View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mantra Pushpam

bha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃsa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ ॥ sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̍sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠̠stina̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

yō̍-'pā-mpuṣpa̠ṃ vēda̍ puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati । cha̠ndramā̠ vā a̠pā-mpuṣpam̎ । puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati । ya ē̠vaṃ vēda̍ । yō̍-'pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ।

a̠gnirvā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yō̎-'gnērā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠vā a̠gnērā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-'pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ।

vā̠yurvā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yō vā̠yōrā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai vā̠yōrā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-'pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ।

a̠sau vai tapa̍nna̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yō̍-'muṣya̠tapa̍ta ā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vā a̠muṣya̠tapa̍ta ā̠yata̍nam ।ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-'pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ।

cha̠ndramā̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yaścha̠ndrama̍sa ā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai cha̠ndrama̍sa ā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-'pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ।

nakṣatra̍trāṇi̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yō nakṣatra̍trāṇāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai nakṣa̍trāṇāmā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-'pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ।

pa̠rjanyō̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yaḥ pa̠rjanya̍syā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai pa̠rjanya̍syā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-'pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ।

sa̠ṃva̠tsa̠rō vā a̠pāmā̠yata̍na̠m । ā̠yata̍navā-nbhavati । ya-ssa̍ṃvatsa̠rasyā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai sa̍ṃvatsa̠rasyā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ēvaṃ vēda̍ । yō̎-'phsu nāva̠-mprati̍ṣṭhitā̠ṃ vēda̍ । pratyē̠va ti̍ṣṭhati ।

ōṃ rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ । namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē । sa mē̠ kāmā̠n kāma̠ kāmā̍ya̠ mahyam̎ । kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu । ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ । ma̠hā̠rājāya̠ nama̍ḥ ।

ō̎-ntadbra̠hma । ō̎-ntadvā̠yuḥ । ō̎-ntadā̠tmā ।
ō̎-ntathsa̠tyam । ō̎-ntatsarvam̎ । ō̎-ntatpurō̠rnamaḥ ॥

antaścharati̍ bhūtē̠ṣu guhāyāṃ vi̍śvamū̠rtiṣu ।
tvaṃ yajñastvaṃ vaṣaṭkārastva-mindrastvagṃ
rudrastvaṃ viṣṇustva-mbrahmatva̍-mprajā̠patiḥ ।
tva-nta̍dāpa̠ āpō̠ jyōtī̠rasō̠-'mṛta-mbrahma̠ bhūrbhuva̠ssuva̠rōm ।

īśānassarva̍ vidyā̠nāmīśvarassarva̍bhūtā̠nāṃ
brahmādhi̍pati̠-rbrahma̠ṇō-'dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ।

tadviṣṇō̎ḥ para̠ma-mpa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ । di̠vīva̠ chakṣu̠rāta̍tam । tadviprā̍sō vipa̠nyavō̍ jāgṛ̠vāgṃ sassami̍ndhatē । viṣnō̠ryatpa̍ra̠ma-mpa̠dam ।

ṛtagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam ।
ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥

ō-nnā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ।




Browse Related Categories: