View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

patañjali yoga sūtrāṇi - 3 (vibhūti pādaḥ)


śrīpātañjalayogadarśanam |

atha vibhūtipādaḥ |

deśabandhaścittasya dhāraṇā ‖1‖

tatra pratyayaikatānatā dhyānam ‖2‖

tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ‖3‖

trayamekatra saṃyamaḥ ‖4‖

tajjayāt praGYālokaḥ ‖5‖

tasya bhūmiśhu viniyogaḥ ‖6‖

trayamantaraṅgaṃ pūrvebhyaḥ ‖7‖

tadapi bahiraṅgaṃ nirbījasya ‖8‖

vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau nirodhakśhaṇacittānvayo nirodhapariṇāmaḥ ‖9‖

tasya praśāntavāhitā saṃskārāt ‖10‖

sarvārthataikāgrātayoḥ kśhayodayau cittasya samādhipariṇāmaḥ ‖11‖

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratā pariṇāmaḥ ‖12‖

etena bhūtendriyeśhu dharmalakśhaṇāvasthāpariṇāmā vyākhyātāḥ ‖13‖

śāntoditāvyapadeśyadharmānupātī dharmī ‖14‖

kramānyatvaṃ pariṇāmānyatve hetuḥ ‖15‖

pariṇāmatrayasaṃyamādatītānāgataGYānam ‖16‖

śabdārthapratyayānāmitaretarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutaGYānam ‖17‖

saṃskārasākśhātkaraṇāt pūrvajātiGYānam ‖18‖

pratyayasya paracittaGYānam ‖19‖

na ca tat sālambanaṃ tasyāviśhayībhūtatvāt ‖20‖

kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakśhuḥ prakāśāsamprayogeantardhānam ‖21‖

sopakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntaGYānamariśhṭebhyo vā ‖22‖

maitryādiśhu balāni ‖23‖

baleśhu hastibalādīnī ‖24‖

pravṛttyālokanyāsāt sūkśhmavyavahitaviprakṛśhṭaGYānam ‖25‖

bhuvanaGYānaṃ sūrye saṃyamāt ‖26‖

candre tārāvyūhaGYānam ‖27‖

dhruve tadgatiGYānam ‖28‖

nābhicakre kāyavyūhaGYānam ‖29‖

kaṇṭhakūpe kśhutpipāsānivṛttiḥ ‖30‖

kūrmanāḍyāṃ sthairyam ‖31‖

mūrdhajyotiśhi siddhadarśanam ‖32‖

prātibhādvā sarvam ‖33‖

hṛdaye cittasaṃvit ‖34‖

sattvapuruśhayoratyantāsaṅkīrṇayoḥ pratyayāviśeśho bhogaḥ parārthatvāt svārthasaṃyamāt puruśhaGYānam ‖35‖

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ‖36‖

te samādhāvupasargāvyutthāne siddhayaḥ ‖37‖

bandhakāraṇaśaithilyāt pracārasaṃvedanācca cittasya paraśarīrāveśaḥ ‖38‖

udānajayājjalapaṅkakaṇṭakādiśhvasaṅga utkrāntiśca ‖39‖

samānajayājjvalanam ‖40‖

śrotrākāśayoḥ sambandhasaṃyamāt divyaṃ śrotram ‖41‖

kāyākāśayoḥ sambandhasaṃyamāt laghutūlasamāpatteśca ākāśagamanam ‖42‖

bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakśhayaḥ ‖43‖

sthūlasvarūpasūkśhmānvayārthavattvasaṃyamāt bhūtajayaḥ ‖44‖

tatoaṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaśca ‖45‖

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ‖46‖

grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ‖47‖

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ‖48‖

sattvapuruśhānyatākhyātimātrasya sarvabhāvādhiśhṭhātṛtvaṃ sarvaGYātṛtvañca ‖49‖

tadvairāgyādapi dośhabījakśhaye kaivalyam ‖50‖

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniśhṭaprasaṅgāt ‖51‖

kśhaṇatatkramayoḥ saṃyamādvivekajaṃ GYānam ‖52‖

jātilakśhaṇadeśairanyatānavacChedāt tulyayostataḥ pratipattiḥ ‖53‖

tārakaṃ sarvaviśhayaṃ sarvathāviśhayamakramaṃ ceti vivekajaṃ GYānam ‖54‖

sattvapuruśhayoḥ śuddhisāmye kaivalyam ‖55‖

iti śrīpātañjalayogadarśane vibhūtipādo nāma tṛtīyaḥ pādaḥ |