View this in:
Patanjali Yoga Sutras - 2 (Sadhana Pada)
atha saadhanapaadaH |
tapaH svaadhyaayEshvarapraNidhaanaani kriyaayOgaH ‖1‖
samaadhibhaavanaarthaH klEshatanookaraNaarthashca ‖2‖
avidyaasmitaaraagadvEshhaabhinivEshaaH klEshaaH ‖3‖
avidyaa kshhEtramuttarEshhaaM prasuptatanuvicChinnOdaaraaNaam ‖4‖
anityaashuciduHkhaanaatmasu nityashucisukhaatmakhyaatiravidyaa ‖5‖
dRRigdarshanashaktyOrEkaatmatEvaasmitaa ‖6‖
sukhaanushayee raagaH ‖7‖
duHkhaanushayee dvEshhaH ‖8‖
svarasavaahee vidushhO.api tathaarooDhO.abhinivEshaH ‖9‖
tE pratiprasavahEyaaH sookshhmaaH ‖10‖
dhyaanahEyaastadvRRittayaH ‖11‖
klEshamoolaH karmaashayO dRRishhTaadRRishhTajanmavEdaneeyaH ‖12‖
sati moolE tad vipaakO jaatyaayurbhOgaaH ‖13‖
tE hlaadaparitaapaphalaaH puNyaapuNyahEtutvaat ‖14‖
pariNaamataapasaMskaaraduHkhairguNavRRittivirOdhaacca duHkhamEva sarvaM vivEkinaH ‖15‖
hEyaM duHkhamanaagatam ‖16‖
drashhTTadRRishyayOH saMyOgO hEyahEtuH‖17‖
prakaashakriyaasthitisheelaM bhootEndriyaatmakaM bhOgaapavargaarthaM dRRishyam ‖18‖
vishEshhaavishEshhalingamaatraalingaani guNaparvaaNi ‖19‖
drashhTaa dRRishimaatraH shuddhO.api pratyayaanupashyaH ‖20‖
tadartha Eva dRRishyasyaatmaa ‖21‖
kRRitaarthaM prati nashhTamapyanashhTaM tadanyasaadhaaraNatvaat ‖22‖
svasvaamishaktyOH svaroopOpalabdhihEtuH saMyOgaH ‖23‖
tasya hEturavidyaa ‖24‖
tadabhaavaatsaMyOgaabhaavO haanaM tad dRRishEH kaivalyam ‖25‖
vivEkakhyaatiraviplavaa haanOpaayaH ‖26‖
tasya saptadhaa praantabhoomiH prajjhNaa ‖27‖
yOgaangaanushhThaanaadashuddhikshhayE jjhNaanadeeptiraavivEkakhyaatEH ‖28‖
yamaniyamaasanapraaNaayaamapratyaahaaradhaaraNaadhyaanasamaadhayOshhTaavangaani ‖29‖
ahiMsaasatyaastEyabrahmacaryaaparigrahaa yamaaH ‖30‖
jaatidEshakaalasamayaanavacChinaaH saarvabhaumaa mahaavratam ‖31‖
shaucasantOshhatapaH svaadhyaayEshvarapraNidhaanaani niyamaaH ‖32‖
vitarkabaadhanE pratipakshhabhaavanam ‖33‖
vitarkaahiMsaadayaH kRRitakaaritaanumOditaa lObhakrOdhamOhapoorvakaa mRRidumadhyaadhimaatraa duHkhaajjhNaanaanantaphalaa iti pratipakshhabhaavanam ‖34‖
ahiMsaapratishhThaayaaM tatsannidhau vairatyaagaH ‖35‖
satyapratishhThaayaaM kriyaaphalaashrayatvam ‖36‖
astEyapratishhThaayaaM sarvaratnOpasthaanam ‖37‖
brahmacaryapratishhThaayaaM veeryalaabhaH ‖38‖
aparigrahasthairyE janmakathantaasambOdhaH ‖39‖
shaucaatsvaangajugupsaa parairasaMsargaH ‖40‖
sattvashuddhisaumanasyaikaagryEndriyajayaatmadarshanayOgyatvaani ca ‖41‖
santOshhaat anuttamaHsukhalaabhaH ‖42‖
kaayEndriyasiddhirashuddhikshhayaat tapasaH ‖43‖
svaadhyaayaadishhTadEvataasaMprayOgaH ‖44‖
samaadhisiddhireeshvarapraNidhaanaat ‖45‖
sthirasukhamaasanam ‖46‖
prayatnashaithilyaanantasamaapattibhyaam ‖47‖
tatO dvandvaanabhighaataH ‖48‖
tasmin sati shvaasaprashvaasayOrgativicChEdaH praaNaayaamaH ‖49‖
(sa tu) baahyaabhyantarastambhavRRittirdEshakaalasankhyaabhiH paridRRishhTO deerghasookshhmaH ‖50‖
baahyaabhyantaravishhayaakshhEpee caturthaH ‖51‖
tataH kshheeyatE prakaashaavaraNam ‖52‖
dhaaraNaasu ca yOgyataa manasaH ‖53‖
svavishhayaasaMprayOgE cittasvaroopaanukaara ivEndriyaaNaaM pratyaahaaraH ‖54‖
tataH paramaavashyatEndriyaaNaam ‖55‖
iti paatanjalayOgadarshanE saadhanapaadO naama dviteeyaH paadaH |
Last Updated: 28 December, 2020