View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

Sri Guru Stotram (Guru Vandanam)

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yēna carācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 1 ‖

ajñānatimirāndhasya jñānāñjanaśalākayā |
cakṣurunmīlitaṃ yēna tasmai śrīguravē namaḥ ‖ 2 ‖

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gururēva parambrahma tasmai śrīguravē namaḥ ‖ 3 ‖

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 4 ‖

cinmayaṃ vyāpiyatsarvaṃ trailōkyaṃ sacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 5 ‖

tsarvaśrutiśirōratnavirājita padāmbujaḥ |
vēdāntāmbujasūryōyaḥ tasmai śrīguravē namaḥ ‖ 6 ‖

caitanyaḥ śāśvataḥśāntō vyōmātītō nirañjanaḥ |
bindunāda kalātītaḥ tasmai śrīguravē namaḥ ‖ 7 ‖

jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ |
bhuktimuktipradātā ca tasmai śrīguravē namaḥ ‖ 8 ‖

anēkajanmasamprāpta karmabandhavidāhinē |
ātmajñānapradānēna tasmai śrīguravē namaḥ ‖ 9 ‖

śōṣaṇaṃ bhavasindhōśca jñāpaṇaṃ sārasampadaḥ |
gurōḥ pādōdakaṃ samyak tasmai śrīguravē namaḥ ‖ 10 ‖

na gurōradhikaṃ tattvaṃ na gurōradhikaṃ tapaḥ |
tattvajñānātparaṃ nāsti tasmai śrīguravē namaḥ ‖ 11 ‖

mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīguravē namaḥ ‖ 12 ‖

gururādiranādiśca guruḥ paramadaivatam |
gurōḥ parataraṃ nāsti tasmai śrīguravē namaḥ ‖ 13 ‖

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mama dēva dēva ‖ 14 ‖












Last Updated: 28 December, 2020