View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

वन्दे मातरम्

वन्देमातरं
सुजलां सुफलां मलयज शीतलां
सस्य श्यामलां मातरं ॥वन्दे॥

शुभ्रज्योत्स्ना पुलकितयामिनीं
पुल्लकुसुमित द्रुमदल शोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरं ॥ वन्दे ॥

कोटिकोटि कण्ठ कलकल निनाद-कराले
कोटि कोटि भुजैर्धृत-खर-करवाले
अबला केयनो मा एतो बले
बहुबल धारिणीं नमामि तारिणीं
रिपुदल-वारिणीं मातराम् ॥ वन्दे ॥

तुमि विद्या तुमि धर्म तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तो मारयि प्रतिमा गडि मन्दिरे मन्दिरे ॥ वन्दे ॥

त्वं हि दुर्गा दश-प्रहरण-धारिणी
कमला कमलदल-विहारिणी
वाणी विद्यादायिनी
नमामि त्वां
नमामि कमलां अमलां अतुलां
सुजलां सुफलां मातरम् ॥ वन्दे ॥

श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरम् ॥




Browse Related Categories: