View this in:
Sri Guru Stotram (Guru Vandanam)
akhaNDamaNDalaakaaraM vyaaptaM yEna caraacaram |
tatpadaM darshitaM yEna tasmai shreeguravE namaH ‖ 1 ‖
ajjhNaanatimiraandhasya jjhNaanaanjanashalaakayaa |
cakshhurunmeelitaM yEna tasmai shreeguravE namaH ‖ 2 ‖
gururbrahmaa gururvishhNuH gururdEvO mahEshvaraH |
gururEva paraMbrahma tasmai shreeguravE namaH ‖ 3 ‖
sthaavaraM jaMgamaM vyaaptaM yatkiMcitsacaraacaram |
tatpadaM darshitaM yEna tasmai shreeguravE namaH ‖ 4 ‖
cinmayaM vyaapiyatsarvaM trailOkyaM sacaraacaram |
tatpadaM darshitaM yEna tasmai shreeguravE namaH ‖ 5 ‖
tsarvashrutishirOratnaviraajita padaambujaH |
vEdaantaambujasooryOyaH tasmai shreeguravE namaH ‖ 6 ‖
caitanyaH shaashvataHshaantO vyOmaateetO niraMjanaH |
bindunaada kalaateetaH tasmai shreeguravE namaH ‖ 7 ‖
jjhNaanashaktisamaarooDhaH tattvamaalaavibhooshhitaH |
bhuktimuktipradaataa ca tasmai shreeguravE namaH ‖ 8 ‖
anEkajanmasaMpraapta karmabandhavidaahinE |
aatmajjhNaanapradaanEna tasmai shreeguravE namaH ‖ 9 ‖
shOshhaNaM bhavasindhOshca jjhNaapaNaM saarasaMpadaH |
gurOH paadOdakaM samyak tasmai shreeguravE namaH ‖ 10 ‖
na gurOradhikaM tattvaM na gurOradhikaM tapaH |
tattvajjhNaanaatparaM naasti tasmai shreeguravE namaH ‖ 11 ‖
mannaathaH shreejagannaathaH madguruH shreejagadguruH |
madaatmaa sarvabhootaatmaa tasmai shreeguravE namaH ‖ 12 ‖
gururaadiranaadishca guruH paramadaivatam |
gurOH parataraM naasti tasmai shreeguravE namaH ‖ 13 ‖
tvamEva maataa ca pitaa tvamEva
tvamEva bandhushca sakhaa tvamEva |
tvamEva vidyaa draviNaM tvamEva
tvamEva sarvaM mama dEva dEva ‖ 14 ‖
Last Updated: 28 December, 2020