View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
Devi Aswadhati (Amba Stuti)
(kāḻidāsa kṛtam)
cēṭī bhavannikhila khēṭī kadambavana vāṭīṣu nāki paṭalī
kōṭīra cārutara kōṭī maṇīkiraṇa kōṭī karambita padā |
pāṭīragandhi kucaśāṭī kavitva paripāṭīmagādhipa sutā
ghōṭīkhurādadhika dhāṭīmudāra mukha vīṭīrasēna tanutām ‖ 1 ‖ śā ‖
dvaipāyana prabhṛti śāpāyudha tridiva sōpāna dhūḻi caraṇā
pāpāpaha svamanu jāpānulīna jana tāpāpanōda nipuṇā |
nīpālayā surabhi dhūpālakā duritakūpādudancayatumām
rūpādhikā śikhari bhūpāla vaṃśamaṇi dīpāyitā bhagavatī ‖ 2 ‖ śā ‖
yāḻībhi rātmatanutālīnakṛtpriyaka pāḻīṣu khēlati bhavā
vyāḻī nakulyasita cūḻī bharā caraṇa dhūḻī lasanmaṇigaṇā |
yāḻī bhṛti śravasi tāḻī daḻaṃ vahati yāḻīka śōbhi tilakā
sāḻī karōtu mama kāḻī manaḥ svapada nāḻīka sēvana vidhau ‖ 3 ‖ śā ‖
bālāmṛtāṃśu nibha phālāmanā garuṇa cēlā nitamba phalakē
kōlāhala kṣapita kālāmarākuśala kīlāla śōṣaṇa raviḥ |
sthūlākucē jalada nīlākacē kalita vīlā kadamba vipinē
śūlāyudha praṇati śīlā dadhātu hṛdi śailādhi rāja tanayā ‖ 4 ‖ śā ‖
kambāvatīva saviḍambā gaḻēna nava tumbābha vīṇa savidhā
bimbādharā vinata śambāyudhādi nikurumbā kadamba vipinē |
ambā kuraṅga madajambāla rōci riha lambālakā diśatu mē
śaṃ bāhulēya śaśi bimbābhi rāma mukha sambādhitā stana bharā ‖ 5 ‖ śā ‖
dāsāyamāna sumahāsā kadambavana vāsā kusumbha sumanō
vāsā vipañci kṛta rāsā vidhūta madhu māsāravinda madhurā |
kāsāra sūna tati bhāsābhirāma tanu rāsāra śīta karuṇā
nāsā maṇi pravara bhāsā śivā timira māsāyē duparatim ‖ 6 ‖ śā ‖
nyaṅkākarē vapuṣi kaṅkāḻa rakta puṣi kaṅkādi pakṣi viṣayē
tvaṃ kāmanā mayasi kiṃ kāraṇaṃ hṛdaya paṅkāri mē hi girijām |
śaṅkāśilā niśita ṭaṅkāyamāna pada saṅkāśamāna sumanō
jhaṅkāri bhṛṅgatati maṅkānupēta śaśi saṅkāśa vaktra kamalām ‖ 7 ‖ śā ‖
jambhāri kumbhi pṛthu kumbhāpahāsi kuca sambhāvya hāra latikā
rambhā karīndra kara dambhāpahōrugati ḍimbhānurañjita padā |
śambhā udāra parirambhāṅkurat pulaka dambhānurāga piśunā
śaṃ bhāsurābharaṇa gumbhā sadā diśatu śumbhāsura praharaṇā ‖ 8 ‖ śā ‖
dākṣāyaṇī danuja śikṣā vidhau vikṛta dīkṣā manōhara guṇā
bhikṣāśinō naṭana vīkṣā vinōda mukhi dakṣādhvara praharaṇā |
vīkṣāṃ vidhēhi mayi dakṣā svakīya jana pakṣā vipakṣa vimukhī
yakṣēśa sēvita nirākṣēpa śakti jaya lakṣāvadhāna kalanā ‖ 9 ‖ śā ‖
vandāru lōka vara sandhāyinī vimala kundāvadāta radanā
bṛndāru bṛnda maṇi bṛndāravinda makarandābhiṣikta caraṇā |
mandānilā kalita mandāra dāmabhiramandābhirāma makuṭā
mandākinī javana bhindāna vācamaravindānanā diśatu mē ‖ 10 ‖ śā ‖
yatrāśayō lagati tatrāgajā bhavatu kutrāpi nistula śukā
sutrāma kāla mukha satrāsakaprakara sutrāṇa kāri caraṇā |
Chatrānilātiraya pattrābhibhirāma guṇa mitrāmarī sama vadhūḥ
ku trāsahīna maṇi citrākṛti sphurita putrādi dāna nipuṇā ‖ 11 ‖ śā ‖
kūlātigāmi bhaya tūlāvaḻijvalanakīlā nijastuti vidhā
kōlāhalakṣapita kālāmarī kuśala kīlāla pōṣaṇa ratā |
sthūlākucē jalada nīlākacē kalita līlā kadamba vipinē
śūlāyudha praṇati śīlā vibhātu hṛdi śailādhirāja tanayā ‖ 12 ‖ śā ‖
indhāna kīra maṇibandhā bhavē hṛdayabandhā vatīva rasikā
sandhāvatī bhuvana sandhāraṇē pyamṛta sindhāvudāra nilayā |
gandhānubhāva muhurandhāli pīta kaca bandhā samarpayatu mē
śaṃ dhāma bhānumapi rundhāna māśu pada sandhāna mapyanugatā ‖ 13 ‖ śā ‖
Last Updated: 28 December, 2020