View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

Nakshatra Suktam (Nakshatreshti)

taittirīya brahmaṇam | aṣṭakam - 3 praśnaḥ - 1
taittirīya saṃhitāḥ | kāṇḍa 3 prapāṭhakaḥ - 5 anuvākam - 1

ōṃ ‖ agnirnaḥ' pātu kṛtti'kāḥ | nakṣa'traṃ vamiṃ'driyam | idamā'sāṃ vichakṣaṇam | havisaṃ ju'hōtana | yasya bhānti' raśma yasya' tavaḥ' | yasyēmā viśvā bhuva'nāni sarvā'' | sa kṛtti'kābhirabhisaṃvasā'naḥ | agnirnō' vassu'vitē da'dhātu ‖ 1

pra
jāpa'tē rōhiṇīvē'tu patnī'' | viśvarū'pā bṛhachitrabhā'nuḥ | sā nō' yajñasya' suvitē da'dhātu | yathā jīvē'ma śaradassavī'rāḥ | hiṇī vyuda'gātpurastā''t | viśvā' pāṇi' pratimōda'mānā | prajāpa'tigṃ haviṣā' vardhayaṃ'tī | primupa'yātu yajñam ‖ 2 ‖

rājā' mṛgaśīrṣēṇa āgann' | śivaṃ nakṣa'traṃ priyama'sya dhāma' | āpyāya'mānō bahudhā janē'ṣu | rētaḥ' prajāṃ yaja'mānē dadhātu | yattē nakṣa'traṃ mṛgaśīrṣamasti' | priyagṃ rā'jan priyata'maṃ priyāṇā''m | tasmai' tē sōma haviṣā' vidhēma | śanna' ēdhi dvipa śaṃ chatu'ṣpadē ‖ 3

ā
rdrayā' rudraḥ pratha'mā na ēti | śrēṣṭhō' nāṃ pati'raghniyānā''m | nakṣa'tramasya haviṣā' vidhēma | mā naḥ' prajāgṃ rī'riṣanmōta rān | ti rudrasya pari'ṇō vṛṇaktu | ārdrā nakṣa'traṃ juṣatāgṃ havirnaḥ' | pramuṃchamā'nau durini viśvā'' | aghaśagṃ' sannudamarā'tim | ‖ 4‖

puna'rnō vyadi'tispṛṇōtu | puna'rvasūnaḥ punarētāṃ'' yajñam | puna'rnō abhiyaṃ'tu sarvē'' | punaḥ' punarvō haviṣā' yajāmaḥ | ēvā na vyadi'tiranarvā | viśva'sya bhartrī jaga'taḥ pratiṣṭhā | puna'rvasū haviṣā' vardhayaṃ'tī | priyaṃ -mapyē'tu pāthaḥ' ‖ 5‖

bṛhaspatiḥ' prathamaṃ jāya'mānaḥ | tiṣyaṃ' nakṣa'tramabhi samba'bhūva | śrēṣṭhō' nāṃ pṛta'nāsujiṣṇuḥ | diśō'nu sarvā abha'yannō astu | tiṣyaḥ' purastā'duta ma'dhyatō naḥ' | bṛhaspati'rnaḥ pari'pātu paśchāt | bādhē'tāṃdvēṣō abha'yaṃ kṛṇutām | suvīrya'sya pata'yasyāma ‖ 6

i
dagṃ sarpēbhyō' havira'stu juṣṭam'' | āśrēṣā yēṣā'manuyanti chētaḥ' | yē aṃtari'kṣaṃ pṛthivīṃ kṣiyanti' | tē na'ssarpā havamāga'miṣṭhāḥ | yē rō'chanē sūryasyāpi' sarpāḥ | yē divaṃ' vīmanu'saṃcharaṃ'ti | yēṣā'maśrēṣā a'nuyanti kāmam'' | tēbhya'ssarpēbhyō madhu'majjuhōmi ‖ 7 ‖

upa'hūtāḥ pitamaghāsu' | manō'javasassukṛta'ssukṛtyāḥ | tē nakṣa'trē havamāga'miṣṭhāḥ | svadhābhi'ryajñaṃ praya'taṃ juṣantām | yē a'gnidagdhā yē'na'gnidagdhāḥ | yē''mullōkaṃ pitaraḥ' kṣiyanti' | yāg-ścha' vidmayāgṃ u' cha na pra'vidma | maghāsu' yajñagṃ sukṛ'taṃ juṣantām ‖ 8‖

gavāṃ patiḥ phalgu'nīnāmasi tvam | tada'ryaman varuṇamitra chāru' | taṃ tvā' vayagṃ sa'nitāragṃ' sanām | vā jīva'ntamupa saṃvi'śēma | yēmā viśvā bhuva'nāni sañji'tā | yasya' vā a'nusaṃyanti chētaḥ' | aryamā rā'jarastu vi'ṣmān | phalgu'nīnāmṛṣabhō rō'ravīti ‖ 9 ‖

śrēṣṭhō' vānāṃ'' bhagavō bhagāsi | tattvā' viduḥ phalgu'nīstasya' vittāt | asmabhyaṃ' kṣatramajaragṃ' suvīryam'' | gōmadaśva'vadupasannu'dēha | bhagō'ha tā bhaga itpra'dātā | bhagō' vīḥ phalgu'nīrāvi'vēśa | bhagasyēttaṃ pra'savaṃ ga'mēma | yatra' vaissa'dhamādaṃ' madēma | ‖ 10 ‖

ātu vassa'vitōpa'yātu | hiraṇyayē'na suvṛ rathē'na | vahan, hastagṃ' subhagṃ' vidmanāpa'sam | prayachChaṃ'taṃ papu'riṃ puṇyamachCha' | hastaḥ praya'chCha tvamṛtaṃ vasī'yaḥ | dakṣi'ṇēna prati'gṛbhṇīma ēnat | tāra'madya sa'vitā vi'dēya | yō hastā'ya prasuvāti' yajñam ‖11 ‖

tvaṣṭā nakṣa'tramabhyē'ti chitrām | subhagṃ sa'saṃyuvatigṃ rācha'mānām | niśaya'nnamṛnmartyāg'ścha | pāṇi' pigṃśan bhuva'nāni viśvā'' | tannastvaṣṭā tadu' chitrā vicha'ṣṭām | tannakṣa'traṃ bhūridā a'stu mahyam'' | tannaḥ' prajāṃ rava'tīgṃ sanōtu | gōbhi'rnō aśvaissama'naktu yajñam ‖ 12

yurnakṣa'tramabhyē'ti niṣṭyā''m | tigmaśṛṃ'gō vṛṣabhō rōru'vāṇaḥ | sarayan bhuva'nā mātariśvā'' | apa dvēṣāgṃ'si nudamarā'tīḥ | tannō' yastadu niṣṭyā' śṛṇōtu | tannakṣa'traṃ bhūridā a'stu mahyam'' | tannō' anu'jānantu kāmam'' | yathā tarē'ma durini viśvā'' ‖ 13

ramasmachChatra'vō yantu bhītāḥ | tadiṃ'drāgnī kṛ'ṇutāṃ tadviśā'khē | tannō' vā anu'madantu yajñam | paśchāt purastādabha'yannō astu | nakṣa'trāṇāmadhi'patnī viśā'khē | śrēṣṭhā'vindrāgnī bhuva'nasya pau | viṣū'chaśśatrū'napabādha'mānau | apakṣudha'nnudamarā'tim | ‖ 14

rṇā paśchāduta rṇā purastā''t | unma'dhyataḥ pau''rṇasī ji'gāya | tasyāṃ'' vā adhi'saṃvasaṃ'taḥ | uttamē nāka' iha mā'dayantām | pṛthvī suvarchā' yuvatiḥ sajōṣāḥ'' | paurṇasyuda'gāchChōbha'mānā | āpyāyayaṃ'tī durini viśvā'' | uruṃ duhāṃ yaja'mānāya yajñam |

ddhyāsma' havyairnama'sōpasadya' | mitraṃ vaṃ mi'tradhēyaṃ' nō astu | adhān, haviṣā' vardhayaṃ'taḥ | śataṃ jī'vēma śaradaḥ savī'rāḥ | chitraṃ nakṣa'tramuda'gātpurastā''t | adhā sa iti yadvada'nti | tanmitra ē'ti pathibhi'rdēvayānaiḥ'' | hiraṇyayairvita'tairaṃtari'kṣē ‖ 16 ‖

indrō'' jyēṣṭhāmanu nakṣa'tramēti | yasmi'n vṛtraṃ vṛ'tra tūryē' tatāra' | tasmi'nvaya-mamṛtaṃ duhā'nāḥ | kṣudhaṃ'tarēma duri'tiṃ duri'ṣṭim | purandarāya' vṛṣabhāya' dhṛṣṇavē'' | aṣā'ḍhāya saha'mānāya ḍhuṣē'' | indrā'ya jyēṣṭhā madhu'madduhā'nā | uruṃ kṛ'ṇōtu yaja'mānāya kam | ‖ 17 ‖

mūlaṃ' prajāṃ rava'tīṃ vidēya | parā''chyētu nirṛ'tiḥ pachā | gōbhirnakṣa'traṃ paśubhissama'ktam | aha'rbhūdyaja'mānāya mahyam'' | aha'rnō adya su'vitē da'dātu | mūlaṃ nakṣa'tramiti yadvada'nti | parā'chīṃ chā nirṛ'tiṃ nudāmi | śivaṃ prajāyai' śivama'stu mahyam'' ‖ 18 ‖

divyā āpaḥ paya'sā sambabhūvuḥ | yā aṃtari'kṣa uta pārthi'vīryāḥ | yāsā'maṣāḍhā a'nuyanti kāmam'' | tā na āpaḥ śagg syōnā bha'vantu | yāśchapyā yāścha' dyā''ssamudriyāḥ'' | yāścha' vaiśantīruta prā'sachīryāḥ | yāsā'maṣāḍhā madhu' bhakṣaya'nti | tā na āpaḥ śagg syōnā bha'vantu ‖19 ‖

tannō viśvē upa' śṛṇvantu vāḥ | tada'ṣāḍhā abhisaṃyaṃ'tu yajñam | tannakṣa'traṃ prathatāṃ paśubhyaḥ' | kṛṣirvṛṣṭiryaja'mānāya kalpatām | śubhrāḥ kanyā' yuvataya'ssupēśa'saḥ | karmakṛta'ssukṛtō' ryā'vatīḥ | viśvā''n vān, haviṣā' vardhayaṃ'tīḥ | aṣāḍhāḥ kāmamupā'yantu yajñam ‖ 20 ‖

yasmin brahmābhyaja'yatsarva'mētat | amuñcha' kamidamū'cha sarvam'' | tannō nakṣa'tramabhijidvijitya' | śriyaṃ' dadhātvahṛ'ṇīyamānam | ubhau kau brahma'ṇā sañji'tēmau | tannō nakṣa'tramabhijidvicha'ṣṭām | tasmi'nvayaṃ pṛta'nāssañja'yēma | tannō' anu'jānantu kāmam'' ‖ 21

śṛ
ṇvanti' śrōṇāmamṛta'sya pām | puṇyā'masyā upa'śṛṇōmi vācham'' | mahīṃ vīṃ viṣṇu'patnīmaryām | pratīchī' mēnāgṃ haviṣā' yajāmaḥ | trēdhā viṣṇu'ruruyō vicha'kramē | mahīṃ divaṃ' pṛthimaṃtari'kṣam | tachChrōṇaitiśrava'-ichChamā'nā | puṇyagg ślōkaṃ yaja'mānāya kṛṇvatī ‖ 22

a
ṣṭau vā vasa'vassōmyāsaḥ' | chata'srō rajarāḥ śravi'ṣṭhāḥ | tē yajñaṃ pāṃ''tu raja'saḥ purastā''t | saṃvatsarīṇa'mamṛtagg' svasti | yajñaṃ naḥ' pāntu vasa'vaḥ purastā''t | dakṣiṇatō''bhiya'ntu śravi'ṣṭhāḥ | puṇyannakṣa'tramabhi saṃvi'śāma | mā arā'tiraghaśagṃsā'gann' ‖ 23

kṣa
trasya varu'ṇō'dhijaḥ | nakṣa'trāṇāgṃ śatabhi'ṣagvasi'ṣṭhaḥ | tau vēbhyaḥ' kṛṇutō rghamāyuḥ' | śatagṃ sahasrā' bhēṣajāni' dhattaḥ | yajñannō varu'ṇa upa'yātu | tannō viśvē' abhi saṃya'ntu vāḥ | tannō nakṣa'tragṃ śatabhi'ṣagjuṣāṇam | rghamāyuḥ prati'radbhēṣajāni' ‖ 24

a
ja ēka'pāduda'gātpurastā''t | viśvā' bhūtāni' prati mōda'mānaḥ | tasya' vāḥ pra'savaṃ yaṃ'ti sarvē'' | prōṣṭhapadāsō' amṛta'sya pāḥ | vibhrāja'mānassamidhā na ugraḥ | ā'ntari'kṣamaruhadagandyām | tagṃ sūryaṃ' vamajamēka'pādam | prōṣṭhapa anu'yanti sarvē'' ‖ 25 ‖

ahi'rbudhniyaḥ pratha'mā na ēti | śrēṣṭhō' vānā'muta mānu'ṣāṇām | taṃ brā''hmaṇāssō'massōmyāsaḥ' | prōṣṭhapadāsō' abhira'kṣanti sarvē'' | chatvāra ēka'mabhi karma' vāḥ | prōṣṭhapasa iti yān, vada'nti | tē budhniyaṃ' pariṣadyagg' stuvantaḥ' | ahigṃ' rakṣanti nama'sōpasadya' ‖ 26

ṣā vatyanvē'ti panthā''m | puṣṭipatī' paśupā vāja'bastyau | imāni' havyā praya'tā juṣāṇā | sugairnōnairupa'yātāṃ yajñam | kṣudrān paśūn ra'kṣatu vatī' naḥ | gāvō' aśvāgṃ anvē'tu ṣā | annagṃ rakṣaṃ'tau bahudhā virū'pam | vājagṃ' sanutāṃ yaja'mānāya yajñam ‖ 27 ‖

tadaśvinā'vaśvayujōpa'yātām | śubhaṃgami'ṣṭhau suyamē'bhiraśvaiḥ'' | svaṃ nakṣa'tragṃ haviṣā yajaṃ'tau | madhvāsampṛ'ktau yaju'ṣā sama'ktau | yau vānāṃ'' bhiṣajau'' havyahau | viśva'sya vamṛta'sya pau | tau nakṣatraṃ jujuṣāṇōpa'yātām | na'śvibhyāṃ'' kṛṇumō'śvayugbhyā''m ‖ 28 ‖

apa' pmānaṃ bhara'ṇīrbharantu | tadyamō rā bhaga'vān, vicha'ṣṭām | kasya rājā' mahamahān, hi | sugaṃ naḥ panthāmabha'yaṃ kṛṇōtu | yasminnakṣa'trē yama ēti rājā'' | yasmi'nnēnamabhyaṣiṃ'chanta vāḥ | tada'sya chitragṃ haviṣā' yajāma | apa' pmānaṃ bhara'ṇīrbharantu ‖ 29

ni
vēśa'nī saṃgama'nī vasū'nāṃ viśvā' ṇi vasū''nyāśaya'ntī | sahasraṣagṃ subha rarā'ṇāna āganvarcha'sā saṃvinā | yattē' vā ada'dhurbhāgadhēyamamā'vāsyē saṃvasaṃ'tō mahitvā | sā nō' yajñaṃ pi'pṛhi viśvavārē rayinnō' dhēhi subhagē suvīram'' ‖ 30 ‖

ōṃ śāntiḥ śāntiḥ śāntiḥ' |













Last Updated: 28 December, 2020