View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
Patanjali Yoga Sutras - 2 (Sadhana Pada)
atha sādhanapādaḥ |
tapaḥ svādhyāyēśvarapraṇidhānāni kriyāyōgaḥ ‖1‖
samādhibhāvanārthaḥ klēśatanūkaraṇārthaśca ‖2‖
avidyāsmitārāgadvēṣābhinivēśāḥ klēśāḥ ‖3‖
avidyā kṣētramuttarēṣāṃ prasuptatanuvicChinnōdārāṇām ‖4‖
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ‖5‖
dṛgdarśanaśaktyōrēkātmatēvāsmitā ‖6‖
sukhānuśayī rāgaḥ ‖7‖
duḥkhānuśayī dvēṣaḥ ‖8‖
svarasavāhī viduṣō'pi tathārūḍhō'bhinivēśaḥ ‖9‖
tē pratiprasavahēyāḥ sūkṣmāḥ ‖10‖
dhyānahēyāstadvṛttayaḥ ‖11‖
klēśamūlaḥ karmāśayō dṛṣṭādṛṣṭajanmavēdanīyaḥ ‖12‖
sati mūlē tad vipākō jātyāyurbhōgāḥ ‖13‖
tē hlādaparitāpaphalāḥ puṇyāpuṇyahētutvāt ‖14‖
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirōdhācca duḥkhamēva sarvaṃ vivēkinaḥ ‖15‖
hēyaṃ duḥkhamanāgatam ‖16‖
draṣṭṭadṛśyayōḥ saṃyōgō hēyahētuḥ‖17‖
prakāśakriyāsthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ‖18‖
viśēṣāviśēṣaliṅgamātrāliṅgāni guṇaparvāṇi ‖19‖
draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ‖20‖
tadartha ēva dṛśyasyātmā ‖21‖
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ‖22‖
svasvāmiśaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ‖23‖
tasya hēturavidyā ‖24‖
tadabhāvātsaṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ‖25‖
vivēkakhyātiraviplavā hānōpāyaḥ ‖26‖
tasya saptadhā prāntabhūmiḥ prajñā ‖27‖
yōgāṅgānuṣṭhānādaśuddhikṣayē jñānadīptirāvivēkakhyātēḥ ‖28‖
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayōṣṭāvaṅgāni ‖29‖
ahiṃsāsatyāstēyabrahmacaryāparigrahā yamāḥ ‖30‖
jātidēśakālasamayānavacChināḥ sārvabhaumā mahāvratam ‖31‖
śaucasantōṣatapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ‖32‖
vitarkabādhanē pratipakṣabhāvanam ‖33‖
vitarkāhiṃsādayaḥ kṛtakāritānumōditā lōbhakrōdhamōhapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ‖34‖
ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ‖35‖
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ‖36‖
astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ‖37‖
brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ ‖38‖
aparigrahasthairyē janmakathantāsambōdhaḥ ‖39‖
śaucātsvāṅgajugupsā parairasaṃsargaḥ ‖40‖
sattvaśuddhisaumanasyaikāgryēndriyajayātmadarśanayōgyatvāni ca ‖41‖
santōṣāt anuttamaḥsukhalābhaḥ ‖42‖
kāyēndriyasiddhiraśuddhikṣayāt tapasaḥ ‖43‖
svādhyāyādiṣṭadēvatāsamprayōgaḥ ‖44‖
samādhisiddhirīśvarapraṇidhānāt ‖45‖
sthirasukhamāsanam ‖46‖
prayatnaśaithilyānantasamāpattibhyām ‖47‖
tatō dvandvānabhighātaḥ ‖48‖
tasmin sati śvāsapraśvāsayōrgativicChēdaḥ prāṇāyāmaḥ ‖49‖
(sa tu) bāhyābhyantarastambhavṛttirdēśakālasaṅkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ‖50‖
bāhyābhyantaraviṣayākṣēpī caturthaḥ ‖51‖
tataḥ kṣīyatē prakāśāvaraṇam ‖52‖
dhāraṇāsu ca yōgyatā manasaḥ ‖53‖
svaviṣayāsamprayōgē cittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ‖54‖
tataḥ paramāvaśyatēndriyāṇām ‖55‖
iti pātañjalayōgadarśanē sādhanapādō nāma dvitīyaḥ pādaḥ |
Last Updated: 28 December, 2020