य॒मिति॒ वृष्णि॑यम् । 
20) भवा॒ वाज॑स्य॒ वाज॑स्य॒ भव॒ भवा॒ वाज॑स्य । 
21) वाज॑स्य सङ्ग॒थे स॑ङ्ग॒थे वाज॑स्य॒ वाज॑स्य सङ्ग॒थे । 
22) स॒ङ्ग॒थ इति॑ सं - ग॒थे । 
23) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ । 
24) ते॒ पयाग्ं॑सि॒ पयाग्ं॑सि ते ते॒ पयाग्ं॑सि । 
25) पयाग्ं॑सि॒ सग्ं स-म्पयाग्ं॑सि॒ पयाग्ं॑सि॒ सम् । 
26) शमु॑ वु॒ सग्ं स मु॑ । 
27) उ॒ य॒न्तु॒ य॒न्तू॒ य॒न्तु॒ । 
28) य॒न्तु॒ वाजा॒ वाजा॑ यन्तु यन्तु॒ वाजाः᳚ । 
29) वाजा॒-स्सग्ं सं-वाँजा॒ वाजा॒-स्सम् । 
30) सं-वृँष्णि॑यानि॒ वृष्णि॑यानि॒ सग्ं सं-वृँष्णि॑यानि । 
31) वृष्णि॑या न्यभिमाति॒षाहो॑ अभिमाति॒षाहो॒ वृष्णि॑यानि॒ वृष्णि॑या न्यभिमाति॒षाहः॑ । 
32) अ॒भि॒मा॒ति॒षाह॒ इत्य॑भिमाति - साहः॑ । 
33) आ॒प्याय॑मानो अ॒मृता॑या॒ मृता॑या॒ प्याय॑मान आ॒प्याय॑मानो अ॒मृता॑य । 
33) आ॒प्याय॑मान॒ इत्या᳚ - प्याय॑मानः । 
34) अ॒मृता॑य सोम सोमा॒ मृता॑या॒ मृता॑य सोम । 
35) सो॒म॒ दि॒वि दि॒वि सो॑म सोम दि॒वि । 
36) दि॒वि श्रवाग्ं॑सि॒ श्रवाग्ं॑सि दि॒वि दि॒वि श्रवाग्ं॑सि । 
37) श्रवाग्॑ स्युत्त॒मा न्यु॑त्त॒मानि॒ श्रवाग्ं॑सि॒ श्रवाग्॑ स्युत्त॒मानि॑ । 
38) उ॒त्त॒मानि॑ धिष्व धिष्वोत्त॒मा न्यु॑त्त॒मानि॑ धिष्व । 
38) उ॒त्त॒मानीत्यु॑त् - त॒मानि॑ । 
39) धि॒ष्वेति॑ धिष्व । 
॥ 32 ॥ (39/43)
॥ अ. 7 ॥
1) अ॒भ्य॑स्था दस्था द॒भ्या᳚(1॒)भ्य॑स्थात् । 
2) अ॒स्था॒-द्विश्वा॒ विश्वा॑ अस्था दस्था॒-द्विश्वाः᳚ । 
3) विश्वाः॒ पृत॑नाः॒ पृत॑ना॒ विश्वा॒ विश्वाः॒ पृत॑नाः । 
4) पृत॑ना॒ अरा॑ती॒ ररा॑तीः॒ पृत॑नाः॒ पृत॑ना॒ अरा॑तीः । 
5) अरा॑ती॒ स्त-त्तदरा॑ती॒ ररा॑ती॒ स्तत् । 
6) तद॒ग्नि र॒ग्नि स्त-त्तद॒ग्निः । 
7) अ॒ग्नि रा॑हाहा॒ग्नि र॒ग्नि रा॑ह । 
8) आ॒ह॒ त-त्तदा॑हाह॒ तत् । 
9) तदू॒ त-त्तदु॑ । 
10) उ॒ सोम॒-स्सोम॑ उ वु॒ सोमः॑ । 
11) सोम॑ आहाह॒ सोम॒-स्सोम॑ आह । 
12) आ॒हेत्या॑ह । 
13) बृह॒स्पति॑-स्सवि॒ता स॑वि॒ता बृह॒स्पति॒-र्बृह॒स्पति॑-स्सवि॒ता । 
14) स॒वि॒ता त-त्त-थ्स॑वि॒ता स॑वि॒ता तत् । 
15) त-न्मे॑ मे॒ त-त्त-न्मे᳚ । 
16) म॒ आ॒हा॒ह॒ मे॒ म॒ आ॒ह॒ । 
17) आ॒ह॒ पू॒षा पू॒षा ऽऽहा॑ह पू॒षा । 
18) पू॒षा मा॑ मा पू॒षा पू॒षा मा᳚ । 
19) मा॒ ऽधा॒ द॒धा॒-न्मा॒ मा॒ ऽधा॒त् । 
20) अ॒धा॒-थ्सु॒कृ॒तस्य॑ सुकृ॒तस्या॑ धादधा-थ्सुकृ॒तस्य॑ । 
21) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के । 
21) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 
22) लो॒क इति॑ लो॒के । 
23) यदक्र॑न्दो॒ अक्र॑न्दो॒ य-द्यदक्र॑न्दः । 
24) अक्र॑न्दः प्रथ॒म-म्प्र॑थ॒म मक्र॑न्दो॒ अक्र॑न्दः प्रथ॒मम् । 
25) प्र॒थ॒म-ञ्जाय॑मानो॒ जाय॑मानः प्रथ॒म-म्प्र॑थ॒म-ञ्जाय॑मानः । 
26) जाय॑मान उ॒द्य-न्नु॒द्यन् जाय॑मानो॒ जाय॑मान उ॒द्यन्न् । 
27) उ॒द्य-न्थ्स॑मु॒द्रा-थ्स॑मु॒द्रा दु॒द्य-न्नु॒द्य-न्थ्स॑मु॒द्रात् । 
27) उ॒द्यन्नित्यु॑त् - यन्न् । 
28) स॒मु॒द्रा दु॒तोत स॑मु॒द्रा-थ्स॑मु॒द्रा दु॒त । 
29) उ॒त वा॑ वो॒तोत वा᳚ । 
30) वा॒ पुरी॑षा॒-त्पुरी॑षा-द्वा वा॒ पुरी॑षात् । 
31) पुरी॑षा॒दिति॒ पुरी॑षात् । 
32) श्ये॒नस्य॑ प॒क्षा प॒क्षा श्ये॒नस्य॑ श्ये॒नस्य॑ प॒क्षा । 
33) प॒क्षा ह॑रि॒णस्य॑ हरि॒णस्य॑ प॒क्षा प॒क्षा ह॑रि॒णस्य॑ । 
34) ह॒रि॒णस्य॑ बा॒हू बा॒हू ह॑रि॒णस्य॑ हरि॒णस्य॑ बा॒हू । 
35) बा॒हू उप॑स्तुत॒ मुप॑स्तुत-म्बा॒हू बा॒हू उप॑स्तुतम् । 
35) बा॒हू इति॑ बा॒हू । 
36) उप॑स्तुत॒-ञ्जनि॑म॒ जनि॒ मोप॑स्तुत॒ मुप॑स्तुत॒-ञ्जनि॑म । 
36) उप॑स्तुत॒मित्युप॑ - स्तु॒त॒म् । 
37) जनि॑म॒ त-त्तज् जनि॑म॒ जनि॑म॒ तत् । 
38) त-त्ते॑ ते॒ त-त्त-त्ते᳚ । 
39) ते॒ अ॒र्व॒-न्न॒र्व॒-न्ते॒ ते॒ अ॒र्व॒न्न् । 
40) अ॒र्व॒न्नित्य॑र्वन्न् । 
41) अ॒पा-म्पृ॒ष्ठ-म्पृ॒ष्ठ म॒पा म॒पा-म्पृ॒ष्ठम् । 
42) पृ॒ष्ठ म॑स्यसि पृ॒ष्ठ-म्पृ॒ष्ठ म॑सि । 
43) अ॒सि॒ योनि॒-र्योनि॑ रस्यसि॒ योनिः॑ । 
44) योनि॑ र॒ग्ने र॒ग्ने-र्योनि॒-र्योनि॑ र॒ग्नेः । 
45) अ॒ग्ने-स्स॑मु॒द्रग्ं स॑मु॒द्र म॒ग्ने र॒ग्ने-स्स॑मु॒द्रम् । 
46) स॒मु॒द्र म॒भितो॑ अ॒भित॑-स्समु॒द्रग्ं स॑मु॒द्र म॒भितः॑ । 
47) अ॒भितः॒ पिन्व॑मान॒-म्पिन्व॑मान म॒भितो॑ अ॒भितः॒ पिन्व॑मानम् । 
48) पिन्व॑मान॒मिति॒ पिन्व॑मानम् । 
49) वर्ध॑मान-म्म॒हो म॒हो वर्ध॑मानं॒-वँर्ध॑मान-म्म॒हः । 
50) म॒ह आ म॒हो म॒ह आ । 
॥ 33 ॥ (50/54)
1) आ च॒ चा च॑ । 
2) च॒ पुष्क॑र॒-म्पुष्क॑र-ञ्च च॒ पुष्क॑रम् । 
3) पुष्क॑र-न्दि॒वो दि॒वः पुष्क॑र॒-म्पुष्क॑र-न्दि॒वः । 
4) दि॒वो मात्र॑या॒ मात्र॑या दि॒वो दि॒वो मात्र॑या । 
5) मात्र॑या वरि॒णा व॑रि॒णा मात्र॑या॒ मात्र॑या वरि॒णा । 
6) व॒रि॒णा प्र॑थस्व प्रथस्व वरि॒णा व॑रि॒णा प्र॑थस्व । 
7) प्र॒थ॒स्वेति॑ प्रथस्व । 
8) ब्रह्म॑ जज्ञा॒न-ञ्ज॑ज्ञा॒न-म्ब्रह्म॒ ब्रह्म॑ जज्ञा॒नम् । 
9) ज॒ज्ञा॒न-म्प्र॑थ॒म-म्प्र॑थ॒म-ञ्ज॑ज्ञा॒न-ञ्ज॑ज्ञा॒न-म्प्र॑थ॒मम् । 
10) प्र॒थ॒म-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्रथ॒म-म्प्र॑थ॒म-म्पु॒रस्ता᳚त् । 
11) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि । 
12) वि सी॑म॒त-स्सी॑म॒तो वि वि सी॑म॒तः । 
13) सी॒म॒त-स्सु॒रुच॑-स्सु॒रुच॑-स्सीम॒त-स्सी॑म॒त-स्सु॒रुचः॑ । 
14) सु॒रुचो॑ वे॒नो वे॒न-स्सु॒रुच॑-स्सु॒रुचो॑ वे॒नः । 
14) सु॒रुच॒ इति॑ सु - रुचः॑ । 
15) वे॒न आ॑व राव-र्वे॒नो वे॒न आ॑वः । 
16) आ॒व॒रित्या॑वः । 
17) स बु॒द्ध्निया॑ बु॒द्ध्निया॒-स्स स बु॒द्ध्नियाः᳚ । 
18) बु॒द्ध्निया॑ उप॒मा उ॑प॒मा बु॒द्ध्निया॑ बु॒द्ध्निया॑ उप॒माः । 
19) उ॒प॒मा अ॑स्या स्योप॒मा उ॑प॒मा अ॑स्य । 
19) उ॒प॒मा इत्युप॑ - माः । 
20) अ॒स्य॒ वि॒ष्ठा वि॒ष्ठा अ॑स्यास्य वि॒ष्ठाः । 
21) वि॒ष्ठा-स्स॒त-स्स॒तो वि॒ष्ठा वि॒ष्ठा-स्स॒तः । 
21) वि॒ष्ठा इति॑ वि - स्थाः । 
22) स॒तश्च॑ च स॒त-स्स॒तश्च॑ । 
23) च॒ योनिं॒-योँनि॑-ञ्च च॒ योनि᳚म् । 
24) योनि॒ मस॑तो॒ अस॑तो॒ योनिं॒-योँनि॒ मस॑तः । 
25) अस॑तश्च॒ चास॑तो॒ अस॑तश्च । 
26) च॒ विव॒-र्विव॑श्च च॒ विवः॑ । 
27) विव॒रिति॒ विवः॑ । 
28) हि॒र॒ण्य॒ग॒र्भ-स्सग्ं सग्ं हि॑रण्यग॒र्भो हि॑रण्यग॒र्भ-स्सम् । 
28) हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य - ग॒र्भः । 
29) स म॑वर्त॒ता व॑र्त॒त सग्ं स म॑वर्त॒त । 
30) अ॒व॒र्त॒ताग्रे॒ अग्रे॑ ऽवर्त॒ता व॑र्त॒ताग्रे᳚ । 
31) अग्रे॑ भू॒तस्य॑ भू॒तस्याग्रे॒ अग्रे॑ भू॒तस्य॑ । 
32) भू॒तस्य॑ जा॒तो जा॒तो भू॒तस्य॑ भू॒तस्य॑ जा॒तः । 
33) जा॒तः पति॒ष् पति॑-र्जा॒तो जा॒तः पतिः॑ । 
34) पति॒ रेक॒ एक॒ स्पति॒ष् पति॒ रेकः॑ । 
35) एक॑ आसी दासी॒ देक॒ एक॑ आसीत् । 
36) आ॒सी॒दित्या॑सीत् । 
37) स दा॑धार दाधार॒ स स दा॑धार । 
38) दा॒धा॒र॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्दा॑धार दाधार पृथि॒वीम् । 
39) पृ॒थि॒वी-न्द्या-न्द्या-म्पृ॑थि॒वी-म्पृ॑थि॒वी-न्द्याम् । 
40) द्या मु॒तोत द्या-न्द्या मु॒त । 
41) उ॒तेमा मि॒मा मु॒तोते माम् । 
42) इ॒मा-ङ्कस्मै॒ कस्मा॑ इ॒मा मि॒मा-ङ्कस्मै᳚ । 
43) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ । 
44) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ । 
45) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम । 
46) वि॒धे॒मेति॑ विधेम । 
47) द्र॒फ्स श्च॑स्कन्द चस्कन्द द्र॒फ्सो द्र॒फ्स श्च॑स्कन्द । 
48) च॒स्क॒न्द॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑स्कन्द चस्कन्द पृथि॒वीम् । 
49) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 
50) अनु॒ द्या-न्द्या मन्वनु॒ द्याम् । 
॥ 34 ॥ (50/54)
1) द्या मि॒म मि॒म-न्द्या-न्द्या मि॒मम् । 
2) इ॒म-ञ्च॑ चे॒ म मि॒म-ञ्च॑ । 
3) च॒ योनिं॒-योँनि॑-ञ्च च॒ योनि᳚म् । 
4) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ । 
5) अनु॒ यो यो ऽन्वनु॒ यः । 
6) यश्च॑ च॒ यो यश्च॑ । 
7) च॒ पूर्वः॒ पूर्व॑श्च च॒ पूर्वः॑ । 
8) पूर्व॒ इति॒ पूर्वः॑ । 
9) तृ॒तीयं॒-योँनिं॒-योँनि॑-न्तृ॒तीय॑-न्तृ॒तीयं॒-योँनि᳚म् । 
10) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ । 
11) अनु॑ स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त॒ मन्वनु॑ स॒ञ्चर॑न्तम् । 
12) स॒ञ्चर॑न्त-न्द्र॒फ्स-न्द्र॒फ्सग्ं स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त-न्द्र॒फ्सम् । 
12) स॒ञ्चर॑न्त॒मिति॑ सं - चर॑न्तम् । 
13) द्र॒फ्स-ञ्जु॑होमि जुहोमि द्र॒फ्स-न्द्र॒फ्स-ञ्जु॑होमि । 
14) जु॒हो॒ म्यन्वनु॑ जुहोमि जुहो॒ म्यनु॑ । 
15) अनु॑ स॒प्त स॒प्तान्वनु॑ स॒प्त । 
16) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ । 
17) होत्रा॒ इति॒ होत्राः᳚ । 
18) नमो॑ अस्त्वस्तु॒ नमो॒ नमो॑ अस्तु । 
19) अ॒स्तु॒ स॒र्पेभ्य॑-स्स॒र्पेभ्यो॑ अस्त्वस्तु स॒र्पेभ्यः॑ । 
20) स॒र्पेभ्यो॒ ये ये स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ ये । 
21) ये के के ये ये के । 
22) के च॑ च॒ के के च॑ । 
23) च॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑ च पृथि॒वीम् । 
24) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 
25) अन्वित्यनु॑ । 
26) ये अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ ये ये अ॒न्तरि॑क्षे । 
27) अ॒न्तरि॑क्षे॒ ये ये अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ ये । 
28) ये दि॒वि दि॒वि ये ये दि॒वि । 
29) दि॒वि तेभ्य॒ स्तेभ्यो॑ दि॒वि दि॒वि तेभ्यः॑ । 
30) तेभ्य॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्य॒ स्तेभ्य॒ स्तेभ्य॑-स्स॒र्पेभ्यः॑ । 
31) स॒र्पेभ्यो॒ नमो॒ नम॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ नमः॑ । 
32) नम॒ इति॒ नमः॑ । 
33) ये᳚(1॒) ऽदो॑ ऽदो ये ये॑ ऽदः । 
34) अ॒दो रो॑च॒ने रो॑च॒ने᳚(1॒) ऽदो॑ ऽदो रो॑च॒ने । 
35) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः । 
36) दि॒वो ये ये दि॒वो दि॒वो ये । 
37) ये वा॑ वा॒ ये ये वा᳚ । 
38) वा॒ सूर्य॑स्य॒ सूर्य॑स्य वा वा॒ सूर्य॑स्य । 
39) सूर्य॑स्य र॒श्मिषु॑ र॒श्मिषु॒ सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिषु॑ । 
40) र॒श्मिष्विति॑ र॒श्मिषु॑ । 
41) येषा॑ म॒फ्स्व॑फ्सु येषां॒-येँषा॑ म॒फ्सु । 
42) अ॒फ्सु सद॒-स्सदो॑ अ॒फ्स्व॑फ्सु सदः॑ । 
42) अ॒फ्स्वित्य॑प् - सु । 
43) सदः॑ कृ॒त-ङ्कृ॒तग्ं सद॒-स्सदः॑ कृ॒तम् । 
44) कृ॒त-न्तेभ्य॒ स्तेभ्यः॑ कृ॒त-ङ्कृ॒त-न्तेभ्यः॑ । 
45) तेभ्य॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्य॒ स्तेभ्य॒ स्तेभ्य॑-स्स॒र्पेभ्यः॑ । 
46) स॒र्पेभ्यो॒ नमो॒ नम॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ नमः॑ । 
47) नम॒ इति॒ नमः॑ । 
48) या इष॑व॒ इष॑वो॒ या या इष॑वः । 
49) इष॑वो यातु॒धाना॑नां-याँतु॒धाना॑ना॒ मिष॑व॒ इष॑वो यातु॒धाना॑नाम् । 
50) या॒तु॒धाना॑नां॒-येँ ये या॑तु॒धाना॑नां-याँतु॒धाना॑नां॒-येँ । 
50) या॒तु॒धाना॑ना॒मिति॑ यातु - धाना॑नाम् । 
51) ये वा॑ वा॒ ये ये वा᳚ । 
52) वा॒ वन॒स्पती॒न्॒. वन॒स्पतीन्॑. वा वा॒ वन॒स्पतीन्॑ । 
53) वन॒स्पती॒ग्ं॒ रन्वन्. वन॒स्पती॒न्॒. वन॒स्पती॒ग्ं॒ रनु॑ । 
54) अन्वित्यनु॑ । 
55) ये वा॑ वा॒ ये ये वा᳚ । 
56) वा॒ ऽव॒टे ष्व॑व॒टेषु॑ वा वा ऽव॒टेषु॑ ।
57) अ॒व॒टेषु॒ शेर॑ते॒ शेर॑ते ऽव॒टे ष्व॑व॒टेषु॒ शेर॑ते । 
58) शेर॑ते॒ तेभ्य॒ स्तेभ्य॒-श्शेर॑ते॒ शेर॑ते॒ तेभ्यः॑ । 
59) तेभ्य॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्य॒ स्तेभ्य॒ स्तेभ्य॑-स्स॒र्पेभ्यः॑ । 
60) स॒र्पेभ्यो॒ नमो॒ नम॑-स्स॒र्पेभ्य॑-स्स॒र्पेभ्यो॒ नमः॑ । 
61) नम॒ इति॒ नमः॑ । 
॥ 35 ॥ (61/64)
॥ अ. 8 ॥
1) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ । 
2) अ॒सि॒ ध॒रुणा॑ ध॒रुणा᳚ ऽस्यसि ध॒रुणा᳚ । 
3) ध॒रुणा ऽस्तृ॒ता ऽस्तृ॑ता ध॒रुणा॑ ध॒रुणा ऽस्तृ॑ता । 
4) अस्तृ॑ता वि॒श्वक॑र्मणा वि॒श्वक॑र्म॒णा ऽस्तृ॒ता ऽस्तृ॑ता वि॒श्वक॑र्मणा । 
5) वि॒श्वक॑र्मणा॒ सुकृ॑ता॒ सुकृ॑ता वि॒श्वक॑र्मणा वि॒श्वक॑र्मणा॒ सुकृ॑ता । 
5) वि॒श्वक॑र्म॒णेति॑ वि॒श्व - क॒र्म॒णा॒ । 
6) सुकृ॒तेति॒ सु - कृ॒ता॒ । 
7) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 
8) त्वा॒ स॒मु॒द्र-स्स॑मु॒द्र स्त्वा᳚ त्वा समु॒द्रः । 
9) स॒मु॒द्र उदु-थ्स॑मु॒द्र-स्स॑मु॒द्र उत् । 
10) उ-द्व॑धी-द्वधी॒ दुदु-द्व॑धीत् । 
11) व॒धी॒-न्मा मा व॑धी-द्वधी॒-न्मा । 
12) मा सु॑प॒र्ण-स्सु॑प॒र्णो मा मा सु॑प॒र्णः । 
13) सु॒प॒र्णो ऽव्य॑थमा॒ना ऽव्य॑थमाना सुप॒र्ण-स्सु॑प॒र्णो ऽव्य॑थमाना । 
13) सु॒प॒र्ण इति॑ सु - प॒र्णः । 
14) अव्य॑थमाना पृथि॒वी-म्पृ॑थि॒वी मव्य॑थमा॒ना ऽव्य॑थमाना पृथि॒वीम् । 
15) पृ॒थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह । 
16) दृ॒ग्ं॒हेति॑ दृग्ंह । 
17) प्र॒जाप॑ति स्त्वा त्वा प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वा । 
17) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 
18) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ । 
19) सा॒द॒य॒तु॒ पृ॒थि॒व्याः पृ॑थि॒व्या-स्सा॑दयतु सादयतु पृथि॒व्याः । 
20) पृ॒थि॒व्याः पृ॒ष्ठे पृ॒ष्ठे पृ॑थि॒व्याः पृ॑थि॒व्याः पृ॒ष्ठे । 
21) पृ॒ष्ठे व्यच॑स्वतीं॒-व्यँच॑स्वती-म्पृ॒ष्ठे पृ॒ष्ठे व्यच॑स्वतीम् । 
22) व्यच॑स्वती॒-म्प्रथ॑स्वती॒-म्प्रथ॑स्वतीं॒-व्यँच॑स्वतीं॒-व्यँच॑स्वती॒-म्प्रथ॑स्वतीम् । 
23) प्रथ॑स्वती॒-म्प्रथः॒ प्रथः॒ प्रथ॑स्वती॒-म्प्रथ॑स्वती॒-म्प्रथः॑ । 
24) प्रथो᳚ ऽस्यसि॒ प्रथः॒ प्रथो॑ ऽसि । 
25) अ॒सि॒ पृ॒थि॒वी पृ॑थि॒ व्य॑स्यसि पृथि॒वी । 
26) पृ॒थि॒ व्य॑स्यसि पृथि॒वी पृ॑थि॒ व्य॑सि । 
27) अ॒सि॒ भू-र्भू र॑स्यसि॒ भूः । 
28) भू र॑स्यसि॒ भू-र्भूर॑सि । 
29) अ॒सि॒ भूमि॒-र्भूमि॑ रस्यसि॒ भूमिः॑ । 
30) भूमि॑ रस्यसि॒ भूमि॒-र्भूमि॑ रसि । 
31) अ॒स्यदि॑ति॒ रदि॑ति रस्य॒ स्यदि॑तिः । 
32) अदि॑ति रस्य॒ स्यदि॑ति॒ रदि॑ति रसि । 
33) अ॒सि॒ वि॒श्वधा॑या वि॒श्वधा॑या अस्यसि वि॒श्वधा॑याः । 
34) वि॒श्वधा॑या॒ विश्व॑स्य॒ विश्व॑स्य वि॒श्वधा॑या वि॒श्वधा॑या॒ विश्व॑स्य । 
34) वि॒श्वधा॑या॒ इति॑ वि॒श्व - धा॒याः॒ । 
35) विश्व॑स्य॒ भुव॑नस्य॒ भुव॑नस्य॒ विश्व॑स्य॒ विश्व॑स्य॒ भुव॑नस्य । 
36) भुव॑नस्य ध॒र्त्री ध॒र्त्री भुव॑नस्य॒ भुव॑नस्य ध॒र्त्री । 
37) ध॒र्त्री पृ॑थि॒वी-म्पृ॑थि॒वी-न्ध॒र्त्री ध॒र्त्री पृ॑थि॒वीम् । 
38) पृ॒थि॒वीं-यँ॑च्छ यच्छ पृथि॒वी-म्पृ॑थि॒वीं-यँ॑च्छ । 
39) य॒च्छ॒ पृ॒थि॒वी-म्पृ॑थि॒वीं-यँ॑च्छ यच्छ पृथि॒वीम् । 
40) पृ॒थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह । 
41) दृ॒ग्ं॒ह॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वीम् । 
42) पृ॒थि॒वी-म्मा मा पृ॑थि॒वी-म्पृ॑थि॒वी-म्मा । 
43) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
44) हि॒ग्ं॒सी॒-र्विश्व॑स्मै॒ विश्व॑स्मै हिग्ंसीर्-हिग्ंसी॒-र्विश्व॑स्मै । 
45) विश्व॑स्मै प्रा॒णाय॑ प्रा॒णाय॒ विश्व॑स्मै॒ विश्व॑स्मै प्रा॒णाय॑ । 
46) प्रा॒णाया॑ पा॒नाया॑ पा॒नाय॑ प्रा॒णाय॑ प्रा॒णाया॑ पा॒नाय॑ । 
46) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 
47) अ॒पा॒नाय॑ व्या॒नाय॑ व्या॒नाया॑ पा॒नाया॑ पा॒नाय॑ व्या॒नाय॑ । 
47) अ॒पा॒नायेत्य॑प - अ॒नाय॑ । 
48) व्या॒ना यो॑दा॒ना यो॑दा॒नाय॑ व्या॒नाय॑ व्या॒ना यो॑दा॒नाय॑ । 
48) व्या॒नायेति॑ वि - अ॒नाय॑ । 
49) उ॒दा॒नाय॑ प्रति॒ष्ठायै᳚ प्रति॒ष्ठाया॑ उदा॒ना यो॑दा॒नाय॑ प्रति॒ष्ठायै᳚ । 
49) उ॒दा॒नायेत्यु॑त् - अ॒नाय॑ । 
50) प्र॒ति॒ष्ठायै॑ च॒रित्रा॑य च॒रित्रा॑य प्रति॒ष्ठायै᳚ प्रति॒ष्ठायै॑ च॒रित्रा॑य । 
50) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ । 
॥ 36 ॥ (50/59)
1) च॒रित्रा॑या॒ग्नि र॒ग्नि श्च॒रित्रा॑य च॒रित्रा॑या॒ग्निः । 
2) अ॒ग्नि स्त्वा᳚ त्वा॒ ऽग्नि र॒ग्नि स्त्वा᳚ । 
3) त्वा॒ ऽभ्य॑भि त्वा᳚ त्वा॒ ऽभि । 
4) अ॒भि पा॑तु पात्व॒भ्य॑भि पा॑तु । 
5) पा॒तु॒ म॒ह्या म॒ह्या पा॑तु पातु म॒ह्या । 
6) म॒ह्या स्व॒स्त्या स्व॒स्त्या म॒ह्या म॒ह्या स्व॒स्त्या । 
7) स्व॒स्त्या छ॒र्दिषा॑ छ॒र्दिषा᳚ स्व॒स्त्या स्व॒स्त्या छ॒र्दिषा᳚ । 
8) छ॒र्दिषा॒ शन्त॑मेन॒ शन्त॑मेन छ॒र्दिषा॑ छ॒र्दिषा॒ शन्त॑मेन । 
9) शन्त॑मेन॒ तया॒ तया॒ शन्त॑मेन॒ शन्त॑मेन॒ तया᳚ । 
9) शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ । 
10) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या । 
11) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् । 
12) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा । 
13) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द । 
14) सी॒देति॑ सीद । 
15) काण्डा᳚त्काण्डा-त्प्र॒रोह॑न्ती प्र॒रोह॑न्ती॒ काण्डा᳚त्काण्डा॒-त्काण्डा᳚त्काण्डा-त्प्र॒रोह॑न्ती । 
15) काण्डा᳚त्काण्डा॒दिति॒ काण्डा᳚त् - का॒ण्डा॒त् । 
16) प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ परु॑षःपरुषः प्र॒रोह॑न्ती प्र॒रोह॑न्ती॒ परु॑षःपरुषः । 
16) प्र॒रोह॒न्तीति॑ प्र - रोह॑न्ती । 
17) परु॑षःपरुषः॒ परि॒ परि॒ परु॑षःपरुषः॒ परु॑षःपरुषः॒ परि॑ । 
17) परु॑षःपरुष॒ इति॒ परु॑षः - प॒रु॒षः॒ । 
18) परीति॒ परि॑ । 
19) ए॒वा नो॑ न ए॒वैवा नः॑ । 
20) नो॒ दू॒र्वे॒ दू॒र्वे॒ नो॒ नो॒ दू॒र्वे॒ । 
21) दू॒र्वे॒ प्र प्र दू᳚र्वे दूर्वे॒ प्र । 
22) प्र त॑नु तनु॒ प्र प्र त॑नु । 
23) त॒नु॒ स॒हस्रे॑ण स॒हस्रे॑ण तनु तनु स॒हस्रे॑ण । 
24) स॒हस्रे॑ण श॒तेन॑ श॒तेन॑ स॒हस्रे॑ण स॒हस्रे॑ण श॒तेन॑ । 
25) श॒तेन॑ च च श॒तेन॑ श॒तेन॑ च । 
26) चेति॑ च । 
27) या श॒तेन॑ श॒तेन॒ या या श॒तेन॑ । 
28) श॒तेन॑ प्रत॒नोषि॑ प्रत॒नोषि॑ श॒तेन॑ श॒तेन॑ प्रत॒नोषि॑ । 
29) प्र॒त॒नोषि॑ स॒हस्रे॑ण स॒हस्रे॑ण प्रत॒नोषि॑ प्रत॒नोषि॑ स॒हस्रे॑ण । 
29) प्र॒त॒नोषीति॑ प्र - त॒नोषि॑ । 
30) स॒हस्रे॑ण वि॒रोह॑सि वि॒रोह॑सि स॒हस्रे॑ण स॒हस्रे॑ण वि॒रोह॑सि । 
31) वि॒रोह॒सीति॑ वि - रोह॑सि । 
32) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते । 
33) ते॒ दे॒वि॒ दे॒वि॒ ते॒ ते॒ दे॒वि॒ । 
34) दे॒वी॒ष्ट॒क॒ इ॒ष्ट॒के॒ दे॒वि॒ दे॒वी॒ष्ट॒के॒ । 
35) इ॒ष्ट॒के॒ वि॒धेम॑ वि॒धेमे᳚ ष्टक इष्टके वि॒धेम॑ । 
36) वि॒धेम॑ ह॒विषा॑ ह॒विषा॑ वि॒धेम॑ वि॒धेम॑ ह॒विषा᳚ । 
37) ह॒विषा॑ व॒यं-वँ॒यग्ं ह॒विषा॑ ह॒विषा॑ व॒यम् । 
38) व॒यमिति॑ व॒यम् । 
39) अषा॑ढा ऽस्य॒ स्यषा॒ढा ऽषा॑ढा ऽसि । 
40) अ॒सि॒ सह॑माना॒ सह॑माना ऽस्यसि॒ सह॑माना । 
41) सह॑माना॒ सह॑स्व॒ सह॑स्व॒ सह॑माना॒ सह॑माना॒ सह॑स्व । 
42) सह॒स्वा रा॑ती॒ ररा॑ती॒-स्सह॑स्व॒ सह॒स्वा रा॑तीः । 
43) अरा॑ती॒-स्सह॑स्व॒ सह॒स्वा रा॑ती॒र रा॑ती॒-स्सह॑स्व । 
44) सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तः । 
45) अ॒रा॒ती॒य॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व । 
46) सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः । 
47) पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व । 
48) सह॑स्व पृतन्य॒तः पृ॑तन्य॒त-स्सह॑स्व॒ सह॑स्व पृतन्य॒तः । 
49) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः । 
50) स॒हस्र॑वीर्या ऽस्यसि स॒हस्र॑वीर्या स॒हस्र॑वीर्या ऽसि । 
50) स॒हस्र॑वी॒र्येति॑ स॒हस्र॑ - वी॒र्या॒ । 
॥ 37 ॥ (50/56)
1) अ॒सि॒ सा सा ऽस्य॑सि॒ सा । 
2) सा मा॑ मा॒ सा सा मा᳚ । 
3) मा॒ जि॒न्व॒ जि॒न्व॒ मा॒ मा॒ जि॒न्व॒ । 
4) जि॒न्वेति॑ जिन्व । 
5) मधु॒ वाता॒ वाता॒ मधु॒ मधु॒ वाताः᳚ । 
6) वाता॑ ऋताय॒त ऋ॑ताय॒ते वाता॒ वाता॑ ऋताय॒ते । 
7) ऋ॒ता॒य॒ते मधु॒ मध्वृ॑ताय॒त ऋ॑ताय॒ते मधु॑ । 
7) ऋ॒ता॒य॒त इत्यृ॑त - य॒ते । 
8) मधु॑ क्षरन्ति क्षरन्ति॒ मधु॒ मधु॑ क्षरन्ति । 
9) क्ष॒र॒न्ति॒ सिन्ध॑व॒-स्सिन्ध॑वः, क्षरन्ति क्षरन्ति॒ सिन्ध॑वः । 
10) सिन्ध॑व॒ इति॒ सिन्ध॑वः । 
11) माद्ध्वी᳚-र्नो नो॒ माद्ध्वी॒-र्माद्ध्वी᳚-र्नः । 
12) न॒-स्स॒न्तु॒ स॒न्तु॒ नो॒ न॒-स्स॒न्तु॒ । 
13) स॒न्त्वोष॑धी॒ रोष॑धी-स्सन्तु स॒न्त्वोष॑धीः । 
14) ओष॑धी॒रित्योष॑धीः । 
15) मधु॒ नक्त॒-न्नक्त॒-म्मधु॒ मधु॒ नक्त᳚म् । 
16) नक्त॑ मु॒तोत नक्त॒-न्नक्त॑ मु॒त । 
17) उ॒तोष स्यु॒ष स्यु॒तोतोषसि॑ । 
18) उ॒षसि॒ मधु॑म॒-न्मधु॑म दु॒ष स्यु॒षसि॒ मधु॑मत् । 
19) मधु॑म॒-त्पार्थि॑व॒-म्पार्थि॑व॒-म्मधु॑म॒-न्मधु॑म॒-त्पार्थि॑वम् । 
19) मधु॑म॒दिति॒ मधु॑ - म॒त् । 
20) पार्थि॑व॒ग्ं॒ रजो॒ रजः॒ पार्थि॑व॒-म्पार्थि॑व॒ग्ं॒ रजः॑ । 
21) रज॒ इति॒ रजः॑ । 
22) मधु॒ द्यौ-र्द्यौ-र्मधु॒ मधु॒ द्यौः । 
23) द्यौ र॑स्त्वस्तु॒ द्यौ-र्द्यौ र॑स्तु । 
24) अ॒स्तु॒ नो॒ नो॒ अ॒स्त्व॒स्तु॒ नः॒ । 
25) नः॒ पि॒ता पि॒ता नो॑ नः पि॒ता । 
26) पि॒तेति॑ पि॒ता । 
27) मधु॑मा-न्नो नो॒ मधु॑मा॒-न्मधु॑मा-न्नः । 
27) मधु॑मा॒निति॒ मधु॑ - मा॒न् । 
28) नो॒ वन॒स्पति॒-र्वन॒स्पति॑-र्नो नो॒ वन॒स्पतिः॑ । 
29) वन॒स्पति॒-र्मधु॑मा॒-न्मधु॑मा॒न्॒. वन॒स्पति॒-र्वन॒स्पति॒-र्मधु॑मान् । 
30) मधु॑माग्ं अस्त्वस्तु॒ मधु॑मा॒-न्मधु॑माग्ं अस्तु । 
30) मधु॑मा॒निति॒ मधु॑ - मा॒न् । 
31) अ॒स्तु॒ सूर्य॒-स्सूर्यो॑ अस्त्वस्तु॒ सूर्यः॑ । 
32) सूर्य॒ इति॒ सूर्यः॑ । 
33) माद्ध्वी॒-र्गावो॒ गावो॒ माद्ध्वी॒-र्माद्ध्वी॒-र्गावः॑ । 
34) गावो॑ भवन्तु भवन्तु॒ गावो॒ गावो॑ भवन्तु । 
35) भ॒व॒न्तु॒ नो॒ नो॒ भ॒व॒न्तु॒ भ॒व॒न्तु॒ नः॒ । 
36) न॒ इति॑ नः । 
37) म॒ही द्यौ-र्द्यौ-र्म॒ही म॒ही द्यौः । 
38) द्यौः पृ॑थि॒वी पृ॑थि॒वी द्यौ-र्द्यौः पृ॑थि॒वी । 
39) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ । 
40) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 
41) न॒ इ॒म मि॒म-न्नो॑ न इ॒मम् । 
42) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 
43) य॒ज्ञ-म्मि॑मिक्षता-म्मिमिक्षतां-यँ॒ज्ञं-यँ॒ज्ञ-म्मि॑मिक्षताम् । 
44) मि॒मि॒क्ष॒ता॒मिति॑ मिमिक्षताम् । 
45) पि॒पृ॒ता-न्नो॑ नः पिपृ॒ता-म्पि॑पृ॒ता-न्नः॑ । 
46) नो॒ भरी॑मभि॒-र्भरी॑मभि-र्नो नो॒ भरी॑मभिः । 
47) भरी॑मभि॒रिति॒ भरी॑म - भिः॒ । 
48) त-द्विष्णो॒-र्विष्णो॒ स्त-त्त-द्विष्णोः᳚ । 
49) विष्णोः᳚ पर॒म-म्प॑र॒मं-विँष्णो॒-र्विष्णोः᳚ पर॒मम् । 
50) प॒र॒म-म्प॒द-म्प॒द-म्प॑र॒म-म्प॑र॒म-म्प॒दम् । 
॥ 38 ॥ (50/54)
1) प॒दग्ं सदा॒ सदा॑ प॒द-म्प॒दग्ं सदा᳚ । 
2) सदा॑ पश्यन्ति पश्यन्ति॒ सदा॒ सदा॑ पश्यन्ति । 
3) प॒श्य॒न्ति॒ सू॒रय॑-स्सू॒रयः॑ पश्यन्ति पश्यन्ति सू॒रयः॑ । 
4) सू॒रय॒ इति॑ सू॒रयः॑ । 
5) दि॒वीवे॑व दि॒वि दि॒वीव॑ । 
6) इ॒व॒ चक्षु॒ श्चक्षु॑ रिवेव॒ चक्षुः॑ । 
7) चक्षु॒ रात॑त॒ मात॑त॒-ञ्चक्षु॒ श्चक्षु॒ रात॑तम् । 
8) आत॑त॒मित्या - त॒त॒म् । 
9) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ । 
10) अ॒सि॒ पृ॒थि॒वि॒ पृ॒थि॒ व्य॒स्य॒सि॒ पृ॒थि॒वि॒ । 
11) पृ॒थि॒वि॒ सह॑स्व॒ सह॑स्व पृथिवि पृथिवि॒ सह॑स्व । 
12) सह॑स्व पृतन्य॒तः पृ॑तन्य॒त-स्सह॑स्व॒ सह॑स्व पृतन्य॒तः । 
13) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः । 
14) स्यू॒ता दे॒वेभि॑-र्दे॒वेभि॑-स्स्यू॒ता स्यू॒ता दे॒वेभिः॑ । 
15) दे॒वेभि॑ र॒मृते॑ना॒ मृते॑न दे॒वेभि॑-र्दे॒वेभि॑ र॒मृते॑न । 
16) अ॒मृते॒ना ऽमृते॑ना॒ मृते॒ना । 
17) आ ऽगा॑ अगा॒ आ ऽगाः᳚ । 
18) अ॒गा॒ इत्य॑गाः । 
19) या स्ते॑ ते॒ या या स्ते᳚ । 
20) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 
21) अ॒ग्ने॒ सूर्ये॒ सूर्ये॑ अग्ने अग्ने॒ सूर्ये᳚ । 
22) सूर्ये॒ रुचो॒ रुच॒-स्सूर्ये॒ सूर्ये॒ रुचः॑ । 
23) रुच॑ उद्य॒त उ॑द्य॒तो रुचो॒ रुच॑ उद्य॒तः । 
24) उ॒द्य॒तो दिव॒-न्दिव॑ मुद्य॒त उ॑द्य॒तो दिव᳚म् । 
24) उ॒द्य॒त इत्यु॑त् - य॒तः । 
25) दिव॑ मात॒न्व न्त्या॑त॒न्वन्ति॒ दिव॒-न्दिव॑ मात॒न्वन्ति॑ । 
26) आ॒त॒न्वन्ति॑ र॒श्मिभी॑ र॒श्मिभि॑ रात॒न्व न्त्या॑त॒न्वन्ति॑ र॒श्मिभिः॑ । 
26) आ॒त॒न्वन्तीत्या᳚ - त॒न्वन्ति॑ । 
27) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । 
28) ताभि॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒ स्ताभि॒ स्ताभि॒-स्सर्वा॑भिः ।
29) सर्वा॑भी रु॒चे रु॒चे सर्वा॑भि॒-स्सर्वा॑भी रु॒चे । 
30) रु॒चे जना॑य॒ जना॑य रु॒चे रु॒चे जना॑य । 
31) जना॑य नो नो॒ जना॑य॒ जना॑य नः । 
32) न॒ स्कृ॒धि॒ कृ॒धि॒ नो॒ न॒ स्कृ॒धि॒ । 
33) कृ॒धीति॑ कृधि । 
34) या वो॑ वो॒ या या वः॑ । 
35) वो॒ दे॒वा॒ दे॒वा॒ वो॒ वो॒ दे॒वाः॒ । 
36) दे॒वा॒-स्सूर्ये॒ सूर्ये॑ देवा देवा॒-स्सूर्ये᳚ । 
37) सूर्ये॒ रुचो॒ रुच॒-स्सूर्ये॒ सूर्ये॒ रुचः॑ । 
38) रुचो॒ गोषु॒ गोषु॒ रुचो॒ रुचो॒ गोषु॑ । 
39) गोष्वश्वे॒ ष्वश्वे॑षु॒ गोषु॒ गोष्वश्वे॑षु । 
40) अश्वे॑षु॒ या या अश्वे॒ ष्वश्वे॑षु॒ याः । 
41) या रुचो॒ रुचो॒ या या रुचः॑ । 
42) रुच॒ इति॒ रुचः॑ । 
43) इन्द्रा᳚ग्नी॒ ताभि॒ स्ताभि॒ रिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ ताभिः॑ । 
43) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 
44) ताभि॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒ स्ताभि॒ स्ताभि॒-स्सर्वा॑भिः । 
45) सर्वा॑भी॒ रुच॒ग्ं॒ रुच॒ग्ं॒ सर्वा॑भि॒-स्सर्वा॑भी॒ रुच᳚म् । 
46) रुच॑-न्नो नो॒ रुच॒ग्ं॒ रुच॑-न्नः । 
47) नो॒ ध॒त्त॒ ध॒त्त॒ नो॒ नो॒ ध॒त्त॒ । 
48) ध॒त्त॒ बृ॒ह॒स्प॒ते॒ बृ॒ह॒स्प॒ते॒ ध॒त्त॒ ध॒त्त॒ बृ॒ह॒स्प॒ते॒ । 
49) बृ॒ह॒स्प॒त॒ इति॑ बृहस्पते । 
50) वि॒रा-ड्ज्योति॒-र्ज्योति॑-र्वि॒रा-ड्वि॒रा-ड्ज्योतिः॑ । 
50) वि॒राडिति॑ वि - राट् । 
॥ 39 ॥ (50/54)
1) ज्योति॑ रधारय दधारय॒ज् ज्योति॒-र्ज्योति॑ रधारयत् । 
2) अ॒धा॒र॒य॒-थ्स॒म्रा-ट्थ्स॒म्रा ड॑धारय दधारय-थ्स॒म्राट् । 
3) स॒म्रा-ड्ज्योति॒-र्ज्योति॑-स्स॒म्रा-ट्थ्स॒म्रा-ड्ज्योतिः॑ । 
3) स॒म्राडिति॑ सम् - राट् । 
4) ज्योति॑ रधारय दधारय॒ज् ज्योति॒-र्ज्योति॑ रधारयत् । 
5) अ॒धा॒र॒य॒-थ्स्व॒राट् -थ्स्व॒रा ड॑धारय दधारय-थ्स्व॒राट् । 
6) स्व॒रा-ड्ज्योति॒-र्ज्योति॑-स्स्व॒रा-ट्थ्स्व॒रा-ड्ज्योतिः॑ । 
6) स्व॒राडिति॑ स्व - राट् । 
7) ज्योति॑ रधारय दधारय॒ज् ज्योति॒-र्ज्योति॑ रधारयत् । 
8) अ॒धा॒र॒य॒दित्य॑धारयत् । 
9) अग्ने॑ यु॒क्ष्व यु॒क्ष्वाग्ने ऽग्ने॑ यु॒क्ष्व । 
10) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि । 
11) हि ये ये हि हि ये । 
12) ये तव॒ तव॒ ये ये तव॑ । 
13) तवाश्वा॒सो ऽश्वा॑स॒ स्तव॒ तवाश्वा॑सः । 
14) अश्वा॑सो देव दे॒वा श्वा॒सो ऽश्वा॑सो देव । 
15) दे॒व॒ सा॒धव॑-स्सा॒धवो॑ देव देव सा॒धवः॑ । 
16) सा॒धव॒ इति॑ सा॒धवः॑ । 
17) अरं॒-वँह॑न्ति॒ वह॒ न्त्यर॒ मरं॒-वँह॑न्ति । 
18) वह॑ न्त्या॒शव॑ आ॒शवो॒ वह॑न्ति॒ वह॑ न्त्या॒शवः॑ । 
19) आ॒शव॒ इत्या॒शवः॑ । 
20) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि । 
21) हि दे॑व॒हूत॑मा-न्देव॒हूत॑मा॒न्॒. हि हि दे॑व॒हूत॑मान् । 
22) दे॒व॒हूत॑मा॒ग्ं॒ अश्वा॒ग्ं॒ अश्वा᳚-न्देव॒हूत॑मा-न्देव॒हूत॑मा॒ग्ं॒ अश्वान्॑ । 
22) दे॒व॒हूत॑मा॒निति॑ देव - हूत॑मान् । 
23) अश्वाग्ं॑ अग्ने अ॒ग्ने ऽश्वा॒ग्ं॒ अश्वाग्ं॑ अग्ने । 
24) अ॒ग्ने॒ र॒थी र॒थी र॑ग्ने अग्ने र॒थीः । 
25) र॒थी रि॑वेव र॒थी र॒थी रि॑व । 
26) इ॒वेती॑व । 
27) नि होता॒ होता॒ नि नि होता᳚ । 
28) होता॑ पू॒र्व्यः पू॒र्व्यो होता॒ होता॑ पू॒र्व्यः । 
29) पू॒र्व्य-स्स॑द-स्सदः पू॒र्व्यः पू॒र्व्य-स्स॑दः । 
30) स॒द॒ इति॑ सदः । 
31) द्र॒फ्स श्च॑स्कन्द चस्कन्द द्र॒फ्सो द्र॒फ्स श्च॑स्कन्द । 
32) च॒स्क॒न्द॒ पृ॒थि॒वी-म्पृ॑थि॒वी-ञ्च॑स्कन्द चस्कन्द पृथि॒वीम् । 
33) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 
34) अनु॒ द्या-न्द्या मन्वनु॒ द्याम् । 
35) द्या मि॒म मि॒म-न्द्या-न्द्या मि॒मम् । 
36) इ॒म-ञ्च॑ चे॒म मि॒म-ञ्च॑ । 
37) च॒ योनिं॒-योँनि॑-ञ्च च॒ योनि᳚म् । 
38) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ । 
39) अनु॒ यो यो ऽन्वनु॒ यः । 
40) यश्च॑ च॒ यो यश्च॑ । 
41) च॒ पूर्वः॒ पूर्व॑श्च च॒ पूर्वः॑ । 
42) पूर्व॒ इति॒ पूर्वः॑ । 
43) तृ॒तीयं॒-योँनिं॒-योँनि॑-न्तृ॒तीय॑-न्तृ॒तीयं॒-योँनि᳚म् । 
44) योनि॒ मन्वनु॒ योनिं॒-योँनि॒ मनु॑ । 
45) अनु॑ स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त॒ मन्वनु॑ स॒ञ्चर॑न्तम् । 
46) स॒ञ्चर॑न्त-न्द्र॒फ्स-न्द्र॒फ्सग्ं स॒ञ्चर॑न्तग्ं स॒ञ्चर॑न्त-न्द्र॒फ्सम् । 
46) स॒ञ्चर॑न्त॒मिति॑ सं - चर॑न्तम् । 
47) द्र॒फ्स-ञ्जु॑होमि जुहोमि द्र॒फ्स-न्द्र॒फ्स-ञ्जु॑होमि । 
48) जु॒हो॒ म्यन्वनु॑ जुहोमि जुहो॒ म्यनु॑ । 
49) अनु॑ स॒प्त स॒प्तान्वनु॑ स॒प्त । 
50) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ । 
॥ 40 ॥ (50/54)
1) होत्रा॒ इति॒ होत्राः᳚ । 
2) अभू॑ दि॒द मि॒द मभू॒ दभू॑ दि॒दम् । 
3) इ॒दं-विँश्व॑स्य॒ विश्व॑स्ये॒द मि॒दं-विँश्व॑स्य । 
4) विश्व॑स्य॒ भुव॑नस्य॒ भुव॑नस्य॒ विश्व॑स्य॒ विश्व॑स्य॒ भुव॑नस्य । 
5) भुव॑नस्य॒ वाजि॑नं॒-वाँजि॑न॒-म्भुव॑नस्य॒ भुव॑नस्य॒ वाजि॑नम् । 
6) वाजि॑न म॒ग्ने र॒ग्ने-र्वाजि॑नं॒-वाँजि॑न म॒ग्नेः । 
7) अ॒ग्ने-र्वै᳚श्वान॒रस्य॑ वैश्वान॒रस्या॒ग्ने र॒ग्ने-र्वै᳚श्वान॒रस्य॑ । 
8) वै॒श्वा॒न॒रस्य॑ च च वैश्वान॒रस्य॑ वैश्वान॒रस्य॑ च । 
9) चेति॑ च । 
10) अ॒ग्नि-र्ज्योति॑षा॒ ज्योति॑षा॒ ऽग्नि र॒ग्नि-र्ज्योति॑षा । 
11) ज्योति॑षा॒ ज्योति॑ष्मा॒न् ज्योति॑ष्मा॒न् ज्योति॑षा॒ ज्योति॑षा॒ ज्योति॑ष्मान् । 
12) ज्योति॑ष्मा-न्रु॒क्मो रु॒क्मो ज्योति॑ष्मा॒न् ज्योति॑ष्मा-न्रु॒क्मः । 
13) रु॒क्मो वर्च॑सा॒ वर्च॑सा रु॒क्मो रु॒क्मो वर्च॑सा । 
14) वर्च॑सा॒ वर्च॑स्वा॒न्॒. वर्च॑स्वा॒न्॒. वर्च॑सा॒ वर्च॑सा॒ वर्च॑स्वान् । 
15) वर्च॑स्वा॒निति॒ वर्च॑स्वान् । 
16) ऋ॒चे त्वा᳚ त्व॒ र्च ऋ॒चे त्वा᳚ । 
17) त्वा॒ रु॒चे रु॒चे त्वा᳚ त्वा रु॒चे । 
18) रु॒चे त्वा᳚ त्वा रु॒चे रु॒चे त्वा᳚ । 
19) त्वा॒ सग्ं स-न्त्वा᳚ त्वा॒ सम् । 
20) स मिदि-थ्सग्ं स मित् । 
21) इ-थ्स्र॑वन्ति स्रव॒न्तीदि-थ्स्र॑वन्ति । 
22) स्र॒व॒न्ति॒ स॒रित॑-स्स॒रित॑-स्स्रवन्ति स्रवन्ति स॒रितः॑ । 
23) स॒रितो॒ न न स॒रित॑-स्स॒रितो॒ न । 
24) न धेना॒ धेना॒ न न धेनाः᳚ । 
25) धेना॒ इति॒ धेनाः᳚ । 
26) अ॒न्तर्-हृ॒दा हृ॒दा ऽन्त र॒न्तर्-हृ॒दा । 
27) हृ॒दा मन॑सा॒ मन॑सा हृ॒दा हृ॒दा मन॑सा । 
28) मन॑सा पू॒यमा॑नाः पू॒यमा॑ना॒ मन॑सा॒ मन॑सा पू॒यमा॑नाः । 
29) पू॒यमा॑ना॒ इति॑ पू॒यमा॑नाः । 
30) घृ॒तस्य॒ धारा॒ धारा॑ घृ॒तस्य॑ घृ॒तस्य॒ धाराः᳚ । 
31) धारा॑ अ॒भ्य॑भि धारा॒ धारा॑ अ॒भि । 
32) अ॒भि चा॑कशीमि चाकशी म्य॒भ्य॑भि चा॑कशीमि । 
33) चा॒क॒शी॒मीति॑ चाकशीमि । 
34) हि॒र॒ण्ययो॑ वेत॒सो वे॑त॒सो हि॑र॒ण्ययो॑ हिर॒ण्ययो॑ वेत॒सः । 
35) वे॒त॒सो मद्ध्ये॒ मद्ध्ये॑ वेत॒सो वे॑त॒सो मद्ध्ये᳚ । 
36) मद्ध्य॑ आसा मासा॒-म्मद्ध्ये॒ मद्ध्य॑ आसाम् । 
37) आ॒सा॒मित्या॑साम् । 
38) तस्मिन्᳚ थ्सुप॒र्ण-स्सु॑प॒र्ण स्तस्मि॒ग्ग्॒ स्तस्मिन्᳚ थ्सुप॒र्णः । 
39) सु॒प॒र्णो म॑धु॒कृ-न्म॑धु॒कृ-थ्सु॑प॒र्ण-स्सु॑प॒र्णो म॑धु॒कृत् । 
39) सु॒प॒र्ण इति॑ सु - प॒र्णः । 
40) म॒धु॒कृ-त्कु॑ला॒यी कु॑ला॒यी म॑धु॒कृ-न्म॑धु॒कृ-त्कु॑ला॒यी । 
40) म॒धु॒कृदिति॑ मधु - कृत् । 
41) कु॒ला॒यी भज॒-न्भज॑न् कुला॒यी कु॑ला॒यी भजन्न्॑ । 
42) भज॑-न्नास्त आस्ते॒ भज॒-न्भज॑-न्नास्ते । 
43) आ॒स्ते॒ मधु॒ मध्वा᳚स्त आस्ते॒ मधु॑ । 
44) मधु॑ दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ मधु॒ मधु॑ दे॒वता᳚भ्यः । 
45) दे॒वता᳚भ्य॒ इति॑ दे॒वता᳚भ्यः । 
46) तस्या॑सत आसते॒ तस्य॒ तस्या॑सते । 
47) आ॒स॒ते॒ हर॑यो॒ हर॑य आसत आसते॒ हर॑यः । 
48) हर॑य-स्स॒प्त स॒प्त हर॑यो॒ हर॑य-स्स॒प्त । 
49) स॒प्त तीरे॒ तीरे॑ स॒प्त स॒प्त तीरे᳚ । 
50) तीरे᳚ स्व॒धाग् स्व॒धा-न्तीरे॒ तीरे᳚ स्व॒धाम् । 
51) स्व॒धा-न्दुहा॑ना॒ दुहा॑ना-स्स्व॒धाग् स्व॒धा-न्दुहा॑नाः । 
51) स्व॒धामिति॑ स्व - धाम् । 
52) दुहा॑ना अ॒मृत॑स्या॒ मृत॑स्य॒ दुहा॑ना॒ दुहा॑ना अ॒मृत॑स्य । 
53) अ॒मृत॑स्य॒ धारा॒-न्धारा॑ म॒मृत॑स्या॒ मृत॑स्य॒ धारा᳚म् । 
54) धारा॒मिति॒ धारा᳚म् । 
॥ 41 ॥ (54/57)
॥ अ. 9 ॥
1) आ॒दि॒त्य-ङ्गर्भ॒-ङ्गर्भ॑ मादि॒त्य मा॑दि॒त्य-ङ्गर्भ᳚म् । 
2) गर्भ॒-म्पय॑सा॒ पय॑सा॒ गर्भ॒-ङ्गर्भ॒-म्पय॑सा । 
3) पय॑सा सम॒ञ्ज-न्थ्स॑म॒ञ्ज-न्पय॑सा॒ पय॑सा सम॒ञ्जन्न् । 
4) स॒म॒ञ्ज-न्थ्स॒हस्र॑स्य स॒हस्र॑स्य सम॒ञ्ज-न्थ्स॑म॒ञ्ज-न्थ्स॒हस्र॑स्य । 
4) स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् । 
5) स॒हस्र॑स्य प्रति॒मा-म्प्र॑ति॒माग्ं स॒हस्र॑स्य स॒हस्र॑स्य प्रति॒माम् । 
6) प्र॒ति॒मां-विँ॒श्वरू॑पं-विँ॒श्वरू॑प-म्प्रति॒मा-म्प्र॑ति॒मां-विँ॒श्वरू॑पम् । 
6) प्र॒ति॒मामिति॑ प्रति - माम् । 
7) वि॒श्वरू॑प॒मिति॑ वि॒श्व - रू॒प॒म् । 
8) परि॑ वृङ्ग्धि वृङ्ग्धि॒ परि॒ परि॑ वृङ्ग्धि । 
9) वृ॒ङ्ग्धि॒ हर॑सा॒ हर॑सा वृङ्ग्धि वृङ्ग्धि॒ हर॑सा । 
10) हर॑सा॒ मा मा हर॑सा॒ हर॑सा॒ मा । 
11) मा ऽभ्य॑भि मा मा ऽभि । 
12) अ॒भि मृ॑क्षो मृक्षो अ॒भ्य॑भि मृ॑क्षः । 
13) मृ॒क्ष॒-श्श॒तायु॑षग्ं श॒तायु॑ष-म्मृक्षो मृक्ष-श्श॒तायु॑षम् । 
14) श॒तायु॑ष-ङ्कृणुहि कृणुहि श॒तायु॑षग्ं श॒तायु॑ष-ङ्कृणुहि । 
14) श॒तायु॑ष॒मिति॑ श॒त - आ॒यु॒ष॒म् । 
15) कृ॒णु॒हि॒ ची॒यमा॑न श्ची॒यमा॑नः कृणुहि कृणुहि ची॒यमा॑नः । 
16) ची॒यमा॑न॒ इति॑ ची॒यमा॑नः । 
17) इ॒म-म्मा मेम मि॒म-म्मा । 
18) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
19) हि॒ग्ं॒सी॒-र्द्वि॒पाद॑-न्द्वि॒पादग्ं॑ हिग्ंसीर्-हिग्ंसी-र्द्वि॒पाद᳚म् । 
20) द्वि॒पाद॑-म्पशू॒ना-म्प॑शू॒ना-न्द्वि॒पाद॑-न्द्वि॒पाद॑-म्पशू॒नाम् । 
20) द्वि॒पाद॒मिति॑ द्वि - पाद᳚म् । 
21) प॒शू॒नाग्ं सह॑स्राक्ष॒ सह॑स्राक्ष पशू॒ना-म्प॑शू॒नाग्ं सह॑स्राक्ष । 
22) सह॑स्राक्ष॒ मेधे॒ मेधे॒ सह॑स्राक्ष॒ सह॑स्राक्ष॒ मेधे᳚ । 
22) सह॑स्रा॒क्षेति॒ सह॑स्र - अ॒क्ष॒ । 
23) मेध॒ आ मेधे॒ मेध॒ आ । 
24) आ ची॒यमा॑न श्ची॒यमा॑न॒ आ ची॒यमा॑नः । 
25) ची॒यमा॑न॒ इति॑ ची॒यमा॑नः । 
26) म॒यु मा॑र॒ण्य मा॑र॒ण्य-म्म॒यु-म्म॒यु मा॑र॒ण्यम् । 
27) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ । 
28) अनु॑ ते ते॒ अन्वनु॑ ते । 
29) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ । 
30) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ । 
31) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः । 
32) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ । 
33) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि । 
34) नि षी॑द सीद॒ नि नि षी॑द । 
35) सी॒देति॑ सीद । 
36) वात॑स्य॒ ध्राजि॒-न्ध्राजिं॒-वाँत॑स्य॒ वात॑स्य॒ ध्राजि᳚म् । 
37) ध्राजिं॒-वँरु॑णस्य॒ वरु॑णस्य॒ ध्राजि॒-न्ध्राजिं॒-वँरु॑णस्य । 
38) वरु॑णस्य॒ नाभि॒-न्नाभिं॒-वँरु॑णस्य॒ वरु॑णस्य॒ नाभि᳚म् । 
39) नाभि॒ मश्व॒ मश्व॒-न्नाभि॒-न्नाभि॒ मश्व᳚म् । 
40) अश्व॑-ञ्जज्ञा॒न-ञ्ज॑ज्ञा॒न मश्व॒ मश्व॑-ञ्जज्ञा॒नम् । 
41) ज॒ज्ञा॒नग्ं स॑रि॒रस्य॑ सरि॒रस्य॑ जज्ञा॒न-ञ्ज॑ज्ञा॒नग्ं स॑रि॒रस्य॑ । 
42) स॒रि॒रस्य॒ मद्ध्ये॒ मद्ध्ये॑ सरि॒रस्य॑ सरि॒रस्य॒ मद्ध्ये᳚ । 
43) मद्ध्य॒ इति॒ मद्ध्ये᳚ । 
44) शिशु॑-न्न॒दीना᳚-न्न॒दीना॒ग्ं॒ शिशु॒ग्ं॒ शिशु॑-न्न॒दीना᳚म् । 
45) न॒दीना॒ग्ं॒ हरि॒ग्ं॒ हरि॑-न्न॒दीना᳚-न्न॒दीना॒ग्ं॒ हरि᳚म् । 
46) हरि॒ मद्रि॑बुद्ध॒ मद्रि॑बुद्ध॒ग्ं॒ हरि॒ग्ं॒ हरि॒ मद्रि॑बुद्धम् । 
47) अद्रि॑बुद्ध॒ मग्ने ऽग्ने॒ अद्रि॑बुद्ध॒ मद्रि॑बुद्ध॒ मग्ने᳚ । 
47) अद्रि॑बुद्ध॒मित्यद्रि॑ - बु॒द्ध॒म् । 
48) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा । 
49) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
50) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे । 
॥ 42 ॥ (50/56)
1) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् । 
2) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् । 
3) इ॒म-म्मा मेम मि॒म-म्मा । 
4) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
5) हि॒ग्ं॒सी॒ रेक॑शफ॒ मेक॑शफग्ं हिग्ंसीर्-हिग्ंसी॒ रेक॑शफम् । 
6) एक॑शफ-म्पशू॒ना-म्प॑शू॒ना मेक॑शफ॒ मेक॑शफ-म्पशू॒नाम् । 
6) एक॑शफ॒मित्येक॑ - श॒फ॒म् । 
7) प॒शू॒ना-ङ्क॑निक्र॒द-ङ्क॑निक्र॒द-म्प॑शू॒ना-म्प॑शू॒ना-ङ्क॑निक्र॒दम् । 
8) क॒नि॒क्र॒दं-वाँ॒जिनं॑-वाँ॒जिन॑-ङ्कनिक्र॒द-ङ्क॑निक्र॒दं-वाँ॒जिन᳚म् । 
9) वा॒जिनं॒-वाँजि॑नेषु॒ वाजि॑नेषु वा॒जिनं॑-वाँ॒जिनं॒-वाँजि॑नेषु । 
10) वाजि॑ने॒ष्विति॒ वाजि॑नेषु । 
11) गौ॒र मा॑र॒ण्य मा॑र॒ण्य-ङ्गौ॒र-ङ्गौ॒र मा॑र॒ण्यम् । 
12) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ । 
13) अनु॑ ते ते॒ अन्वनु॑ ते । 
14) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ । 
15) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ । 
16) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः । 
17) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ । 
18) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि । 
19) नि षी॑द सीद॒ नि नि षी॑द । 
20) सी॒देति॑ सीद । 
21) अज॑स्र॒ मिन्दु॒ मिन्दु॒ मज॑स्र॒ मज॑स्र॒ मिन्दु᳚म् । 
22) इन्दु॑ मरु॒ष म॑रु॒ष मिन्दु॒ मिन्दु॑ मरु॒षम् । 
23) अ॒रु॒ष-म्भु॑र॒ण्यु-म्भु॑र॒ण्यु म॑रु॒ष म॑रु॒ष-म्भु॑र॒ण्युम् । 
24) भु॒र॒ण्यु म॒ग्नि म॒ग्नि-म्भु॑र॒ण्यु-म्भु॑र॒ण्यु म॒ग्निम् । 
25) अ॒ग्नि मी॑ड ईडे अ॒ग्नि म॒ग्नि मी॑डे । 
26) ई॒डे॒ पू॒र्वचि॑त्तौ पू॒र्वचि॑त्ता वीड ईडे पू॒र्वचि॑त्तौ । 
27) पू॒र्वचि॑त्तौ॒ नमो॑भि॒-र्नमो॑भिः पू॒र्वचि॑त्तौ पू॒र्वचि॑त्तौ॒ नमो॑भिः । 
27) पू॒र्वचि॑त्ता॒विति॑ पू॒र्व - चि॒त्तौ॒ । 
28) नमो॑भि॒रिति॒ नमः॑ - भिः॒ । 
29) स पर्व॑भिः॒ पर्व॑भि॒-स्स स पर्व॑भिः । 
30) पर्व॑भिर्-ऋतु॒श ऋ॑तु॒शः पर्व॑भिः॒ पर्व॑भिर्-ऋतु॒शः । 
30) पर्व॑भि॒रिति॒ पर्व॑ - भिः॒ । 
31) ऋ॒तु॒शः कल्प॑मानः॒ कल्प॑मान ऋतु॒श ऋ॑तु॒शः कल्प॑मानः । 
31) ऋ॒तु॒श इत्यृ॑तु - शः । 
32) कल्प॑मानो॒ गा-ङ्गा-ङ्कल्प॑मानः॒ कल्प॑मानो॒ गाम् । 
33) गा-म्मा मा गा-ङ्गा-म्मा । 
34) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
35) हि॒ग्ं॒सी॒ रदि॑ति॒ मदि॑तिग्ं हिग्ंसीर्-हिग्ंसी॒ रदि॑तिम् । 
36) अदि॑तिं-विँ॒राजं॑-विँ॒राज॒ मदि॑ति॒ मदि॑तिं-विँ॒राज᳚म् । 
37) वि॒राज॒मिति॑ वि - राज᳚म् । 
38) इ॒मग्ं स॑मु॒द्रग्ं स॑मु॒द्र मि॒म मि॒मग्ं स॑मु॒द्रम् । 
39) स॒मु॒द्रग्ं श॒तधा॑रग्ं श॒तधा॑रग्ं समु॒द्रग्ं स॑मु॒द्रग्ं श॒तधा॑रम् । 
40) श॒तधा॑र॒ मुथ्स॒ मुथ्सग्ं॑ श॒तधा॑रग्ं श॒तधा॑र॒ मुथ्स᳚म् । 
40) श॒तधा॑र॒मिति॑ श॒त - धा॒र॒म् । 
41) उथ्सं॑-व्यँ॒च्यमा॑नं-व्यँ॒च्यमा॑न॒ मुथ्स॒ मुथ्सं॑-व्यँ॒च्यमा॑नम् । 
42) व्य॒च्यमा॑न॒-म्भुव॑नस्य॒ भुव॑नस्य व्य॒च्यमा॑नं-व्यँ॒च्यमा॑न॒-म्भुव॑नस्य । 
42) व्य॒च्यमा॑न॒मिति॑ वि - अ॒च्यमा॑नम् । 
43) भुव॑नस्य॒ मद्ध्ये॒ मद्ध्ये॒ भुव॑नस्य॒ भुव॑नस्य॒ मद्ध्ये᳚ । 
44) मद्ध्य॒ इति॒ मद्ध्ये᳚ । 
45) घृ॒त-न्दुहा॑ना॒-न्दुहा॑ना-ङ्घृ॒त-ङ्घृ॒त-न्दुहा॑नाम् । 
46) दुहा॑ना॒ मदि॑ति॒ मदि॑ति॒-न्दुहा॑ना॒-न्दुहा॑ना॒ मदि॑तिम् । 
47) अदि॑ति॒-ञ्जना॑य॒ जना॒या दि॑ति॒ मदि॑ति॒-ञ्जना॑य । 
48) जना॒याग्ने ऽग्ने॒ जना॑य॒ जना॒याग्ने᳚ । 
49) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा । 
50) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
॥ 43 ॥ (50/56)
1) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे । 
2) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् । 
3) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् । 
4) ग॒व॒य मा॑र॒ण्य मा॑र॒ण्य-ङ्ग॑व॒य-ङ्ग॑व॒य मा॑र॒ण्यम् । 
5) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ । 
6) अनु॑ ते ते॒ अन्वनु॑ ते । 
7) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ । 
8) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ । 
9) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः । 
10) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ । 
11) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि । 
12) नि षी॑द सीद॒ नि नि षी॑द । 
13) सी॒देति॑ सीद । 
14) वरू᳚त्रि॒-न्त्वष्टु॒ स्त्वष्टु॒-र्वरू᳚त्रिं॒-वँरू᳚त्रि॒-न्त्वष्टुः॑ । 
15) त्वष्टु॒-र्वरु॑णस्य॒ वरु॑णस्य॒ त्वष्टु॒ स्त्वष्टु॒-र्वरु॑णस्य । 
16) वरु॑णस्य॒ नाभि॒-न्नाभिं॒-वँरु॑णस्य॒ वरु॑णस्य॒ नाभि᳚म् । 
17) नाभि॒ मवि॒ मवि॒-न्नाभि॒-न्नाभि॒ मवि᳚म् । 
18) अवि॑-ञ्जज्ञा॒ना-ञ्ज॑ज्ञा॒ना मवि॒ मवि॑-ञ्जज्ञा॒नाम् । 
19) ज॒ज्ञा॒नाग्ं रज॑सो॒ रज॑सो जज्ञा॒ना-ञ्ज॑ज्ञा॒नाग्ं रज॑सः । 
20) रज॑सः॒ पर॑स्मा॒-त्पर॑स्मा॒-द्रज॑सो॒ रज॑सः॒ पर॑स्मात् । 
21) पर॑स्मा॒दिति॒ पर॑स्मात् । 
22) म॒हीग्ं सा॑ह॒स्रीग्ं सा॑ह॒स्री-म्म॒ही-म्म॒हीग्ं सा॑ह॒स्रीम् । 
23) सा॒ह॒स्री मसु॑र॒स्या सु॑रस्य साह॒स्रीग्ं सा॑ह॒स्री मसु॑रस्य । 
24) असु॑रस्य मा॒या-म्मा॒या मसु॑र॒स्या सु॑रस्य मा॒याम् । 
25) मा॒या मग्ने ऽग्ने॑ मा॒या-म्मा॒या मग्ने᳚ । 
26) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा । 
27) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
28) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे । 
29) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् । 
30) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् । 
31) इ॒मा मू᳚र्णा॒यु मू᳚र्णा॒यु मि॒मा मि॒मा मू᳚र्णा॒युम् । 
32) ऊ॒र्णा॒युं-वँरु॑णस्य॒ वरु॑ण स्योर्णा॒यु मू᳚र्णा॒युं-वँरु॑णस्य । 
33) वरु॑णस्य मा॒या-म्मा॒यां-वँरु॑णस्य॒ वरु॑णस्य मा॒याम् । 
34) मा॒या-न्त्वच॒-न्त्वच॑-म्मा॒या-म्मा॒या-न्त्वच᳚म् । 
35) त्वच॑-म्पशू॒ना-म्प॑शू॒ना-न्त्वच॒-न्त्वच॑-म्पशू॒नाम् । 
36) प॒शू॒ना-न्द्वि॒पदा᳚-न्द्वि॒पदा᳚-म्पशू॒ना-म्प॑शू॒ना-न्द्वि॒पदा᳚म् । 
37) द्वि॒पदा॒-ञ्चतु॑ष्पदा॒-ञ्चतु॑ष्पदा-न्द्वि॒पदा᳚-न्द्वि॒पदा॒-ञ्चतु॑ष्पदाम् । 
37) द्वि॒पदा॒मिति॑ द्वि - पदा᳚म् । 
38) चतु॑ष्पदा॒मिति॒ चतुः॑ - प॒दा॒म् । 
39) त्वष्टुः॑ प्र॒जाना᳚-म्प्र॒जाना॒-न्त्वष्टु॒ स्त्वष्टुः॑ प्र॒जाना᳚म् । 
40) प्र॒जाना᳚-म्प्रथ॒म-म्प्र॑थ॒म-म्प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्रथ॒मम् । 
40) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 
41) प्र॒थ॒म-ञ्ज॒नित्र॑-ञ्ज॒नित्र॑-म्प्रथ॒म-म्प्र॑थ॒म-ञ्ज॒नित्र᳚म् । 
42) ज॒नित्र॒ मग्ने ऽग्ने॑ ज॒नित्र॑-ञ्ज॒नित्र॒ मग्ने᳚ । 
43) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा । 
44) मा हिग्ं॑सीर्-हिग्ंसी॒-र्मा मा हिग्ं॑सीः । 
45) हि॒ग्ं॒सीः॒ प॒र॒मे प॑र॒मे हिग्ं॑सीर्-हिग्ंसीः पर॒मे । 
46) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् । 
47) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् । 
48) उष्ट्र॑ मार॒ण्य मा॑र॒ण्य मुष्ट्र॒ मुष्ट्र॑ मार॒ण्यम् । 
49) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ । 
50) अनु॑ ते ते॒ अन्वनु॑ ते । 
॥ 44 ॥ (50/52)
1) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ । 
2) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ । 
3) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः । 
4) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ । 
5) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि । 
6) नि षी॑द सीद॒ नि नि षी॑द । 
7) सी॒देति॑ सीद । 
8) यो अ॒ग्नि र॒ग्नि-र्यो यो अ॒ग्निः । 
9) अ॒ग्नि र॒ग्ने र॒ग्ने र॒ग्नि र॒ग्नि र॒ग्नेः । 
10) अ॒ग्ने स्तप॑स॒ स्तप॑सो॒ ऽग्ने र॒ग्ने स्तप॑सः । 
11) तप॒सो ऽध्यधि॒ तप॑स॒ स्तप॒सो ऽधि॑ । 
12) अधि॑ जा॒तो जा॒तो अध्यधि॑ जा॒तः । 
13) जा॒त-श्शोचा॒ च्छोचा᳚ज् जा॒तो जा॒त-श्शोचा᳚त् । 
14) शोचा᳚-त्पृथि॒व्याः पृ॑थि॒व्या-श्शोचा॒ च्छोचा᳚-त्पृथि॒व्याः । 
15) पृ॒थि॒व्या उ॒तोत पृ॑थि॒व्याः पृ॑थि॒व्या उ॒त । 
16) उ॒त वा॑ वो॒तोत वा᳚ । 
17) वा॒ दि॒वो दि॒वो वा॑ वा दि॒वः । 
18) दि॒व स्परि॒ परि॑ दि॒वो दि॒व स्परि॑ । 
19) परीति॒ परि॑ । 
20) येन॑ प्र॒जाः प्र॒जा येन॒ येन॑ प्र॒जाः । 
21) प्र॒जा वि॒श्वक॑र्मा वि॒श्वक॑र्मा प्र॒जाः प्र॒जा वि॒श्वक॑र्मा । 
21) प्र॒जा इति॑ प्र - जाः । 
22) वि॒श्वक॑र्मा॒ व्यान॒-ड्व्यान॑-ड्वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ व्यान॑ट् । 
22) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 
23) व्यान॒-ट्त-न्तं-व्याँन॒-ड्व्यान॒-ट्तम् । 
23) व्यान॒डिति॑ वि - आन॑ट् । 
24) त म॑ग्ने अग्ने॒ त-न्त म॑ग्ने । 
25) अ॒ग्ने॒ हेडो॒ हेडो॑ अग्ने अग्ने॒ हेडः॑ । 
26) हेडः॒ परि॒ परि॒ हेडो॒ हेडः॒ परि॑ । 
27) परि॑ ते ते॒ परि॒ परि॑ ते । 
28) ते॒ वृ॒ण॒क्तु वृ॒ण॒क्तु॒ ते॒ ते॒ वृ॒ण॒क्तु॒ । 
29) वृ॒ण॒क्त्विति॑ वृणक्तु । 
30) अ॒जा हि ह्य॑जा ऽजा हि । 
31) ह्य॑ग्ने र॒ग्नेर्-हि ह्य॑ग्नेः । 
32) अ॒ग्ने रज॑नि॒ष्टा ज॑निष्टा॒ग्ने र॒ग्ने रज॑निष्ट । 
33) अज॑निष्ट॒ गर्भा॒-द्गर्भा॒ दज॑नि॒ष्टा ज॑निष्ट॒ गर्भा᳚त् । 
34) गर्भा॒-थ्सा सा गर्भा॒-द्गर्भा॒-थ्सा । 
35) सा वै वै सा सा वै । 
36) वा अ॑पश्य दपश्य॒-द्वै वा अ॑पश्यत् । 
37) अ॒प॒श्य॒ज् ज॒नि॒तार॑-ञ्जनि॒तार॑ मपश्य दपश्यज् जनि॒तार᳚म् । 
38) ज॒नि॒तार॒ मग्रे॒ अग्रे॑ जनि॒तार॑-ञ्जनि॒तार॒ मग्रे᳚ । 
39) अग्र॒ इत्यग्रे᳚ । 
40) तया॒ रोह॒ग्ं॒ रोह॒-न्तया॒ तया॒ रोह᳚म् । 
41) रोह॑ माय-न्नाय॒-न्रोह॒ग्ं॒ रोह॑ मायन्न् । 
42) आ॒य॒-न्नुपोपा॑य-न्नाय॒-न्नुप॑ । 
43) उप॒ मेद्ध्या॑सो॒ मेद्ध्या॑स॒ उपोप॒ मेद्ध्या॑सः । 
44) मेद्ध्या॑स॒ स्तया॒ तया॒ मेद्ध्या॑सो॒ मेद्ध्या॑स॒ स्तया᳚ । 
45) तया॑ दे॒वा दे॒वा स्तया॒ तया॑ दे॒वाः । 
46) दे॒वा दे॒वता᳚-न्दे॒वता᳚-न्दे॒वा दे॒वा दे॒वता᳚म् । 
47) दे॒वता॒ मग्रे॒ अग्रे॑ दे॒वता᳚-न्दे॒वता॒ मग्रे᳚ । 
48) अग्र॑ आय-न्नाय॒-न्नग्रे॒ अग्र॑ आयन्न् । 
49) आ॒य॒न्नित्या॑यन्न् । 
50) श॒र॒भ मा॑र॒ण्य मा॑र॒ण्यग्ं श॑र॒भग्ं श॑र॒भ मा॑र॒ण्यम् । 
51) आ॒र॒ण्य मन् वन् वा॑र॒ण्य मा॑र॒ण्य मनु॑ । 
52) अनु॑ ते ते॒ अन्वनु॑ ते । 
53) ते॒ दि॒शा॒मि॒ दि॒शा॒मि॒ ते॒ ते॒ दि॒शा॒मि॒ । 
54) दि॒शा॒मि॒ तेन॒ तेन॑ दिशामि दिशामि॒ तेन॑ । 
55) तेन॑ चिन्वा॒न श्चि॑न्वा॒न स्तेन॒ तेन॑ चिन्वा॒नः । 
56) चि॒न्वा॒न स्त॒नुव॑ स्त॒नुव॑ श्चिन्वा॒न श्चि॑न्वा॒न स्त॒नुवः॑ । 
57) त॒नुवो॒ नि नि त॒नुव॑ स्त॒नुवो॒ नि । 
58) नि षी॑द सीद॒ नि नि षी॑द । 
59) सी॒देति॑ सीद । 
॥ 45 ॥ (59/62)
॥ अ. 10 ॥
1) इन्द्रा᳚ग्नी रोच॒ना रो॑च॒ नेन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी रोच॒ना । 
1) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 
2) रो॒च॒ना दि॒वो दि॒वो रो॑च॒ना रो॑च॒ना दि॒वः । 
3) दि॒वः परि॒ परि॑ दि॒वो दि॒वः परि॑ । 
4) परि॒ वाजे॑षु॒ वाजे॑षु॒ परि॒ परि॒ वाजे॑षु ।
5) वाजे॑षु भूषथो भूषथो॒ वाजे॑षु॒ वाजे॑षु भूषथः । 
6) भू॒ष॒थ॒ इति॑ भूषथः । 
7) त-द्वां᳚-वाँ॒-न्त-त्त-द्वा᳚म् । 
8) वा॒-ञ्चे॒ति॒ चे॒ति॒ वां॒-वाँ॒-ञ्चे॒ति॒ । 
9) चे॒ति॒ प्र प्र चे॑ति चेति॒ प्र । 
10) प्र वी॒र्यं॑-वीँ॒र्य॑-म्प्र प्र वी॒र्य᳚म् । 
11) वी॒र्य॑मिति॑ वी॒र्य᳚म् । 
12) श्ञथ॑-द्वृ॒त्रं-वृँ॒त्रग्ग् श्ञथ॒ च्छंअथ॑-द्वृ॒त्रम् । 
13) वृ॒त्र मु॒तोत वृ॒त्रं-वृँ॒त्र मु॒त । 
14) उ॒त स॑नोति सनो त्यु॒तोत स॑नोति । 
15) स॒नो॒ति॒ वाजं॒-वाँजग्ं॑ सनोति सनोति॒ वाज᳚म् । 
16) वाज॒ मिन्द्रेन्द्रा॒ वाजं॒-वाँज॒ मिन्द्रा᳚ । 
17) इन्द्रा॒ यो य इन्द्रेन्द्रा॒ यः । 
18) यो अ॒ग्नी अ॒ग्नी यो यो अ॒ग्नी । 
19) अ॒ग्नी सहु॑री॒ सहु॑री अ॒ग्नी अ॒ग्नी सहु॑री । 
19) अ॒ग्नी इत्य॒ग्नी । 
20) सहु॑री सप॒र्या-थ्स॑प॒र्या-थ्सहु॑री॒ सहु॑री सप॒र्यात् । 
20) सहु॑री॒ इति॒ स - हु॒री॒ । 
21) स॒प॒र्यादिति॑ सप॒र्यात् । 
22) इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य वस॒व्य॑ स्येर॒ज्यन्ते॑ र॒ज्यन्ता॑ वस॒व्य॑स्य । 
23) व॒स॒व्य॑स्य॒ भूरे॒-र्भूरे᳚-र्वस॒व्य॑स्य वस॒व्य॑स्य॒ भूरेः᳚ । 
24) भूरे॒-स्सह॑स्तमा॒ सह॑स्तमा॒ भूरे॒-र्भूरे॒-स्सह॑स्तमा । 
25) सह॑स्तमा॒ सह॑सा॒ सह॑सा॒ सह॑स्तमा॒ सह॑स्तमा॒ सह॑सा । 
25) सह॑स्त॒मेति॒ सहः॑ - त॒मा॒ । 
26) सह॑सा वाज॒यन्ता॑ वाज॒यन्ता॒ सह॑सा॒ सह॑सा वाज॒यन्ता᳚ । 
27) वा॒ज॒यन्तेति॑ वाज - यन्ता᳚ । 
28) प्र च॑र्ष॒णिभ्य॑ श्चर्ष॒णिभ्यः॒ प्र प्र च॑र्ष॒णिभ्यः॑ । 
29) च॒र्॒ष॒णिभ्यः॑ पृतना पृतना चर्ष॒णिभ्य॑ श्चर्ष॒णिभ्यः॑ पृतना । 
29) च॒र्॒ष॒णिभ्य॒ इति॑ चर्ष॒णि - भ्यः॒ । 
30) पृ॒त॒ना॒ हवे॑षु॒ हवे॑षु पृतना पृतना॒ हवे॑षु । 
31) हवे॑षु॒ प्र प्र हवे॑षु॒ हवे॑षु॒ प्र । 
32) प्र पृ॑थि॒व्याः पृ॑थि॒व्याः प्र प्र पृ॑थि॒व्याः । 
33) पृ॒थि॒व्या रि॑रिचाथे रिरिचाथे पृथि॒व्याः पृ॑थि॒व्या रि॑रिचाथे । 
34) रि॒रि॒चा॒थे॒ दि॒वो दि॒वो रि॑रिचाथे रिरिचाथे दि॒वः । 
34) रि॒रि॒चा॒थे॒ इति॑ रिरिचाथे । 
35) दि॒वश्च॑ च दि॒वो दि॒वश्च॑ । 
36) चेति॑ च । 
37) प्र सिन्धु॑भ्य॒-स्सिन्धु॑भ्यः॒ प्र प्र सिन्धु॑भ्यः । 
38) सिन्धु॑भ्यः॒ प्र प्र सिन्धु॑भ्य॒-स्सिन्धु॑भ्यः॒ प्र । 
38) सिन्धु॑भ्य॒ इति॒ सिन्धु॑ - भ्यः॒ । 
39) प्र गि॒रिभ्यो॑ गि॒रिभ्यः॒ प्र प्र गि॒रिभ्यः॑ । 
40) गि॒रिभ्यो॑ महि॒त्वा म॑हि॒त्वा गि॒रिभ्यो॑ गि॒रिभ्यो॑ महि॒त्वा । 
40) गि॒रिभ्य॒ इति॑ गि॒रि - भ्यः॒ । 
41) म॒हि॒त्वा प्र प्र म॑हि॒त्वा म॑हि॒त्वा प्र । 
41) म॒हि॒त्वेति॑ महि - त्वा । 
42) प्रेन्द्रा᳚ग्नी इन्द्रानी॒ प्र प्रेन्द्रा᳚ग्नी ।
43) इ॒न्द्रा॒ग्नी॒ विश्वा॒ विश्वे᳚न्द्राग्नी इन्द्राग्नी॒ विश्वा᳚ ।
43) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ । 
44) विश्वा॒ भुव॑ना॒ भुव॑ना॒ विश्वा॒ विश्वा॒ भुव॑ना । 
45) भुव॒ना ऽत्यति॒ भुव॑ना॒ भुव॒ना ऽति॑ । 
46) अत्य॒न्या ऽन्या ऽत्य त्य॒न्या । 
47) अ॒न्येत्य॒न्या । 
48) मरु॑तो॒ यस्य॒ यस्य॒ मरु॑तो॒ मरु॑तो॒ यस्य॑ । 
49) यस्य॒ हि हि यस्य॒ यस्य॒ हि । 
50) हि क्षये॒ क्षये॒ हि हि क्षये᳚ । 
॥ 46 ॥ (50/60)
1) क्षये॑ पा॒थ पा॒थ क्षये॒ क्षये॑ पा॒थ । 
2) पा॒था दि॒वो दि॒वः पा॒थ पा॒था दि॒वः । 
3) दि॒वो वि॑महसो विमहसो दि॒वो दि॒वो वि॑महसः । 
4) वि॒म॒ह॒स॒ इति॑ वि - म॒ह॒सः॒ । 
5) स सु॑गो॒पात॑म-स्सुगो॒पात॑म॒-स्स स सु॑गो॒पात॑मः । 
6) सु॒गो॒पात॑मो॒ जनो॒ जन॑-स्सुगो॒पात॑म-स्सुगो॒पात॑मो॒ जनः॑ । 
6) सु॒गो॒पात॑म॒ इति॑ सुगो॒प - त॒मः॒ । 
7) जन॒ इति॒ जनः॑ । 
8) य॒ज्ञै-र्वा॑ वा य॒ज्ञै-र्य॒ज्ञै-र्वा᳚ । 
9) वा॒ य॒ज्ञ॒वा॒ह॒सो॒ य॒ज्ञ॒वा॒ह॒सो॒ वा॒ वा॒ य॒ज्ञ॒वा॒ह॒सः॒ । 
10) य॒ज्ञ॒वा॒ह॒सो॒ विप्र॑स्य॒ विप्र॑स्य यज्ञवाहसो यज्ञवाहसो॒ विप्र॑स्य । 
10) य॒ज्ञ॒वा॒ह॒स॒ इति॑ यज्ञ - वा॒ह॒सः॒ । 
11) विप्र॑स्य वा वा॒ विप्र॑स्य॒ विप्र॑स्य वा । 
12) वा॒ म॒ती॒ना-म्म॑ती॒नां-वाँ॑ वा मती॒नाम् । 
13) म॒ती॒नामिति॑ मती॒नाम् । 
14) मरु॑त-श्शृणु॒त शृ॑णु॒त मरु॑तो॒ मरु॑त-श्शृणु॒त । 
15) शृ॒णु॒ता हव॒ग्ं॒ हवग्ं॑ शृणु॒त शृ॑णु॒ता हव᳚म् । 
16) हव॒मिति॒ हव᳚म् । 
17) श्रि॒यसे॒ क-ङ्कग्ग् श्रि॒यसे᳚ श्रि॒यसे॒ कम् । 
18) क-म्भा॒नुभि॑-र्भा॒नुभिः॒ क-ङ्क-म्भा॒नुभिः॑ । 
19) भा॒नुभि॒-स्सग्ं स-म्भा॒नुभि॑-र्भा॒नुभि॒-स्सम् । 
19) भा॒नुभि॒रिति॑ भा॒नु - भिः॒ । 
20) स-म्मि॑मिक्षिरे मिमिक्षिरे॒ सग्ं स-म्मि॑मिक्षिरे । 
21) मि॒मि॒क्षि॒रे॒ ते ते मि॑मिक्षिरे मिमिक्षिरे॒ ते । 
22) ते र॒श्मिभी॑ र॒श्मिभि॒ स्ते ते र॒श्मिभिः॑ । 
23) र॒श्मिभि॒ स्ते ते र॒श्मिभी॑ र॒श्मिभि॒ स्ते । 
23) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । 
24) त ऋक्व॑भि॒र्॒ ऋक्व॑भि॒ स्ते त ऋक्व॑भिः । 
25) ऋक्व॑भि-स्सुखा॒दय॑-स्सुखा॒दय॒ ऋक्व॑भि॒र्॒ ऋक्व॑भि-स्सुखा॒दयः॑ । 
25) ऋक्व॑भि॒रित्यृक्व॑ - भिः॒ । 
26) सु॒खा॒दय॒ इति॑ सु - खा॒दयः॑ । 
27) ते वाशी॑मन्तो॒ वाशी॑मन्त॒ स्ते ते वाशी॑मन्तः । 
28) वाशी॑मन्त इ॒ष्मिण॑ इ॒ष्मिणो॒ वाशी॑मन्तो॒ वाशी॑मन्त इ॒ष्मिणः॑ । 
28) वाशी॑मन्त॒ इति॒ वाशि॑ - म॒न्तः॒ । 
29) इ॒ष्मिणो॒ अभी॑रवो॒ अभी॑रव इ॒ष्मिण॑ इ॒ष्मिणो॒ अभी॑रवः । 
30) अभी॑रवो वि॒द्रे वि॒द्रे अभी॑रवो॒ अभी॑रवो वि॒द्रे । 
31) वि॒द्रे प्रि॒यस्य॑ प्रि॒यस्य॑ वि॒द्रे वि॒द्रे प्रि॒यस्य॑ । 
32) प्रि॒यस्य॒ मारु॑तस्य॒ मारु॑तस्य प्रि॒यस्य॑ प्रि॒यस्य॒ मारु॑तस्य । 
33) मारु॑तस्य॒ धाम्नो॒ धाम्नो॒ मारु॑तस्य॒ मारु॑तस्य॒ धाम्नः॑ । 
34) धाम्न॒ इति॒ धाम्नः॑ । 
35) अव॑ ते॒ ते ऽवाव॑ ते । 
36) ते॒ हेडो॒ हेड॑ स्ते ते॒ हेडः॑ । 
37) हेड॒ उदु द्धेडो॒ हेड॒ उत् । 
38) उदु॑त्त॒म मु॑त्त॒म मुदु दु॑त्त॒मम् । 
39) उ॒त्त॒ममित्यु॑त् - त॒मम् । 
40) कया॑ नो नः॒ कया॒ कया॑ नः । 
41) न॒ श्चि॒त्र श्चि॒त्रो नो॑ न श्चि॒त्रः । 
42) चि॒त्र आ चि॒त्र श्चि॒त्र आ । 
43) आ भु॑व-द्भुव॒दा भु॑वत् । 
44) भु॒व॒ दू॒त्यू॑ती भु॑व-द्भुव दू॒ती । 
45) ऊ॒ती स॒दावृ॑ध-स्स॒दावृ॑ध ऊ॒त्यू॑ती स॒दावृ॑धः ।
46) स॒दावृ॑ध॒-स्सखा॒ सखा॑ स॒दावृ॑ध-स्स॒दावृ॑ध॒-स्सखा᳚ । 
46) स॒दावृ॑ध॒ इति॑ स॒दा - वृ॒धः॒ । 
47) सखेति॒ सखा᳚ । 
48) कया॒ शचि॑ष्ठया॒ शचि॑ष्ठया॒ कया॒ कया॒ शचि॑ष्ठया । 
49) शचि॑ष्ठया वृ॒ता वृ॒ता शचि॑ष्ठया॒ शचि॑ष्ठया वृ॒ता । 
50) वृ॒तेति॑ वृ॒ता । 
॥ 47 ॥ (50/57)
1) को अ॒द्याद्य कः को अ॒द्य । 
2) अ॒द्य यु॑ङ्क्ते युङ्क्ते अ॒द्याद्य यु॑ङ्क्ते । 
3) यु॒ङ्क्ते॒ धु॒रि धु॒रि यु॑ङ्क्ते युङ्क्ते धु॒रि । 
4) धु॒रि गा गा धु॒रि धु॒रि गाः । 
5) गा ऋ॒तस्य॒ र्तस्य॒ गा गा ऋ॒तस्य॑ । 
6) ऋ॒तस्य॒ शिमी॑वत॒-श्शिमी॑वत ऋ॒तस्य॒ र्तस्य॒ शिमी॑वतः । 
7) शिमी॑वतो भा॒मिनो॑ भा॒मिन॒-श्शिमी॑वत॒-श्शिमी॑वतो भा॒मिनः॑ । 
8) भा॒मिनो॑ दुर्हृणा॒यू-न्दु॑र्हृणा॒यू-न्भा॒मिनो॑ भा॒मिनो॑ दुर्हृणा॒यून् । 
9) दु॒र्॒हृ॒णा॒यूनिति॑ दुः - हृ॒णा॒यून् । 
10) आ॒सन्नि॑षून्. हृ॒थ्स्वसो॑ हृ॒थ्स्वस॑ आ॒सन्नि॑षू ना॒सन्नि॑षून्. हृ॒थ्स्वसः॑ । 
10) आ॒सन्नि॑षू॒नित्या॒सन्न् - इ॒षू॒न् । 
11) हृ॒थ्स्वसो॑ मयो॒भू-न्म॑यो॒भून्. हृ॒थ्स्वसो॑ हृ॒थ्स्वसो॑ मयो॒भून् । 
11) हृ॒थ्स्वस॒ इति॑ हृथ्सु - असः॑ । 
12) म॒यो॒भून्. यो यो म॑यो॒भू-न्म॑यो॒भून्. यः । 
12) म॒यो॒भूनिति॑ मयः - भून् । 
13) य ए॑षा मेषां॒-योँ य ए॑षाम् । 
14) ए॒षा॒-म्भृ॒त्या-म्भृ॒त्या मे॑षा मेषा-म्भृ॒त्याम् । 
15) भृ॒त्या मृ॒णध॑ दृ॒णध॑-द्भृ॒त्या-म्भृ॒त्या मृ॒णध॑त् । 
16) ऋ॒णध॒-थ्स स ऋ॒णध॑ दृ॒णध॒-थ्सः । 
17) स जी॑वाज् जीवा॒-थ्स स जी॑वात् । 
18) जी॒वा॒दिति॑ जीवात् । 
19) अग्ने॒ नय॒ नयाग्ने ऽग्ने॒ नय॑ । 
20) नया नय॒ नया । 
21) आ दे॒वाना᳚-न्दे॒वाना॒ मा दे॒वाना᳚म् । 
22) दे॒वाना॒ग्ं॒ शग्ं श-न्दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ शम् । 
23) शन्नो॑ न॒-श्शग्ं शन्नः॑ । 
24) नो॒ भ॒व॒न्तु॒ भ॒व॒न्तु॒ नो॒ नो॒ भ॒व॒न्तु॒ । 
25) भ॒व॒न्तु॒ वाजे॑वाजे॒ वाजे॑वाजे भवन्तु भवन्तु॒ वाजे॑वाजे । 
26) वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ । 
27) अ॒फ्स्व॑ग्ने अग्ने अ॒फ्स्वा᳚(1॒)फ्स्व॑ग्ने । 
27) अ॒फ्स्वित्य॑प् - सु । 
28) अ॒ग्ने॒ सधि॒-स्सधि॑ रग्ने अग्ने॒ सधिः॑ । 
29) सधि॒ष्टव॒ तव॒ सधि॒-स्सधि॒ष्टव॑ । 
30) तव॒ स स तव॒ तव॒ सः । 
31) सौष॑धी॒ रोष॑धी॒-स्स सौष॑धीः । 
32) ओष॑धी॒ रन्वन् वोष॑धी॒ रोष॑धी॒ रनु॑ । 
33) अनु॑ रुद्ध्यसे रुद्ध्यसे॒ अन्वनु॑ रुद्ध्यसे । 
34) रु॒ध्य॒स॒ इति॑ रुध्यसे । 
35) गर्भे॒ स-न्थ्स-न्गर्भे॒ गर्भे॒ सन्न् । 
36) सन् जा॑यसे जायसे॒ स-न्थ्सन् जा॑यसे । 
37) जा॒य॒से॒ पुनः॒ पुन॑-र्जायसे जायसे॒ पुनः॑ । 
38) पुन॒रिति॒ पुनः॑ । 
39) वृषा॑ सोम सोम॒ वृषा॒ वृषा॑ सोम । 
40) सो॒म॒ द्यु॒मा-न्द्यु॒मा-न्थ्सो॑म सोम द्यु॒मान् । 
41) द्यु॒माग्ं अ॑स्यसि द्यु॒मा-न्द्यु॒माग्ं अ॑सि । 
41) द्यु॒मानिति॑ द्यु - मान् । 
42) अ॒सि॒ वृषा॒ वृषा᳚ ऽस्यसि॒ वृषा᳚ । 
43) वृषा॑ देव देव॒ वृषा॒ वृषा॑ देव । 
44) दे॒व॒ वृष॑व्रतो॒ वृष॑व्रतो देव देव॒ वृष॑व्रतः । 
45) वृष॑व्रत॒ इति॒ वृष॑ - व्र॒तः॒ । 
46) वृषा॒ धर्मा॑णि॒ धर्मा॑णि॒ वृषा॒ वृषा॒ धर्मा॑णि । 
47) धर्मा॑णि दधिषे दधिषे॒ धर्मा॑णि॒ धर्मा॑णि दधिषे । 
48) द॒धि॒ष॒ इति॑ दधिषे । 
49) इ॒म-म्मे॑ म इ॒म मि॒म-म्मे᳚ । 
50) मे॒ व॒रु॒ण॒ व॒रु॒ण॒ मे॒ मे॒ व॒रु॒ण॒ । 
51) व॒रु॒ण॒ त-त्त-द्व॑रुण वरुण॒ तत् । 
52) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ । 
53) त्वा॒ या॒मि॒ या॒मि॒ त्वा॒ त्वा॒ या॒मि॒ । 
54) या॒मि॒ त्व-न्त्वं-याँ॑मि यामि॒ त्वम् । 
55) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ । 
56) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ । 
57) अ॒ग्ने॒ स सो अ॑ग्ने अग्ने॒ सः । 
58) स त्व-न्त्वग्ं स स त्वम् । 
59) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ । 
60) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ । 
61) अ॒ग्ने॒ इत्य॑ग्ने । 
॥ 48 ॥ (61, 66)
॥ अ. 11 ॥