View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

पतन्जलि योग सूत्राणि - 3 (विभूति पादः)


श्रीपातन्जलयोगदर्शनम् ।

अथ विभूतिपादः ।

देशबन्धश्चित्तस्य धारणा ‖1‖

तत्र प्रत्ययैकतानता ध्यानम् ‖2‖

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ‖3‖

त्रयमेकत्र संयमः ‖4‖

तज्जयात् प्रग्न्यालोकः ‖5‖

तस्य भूमिषु विनियोगः ‖6‖

त्रयमन्तरन्गं पूर्वेभ्यः ‖7‖

तदपि बहिरन्गं निर्बीजस्य ‖8‖

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ‖9‖

तस्य प्रशान्तवाहिता संस्कारात् ‖10‖

सर्वार्थतैकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ‖11‖

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ‖12‖

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ‖13‖

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ‖14‖

क्रमान्यत्वं परिणामान्यत्वे हेतुः ‖15‖

परिणामत्रयसंयमादतीतानागतग्न्यानम् ‖16‖

शब्दार्थप्रत्ययानामितरेतराध्यासात् सन्करस्तत्प्रविभागसंयमात् सर्वभूतरुतग्न्यानम् ‖17‖

संस्कारसाक्षात्करणात् पूर्वजातिग्न्यानम् ‖18‖

प्रत्ययस्य परचित्तग्न्यानम् ‖19‖

न च तत् सालम्बनं तस्याविषयीभूतत्वात् ‖20‖

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् ‖21‖

सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तग्न्यानमरिष्टेभ्यो वा ‖22‖

maitryaadishhu balaani ‖23‖

baleshhu hastibalaadeenee ‖24‖

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टग्न्यानम् ‖25‖

भुवनग्न्यानं सूर्ये संयमात् ‖26‖

candre taaraavyoohagnyaanam ‖27‖

dhruve tadgatignyaanam ‖28‖

naabhicakre kaayavyoohagnyaanam ‖29‖

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ‖30‖

कूर्मनाड्यां स्थैर्यम् ‖31‖

moordhajyotishhi siddhadarshanam ‖32‖

praatibhaadvaa sarvam ‖33‖

हृदये चित्तसंवित् ‖34‖

सत्त्वपुरुषयोरत्यन्तासन्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषग्न्यानम् ‖35‖

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ‖36‖

ते समाधावुपसर्गाव्युत्थाने सिद्धयः ‖37‖

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ‖38‖

उदानजयाज्जलपन्ककण्टकादिष्वसन्ग उत्क्रान्तिश्च ‖39‖

समानजयाज्ज्वलनम् ‖40‖

श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ‖41‖

कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ‖42‖

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ‖43‖

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ‖44‖

ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश्च ‖45‖

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ‖46‖

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ‖47‖

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ‖48‖

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वग्न्यातृत्वन्च ‖49‖

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ‖50‖

स्थान्युपनिमन्त्रणे सन्गस्मयाकरणं पुनरनिष्टप्रसन्गात् ‖51‖

क्षणतत्क्रमयोः संयमाद्विवेकजं ग्न्यानम् ‖52‖

जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ‖53‖

तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ग्न्यानम् ‖54‖

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ‖55‖

इति श्रीपातन्जलयोगदर्शने विभूतिपादो नाम तृतीयः पादः ।