View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

patañjali yoga sūtrāṇi - 2 (sādhana pāda)

atha sādhanapādaḥ |

tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ ‖1‖

samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ‖2‖

avidyāsmitārāgadveśhābhiniveśāḥ kleśāḥ ‖3‖

avidyā kśhetramuttareśhāṃ prasuptatanuvicChinnodārāṇām ‖4‖

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ‖5‖

dṛgdarśanaśaktyorekātmatevāsmitā ‖6‖

sukhānuśayī rāgaḥ ‖7‖

duḥkhānuśayī dveśhaḥ ‖8‖

svarasavāhī viduśhoapi tathārūḍhoabhiniveśaḥ ‖9‖

te pratiprasavaheyāḥ sūkśhmāḥ ‖10‖

dhyānaheyāstadvṛttayaḥ ‖11‖

kleśamūlaḥ karmāśayo dṛśhṭādṛśhṭajanmavedanīyaḥ ‖12‖

sati mūle tad vipāko jātyāyurbhogāḥ ‖13‖

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ‖14‖

pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ ‖15‖

heyaṃ duḥkhamanāgatam ‖16‖

draśhṭṭadṛśyayoḥ saṃyogo heyahetuḥ‖17‖

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam ‖18‖

viśeśhāviśeśhaliṅgamātrāliṅgāni guṇaparvāṇi ‖19‖

draśhṭā dṛśimātraḥ śuddhoapi pratyayānupaśyaḥ ‖20‖

tadartha eva dṛśyasyātmā ‖21‖

kṛtārthaṃ prati naśhṭamapyanaśhṭaṃ tadanyasādhāraṇatvāt ‖22‖

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ ‖23‖

tasya heturavidyā ‖24‖

tadabhāvātsaṃyogābhāvo hānaṃ tad dṛśeḥ kaivalyam ‖25‖

vivekakhyātiraviplavā hānopāyaḥ ‖26‖

tasya saptadhā prāntabhūmiḥ praGYā ‖27‖

yogāṅgānuśhṭhānādaśuddhikśhaye GYānadīptirāvivekakhyāteḥ ‖28‖

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayośhṭāvaṅgāni ‖29‖

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ ‖30‖

jātideśakālasamayānavacChināḥ sārvabhaumā mahāvratam ‖31‖

śaucasantośhatapaḥ svādhyāyeśvarapraṇidhānāni niyamāḥ ‖32‖

vitarkabādhane pratipakśhabhāvanam ‖33‖

vitarkāhiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhāGYānānantaphalā iti pratipakśhabhāvanam ‖34‖

ahiṃsāpratiśhṭhāyāṃ tatsannidhau vairatyāgaḥ ‖35‖

satyapratiśhṭhāyāṃ kriyāphalāśrayatvam ‖36‖

asteyapratiśhṭhāyāṃ sarvaratnopasthānam ‖37‖

brahmacaryapratiśhṭhāyāṃ vīryalābhaḥ ‖38‖

aparigrahasthairye janmakathantāsambodhaḥ ‖39‖

śaucātsvāṅgajugupsā parairasaṃsargaḥ ‖40‖

sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca ‖41‖

santośhāt anuttamaḥsukhalābhaḥ ‖42‖

kāyendriyasiddhiraśuddhikśhayāt tapasaḥ ‖43‖

svādhyāyādiśhṭadevatāsamprayogaḥ ‖44‖

samādhisiddhirīśvarapraṇidhānāt ‖45‖

sthirasukhamāsanam ‖46‖

prayatnaśaithilyānantasamāpattibhyām ‖47‖

tato dvandvānabhighātaḥ ‖48‖

tasmin sati śvāsapraśvāsayorgativicChedaḥ prāṇāyāmaḥ ‖49‖

(sa tu) bāhyābhyantarastambhavṛttirdeśakālasaṅkhyābhiḥ paridṛśhṭo dīrghasūkśhmaḥ ‖50‖

bāhyābhyantaraviśhayākśhepī caturthaḥ ‖51‖

tataḥ kśhīyate prakāśāvaraṇam ‖52‖

dhāraṇāsu ca yogyatā manasaḥ ‖53‖

svaviśhayāsamprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ ‖54‖

tataḥ paramāvaśyatendriyāṇām ‖55‖

iti pātañjalayogadarśane sādhanapādo nāma dvitīyaḥ pādaḥ |