View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

Sri Guru Stotram (Guru Vandanam)

akhaNDamaNDalaakaaraM vyaaptaM yEna caraacaram |
tatpadaM darshitaM yEna tasmai shreeguravE namaH ‖ 1 ‖

ajjhNaanatimiraandhasya jjhNaanaanjanashalaakayaa |
cakshhurunmeelitaM yEna tasmai shreeguravE namaH ‖ 2 ‖

gururbrahmaa gururvishhNuH gururdEvO mahEshvaraH |
gururEva paraMbrahma tasmai shreeguravE namaH ‖ 3 ‖

sthaavaraM jaMgamaM vyaaptaM yatkiMcitsacaraacaram |
tatpadaM darshitaM yEna tasmai shreeguravE namaH ‖ 4 ‖

cinmayaM vyaapiyatsarvaM trailOkyaM sacaraacaram |
tatpadaM darshitaM yEna tasmai shreeguravE namaH ‖ 5 ‖

tsarvashrutishirOratnaviraajita padaambujaH |
vEdaantaambujasooryOyaH tasmai shreeguravE namaH ‖ 6 ‖

caitanyaH shaashvataHshaantO vyOmaateetO niraMjanaH |
bindunaada kalaateetaH tasmai shreeguravE namaH ‖ 7 ‖

jjhNaanashaktisamaarooDhaH tattvamaalaavibhooshhitaH |
bhuktimuktipradaataa ca tasmai shreeguravE namaH ‖ 8 ‖

anEkajanmasaMpraapta karmabandhavidaahinE |
aatmajjhNaanapradaanEna tasmai shreeguravE namaH ‖ 9 ‖

shOshhaNaM bhavasindhOshca jjhNaapaNaM saarasaMpadaH |
gurOH paadOdakaM samyak tasmai shreeguravE namaH ‖ 10 ‖

na gurOradhikaM tattvaM na gurOradhikaM tapaH |
tattvajjhNaanaatparaM naasti tasmai shreeguravE namaH ‖ 11 ‖

mannaathaH shreejagannaathaH madguruH shreejagadguruH |
madaatmaa sarvabhootaatmaa tasmai shreeguravE namaH ‖ 12 ‖

gururaadiranaadishca guruH paramadaivatam |
gurOH parataraM naasti tasmai shreeguravE namaH ‖ 13 ‖

tvamEva maataa ca pitaa tvamEva
tvamEva bandhushca sakhaa tvamEva |
tvamEva vidyaa draviNaM tvamEva
tvamEva sarvaM mama dEva dEva ‖ 14 ‖












Last Updated: 28 December, 2020