View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Patanjali Yoga Sutras - 4 (Kaivalya Pada)

atha kaivalyapaadaH ।

janmaushhadhimantratapassamaadhijaaH siddhayaH ॥1॥

jaatyantarapariNaamaH prakRRityaapooraat ॥2॥

nimittamaprayOjakaM prakRRiteenaaMvaraNabhEdastu tataH kshhEtrikavat ॥3॥

nirmaaNacittaanyasmitaamaatraat ॥4॥

pravRRittibhEdE prayOjakaM cittamEkamanEkEshhaam ॥5॥

tatra dhyaanajamanaashayam ॥6॥

karmaashuklaakRRishhNaM yOginaH trividhamitarEshhaam ॥7॥

tatastadvipaakaanuguNaanaamEvaabhivyaktirvaasanaanaam ॥8॥

jaati dEsha kaala vyavahitaanaamapyaanaMtaryaM smRRitisaMskaarayOH Ekaroopatvaat ॥9॥

taasaamanaaditvaM caashishhO nityatvaat ॥10॥

hEtuphalaashrayaalambanaiH saMgRRiheetatvaatEshhaamabhaavEtadabhaavaH ॥11॥

ateetaanaagataM svaroopatO.astyadhvabhEdaaddharmaaNaam ॥12॥

tE vyaktasookshhmaaH guNaatmaanaH ॥13॥

pariNaamaikatvaat vastutattvam ॥14॥

vastusaamyE cittabhEdaattayOrvibhaktaH panthaaH ॥15॥

na caikacittatantraM vastu tatpramaaNakaM tadaa kiM syaat ॥16॥

taduparaagaapEkshhitvaat cittasya vastujjhNaataajjhNaataM ॥17॥

sadaajjhNaataaH cittavRRittayaH tatprabhOH purushhasyaapariNaamitvaat ॥18॥

na tatsvaabhaasaM dRRishyatvaat ॥19॥

Eka samayE cObhayaanavadhaaraNam ॥20॥

cittaantara dRRishyE buddhibuddhEH atiprasangaH smRRitisaMkarashca ॥21॥

citErapratisaMkramaayaaH tadaakaaraapattau svabuddhi saMvEdanam ॥22॥

drashhTRRidRRishyOparaktaM cittaM sarvaartham ॥23॥

tadasankhyEya vaasanaabhiH citramapi paraartham saMhatyakaaritvaat ॥24॥

vishEshhadarshinaH aatmabhaavabhaavanaanivRRittiH ॥25॥

tadaa vivEkanimnaM kaivalyapraagbhaaraM cittam ॥26॥

tacChidrEshhu pratyayaantaraaNi saMskaarEbhyaH ॥27॥

haanamEshhaaM klEshavaduktam ॥28॥

prasaMkhyaanE.apyakuseedasya sarvathaa vivEkakhyaatEH dharmamEghassamaadhiH ॥29॥

tataH klEshakarmanivRRittiH ॥30॥

tadaa sarvaavaraNamalaapEtasya jjhNaanasyaanantyaat jjhNEyamalpam ॥31॥

tataH kRRitaarthaanaaM pariNaamakramasamaaptirguNaanaam ॥32॥

kshhaNapratiyOgee pariNaamaaparaanta nirgraahyaH kramaH ॥33॥

purushhaarthashoonyaanaaM guNaanaaMpratiprasavaH kaivalyaM svaroopapratishhThaa vaa citishaktiriti ॥34॥

iti paatanjalayOgadarshanE kaivalyapaadO naama chaturthaH paadaH ।







Browse Related Categories: