View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

वंदे मातरम्

वंदेमातरं
सुजलां सुफलां मलयज शीतलां
सस्य श्यामलां मातरं ॥वंदे॥

शुभ्रज्योत्स्ना पुलकितयामिनीं
पुल्लकुसुमित द्रुमदल शोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरं ॥ वंदे ॥

कोटिकोटि कंठ कलकल निनाद-कराले
कोटि कोटि भुजैर्धृत-खर-करवाले
अबला केयनो मा एतो बले
बहुबल धारिणीं नमामि तारिणीं
रिपुदल-वारिणीं मातराम् ॥ वंदे ॥

तुमि विद्या तुमि धर्म तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तो मारयि प्रतिमा गडि मंदिरे मंदिरे ॥ वंदे ॥

त्वं हि दुर्गा दश-प्रहरण-धारिणी
कमला कमलदल-विहारिणी
वाणी विद्यादायिनी
नमामि त्वां
नमामि कमलां अमलां अतुलां
सुजलां सुफलां मातरम् ॥ वंदे ॥

श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरम् ॥




Browse Related Categories: