View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
Sri Guru Stotram (Guru Vandanam)
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yēna carācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 1 ‖
ajñānatimirāndhasya jñānāñjanaśalākayā |
cakṣurunmīlitaṃ yēna tasmai śrīguravē namaḥ ‖ 2 ‖
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gururēva parambrahma tasmai śrīguravē namaḥ ‖ 3 ‖
sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 4 ‖
cinmayaṃ vyāpiyatsarvaṃ trailōkyaṃ sacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 5 ‖
tsarvaśrutiśirōratnavirājita padāmbujaḥ |
vēdāntāmbujasūryōyaḥ tasmai śrīguravē namaḥ ‖ 6 ‖
caitanyaḥ śāśvataḥśāntō vyōmātītō nirañjanaḥ |
bindunāda kalātītaḥ tasmai śrīguravē namaḥ ‖ 7 ‖
jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ |
bhuktimuktipradātā ca tasmai śrīguravē namaḥ ‖ 8 ‖
anēkajanmasamprāpta karmabandhavidāhinē |
ātmajñānapradānēna tasmai śrīguravē namaḥ ‖ 9 ‖
śōṣaṇaṃ bhavasindhōśca jñāpaṇaṃ sārasampadaḥ |
gurōḥ pādōdakaṃ samyak tasmai śrīguravē namaḥ ‖ 10 ‖
na gurōradhikaṃ tattvaṃ na gurōradhikaṃ tapaḥ |
tattvajñānātparaṃ nāsti tasmai śrīguravē namaḥ ‖ 11 ‖
mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīguravē namaḥ ‖ 12 ‖
gururādiranādiśca guruḥ paramadaivatam |
gurōḥ parataraṃ nāsti tasmai śrīguravē namaḥ ‖ 13 ‖
tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mama dēva dēva ‖ 14 ‖
Last Updated: 28 December, 2020