View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Rudram Chamakam

ōṃ agnā̍viṣṇō sa̠jōṣa̍sē̠māva̍rdhantu vā̠-ṅgira̍ḥ । dyu̠mnairvājē̍bhi̠rāga̍tam । vāja̍ścha mē prasa̠vaścha̍ mē̠ praya̍tiścha mē̠ prasi̍tiścha mē dhī̠tiścha̍ mē kratu̍ścha mē̠ svara̍ścha mē̠ ślōka̍ścha mē śrā̠vaścha̍ mē̠ śruti̍ścha mē̠ jyōti̍ścha mē̠ suva̍ścha mē prā̠ṇaścha̍ mē-'pā̠naścha̍ mē vyā̠naścha̠ mē-'su̍ścha mē chi̠tta-ñcha̍ ma̠ ādhī̍ta-ñcha mē̠ vākcha̍ mē̠ mana̍ścha mē̠ chakṣu̍ścha mē̠ śrōtra̍-ñcha mē̠ dakṣa̍ścha mē̠ bala̍-ñcha ma̠ ōja̍ścha mē̠ saha̍ścha ma̠ āyu̍ścha mē ja̠rā cha̍ ma ā̠tmā cha̍ mē ta̠nūścha̍ mē̠ śarma̍ cha mē̠ varma̍ cha̠ mē-'ṅgā̍ni cha mē̠-'sthāni̍ cha mē̠ parūg̍ṃṣi cha mē̠ śarī̍rāṇi cha mē ॥ 1 ॥

jaiṣṭhya̍-ñcha ma̠ ādhi̍patya-ñcha mē ma̠nyuścha̍ mē̠ bhāma̍ścha̠ mē-'ma̍ścha̠ mē-'mbha̍ścha mē jē̠mā cha̍ mē mahi̠mā cha̍ mē vari̠mā cha̍ mē prathi̠mā cha̍ mē va̠r​ṣmā cha̍ mē drāghu̠yā cha̍ mē vṛ̠ddha-ñcha̍ mē̠ vṛddhi̍ścha mē sa̠tya-ñcha̍ mē śra̠ddhā cha̍ mē̠ jaga̍chcha mē̠ dhana̍-ñcha mē̠ vaśa̍ścha mē̠ tviṣi̍ścha mē krī̠ḍā cha̍ mē̠ mōda̍ścha mē jā̠ta-ñcha̍ mē jani̠ṣyamā̍ṇa-ñcha mē sū̠kta-ñcha̍ mē sukṛ̠ta-ñcha̍ mē vi̠tta-ñcha̍ mē̠ vēdya̍-ñcha mē bhū̠ta-ñcha̍ mē bhavi̠ṣyachcha̍ mē su̠ga-ñcha̍ mē su̠patha̍-ñcha ma ṛ̠ddha-ñcha̍ ma ṛddhi̍ścha mē kL​i̠pta-ñcha̍ mē̠ kL​ipti̍ścha mē ma̠tiścha̍ mē suma̠tiścha̍ mē ॥ 2 ॥

śa-ñcha̍ mē̠ maya̍ścha mē pri̠ya-ñcha̍ mē-'nukā̠maścha̍ mē̠ kāma̍ścha mē saumanasa̠ścha̍ mē bha̠dra-ñcha̍ mē̠ śrēya̍ścha mē̠ vasya̍ścha mē̠ yaśa̍ścha mē̠ bhaga̍ścha mē̠ dravi̍ṇa-ñcha mē ya̠ntā cha̍ mē dha̠rtā cha̍ mē̠ kṣēma̍ścha mē̠ dhṛti̍ścha mē̠ viśva̍-ñcha mē̠ maha̍ścha mē sa̠ṃvichcha̍ mē̠ jñātra̍-ñcha mē̠ sūścha̍ mē pra̠sūścha̍ mē̠ sīra̍-ñcha mē la̠yaścha̍ ma ṛ̠ta-ñcha̍ mē̠-'mṛta̍-ñcha mē-'ya̠kṣma-ñcha̠ mē-'nā̍mayachcha mē jī̠vātu̍ścha mē dīrghāyu̠tva-ñcha̍ mē-'nami̠tra-ñcha̠ mē-'bha̍ya-ñcha mē su̠ga-ñcha̍ mē̠ śaya̍na-ñcha mē sū̠ṣā cha̍ mē su̠dina̍-ñcha mē ॥ 3 ॥

ūrkcha̍ mē sū̠nṛtā̍ cha mē̠ paya̍ścha mē̠ rasa̍ścha mē ghṛ̠ta-ñcha̍ mē̠ madhu̍ cha mē̠ sagdhi̍ścha mē̠ sapī̍tiścha mē kṛ̠ṣiścha̍ mē̠ vṛṣṭi̍ścha mē̠ jaitra̍-ñcha ma̠ audbhi̍dya-ñcha mē ra̠yiścha̍ mē̠ rāya̍ścha mē pu̠ṣṭa-ñcha mē̠ puṣṭi̍ścha mē vi̠bhu cha̍ mē pra̠bhu cha̍ mē ba̠hu cha̍ mē̠ bhūya̍ścha mē pū̠rṇa-ñcha̍ mē pū̠rṇata̍ra-ñcha̠ mē-'kṣi̍tiścha mē̠ kūya̍vāścha̠ mē-'nna̍-ñcha̠ mē-'kṣu̍chcha mē vrī̠haya̍ścha mē̠ yavā̎ścha mē̠ māṣā̎ścha mē̠ tilā̎ścha mē mu̠dgāścha̍ mē kha̠lvā̎ścha mē gō̠dhūmā̎ścha mē ma̠surā̎ścha mē pri̠yaṅga̍vaścha̠ mē-'ṇa̍vaścha mē śyā̠mākā̎ścha mē nī̠vārā̎ścha mē ॥ 4 ॥

aśmā̍ cha mē̠ mṛtti̍kā cha mē gi̠raya̍ścha mē̠ parva̍tāścha mē̠ sika̍tāścha mē̠ vana̠spata̍yaścha mē̠ hira̍ṇya-ñcha̠ mē-'ya̍ścha mē̠ sīsa̍-ñcha̠ mē trapu̍ścha mē śyā̠ma-ñcha̍ mē lō̠ha-ñcha̍ mē-'gniścha̍ ma āpa̍ścha mē vī̠rudha̍ścha ma̠ ōṣa̍dhayaścha mē kṛṣṭapa̠chya-ñcha̍ mē-'kṛṣṭapachya-ñcha̍ mē grā̠myāścha̍ mē pa̠śava̍ āra̠ṇyāścha̍ ya̠jñēna̍ kalpantāṃ vi̠tta-ñcha̍ mē̠ vitti̍ścha mē bhū̠ta-ñcha̍ mē̠ bhūti̍ścha mē̠ vasu̍ cha mē vasa̠tiścha̍ mē̠ karma̍ cha mē̠ śakti̍ścha̠ mē-'rtha̍ścha ma̠ ēma̍ścha ma iti̍ścha mē̠ gati̍ścha mē ॥ 5 ॥

a̠gniścha̍ ma̠ indra̍ścha mē̠ sōma̍ścha ma̠ indra̍ścha mē savi̠tā cha̍ ma̠ indra̍ścha mē̠ sara̍svatī cha ma̠ indra̍ścha mē pū̠ṣā cha̍ ma̠ indra̍ścha mē̠ bṛha̠spati̍ścha ma̠ indra̍ścha mē mi̠traścha̍ ma̠ indra̍ścha mē̠ varu̍ṇaścha ma̠ indra̍ścha mē̠ tvaṣṭhā̍ cha ma̠ indra̍ścha mē dhā̠tā cha̍ ma̠ indra̍ścha mē̠ viṣṇu̍ścha ma̠ indra̍ścha mē-'śvinau̍ cha ma̠ indra̍ścha mē ma̠ruta̍ścha ma̠ indra̍ścha mē̠ viśvē̍ cha mē dē̠vā indra̍ścha mē pṛthi̠vī cha̍ ma̠ indra̍ścha mē-'ntari̍kṣa-ñcha ma̠ indra̍ścha mē dyauścha̍ ma̠ indra̍ścha mē̠ diśa̍ścha ma̠ indra̍ścha mē mū̠rdhā cha̍ ma̠ indra̍ścha mē pra̠jāpa̍tiścha ma̠ indra̍ścha mē ॥ 6 ॥

a̠gṃ̠śuścha̍ mē ra̠śmiścha̠ mē-'dā̎bhyaścha̠ mē-'dhi̍patiścha ma upā̠gṃ̠śuścha̍ mē-'ntaryā̠maścha̍ ma aindravāya̠vaścha̍ mē maitrāvaru̠ṇaścha̍ ma āśvi̠naścha̍ mē pratipra̠sthāna̍ścha mē śu̠kraścha̍ mē ma̠nthī cha̍ ma āgraya̠ṇaścha̍ mē vaiśvadē̠vaścha̍ mē dhru̠vaścha̍ mē vaiśvāna̠raścha̍ ma ṛtugra̠hāścha̍ mē-'tigrā̠hyā̎ścha ma aindrā̠gnaścha̍ mē vaiśvadē̠vaścha̍ mē marutva̠tīyā̎ścha mē māhē̠ndraścha̍ ma ādi̠tyaścha̍ mē sāvi̠traścha̍ mē sārasva̠taścha̍ mē pau̠ṣṇaścha̍ mē pātnīva̠taścha̍ mē hāriyōja̠naścha̍ mē ॥ 7 ॥

i̠dhmaścha̍ mē ba̠r​hiścha̍ mē̠ vēdi̍ścha mē̠ diṣṇi̍yāścha mē̠ srucha̍ścha mē chama̠sāścha̍ mē̠ grāvā̍ṇaścha mē̠ svara̍vaścha ma upara̠vāścha̍ mē-'dhi̠ṣava̍ṇē cha mē drōṇakala̠śaścha̍ mē vāya̠vyā̍ni cha mē pūta̠bhṛchcha̍ ma ādhava̠nīya̍ścha ma̠ āgnī̎dhra-ñcha mē havi̠rdhāna̍-ñcha mē gṛ̠hāścha̍ mē̠ sada̍ścha mē purō̠ḍāśā̎ścha mē pacha̠tāścha̍ mē-'vabhṛthaścha̍ mē svagākā̠raścha̍ mē ॥ 8 ॥

a̠gniścha̍ mē gha̠rmaścha̍ mē̠-'rkaścha̍ mē̠ sūrya̍ścha mē prā̠ṇaścha̍ mē-'śvamē̠dhaścha̍ mē pṛthi̠vī cha̠ mē-'di̍tiścha mē̠ diti̍ścha mē̠ dyauścha̍ mē̠ śakva̍rīra̠ṅgula̍yō̠ diśa̍ścha mē ya̠jñēna̍ kalpantā̠mṛkcha̍ mē̠ sāma̍ cha mē̠ stōma̍ścha mē̠ yaju̍ścha mē dī̠kṣā cha̍ mē̠ tapa̍ścha ma ṛ̠tuścha̍ mē vra̠ta-ñcha̍ mē-'hōrā̠trayō̎rvṛ̠ṣṭyā bṛ̍hadrathanta̠rē cha̠ mē ya̠jñēna̍ kalpētām ॥ 9 ॥

garbhā̎ścha mē va̠tsāścha̍ mē̠ tryavi̍ścha mē trya̠vīcha̍ mē ditya̠vāṭ cha̍ mē dityau̠hī cha̍ mē̠ pañchā̍viścha mē pañchā̠vī cha̍ mē triva̠tsaścha̍ mē triva̠tsā cha̍ mē turya̠vāṭ cha̍ mē turyau̠hī cha̍ mē paṣṭha̠vāṭ cha̍ mē paṣṭhau̠hī cha̍ ma u̠kṣā cha̍ mē va̠śā cha̍ ma ṛṣa̠bhaścha̍ mē vē̠hachcha̍ mē-'na̠ḍvāñcha mē dhē̠nuścha̍ ma̠ āyu̍rya̠jñēna̍ kalpatā-mprā̠ṇō ya̠jñēna̍ kalpatāmapā̠nō ya̠jñēna̍ kalpatā̠ṃ vyā̠nō ya̠jñēna̍ kalpatā̠-ñchakṣu̍rya̠jñēna̍ kalpatā̠g̠ śrōtra̍ṃ ya̠jñēna̍ kalpatā̠-mmanō̍ ya̠jñēna̍ kalpatā̠ṃ vāgya̠jñēna̍ kalpatāmā̠tmā ya̠jñēna̍ kalpatāṃ ya̠jñō ya̠jñēna̍ kalpatām ॥ 10 ॥

ēkā̍ cha mē ti̠sraścha̍ mē̠ pañcha̍ cha mē sa̠pta cha̍ mē̠ nava̍ cha ma̠ ēkā̍daśa cha mē̠ trayō̍daśa cha mē̠ pañcha̍daśa cha mē sa̠ptada̍śa cha mē̠ nava̍daśa cha ma̠ ēka̍vigṃśatiścha mē̠ trayō̍vigṃśatiścha mē̠ pañcha̍vigṃśatiścha mē sa̠ptavig̍ṃśatiścha mē̠ nava̍vigṃśatiścha ma̠ ēka̍trigṃśachcha mē̠ traya̍strigṃśachcha mē̠ chata̍sraścha mē̠-'ṣṭau cha̍ mē̠ dvāda̍śa cha mē̠ ṣōḍa̍śa cha mē vigṃśa̠tiścha̍ mē̠ chatu̍rvigṃśatiścha mē̠-'ṣṭāvig̍ṃśatiścha mē̠ dvātrig̍ṃśachcha mē̠ ṣaṭ-trig̍ṃśachcha mē chatvāri̠g̠ṃśachcha̍ mē̠ chatu̍śchatvārigṃśachcha mē-'ṣṭācha̍tvārigṃśachcha mē̠ vāja̍ścha prasa̠vaśchā̍pi̠jaścha kratu̍ścha̠ suva̍ścha mū̠rdhā cha̠ vyaśni̍yaśchāntyāya̠naśchāntya̍ścha bhauva̠naścha̠ bhuva̍na̠śchādhi̍patiścha ॥ 11 ॥

ōṃ iḍā̍ dēva̠hū-rmanu̍ryajña̠nī-rbṛha̠spati̍rukthāma̠dāni̍ śagṃsiṣa̠dviśvē̍ dē̠vā-ssū̎kta̠vācha̠ḥ pṛthi̍vimāta̠rmā mā̍ higṃsī̠rma̠dhu̍ maniṣyē̠ madhu̍ janiṣyē̠ madhu̍ vakṣyāmi̠ madhu̍ vadiṣyāmi̠ madhu̍matī-ndē̠vēbhyō̠ vācha̠mudyāsagṃśuśrūṣē̠ṇyā̎-mmanu̠ṣyē̎bhya̠sta-mmā̍ dē̠vā a̍vantu śō̠bhāyai̍ pi̠tarō-'nu̍madantu ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: