View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
mūka pañcha śati 2 - pādāravinda śatakam
mahimnaḥ panthānaṃ madanaparipanthipraṇayini
prabhurnirṇetuṃ te bhavati yatamānoapi katamaḥ |
tathāpi śrīkāñcīvihṛtirasike koapi manaso
vipākastvatpādastutividhiśhu jalpākayati mām ‖1‖
galagrāhī paurandarapuravanīpallavarucāṃ
dhṛtapāthamyānāmaruṇamahasāmādimaguruḥ |
samindhe bandhūkastabakasahayudhvā diśi diśi
prasarpankāmākśhyāścaraṇakiraṇānāmaruṇimā ‖2‖
marālīnāṃ yānābhyasanakalanāmūlagurave
daridrāṇāṃ trāṇavyatikarasurodyānatarave |
tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭave
janoayaṃ kāmākśhyāścaraṇanalināya spṛhayate ‖3‖
vahantī saindūrīṃ saraṇimavanamrāmarapuRī-
purandhrīsīmante kavikamalabālārkasuśhamā |
trayīsīmantinyāḥ stanataṭanicolāruṇapaṭī
vibhāntī kāmākśhyāḥ padanalinakāntirvijayate ‖4‖
praṇamrībhūtasya praṇayakalahatrastamanasaḥ
smarārāteścūḍāviyati gṛhamedhī himakaraḥ |
yayoḥ sāndhyāṃ kāntiṃ vahati suśhamābhiścaraṇayoḥ
tayorme kāmākśhyā hṛdayamapatandraṃ viharatām ‖5‖
yayoḥ pīṭhāyante vibudhamukuṭīnāṃ paṭalikā
yayoḥ saudhāyante svayamudayabhājo bhaṇitayaḥ |
yayoḥ dāsāyante sarasijabhavādyāścaraṇayoḥ
tayorme kāmākśhyā dinamanu varīvartu hṛdayam ‖6‖
nayantī saṅkocaṃ sarasijarucaṃ dikparisare
sṛjantī lauhityaṃ nakhakiraṇacandrārdhakhacitā |
kavīndrāṇāṃ hṛtkairavavikasanodyogajananī
sphurantī kāmākśhyāḥ caraṇarucisandhyā vijayate ‖7‖
virāvairmāñjīraiḥ kimapi kathayantīva madhuraṃ
purastādānamre puravijayini smeravadane |
vayasyeva prauḍhā śithilayati yā premakalaha-
prarohaṃ kāmākśhyāḥ caraṇayugalī sā vijayate ‖8‖
suparvastrīlolālakaparicitaṃ śhaṭpadakulaiḥ
sphurallākśhārāgaṃ taruṇataraṇijyotiraruṇaiḥ |
bhṛtaṃ kāntyambhobhiḥ visṛmaramarandaiḥ sarasijaiḥ
vidhatte kāmākśhyāḥ caraṇayugalaṃ bandhupadavīm ‖9‖
rajaḥsaṃsargeapi sthitamarajasāmeva hṛdaye
paraṃ raktatvena sthitamapi viraktaikaśaraṇam |
alabhyaṃ mandānāṃ dadhadapi sadā mandagatitāṃ
vidhatte kāmākśhyāḥ caraṇayugamāścaryalaharīm ‖10‖
jaṭālā mañjīrasphuradaruṇaratnāṃśunikaraiḥ
niśhidantī madhye nakharucijharīgāṅgapayasām |
jagattrāṇaṃ kartuṃ janani mama kāmākśhi niyataṃ
tapaścaryāṃ dhatte tava caraṇapāthojayugalī ‖11‖
tulākoṭidvandvakkaṇitabhaṇitābhītivacasoḥ
vinamraṃ kāmākśhī visṛmaramahaḥpāṭalitayoḥ |
kśhaṇaṃ vinyāsena kśhapitatamasorme lalitayoḥ
punīyānmūrdhānaṃ puraharapurandhrī caraṇayoḥ ‖12‖
bhavāni druhyetāṃ bhavanibiḍitebhyo mama muhu-
stamovyāmohebhyastava janani kāmākśhi caraṇau |
yayorlākśhābindusphuraṇadharaṇāddhvarjaṭijaṭā-
kuṭīrā śoṇāṅkaṃ vahati vapureṇāṅkakalikā ‖13‖
pavitrīkuryurnuḥ padatalabhuvaḥ pāṭalarucaḥ
parāgāste pāpapraśamanadhurīṇāḥ paraśive |
kaṇaṃ labdhuṃ yeśhāṃ nijaśirasi kāmākśhi vivaśā
valanto vyātanvantyahamahamikāṃ mādhavamukhāḥ ‖14‖
balākāmālābhirnakharucimayībhiḥ parivṛte
vinamrasvarnārīvikacakacakālāmbudakule |
sphurantaḥ kāmākśhi sphuṭadalitabandhūkasuhṛda-
staṭillekhāyante tava caraṇapāthojakiraṇāḥ ‖15‖
sarāgaḥ sadveśhaḥ prasṛmarasaroje pratidinaṃ
nisargādākrāmanvibudhajanamūrdhānamadhikam |
kathaṅkāraṃ mātaḥ kathaya padapadmastava satāṃ
natānāṃ kāmākśhi prakaṭayati kaivalyasaraṇim ‖16‖
japālakśhmīśoṇo janitaparamaGYānanalinī-
vikāsavyāsaṅgo viphalitajagajjāḍyagarimā |
manaḥpūrvādriṃ me tilakayatu kāmākśhi tarasā
tamaskāṇḍadrohī tava caraṇapāthojaramaṇaḥ ‖17‖
namaskurmaḥ preṅkhanmaṇikaṭakanīlotpalamahaḥ-
payodhau riṅkhadbhirnakhakiraṇaphenairdhavalite |
sphuṭaṃ kurvāṇāya prabalacaladaurvānalaśikhā-
vitarkaṃ kāmākśhyāḥ satatamaruṇimne caraṇayoḥ ‖18‖
śive pāśāyetāmalaghuni tamaḥkūpakuhare
dinādhīśāyetāṃ mama hṛdayapāthojavipine |
nabhomāsāyetāṃ sarasakavitārītisariti
tvadīyau kāmākśhi prasṛtakiraṇau devi caraṇau ‖19‖
niśhaktaṃ śrutyante nayanamiva sadvṛttaruciraiḥ
samairjuśhṭaṃ śuddhairadharamiva ramyairdvijagaṇaiḥ |
śive vakśhojanmadvitayamiva muktāśritamume
tvadīyaṃ kāmākśhi praṇataśaraṇaṃ naumi caraṇam ‖20‖
namasyāsaṃsajjannamuciparipanthipraṇayinī-
nisargapreṅkholatkuralakulakālāhiśabale |
nakhacChāyādugdhodadhipayasi te vaidrumarucāṃ
pracāraṃ kāmākśhi pracurayati pādābjasuśhamā ‖21‖
kadā dūrīkartuṃ kaṭuduritakākolajanitaṃ
mahāntaṃ santāpaṃ madanaparipanthipriyatame |
kśhaṇātte kāmākśhi tribhuvanaparītāpaharaṇe
paṭīyāṃsaṃ lapsye padakamalasevāmṛtarasam ‖22‖
yayoḥ sāndhyaṃ rociḥ satatamaruṇimne spṛhayate
yayoścāndrī kāntiḥ paripatati dṛśhṭvā nakharucim |
yayoḥ pākodrekaṃ pipaṭhiśhati bhaktyā kisalayaṃ
mradimnaḥ kāmākśhyā manasi caraṇau tau tanumahe ‖23‖
jagannedaṃ nedaṃ paramiti parityajya yatibhiḥ
kuśāgrīyasvāntaiḥ kuśaladhiśhaṇaiḥ śāstrasaraṇau |
gaveśhyaṃ kāmākśhi dhruvamakṛtakānāṃ girisute
girāmaidamparyaṃ tava caraṇapadmaṃ vijayate ‖24‖
kṛtasnānaṃ śāstrāmṛtasarasi kāmākśhi nitarāṃ
dadhānaṃ vaiśadyaṃ kalitarasamānandasudhayā |
alaṅkāraṃ bhūmermunijanamanaścinmayamahā-
payodherantassthaṃ tava caraṇaratnaṃ mṛgayate ‖25‖
manogehe mohodbhavatimirapūrṇe mama muhuḥ
daridrāṇīkurvandinakarasahasrāṇi kiraṇaiḥ |
vidhattāṃ kāmākśhi prasṛmaratamovañcanacaṇaḥ
kśhaṇārdhaṃ sānnidhyaṃ caraṇamaṇidīpo janani te ‖26‖
kavīnāṃ cetovannakhararucisamparki vibudha-
sravantīsrotovatpaṭumukharitaṃ haṃsakaravaiḥ |
dinārambhaśrīvanniyatamaruṇacChāyasubhagaṃ
madantaḥ kāmākśhyāḥ sphuratu padapaṅkeruhayugam ‖27‖
sadā kiṃ samparkātprakṛtikaṭhinairnākimukuṭaiḥ
taṭairnīhārādreradhikamaṇunā yogimanasā |
vibhinte saṃmohaṃ śiśirayati bhaktānapi dṛśām
adṛśyaṃ kāmākśhi prakaṭayati te pādayugalam ‖28‖
pavitrābhyāmamba prakṛtimṛdulābhyāṃ tava śive
padābhyāṃ kāmākśhi prasabhamabhibhūtaiḥ sacakitaiḥ |
pravālairambhojairapi ca vanavāsavratadaśāḥ
sadaivārabhyante paricaritanānādvijagaṇaiḥ ‖29‖
cirāddṛśyā haṃsaiḥ kathamapi sadā haṃsasulabhaṃ
nirasyantī jāḍyaṃ niyatajaḍamadhyaikaśaraṇam |
adośhavyāsaṅgā satatamapi dośhāptimalinaṃ
payojaṃ kāmākśhyāḥ parihasati pādābjayugalī ‖30‖
surāṇāmānandaprabalanatayā maṇḍanatayā
nakhendujyotsnābhirvisṛmaratamaḥkhaṇḍanatayā |
payojaśrīdveśhavrataratatayā tvaccaraṇayoḥ
vilāsaḥ kāmākśhi prakaṭayati naiśākaradaśām ‖31‖
sitimnā kāntīnāṃ nakharajanuśhāṃ pādanalina-
cChavīnāṃ śoṇimnā tava janani kāmākśhi namane |
labhante mandāragrathitanavabandhūkakusuma-
srajāṃ sāmīcīnyaṃ surapurapurandhrīkacabharāḥ ‖32‖
sphuranmadhye śuddhe nakhakiraṇadugdhābdhipayasāṃ
vahannabjaṃ cakraṃ daramapi ca lekhātmakatayā |
śrito mātsyaṃ rūpaṃ śriyamapi dadhāno nirupamāṃ
tridhāmā kāmākśhyāḥ padanalinanāmā vijayate ‖33‖
nakhaśrīsannaddhastabakanicitaḥ svaiśca kiraṇaiḥ
piśaṅgaiḥ kāmākśhi prakaṭitalasatpallavaruciḥ |
satāṃ gamyaḥ śaṅke sakalaphaladātā surataruḥ
tvadīyaḥ pādoayaṃ tuhinagirirājanyatanaye ‖34‖
vaśhaṭkurvanmāñjīrakalakalaiḥ karmalaharī-
havīṃśhi prauddaṇḍaṃ jvalati paramaGYānadahane |
mahīyānkāmākśhi sphuṭamahasi johoti sudhiyāṃ
manovedyāṃ mātastava caraṇayajvā girisute ‖35‖
mahāmantraṃ kiñcinmaṇikaṭakanādairmṛdu japan
kśhipandikśhu svacChaṃ nakharucimayaṃ bhāsmanarajaḥ |
natānāṃ kāmākśhi prakṛtipaṭuraccāṭya mamatā-
piśācīṃ pādoayaṃ prakaṭayati te māntrikadaśām ‖36‖
udīte bodhendau tamasi nitarāṃ jagmuśhi daśāṃ
daridrāṃ kāmākśhi prakaṭamanurāgaṃ vidadhatī |
sitenācChādyāṅgaṃ nakharucipaṭenāṅghriyugalī-
purandhrī te mātaḥ svayamabhisaratyeva hṛdayam ‖37‖
dinārambhaḥ sampannalinavipinānāmabhinavo
vikāso vāsantaḥ sukavipikalokasya niyataḥ |
pradośhaḥ kāmākśhi prakaṭaparamaGYānaśaśina-
ścakāsti tvatpādasmaraṇamahimā śailatanaye ‖38‖
dhṛtacChāyaṃ nityaṃ sarasiruhamaitrīparicitaṃ
nidhānaṃ dīptīnāṃ nikhilajagatāṃ bodhajanakam |
mumukśhūṇāṃ mārgaprathanapaṭu kāmākśhi padavīṃ
padaṃ te pātaṅgīṃ parikalayate parvatasute ‖39‖
śanaistīrtvā mohāmbudhimatha samāroḍhumanasaḥ
kramātkaivalyākhyāṃ sukṛtisulabhāṃ saudhavalabhīm |
labhante niḥśreṇīmiva jhaṭiti kāmākśhi caraṇaṃ
puraścaryābhiste puramathanasīmantini janāḥ ‖40‖
pracaṇḍārtikśhobhapramathanakṛte prātibhasari-
tpravāhaproddaṇḍīkaraṇajaladāya praṇamatām |
pradīpāya prauḍhe bhavatamasi kāmākśhi caraṇa-
prasādaunmukhyāya spṛhayati janoayaṃ janani te ‖41‖
marudbhiḥ saṃsevyā satatamapi cāñcalyarahitā
sadāruṇyaṃ yāntī pariṇatidaridrāṇasuśhamā |
guṇotkarśhānmāñjīrakakalakalaistarjanapaṭuḥ
pravālaṃ kāmākśhyāḥ parihasati pādābjayugalī ‖42‖
jagadrakśhādakśhā jalajaruciśikśhāpaṭutarā
samairnamyā ramyā satatamabhigamyā budhajanaiḥ |
dvayī līlālolā śrutiśhu surapālādimukuṭī-
taṭīsīmādhāmā tava janani kāmākśhi padayoḥ ‖43‖
girāṃ dūrau corau jaḍimatimirāṇāṃ kṛtajaga-
tparitrāṇau śoṇau munihṛdayalīlaikanipuṇau |
nakhaiḥ smerau sārau nigamavacasāṃ khaṇḍitabhava-
grahonmādau pādau tava janani kāmākśhi kalaye ‖44‖
aviśrāntaṃ paṅkaṃ yadapi kalayanyāvakamayaṃ
nirasyankāmākśhi praṇamanajuśhāṃ paṅkamakhilam |
tulākoṭidvandaṃ dadhadapi ca gacChannatulatāṃ
girāṃ mārgaṃ pādo girivarasute laṅghayati te ‖45‖
pravālaṃ savrīlaṃ vipinavivare vepayati yā
sphurallīlaṃ bālātapamadhikabālaṃ vadati yā |
ruciṃ sāndhyāṃ vandhyāṃ viracayati yā vardhayatu sā
śivaṃ me kāmākśhyāḥ padanalinapāṭalyalaharī ‖46‖
kirañjyotsnārītiṃ nakhamukharucā haṃsamanasāṃ
vitanvānaḥ prītiṃ vikacataruṇāmbhoruharuciḥ |
prakāśaḥ śrīpādastava janani kāmākśhi tanute
śaratkālaprauḍhiṃ śaśiśakalacūḍapriyatame ‖47‖
nakhāṅkūrasmeradyutivimalagaṅgāmbhasi sukhaṃ
kṛtasnānaṃ GYānāmṛtamamalamāsvādya niyatam |
udañcanmañjīrasphuraṇamaṇidīpe mama mano
manoGYe kāmākśhyāścaraṇamaṇiharmye viharatām ‖48‖
bhavāmbhodhau naukāṃ jaḍimavipine pāvakaśikhā-
mamartyendrādīnāmadhimukuṭamuttaṃsakalikām |
jagattāpe jyotsnāmakṛtakavacaḥpañjarapuṭe
śukastrīṃ kāmākśhyā manasi kalaye pādayugalīm ‖49‖
paratmaprākāśyapratiphalanacuñcuḥ praṇamatāṃ
manoGYastvatpādo maṇimukuramudrāṃ kalayate |
yadīyāṃ kāmākśhi prakṛtimasṛṇāḥ śodhakadaśāṃ
vidhātuṃ ceśhṭhante balaripuvadhūṭīkacabharāḥ ‖50‖
aviśrāntaṃ tiśhṭhannakṛtakavacaḥkandarapuṭī-
kuṭīrāntaḥ prauḍhaṃ nakharucisaṭālīṃ prakaṭayan |
pracaṇḍaṃ khaṇḍatvaṃ nayatu mama kāmākśhi tarasā
tamovetaṇḍendraṃ tava caraṇakaṇṭhīravapatiḥ ‖51‖
purastātkāmākśhi pracurarasamākhaṇḍalapurī-
purandhrīṇāṃ lāsyaṃ tava lalitamālokya śanakaiḥ |
nakhaśrībhiḥ smerā bahu vitanute nūpuraravai-
ścamatkṛtyā śaṅke caraṇayugalī cāṭuracanāḥ ‖52‖
sarojaṃ nindantī nakhakiraṇakarpūraśiśirā
niśhiktā mārārermukuṭaśaśirekhāhimajalaiḥ |
sphurantī kāmākśhi sphuṭarucimaye pallavacaye
tavādhatte maitrīṃ pathikasudṛśā pādayugalī ‖53‖
natānāṃ sampatteranavaratamākarśhaṇajapaḥ
prarohatsaṃsāraprasaragarimastambhanajapaḥ |
tvadīyaḥ kāmākśhi smaraharamanomohanajapaḥ
paṭīyānnaḥ pāyātpadanalinamañjīraninadaḥ ‖54‖
vitanvīthā nāthe mama śirasi kāmākśhi kṛpayā
padāmbhojanyāsaṃ paśuparibṛḍhaprāṇadayite |
pibanto yanmudrāṃ prakaṭamupakampāparisaraṃ
dṛśā nānandyante nalinabhavanārāyaṇamukhāḥ ‖55‖
praṇāmodyadbṛndāramukuṭamandārakalikā-
vilolallolambaprakaramayadhūmapracurimā |
pradīptaḥ pādābjadyutivitatipāṭalyalaharī-
kṛśānuḥ kāmākśhyā mama dahatu saṃsāravipinam ‖56‖
valakśhaśrīrṛkśhādhipaśiśusadṛkśhaistava nakhaiḥ
jighṛkśhurdakśhatvaṃ sarasiruhabhikśhutvakaraṇe |
kśhaṇānme kāmākśhi kśhapitabhavasaṅkśhobhagarimā
vacovaicakśhanyaṃ caraṇayugalī pakśhmalayatāt ‖57‖
samantātkāmākśhi kśhatatimirasantānasubhagān
anantābhirbhābhirdinamanu digantānviracayan |
ahantāyā hantā mama jaḍimadantāvalahariḥ
vibhintāṃ santāpaṃ tava caraṇacintāmaṇirasau ‖58‖
dadhāno bhāsvattāmamṛtanilayo lohitavapuḥ
vinamrāṇāṃ saumyo gururapi kavitvaṃ ca kalayan |
gatau mando gaṅgādharamahiśhi kāmākśhi bhajatāṃ
tamaḥketurmātastava caraṇapadmo vijayate ‖59‖
nayantīṃ dāsatvaṃ nalinabhavamukhyānasulabha-
pradānāddīnānāmamaratarudaurbhāgyajananīm |
jagajjanmakśhemakśhayavidhiśhu kāmākśhi padayo-
rdhurīṇāmīśhṭe karastava bhaṇitumāhopuruśhikām ‖60‖
janoayaṃ santapto janani bhavacaṇḍāṃśukiraṇaiḥ
alabdhavaikaṃ śītaṃ kaṇamapi paraGYānapayasaḥ |
tamomārge pānthastava jhaṭiti kāmākśhi śiśirāṃ
padāmbhojacChāyāṃ paramaśivajāye mṛgayate ‖61‖
jayatyamba śrīmannakhakiraṇacīnāṃśukamayaṃ
vitānaṃ bibhrāṇe suramukuṭasaṅghaṭṭamasṛṇe |
nijāruṇyakśhaumāstaraṇavati kāmākśhi sulabhā
budhaiḥ saṃvinnārī tava caraṇamāṇikyabhavane ‖62‖
pratīmaḥ kāmākśhi sphuritataruṇādityakiraṇa-
śriyo mūladravyaṃ tava caraṇamadrīndratanaye |
surendrāśāmāpūrayati yadasau dhvāntamakhilaṃ
dhunīte digbhāgānapi ca mahasā pāṭalayate ‖63‖
mahābhāśhyavyākhyāpaṭuśayanamāropayati vā
smaravyāpārerśhyāpiśunaniṭilaṃ kārayati vā |
dvirephāṇāmadhyāsayati satataṃ vādhivasatiṃ
praṇamrānkāmākśhyāḥ padanalinamāhātmyagarimā ‖64‖
vivekāmbhassrotassnapanaparipāṭīśiśirite
samībhūte śāstrasmaraṇahalasaṅkarśhaṇavaśāt |
satāṃ cetaḥkśhetre vapati tava kāmākśhi caraṇo
mahāsaṃvitsasyaprakaravarabījaṃ girisute ‖65‖
dadhāno mandārastabakaparipāṭīṃ nakharucā
vahandīptāṃ śoṇāṅgulipaṭalacāmpeyakalikām |
aśokollāsaṃ naḥ pracurayatu kāmākśhi caraṇo
vikāsī vāsantaḥ samaya iva te śarvadayite ‖66‖
nakhāṃśuprācuryaprasṛmaramarālālidhavalaḥ
sphuranmañjīrodyanmarakatamahaśśaivalayutaḥ |
bhavatyāḥ kāmākśhi sphuṭacaraṇapāṭalyakapaṭo
nadaḥ śoṇābhikhyo nagapatitanūje vijayate ‖67‖
dhunānaṃ paṅkaughaṃ paramasulabhaṃ kaṇṭakakulaiḥ
vikāsavyāsaṅgaṃ vidadhadaparādhīnamaniśam |
nakhendujyotsnābhirviśadaruci kāmākśhi nitarām
asāmānyaṃ manye sarasijamidaṃ te padayugam ‖68‖
karīndrāya druhyatyalasagatilīlāsu vimalaiḥ
payojairmātsaryaṃ prakaṭayati kāmaṃ kalayate |
padāmbhojadvandvaṃ tava tadapi kāmākśhi hṛdayaṃ
munīnāṃ śāntānāṃ kathamaniśamasmai spṛhayate ‖69‖
nirastā śoṇimnā caraṇakiraṇānāṃ tava śive
samindhānā sandhyāruciracalarājanyatanaye |
asāmarthyādenaṃ paribhavitumetatsamarucāṃ
sarojānāṃ jāne mukulayati śobhāṃ pratidinam ‖70‖
upādikśhaddākśhyaṃ tava caraṇanāmā gururasau
marālānāṃ śaṅke masṛṇagatilālityasaraṇau |
ataste nistandraṃ niyatamamunā sakhyapadavīṃ
prapannaṃ pāthojaṃ prati dadhati kāmākśhi kutukam ‖71‖
dadhānaiḥ saṃsargaṃ prakṛtimalinaiḥ śhaṭpadakulaiḥ
dvijādhīśaślāghāvidhiśhu vidadhadbhirmukulatām |
rajomiśraiḥ padmairniyatamapi kāmākśhi padayoḥ
virodhaste yukto viśhamaśaravairipriyatame ‖72‖
kavitvaśrīmiśrīkaraṇanipuṇau rakśhaṇacaṇau
vipannānāṃ śrīmannalinamasṛṇau śoṇakiraṇau |
munīndrāṇāmantaḥkaraṇaśaraṇau mandasaraṇau
manoGYau kāmākśhyā duritaharaṇau naumi caraṇau ‖73‖
parasmātsarvasmādapi ca parayormuktikarayoḥ
nakhaśrībhirjyotsnākalitatulayostāmratalayoḥ |
nilīye kāmākśhyā nigamanutayornākinatayoḥ
nirastapronmīlannalinamadayoreva padayoḥ ‖74‖
svabhāvādanyonyaṃ kisalayamapīdaṃ tava padaṃ
mradimnā śoṇimnā bhagavati dadhāte sadṛśatām |
vane pūrvasyecChā satatamavane kiṃ tu jagatāṃ
parasyetthaṃ bhedaḥ sphurati hṛdi kāmākśhi sudhiyām ‖75‖
kathaṃ vācāloapi prakaṭamaṇimañjīraninadaiḥ
sadaivānandārdrānviracayati vācaṃyamajanān |
prakṛtyā te śoṇacChavirapi ca kāmākśhi caraṇo
manīśhānairmalyaṃ kathamiva nṛṇāṃ māṃsalayate ‖76‖
calattṛśhṇāvīcīparicalanaparyākulatayā
muhurbhrāntastāntaḥ paramaśivavāmākśhi paravān |
titīrśhuḥ kāmākśhi pracuratarakarmāmbudhimamuṃ
kadāhaṃ lapsye te caraṇamaṇisetuṃ girisute ‖77‖
viśuśhyantyāṃ praGYāsariti duritagrīśhmasamaya-
prabhāveṇa kśhīṇe sati mama manaḥkekini śucā |
tvadīyaḥ kāmākśhi sphuritacaraṇāmbhodamahimā
nabhomāsāṭopaṃ nagapatisute kiṃ na kurute ‖78‖
vinamrāṇāṃ cetobhavanavalabhīsīmni caraṇa-
pradīpe prākāśyaṃ dadhati tava nirdhūtatamasi |
asīmā kāmākśhi svayamalaghuduśhkarmalaharī
vighūrṇantī śāntiṃ śalabhaparipāṭīva bhajate ‖79‖
virājantī śuktirnakhakiraṇamuktāmaṇitateḥ
vipatpāthorāśau tarirapi narāṇāṃ praṇamatām |
tvadīyaḥ kāmākśhi dhruvamalaghuvahnirbhavavane
munīnāṃ GYānāgneraraṇirayamaṅghirvijayate ‖80‖
samastaiḥ saṃsevyaḥ satatamapi kāmākśhi vibudhaiḥ
stuto gandharvastrīsulalitavipañcīkalaravaiḥ |
bhavatyā bhindāno bhavagirikulaṃ jṛmbhitatamo-
baladrohī mātaścaraṇapuruhūto vijayate ‖81‖
vasantaṃ bhaktānāmapi manasi nityaṃ parilasad-
ghanacChāyāpūrṇaṃ śucimapi nṛṇāṃ tāpaśamanam |
nakhendujyotsnābhiḥ śiśiramapi padmodayakaraṃ
namāmaḥ kāmākśhyāścaraṇamadhikāścaryakaraṇam ‖82‖
kavīndrāṇāṃ nānābhaṇitiguṇacitrīkṛtavacaḥ-
prapañcavyāpāraprakaṭanakalākauśalanidhiḥ |
adhaḥkurvannabjaṃ sanakabhṛgumukhyairmunijanaiḥ
namasyaḥ kāmākśhyāścaraṇaparameśhṭhī vijayate ‖83‖
bhavatyāḥ kāmākśhi sphuritapadapaṅkeruhabhuvāṃ
parāgāṇāṃ pūraiḥ parihṛtakalaṅkavyatikaraiḥ |
natānāmāmṛśhṭe hṛdayamukure nirmalaruci
prasanne niśśeśhaṃ pratiphalati viśvaṃ girisute ‖84‖
tava trastaṃ pādātkisalayamaraṇyāntaramagāt
paraṃ rekhārūpaṃ kamalamamumevāśritamabhūt |
jitānāṃ kāmākśhi dvitayamapi yuktaṃ paribhave
videśe vāso vā śaraṇagamanaṃ vā nijaripoḥ ‖85‖
gṛhītvā yāthārthyaṃ nigamavacasāṃ deśikakṛpā-
kaṭākśharkajyotiśśamitamamatābandhatamasaḥ |
yatante kāmākśhi pratidivasamantardraḍhayituṃ
tvadīyaṃ pādābjaṃ sukṛtaparipākena sujanāḥ ‖86‖
jaḍānāmapyamba smaraṇasamaye tavaccaraṇayoḥ
bhramanmanthakśhmābhṛddhumughumitasindhupratibhaṭāḥ |
prasannāḥ kāmākśhi prasabhamadharaspandanakarā
bhavanti svacChandaṃ prakṛtiparipakkā bhaṇitayaḥ ‖87‖
vahannapyaśrāntaṃ madhuraninadaṃ haṃsakamasau
tamevādhaḥ kartuṃ kimiva yatate keligamane |
bhavasyaivānandaṃ vidadhadapi kāmākśhi caraṇo
bhavatyāstaddrohaṃ bhagavati kimevaṃ vitanute ‖88‖
yadatyantaṃ tāmyatyalasagativārtāsvapi śive
tadetatkāmākśhi prakṛtimṛdulaṃ te padayugam |
kirīṭaiḥ saṅghaṭṭaṃ kathamiva suraughasya sahate
munīndrāṇāmāste manasi ca kathaṃ sūciniśite ‖89‖
manoraṅge matke vibudhajanasaṃmodajananī
sarāgavyāsaṅgaṃ sarasamṛdusañcārasubhagā |
manoGYā kāmākśhi prakaṭayatu lāsyaprakaraṇaṃ
raṇanmañjīrā te caraṇayugalīnartakavadhūḥ ‖90‖
pariśhkurvanmātaḥ paśupatikapardaṃ caraṇarāṭ
parācāṃ hṛtpadmaṃ paramabhaṇitīnāṃ ca makuṭam |
bhavākhye pāthodhau pariharatu kāmākśhi mamatā-
parādhīnatvaṃ me parimuśhitapāthojamahimā ‖91‖
prasūnaiḥ samparkādamarataruṇīkuntalabhavaiḥ
abhīśhṭānāṃ dānādaniśamapi kāmākśhi namatām |
svasaṅgātkaṅkeliprasavajanakatvena ca śive
tridhā dhatte vārtāṃ surabhiriti pādo girisute ‖92‖
mahāmohastenavyatikarabhayātpālayati yo
vinikśhiptaṃ svasminnijajanamanoratnamaniśam |
sa rāgasyodrekātsatatamapi kāmākśhi tarasā
kimevaṃ pādoasau kisalayaruciṃ corayati te ‖93‖
sadā svāduṅkāraṃ viśhayalaharīśālikaṇikāṃ
samāsvādya śrāntaṃ hṛdayaśukapotaṃ janani me |
kṛpājāle phālekśhaṇamahiśhi kāmākśhi rabhasāt
gṛhītvā rundhīthārastava padayugīpañjarapuṭe ‖94‖
dhunānaṃ kāmākśhi smaraṇalavamātreṇa jaḍima-
jvaraprauḍhiṃ gūḍhasthiti nigamanaikuñjakuhare |
alabhyaṃ sarveśhāṃ katicana labhante sukṛtinaḥ
cirādanviśhyantastava caraṇasiddhauśhadhamidam ‖95‖
raṇanmañjīrābhyāṃ lalitagamanābhyāṃ sukṛtināṃ
manovāstavyābhyāṃ mathitatimirābhyāṃ nakharucā |
nidheyābhyāṃ patyā nijaśirasi kāmākśhi satataṃ
namaste pādābhyāṃ nalinamṛdulābhyāṃ girisute ‖96‖
surāge rākendupratinidhimukhe parvatasute
cirāllabhye bhaktyā śamadhanajanānāṃ pariśhadā |
manobhṛṅgo matkaḥ padakamalayugme janani te
prakāmaṃ kāmākśhi tripuraharavāmākśhi ramatām ‖97‖
śive saṃvidrūpe śaśiśakalacūḍapriyatame
śanairgatyāgatyā jitasuravarebhe girisute |
yatante santaste caraṇanalinālānayugale
sadā baddhaṃ cittapramadakariyūthaṃ dṛḍhataram ‖98‖
yaśaḥ sūte mātarmadhurakavitāṃ pakśhmalayate
śriyaṃ datte citte kamapi paripākaṃ prathayate |
satāṃ pāśagranthiṃ śithilayati kiṃ kiṃ na kurute
prapanne kāmākśhyāḥ praṇatiparipāṭī caraṇayoḥ ‖99‖
manīśhāṃ māhendrīṃ kakubhamiva te kāmapi daśāṃ
pradhatte kāmākśhyāścaraṇataruṇādityakiraṇaḥ |
yadīye samparke dhṛtarasamarandā kavayatāṃ
parīpākaṃ dhatte parimalavatī sūktinalinī ‖100‖
purā mārārātiḥ puramajayadamba stavaśataiḥ
prasannāyāṃ satyāṃ tvayi tuhinaśailendratanaye |
ataste kāmākśhi sphuratu tarasā kālasamaye
samāyāte mātarmama manasi pādābjayugalam ‖101‖
padadvandvaṃ mandaṃ gatiśhu nivasantaṃ hṛdi satāṃ
girāmante bhrāntaṃ kṛtakarahitānāṃ paribṛḍhe |
janānāmānandaṃ janani janayantaṃ praṇamatāṃ
tvadīyaṃ kāmākśhi pratidinamahaṃ naumi vimalam ‖102‖
idaṃ yaḥ kāmākśhyāścaraṇanalinastotraśatakaṃ
japennityaṃ bhaktyā nikhilajagadāhlādajanakam |
sa viśveśhāṃ vandyaḥ sakalakavilokaikatilakaḥ
ciraṃ bhuktvā bhogānpariṇamati cidrūpakalayā ‖103‖
‖ iti pādāravindaśatakaṃ sampūrṇam ‖