View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
Nakshatra Suktam (Nakshatreshti)
taittirīya brahmaṇam | aṣṭakam - 3 praśnaḥ - 1
taittirīya saṃhitāḥ | kāṇḍa 3 prapāṭhakaḥ - 5 anuvākam - 1
ōṃ ‖ agnirnaḥ' pātu kṛtti'kāḥ | nakṣa'traṃ dēvamiṃ'driyam | idamā'sāṃ vichakṣaṇam | havirāsaṃ ju'hōtana | yasya bhānti' raśmayō yasya' kētavaḥ' | yasyēmā viśvā bhuva'nāni sarvā'' | sa kṛtti'kābhirabhisaṃvasā'naḥ | agnirnō' dēvassu'vitē da'dhātu ‖ 1 ‖
prajāpa'tē rōhiṇīvē'tu patnī'' | viśvarū'pā bṛhatī chitrabhā'nuḥ | sā nō' yajñasya' suvitē da'dhātu | yathā jīvē'ma śaradassavī'rāḥ | rōhiṇī dēvyuda'gātpurastā''t | viśvā' rūpāṇi' pratimōda'mānā | prajāpa'tigṃ haviṣā' vardhayaṃ'tī | priyā dēvānāmupa'yātu yajñam ‖ 2 ‖
sōmō rājā' mṛgaśīrṣēṇa āgann' | śivaṃ nakṣa'traṃ priyama'sya dhāma' | āpyāya'mānō bahudhā janē'ṣu | rētaḥ' prajāṃ yaja'mānē dadhātu | yattē nakṣa'traṃ mṛgaśīrṣamasti' | priyagṃ rā'jan priyata'maṃ priyāṇā''m | tasmai' tē sōma haviṣā' vidhēma | śanna' ēdhi dvipadē śaṃ chatu'ṣpadē ‖ 3 ‖
ārdrayā' rudraḥ pratha'mā na ēti | śrēṣṭhō' dēvānāṃ pati'raghniyānā''m | nakṣa'tramasya haviṣā' vidhēma | mā naḥ' prajāgṃ rī'riṣanmōta vīrān | hēti rudrasya pari'ṇō vṛṇaktu | ārdrā nakṣa'traṃ juṣatāgṃ havirnaḥ' | pramuṃchamā'nau duritāni viśvā'' | apāghaśagṃ' sannudatāmarā'tim | ‖ 4‖
puna'rnō dēvyadi'tispṛṇōtu | puna'rvasūnaḥ punarētāṃ'' yajñam | puna'rnō dēvā abhiyaṃ'tu sarvē'' | punaḥ' punarvō haviṣā' yajāmaḥ | ēvā na dēvyadi'tiranarvā | viśva'sya bhartrī jaga'taḥ pratiṣṭhā | puna'rvasū haviṣā' vardhayaṃ'tī | priyaṃ dēvānā-mapyē'tu pāthaḥ' ‖ 5‖
bṛhaspatiḥ' prathamaṃ jāya'mānaḥ | tiṣyaṃ' nakṣa'tramabhi samba'bhūva | śrēṣṭhō' dēvānāṃ pṛta'nāsujiṣṇuḥ | diśō'nu sarvā abha'yannō astu | tiṣyaḥ' purastā'duta ma'dhyatō naḥ' | bṛhaspati'rnaḥ pari'pātu paśchāt | bādhē'tāṃdvēṣō abha'yaṃ kṛṇutām | suvīrya'sya pata'yasyāma ‖ 6 ‖
idagṃ sarpēbhyō' havira'stu juṣṭam'' | āśrēṣā yēṣā'manuyanti chētaḥ' | yē aṃtari'kṣaṃ pṛthivīṃ kṣiyanti' | tē na'ssarpāsō havamāga'miṣṭhāḥ | yē rō'chanē sūryasyāpi' sarpāḥ | yē divaṃ' dēvīmanu'saṃcharaṃ'ti | yēṣā'maśrēṣā a'nuyanti kāmam'' | tēbhya'ssarpēbhyō madhu'majjuhōmi ‖ 7 ‖
upa'hūtāḥ pitarō yē maghāsu' | manō'javasassukṛta'ssukṛtyāḥ | tē nō nakṣa'trē havamāga'miṣṭhāḥ | svadhābhi'ryajñaṃ praya'taṃ juṣantām | yē a'gnidagdhā yē'na'gnidagdhāḥ | yē''mullōkaṃ pitaraḥ' kṣiyanti' | yāg-ścha' vidmayāgṃ u' cha na pra'vidma | maghāsu' yajñagṃ sukṛ'taṃ juṣantām ‖ 8‖
gavāṃ patiḥ phalgu'nīnāmasi tvam | tada'ryaman varuṇamitra chāru' | taṃ tvā' vayagṃ sa'nitāragṃ' sanīnām | jīvā jīva'ntamupa saṃvi'śēma | yēnēmā viśvā bhuva'nāni sañji'tā | yasya' dēvā a'nusaṃyanti chētaḥ' | aryamā rājā'jarastu vi'ṣmān | phalgu'nīnāmṛṣabhō rō'ravīti ‖ 9 ‖
śrēṣṭhō' dēvānāṃ'' bhagavō bhagāsi | tattvā' viduḥ phalgu'nīstasya' vittāt | asmabhyaṃ' kṣatramajaragṃ' suvīryam'' | gōmadaśva'vadupasannu'dēha | bhagō'ha dātā bhaga itpra'dātā | bhagō' dēvīḥ phalgu'nīrāvi'vēśa | bhagasyēttaṃ pra'savaṃ ga'mēma | yatra' dēvaissa'dhamādaṃ' madēma | ‖ 10 ‖
āyātu dēvassa'vitōpa'yātu | hiraṇyayē'na suvṛtā rathē'na | vahan, hastagṃ' subhagṃ' vidmanāpa'sam | prayachChaṃ'taṃ papu'riṃ puṇyamachCha' | hastaḥ praya'chCha tvamṛtaṃ vasī'yaḥ | dakṣi'ṇēna prati'gṛbhṇīma ēnat | dātāra'madya sa'vitā vi'dēya | yō nō hastā'ya prasuvāti' yajñam ‖11 ‖
tvaṣṭā nakṣa'tramabhyē'ti chitrām | subhagṃ sa'saṃyuvatigṃ rācha'mānām | nivēśaya'nnamṛtānmartyāg'ścha | rūpāṇi' pigṃśan bhuva'nāni viśvā'' | tannastvaṣṭā tadu' chitrā vicha'ṣṭām | tannakṣa'traṃ bhūridā a'stu mahyam'' | tannaḥ' prajāṃ vīrava'tīgṃ sanōtu | gōbhi'rnō aśvaissama'naktu yajñam ‖ 12 ‖
vāyurnakṣa'tramabhyē'ti niṣṭyā''m | tigmaśṛṃ'gō vṛṣabhō rōru'vāṇaḥ | samīrayan bhuva'nā mātariśvā'' | apa dvēṣāgṃ'si nudatāmarā'tīḥ | tannō' vāyastadu niṣṭyā' śṛṇōtu | tannakṣa'traṃ bhūridā a'stu mahyam'' | tannō' dēvāsō anu'jānantu kāmam'' | yathā tarē'ma duritāni viśvā'' ‖ 13 ‖
dūramasmachChatra'vō yantu bhītāḥ | tadiṃ'drāgnī kṛ'ṇutāṃ tadviśā'khē | tannō' dēvā anu'madantu yajñam | paśchāt purastādabha'yannō astu | nakṣa'trāṇāmadhi'patnī viśā'khē | śrēṣṭhā'vindrāgnī bhuva'nasya gōpau | viṣū'chaśśatrū'napabādha'mānau | apakṣudha'nnudatāmarā'tim | ‖ 14 ‖
pūrṇā paśchāduta pūrṇā purastā''t | unma'dhyataḥ pau''rṇamāsī ji'gāya | tasyāṃ'' dēvā adhi'saṃvasaṃ'taḥ | uttamē nāka' iha mā'dayantām | pṛthvī suvarchā' yuvatiḥ sajōṣāḥ'' | paurṇamāsyuda'gāchChōbha'mānā | āpyāyayaṃ'tī duritāni viśvā'' | uruṃ duhāṃ yaja'mānāya yajñam |
ṛddhyāsma' havyairnama'sōpasadya' | mitraṃ dēvaṃ mi'tradhēyaṃ' nō astu | anūrādhān, haviṣā' vardhayaṃ'taḥ | śataṃ jī'vēma śaradaḥ savī'rāḥ | chitraṃ nakṣa'tramuda'gātpurastā''t | anūrādhā sa iti yadvada'nti | tanmitra ē'ti pathibhi'rdēvayānaiḥ'' | hiraṇyayairvita'tairaṃtari'kṣē ‖ 16 ‖
indrō'' jyēṣṭhāmanu nakṣa'tramēti | yasmi'n vṛtraṃ vṛ'tra tūryē' tatāra' | tasmi'nvaya-mamṛtaṃ duhā'nāḥ | kṣudhaṃ'tarēma duri'tiṃ duri'ṣṭim | purandarāya' vṛṣabhāya' dhṛṣṇavē'' | aṣā'ḍhāya saha'mānāya mīḍhuṣē'' | indrā'ya jyēṣṭhā madhu'madduhā'nā | uruṃ kṛ'ṇōtu yaja'mānāya lōkam | ‖ 17 ‖
mūlaṃ' prajāṃ vīrava'tīṃ vidēya | parā''chyētu nirṛ'tiḥ parāchā | gōbhirnakṣa'traṃ paśubhissama'ktam | aha'rbhūyādyaja'mānāya mahyam'' | aha'rnō adya su'vitē da'dātu | mūlaṃ nakṣa'tramiti yadvada'nti | parā'chīṃ vāchā nirṛ'tiṃ nudāmi | śivaṃ prajāyai' śivama'stu mahyam'' ‖ 18 ‖
yā divyā āpaḥ paya'sā sambabhūvuḥ | yā aṃtari'kṣa uta pārthi'vīryāḥ | yāsā'maṣāḍhā a'nuyanti kāmam'' | tā na āpaḥ śagg syōnā bha'vantu | yāścha kūpyā yāścha' nādyā''ssamudriyāḥ'' | yāścha' vaiśantīruta prā'sachīryāḥ | yāsā'maṣāḍhā madhu' bhakṣaya'nti | tā na āpaḥ śagg syōnā bha'vantu ‖19 ‖
tannō viśvē upa' śṛṇvantu dēvāḥ | tada'ṣāḍhā abhisaṃyaṃ'tu yajñam | tannakṣa'traṃ prathatāṃ paśubhyaḥ' | kṛṣirvṛṣṭiryaja'mānāya kalpatām | śubhrāḥ kanyā' yuvataya'ssupēśa'saḥ | karmakṛta'ssukṛtō' vīryā'vatīḥ | viśvā''n dēvān, haviṣā' vardhayaṃ'tīḥ | aṣāḍhāḥ kāmamupā'yantu yajñam ‖ 20 ‖
yasmin brahmābhyaja'yatsarva'mētat | amuñcha' lōkamidamū'cha sarvam'' | tannō nakṣa'tramabhijidvijitya' | śriyaṃ' dadhātvahṛ'ṇīyamānam | ubhau lōkau brahma'ṇā sañji'tēmau | tannō nakṣa'tramabhijidvicha'ṣṭām | tasmi'nvayaṃ pṛta'nāssañja'yēma | tannō' dēvāsō anu'jānantu kāmam'' ‖ 21 ‖
śṛṇvanti' śrōṇāmamṛta'sya gōpām | puṇyā'masyā upa'śṛṇōmi vācham'' | mahīṃ dēvīṃ viṣṇu'patnīmajūryām | pratīchī' mēnāgṃ haviṣā' yajāmaḥ | trēdhā viṣṇu'rurugāyō vicha'kramē | mahīṃ divaṃ' pṛthivīmaṃtari'kṣam | tachChrōṇaitiśrava'-ichChamā'nā | puṇyagg ślōkaṃ yaja'mānāya kṛṇvatī ‖ 22 ‖
aṣṭau dēvā vasa'vassōmyāsaḥ' | chata'srō dēvīrajarāḥ śravi'ṣṭhāḥ | tē yajñaṃ pāṃ''tu raja'saḥ purastā''t | saṃvatsarīṇa'mamṛtagg' svasti | yajñaṃ naḥ' pāntu vasa'vaḥ purastā''t | dakṣiṇatō''bhiya'ntu śravi'ṣṭhāḥ | puṇyannakṣa'tramabhi saṃvi'śāma | mā nō arā'tiraghaśagṃsā'gann' ‖ 23 ‖
kṣatrasya rājā varu'ṇō'dhirājaḥ | nakṣa'trāṇāgṃ śatabhi'ṣagvasi'ṣṭhaḥ | tau dēvēbhyaḥ' kṛṇutō dīrghamāyuḥ' | śatagṃ sahasrā' bhēṣajāni' dhattaḥ | yajñannō rājā varu'ṇa upa'yātu | tannō viśvē' abhi saṃya'ntu dēvāḥ | tannō nakṣa'tragṃ śatabhi'ṣagjuṣāṇam | dīrghamāyuḥ prati'radbhēṣajāni' ‖ 24 ‖
aja ēka'pāduda'gātpurastā''t | viśvā' bhūtāni' prati mōda'mānaḥ | tasya' dēvāḥ pra'savaṃ yaṃ'ti sarvē'' | prōṣṭhapadāsō' amṛta'sya gōpāḥ | vibhrāja'mānassamidhā na ugraḥ | ā'ntari'kṣamaruhadagandyām | tagṃ sūryaṃ' dēvamajamēka'pādam | prōṣṭhapadāsō anu'yanti sarvē'' ‖ 25 ‖
ahi'rbudhniyaḥ pratha'mā na ēti | śrēṣṭhō' dēvānā'muta mānu'ṣāṇām | taṃ brā''hmaṇāssō'mapāssōmyāsaḥ' | prōṣṭhapadāsō' abhira'kṣanti sarvē'' | chatvāra ēka'mabhi karma' dēvāḥ | prōṣṭhapadā sa iti yān, vada'nti | tē budhniyaṃ' pariṣadyagg' stuvantaḥ' | ahigṃ' rakṣanti nama'sōpasadya' ‖ 26 ‖
pūṣā rēvatyanvē'ti panthā''m | puṣṭipatī' paśupā vāja'bastyau | imāni' havyā praya'tā juṣāṇā | sugairnō yānairupa'yātāṃ yajñam | kṣudrān paśūn ra'kṣatu rēvatī' naḥ | gāvō' nō aśvāgṃ anvē'tu pūṣā | annagṃ rakṣaṃ'tau bahudhā virū'pam | vājagṃ' sanutāṃ yaja'mānāya yajñam ‖ 27 ‖
tadaśvinā'vaśvayujōpa'yātām | śubhaṃgami'ṣṭhau suyamē'bhiraśvaiḥ'' | svaṃ nakṣa'tragṃ haviṣā yajaṃ'tau | madhvāsampṛ'ktau yaju'ṣā sama'ktau | yau dēvānāṃ'' bhiṣajau'' havyavāhau | viśva'sya dūtāvamṛta'sya gōpau | tau nakṣatraṃ jujuṣāṇōpa'yātām | namō'śvibhyāṃ'' kṛṇumō'śvayugbhyā''m ‖ 28 ‖
apa' pāpmānaṃ bhara'ṇīrbharantu | tadyamō rājā bhaga'vān, vicha'ṣṭām | lōkasya rājā' mahatō mahān, hi | sugaṃ naḥ panthāmabha'yaṃ kṛṇōtu | yasminnakṣa'trē yama ēti rājā'' | yasmi'nnēnamabhyaṣiṃ'chanta dēvāḥ | tada'sya chitragṃ haviṣā' yajāma | apa' pāpmānaṃ bhara'ṇīrbharantu ‖ 29 ‖
nivēśa'nī saṃgama'nī vasū'nāṃ viśvā' rūpāṇi vasū''nyāvēśaya'ntī | sahasrapōṣagṃ subhagā rarā'ṇā sā na āganvarcha'sā saṃvidānā | yattē' dēvā ada'dhurbhāgadhēyamamā'vāsyē saṃvasaṃ'tō mahitvā | sā nō' yajñaṃ pi'pṛhi viśvavārē rayinnō' dhēhi subhagē suvīram'' ‖ 30 ‖
ōṃ śāntiḥ śāntiḥ śāntiḥ' |
Last Updated: 28 December, 2020