1) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।  
1) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ । 
2) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann । 
2) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ । 
3) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē । 
4) tē na na tē tē na । 
5) na vi vi na na vi । 
6) vya̍jayantā jayanta̠ vi vya̍jayanta । 
7) a̠ja̠ya̠nta̠ sa sō̍ 'jayantā jayanta̠ saḥ । 
8) sa ē̠tā ē̠tā-ssa sa ē̠tāḥ । 
9) ē̠tā indra̠ indra̍ ē̠tā ē̠tā indra̍ḥ । 
10) indra̍ sta̠nū sta̠nū rindra̠ indra̍ sta̠nūḥ । 
11) ta̠nū ra̍paśya dapaśya-tta̠nū sta̠nū ra̍paśyat । 
12) a̠pa̠śya̠-ttā stā a̍paśya dapaśya̠-ttāḥ । 
13) tā upōpa̠ tā stā upa̍ । 
14) upā̍dhattā dha̠ttō pōpā̍dhatta । 
15) a̠dha̠tta̠ tābhi̠ stābhi̍ radhattā dhatta̠ tābhi̍ḥ । 
16) tābhi̠-rvai vai tābhi̠ stābhi̠-rvai । 
17) vai sa sa vai vai saḥ । 
18) sa ta̠nuva̍-nta̠nuva̠gṃ̠ sa sa ta̠nuva̎m । 
19) ta̠nuva̍ mindri̠ya mi̍ndri̠ya-nta̠nuva̍-nta̠nuva̍ mindri̠yam । 
20) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m । 
21) vī̠rya̍ mā̠tma-nnā̠tman. vī̠rya̍ṃ vī̠rya̍ mā̠tmann । 
22) ā̠tma-nna̍dhattā dhattā̠tma-nnā̠tma-nna̍dhatta । 
23) a̠dha̠tta̠ tata̠ statō̍ 'dhattā dhatta̠ tata̍ḥ । 
24) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ । 
25) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann । 
26) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ । 
27) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ । 
28) asu̍rā̠ ya-dyadasu̍rā̠ asu̍rā̠ yat । 
29) yadi̍ndrata̠nū ri̍ndrata̠nū-rya-dyadi̍ndrata̠nūḥ । 
30) i̠ndra̠ta̠nū ru̍pa̠dadhā̎ tyupa̠dadhā̍ tīndrata̠nū ri̍ndrata̠nū ru̍pa̠dadhā̍ti । 
30) i̠ndra̠ta̠nūritī̎mdra - ta̠nūḥ । 
31) u̠pa̠dadhā̍ti ta̠nuva̍-nta̠nuva̍ mupa̠dadhā̎ tyupa̠dadhā̍ti ta̠nuva̎m । 
31) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti । 
32) ta̠nuva̍ mē̠vaiva ta̠nuva̍-nta̠nuva̍ mē̠va । 
33) ē̠va tābhi̠ stābhi̍ rē̠vaiva tābhi̍ḥ । 
34) tābhi̍ rindri̠ya mi̍ndri̠ya-ntābhi̠ stābhi̍ rindri̠yam । 
35) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m । 
36) vī̠rya̍ṃ yaja̍mānō̠ yaja̍mānō vī̠rya̍ṃ vī̠rya̍ṃ yaja̍mānaḥ । 
37) yaja̍māna ā̠tma-nnā̠tman. yaja̍mānō̠ yaja̍māna ā̠tmann । 
38) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē । 
39) dha̠ttē 'thō̠ athō̍ dhattē dha̠ttē 'thō̎ । 
40) athō̠ sēndra̠gṃ̠ sēndra̠ mathō̠ athō̠ sēndra̎m । 
40) athō̠ ityathō̎ । 
41) sēndra̍ mē̠vaiva sēndra̠gṃ̠ sēndra̍ mē̠va । 
41) sēndra̠miti̠ sa - i̠ndra̠m । 
42) ē̠vāgni ma̠gni mē̠vai vāgnim । 
43) a̠gnigṃ sata̍nu̠gṃ̠ sata̍nu ma̠gni ma̠gnigṃ sata̍num । 
44) sata̍nu-ñchinutē chinutē̠ sata̍nu̠gṃ̠ sata̍nu-ñchinutē । 
44) sata̍nu̠miti̠ sa - ta̠nu̠m । 
45) chi̠nu̠tē̠ bhava̍ti̠ bhava̍ti chinutē chinutē̠ bhava̍ti । 
46) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ । 
47) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ । 
48) parā̎ 'syāsya̠ parā̠ parā̎ 'sya । 
49) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ । 
50) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati । 
॥ 1 ॥ (50/57)
1) bha̠va̠ti̠ ya̠jñō ya̠jñō bha̍vati bhavati ya̠jñaḥ । 
2) ya̠jñō dē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñō ya̠jñō dē̠vēbhya̍ḥ । 
3) dē̠vēbhyō 'pāpa̍ dē̠vēbhyō̍ dē̠vēbhyō 'pa̍ । 
4) apā̎ krāma dakrāma̠ dapāpā̎ krāmat । 
5) a̠krā̠ma̠-tta-nta ma̍krāma dakrāma̠-ttam । 
6) ta ma̍va̠rudha̍ mava̠rudha̠-nta-nta ma̍va̠rudha̎m । 
7) a̠va̠rudha̠-nna nāva̠rudha̍ mava̠rudha̠-nna । 
7) a̠va̠rudha̠mitya̍va - rudha̎m । 
8) nāśa̍knuva-nnaśaknuva̠-nna nāśa̍knuvann । 
9) a̠śa̠knu̠va̠-ntē tē̍ 'śaknuva-nnaśaknuva̠-ntē । 
10) ta ē̠tā ē̠tā stē ta ē̠tāḥ । 
11) ē̠tā ya̍jñata̠nū-rya̍jñata̠nū rē̠tā ē̠tā ya̍jñata̠nūḥ । 
12) ya̠jña̠ta̠nū ra̍paśya-nnapaśyan. yajñata̠nū-rya̍jñata̠nū ra̍paśyann । 
12) ya̠jña̠ta̠nūriti̍ yajña - ta̠nūḥ । 
13) a̠pa̠śya̠-ntā stā a̍paśya-nnapaśya̠-ntāḥ । 
14) tā upōpa̠ tā stā upa̍ । 
15) upā̍dadhatā dadha̠tōpōpā̍ dadhata । 
16) a̠da̠dha̠ta̠ tābhi̠ stābhi̍ radadhatā dadhata̠ tābhi̍ḥ । 
17) tābhi̠-rvai vai tābhi̠ stābhi̠-rvai । 
18) vai tē tē vai vai tē । 
19) tē ya̠jñaṃ ya̠jña-ntē tē ya̠jñam । 
20) ya̠jña mavāva̍ ya̠jñaṃ ya̠jña mava̍ । 
21) avā̍ rundhatā rundha̠tā vāvā̍ rundhata । 
22) a̠ru̠ndha̠ta̠ ya-dyada̍rundhatā rundhata̠ yat । 
23) ya-dya̍jñata̠nū-rya̍jñata̠nū-rya-dya-dya̍jñata̠nūḥ । 
24) ya̠jña̠ta̠nū ru̍pa̠dadhā̎ tyupa̠dadhā̍ti yajñata̠nū-rya̍jñata̠nū ru̍pa̠dadhā̍ti । 
24) ya̠jña̠ta̠nūriti̍ yajña - ta̠nūḥ । 
25) u̠pa̠dadhā̍ti ya̠jñaṃ ya̠jña mu̍pa̠dadhā̎ tyupa̠dadhā̍ti ya̠jñam । 
25) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti । 
26) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va । 
27) ē̠va tābhi̠ stābhi̍ rē̠vaiva tābhi̍ḥ । 
28) tābhi̠-ryaja̍mānō̠ yaja̍māna̠ stābhi̠ stābhi̠-ryaja̍mānaḥ । 
29) yaja̍mā̠nō 'vāva̠ yaja̍mānō̠ yaja̍mā̠nō 'va̍ । 
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
31) ru̠ndhē̠ traya̍strigṃśata̠-ntraya̍strigṃśatagṃ rundhē rundhē̠ traya̍strigṃśatam । 
32) traya̍strigṃśata̠ mupōpa̠ traya̍strigṃśata̠-ntraya̍strigṃśata̠ mupa̍ । 
32) traya̍strigṃśata̠miti̠ traya̍ḥ - tri̠gṃ̠śa̠ta̠m । 
33) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
34) da̠dhā̠ti̠ traya̍strigṃśa̠-ttraya̍strigṃśa-ddadhāti dadhāti̠ traya̍strigṃśat । 
35) traya̍strigṃśa̠-dvai vai traya̍strigṃśa̠-ttraya̍strigṃśa̠-dvai । 
35) traya̍strigṃśa̠diti̠ traya̍ḥ - tri̠gṃ̠śa̠t । 
36) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ । 
37) dē̠vatā̍ dē̠vatā̎ḥ । 
38) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va । 
39) ē̠vāvā vai̠vai vāva̍ । 
40) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
41) ru̠ndhē 'thō̠ athō̍ rundhē ru̠ndhē 'thō̎ । 
42) athō̠ sātmā̍na̠gṃ̠ sātmā̍na̠ mathō̠ athō̠ sātmā̍nam । 
42) athō̠ ityathō̎ । 
43) sātmā̍na mē̠vaiva sātmā̍na̠gṃ̠ sātmā̍na mē̠va । 
43) sātmā̍na̠miti̠ sa - ā̠tmā̠na̠m । 
44) ē̠vāgni ma̠gni mē̠vai vāgnim । 
45) a̠gnigṃ sata̍nu̠gṃ̠ sata̍nu ma̠gni ma̠gnigṃ sata̍num । 
46) sata̍nu-ñchinutē chinutē̠ sata̍nu̠gṃ̠ sata̍nu-ñchinutē । 
46) sata̍nu̠miti̠ sa - ta̠nu̠m । 
47) chi̠nu̠tē̠ sātmā̠ sātmā̍ chinutē chinutē̠ sātmā̎ । 
48) sātmā̠ 'muṣmi̍-nna̠muṣmi̠-nthsātmā̠ sātmā̠ 'muṣminn̍ । 
48) sātmēti̠ sa - ā̠tmā̠ । 
49) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
50) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati । 
॥ 2 ॥ (50/60)
1) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ । 
2) ya ē̠va mē̠vaṃ yō ya ē̠vam । 
3) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ । 
4) vēda̠ jyōti̍ṣmatī̠-rjyōti̍ṣmatī̠-rvēda̠ vēda̠ jyōti̍ṣmatīḥ । 
5) jyōti̍ṣmatī̠ rupōpa̠ jyōti̍ṣmatī̠-rjyōti̍ṣmatī̠ rupa̍ । 
6) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
7) da̠dhā̠ti̠ jyōti̠-rjyōti̍-rdadhāti dadhāti̠ jyōti̍ḥ । 
8) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va । 
9) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ । 
10) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ । 
11) da̠dhā̠ tyē̠tābhi̍ rē̠tābhi̍-rdadhāti dadhā tyē̠tābhi̍ḥ । 
12) ē̠tābhi̠-rvai vā ē̠tābhi̍ rē̠tābhi̠-rvai । 
13) vā a̠gni ra̠gni-rvai vā a̠gniḥ । 
14) a̠gni śchi̠ta śchi̠tō̎ 'gni ra̠gni śchi̠taḥ । 
15) chi̠tō jva̍lati jvalati chi̠ta śchi̠tō jva̍lati । 
16) jva̠la̠ti̠ tābhi̠ stābhi̍-rjvalati jvalati̠ tābhi̍ḥ । 
17) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va । 
18) ē̠vaina̍ mēna mē̠vai vaina̎m । 
19) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam । 
20) sa mi̍ndha indhē̠ sagṃ sa mi̍ndhē । 
21) i̠ndha̠ u̠bhayō̍ ru̠bhayō̍ rindha indha u̠bhayō̎ḥ । 
22) u̠bhayō̍ rasmā asmā u̠bhayō̍ ru̠bhayō̍ rasmai । 
23) a̠smai̠ lō̠kayō̎-rlō̠kayō̍ rasmā asmai lō̠kayō̎ḥ । 
24) lō̠kayō̠-rjyōti̠-rjyōti̍-rlō̠kayō̎-rlō̠kayō̠-rjyōti̍ḥ । 
25) jyōti̍-rbhavati bhavati̠ jyōti̠-rjyōti̍-rbhavati । 
26) bha̠va̠ti̠ na̠kṣa̠trē̠ṣṭa̠kā na̍kṣatrēṣṭa̠kā bha̍vati bhavati nakṣatrēṣṭa̠kāḥ । 
27) na̠kṣa̠trē̠ṣṭa̠kā upōpa̍ nakṣatrēṣṭa̠kā na̍kṣatrēṣṭa̠kā upa̍ । 
27) na̠kṣa̠trē̠ṣṭa̠kā iti̍ nakṣatra - i̠ṣṭa̠kāḥ । 
28) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
29) da̠dhā̠ tyē̠tā nyē̠tāni̍ dadhāti dadhā tyē̠tāni̍ । 
30) ē̠tāni̠ vai vā ē̠tā nyē̠tāni̠ vai । 
31) vai di̠vō di̠vō vai vai di̠vaḥ । 
32) di̠vō jyōtīgṃ̍ṣi̠ jyōtīgṃ̍ṣi di̠vō di̠vō jyōtīgṃ̍ṣi । 
33) jyōtīgṃ̍ṣi̠ tāni̠ tāni̠ jyōtīgṃ̍ṣi̠ jyōtīgṃ̍ṣi̠ tāni̍ । 
34) tānyē̠vaiva tāni̠ tānyē̠va । 
35) ē̠vāvā vai̠vai vāva̍ । 
36) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
37) ru̠ndhē̠ su̠kṛtāgṃ̍ su̠kṛtāgṃ̍ rundhē rundhē su̠kṛtā̎m । 
38) su̠kṛtā̠ṃ vai vai su̠kṛtāgṃ̍ su̠kṛtā̠ṃ vai । 
38) su̠kṛtā̠miti̍ su - kṛtā̎m । 
39) vā ē̠tā nyē̠tāni̠ vai vā ē̠tāni̍ । 
40) ē̠tāni̠ jyōtīgṃ̍ṣi̠ jyōtīg̍ ṣyē̠tā nyē̠tāni̠ jyōtīgṃ̍ṣi । 
41) jyōtīgṃ̍ṣi̠ ya-dyaj jyōtīgṃ̍ṣi̠ jyōtīgṃ̍ṣi̠ yat । 
42) ya-nnakṣa̍trāṇi̠ nakṣa̍trāṇi̠ ya-dya-nnakṣa̍trāṇi । 
43) nakṣa̍trāṇi̠ tāni̠ tāni̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi̠ tāni̍ । 
44) tānyē̠ vaiva tāni̠ tānyē̠va । 
45) ē̠vāpnō̎ tyāpnō tyē̠vaivāpnō̍ti । 
46) ā̠pnō̠ tyathō̠ athō̍ āpnō tyāpnō̠ tyathō̎ । 
47) athō̍ anūkā̠śa ma̍nūkā̠śa mathō̠ athō̍ anūkā̠śam । 
47) athō̠ ityathō̎ । 
48) a̠nū̠kā̠śa mē̠vaivā nū̍kā̠śa ma̍nūkā̠śa mē̠va । 
48) a̠nū̠kā̠śamitya̍nu - kā̠śam । 
49) ē̠vaitā nyē̠tā nyē̠vaivaitāni̍ । 
50) ē̠tāni̠ jyōtīgṃ̍ṣi̠ jyōtīg̍ ṣyē̠tā nyē̠tāni̠ jyōtīgṃ̍ṣi । 
॥ 3 ॥ (50/54)
1) jyōtīgṃ̍ṣi kurutē kurutē̠ jyōtīgṃ̍ṣi̠ jyōtīgṃ̍ṣi kurutē । 
2) ku̠ru̠tē̠ su̠va̠rgasya̍ suva̠rgasya̍ kurutē kurutē suva̠rgasya̍ । 
3) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ । 
3) su̠va̠rgasyēti̍ suvaḥ - gasya̍ । 
4) lō̠kasyā nu̍khyātyā̠ anu̍khyātyai lō̠kasya̍ lō̠kasyā nu̍khyātyai । 
5) anu̍khyātyai̠ ya-dyadanu̍khyātyā̠ anu̍khyātyai̠ yat । 
5) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ । 
6) ya-thsaggspṛ̍ṣṭā̠-ssaggspṛ̍ṣṭā̠ ya-dya-thsaggspṛ̍ṣṭāḥ । 
7) saggspṛ̍ṣṭā upada̠ddhyā du̍pada̠ddhyā-thsaggspṛ̍ṣṭā̠-ssaggspṛ̍ṣṭā upada̠ddhyāt । 
7) saggspṛ̍ṣṭā̠ iti̠ saṃ - spṛ̠ṣṭā̠ḥ । 
8) u̠pa̠da̠ddhyā-dvṛṣṭyai̠ vṛṣṭyā̍ upada̠ddhyā du̍pada̠ddhyā-dvṛṣṭyai̎ । 
8) u̠pa̠da̠ddhyādityu̍pa - da̠ddhyāt । 
9) vṛṣṭyai̍ lō̠kam ँlō̠kaṃ vṛṣṭyai̠ vṛṣṭyai̍ lō̠kam । 
10) lō̠ka mapyapi̍ lō̠kam ँlō̠ka mapi̍ । 
11) api̍ daddhyā-ddaddhyā̠ dapyapi̍ daddhyāt । 
12) da̠ddhyā̠ dava̍rṣu̠kō 'va̍rṣukō daddhyā-ddaddhyā̠ dava̍rṣukaḥ । 
13) ava̍rṣukaḥ pa̠rjanya̍ḥ pa̠rjanyō 'va̍rṣu̠kō 'va̍rṣukaḥ pa̠rjanya̍ḥ । 
14) pa̠rjanya̍-ssyā-thsyā-tpa̠rjanya̍ḥ pa̠rjanya̍-ssyāt । 
15) syā̠ dasagg̍spṛṣṭā̠ asagg̍spṛṣṭā-ssyā-thsyā̠ dasagg̍spṛṣṭāḥ । 
16) asagg̍spṛṣṭā̠ upōpā sagg̍spṛṣṭā̠ asagg̍spṛṣṭā̠ upa̍ । 
16) asagg̍spṛṣṭā̠ ityasa̎m - spṛ̠ṣṭā̠ḥ । 
17) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
18) da̠dhā̠ti̠ vṛṣṭyai̠ vṛṣṭyai̍ dadhāti dadhāti̠ vṛṣṭyai̎ । 
19) vṛṣṭyā̍ ē̠vaiva vṛṣṭyai̠ vṛṣṭyā̍ ē̠va । 
20) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam । 
21) lō̠ka-ṅka̍rōti karōti lō̠kam ँlō̠ka-ṅka̍rōti । 
22) ka̠rō̠ti̠ varṣu̍kō̠ varṣu̍kaḥ karōti karōti̠ varṣu̍kaḥ । 
23) varṣu̍kaḥ pa̠rjanya̍ḥ pa̠rjanyō̠ varṣu̍kō̠ varṣu̍kaḥ pa̠rjanya̍ḥ । 
24) pa̠rjanyō̍ bhavati bhavati pa̠rjanya̍ḥ pa̠rjanyō̍ bhavati । 
25) bha̠va̠ti̠ pu̠rastā̎-tpu̠rastā̎-dbhavati bhavati pu̠rastā̎t । 
26) pu̠rastā̍ da̠nyā a̠nyāḥ pu̠rastā̎-tpu̠rastā̍ da̠nyāḥ । 
27) a̠nyāḥ pra̠tīchī̎ḥ pra̠tīchī̍ ra̠nyā a̠nyāḥ pra̠tīchī̎ḥ । 
28) pra̠tīchī̠ rupōpa̍ pra̠tīchī̎ḥ pra̠tīchī̠ rupa̍ । 
29) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
30) da̠dhā̠ti̠ pa̠śchā-tpa̠śchā-dda̍dhāti dadhāti pa̠śchāt । 
31) pa̠śchā da̠nyā a̠nyāḥ pa̠śchā-tpa̠śchā da̠nyāḥ । 
32) a̠nyāḥ prāchī̠ḥ prāchī̍ ra̠nyā a̠nyāḥ prāchī̎ḥ । 
33) prāchī̠s tasmā̠-ttasmā̠-tprāchī̠ḥ prāchī̠ stasmā̎t । 
34) tasmā̎-tprā̠chīnā̍ni prā̠chīnā̍ni̠ tasmā̠-ttasmā̎-tprā̠chīnā̍ni । 
35) prā̠chīnā̍ni cha cha prā̠chīnā̍ni prā̠chīnā̍ni cha । 
36) cha̠ pra̠tī̠chīnā̍ni pratī̠chīnā̍ni cha cha pratī̠chīnā̍ni । 
37) pra̠tī̠chīnā̍ni cha cha pratī̠chīnā̍ni pratī̠chīnā̍ni cha । 
38) cha̠ nakṣa̍trāṇi̠ nakṣa̍trāṇi cha cha̠ nakṣa̍trāṇi । 
39) nakṣa̍trā̠ṇyā nakṣa̍trāṇi̠ nakṣa̍trā̠ṇyā । 
40) ā va̍rtantē vartanta̠ ā va̍rtantē । 
41) va̠rta̠nta̠ iti̍ vartantē । 
॥ 4 ॥ (41/46)
॥ a. 1 ॥
1) ṛ̠ta̠vyā̍ upōpā̎ rta̠vyā̍ ṛta̠vyā̍ upa̍ । 
2) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
3) da̠dhā̠ tyṛ̠tū̠nā mṛ̍tū̠nā-nda̍dhāti dadhā tyṛtū̠nām । 
4) ṛ̠tū̠nā-ṅklṛptyai̠ klṛptyā̍ ṛtū̠nā mṛ̍tū̠nā-ṅklṛptyai̎ । 
5) klṛptyai̎ dva̠ndva-ndva̠ndva-ṅklṛptyai̠ klṛptyai̎ dva̠ndvam । 
6) dva̠ndva mupōpa̍ dva̠ndva-ndva̠ndva mupa̍ । 
6) dva̠ndvamiti̍ dvaṃ - dvam । 
7) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
8) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t । 
9) tasmā̎-ddva̠ndva-ndva̠ndva-ntasmā̠-ttasmā̎-ddva̠ndvam । 
10) dva̠ndva mṛ̠tava̍ ṛ̠tavō̎ dva̠ndva-ndva̠ndva mṛ̠tava̍ḥ । 
10) dva̠ndvamiti̍ dvaṃ - dvam । 
11) ṛ̠tavō 'dhṛ̠tā 'dhṛ̍ta̠ rtava̍ ṛ̠tavō 'dhṛ̍tā । 
12) adhṛ̍tēvē̠ vādhṛ̠tā 'dhṛ̍tēva । 
13) i̠va̠ vai vā i̍vēva̠ vai । 
14) vā ē̠ṣaiṣā vai vā ē̠ṣā । 
15) ē̠ṣā ya-dyadē̠ṣaiṣā yat । 
16) ya-nma̍ddhya̠mā ma̍ddhya̠mā ya-dya-nma̍ddhya̠mā । 
17) ma̠ddhya̠mā chiti̠ śchiti̍-rmaddhya̠mā ma̍ddhya̠mā chiti̍ḥ । 
18) chiti̍ ra̠ntari̍kṣa ma̠ntari̍kṣa̠-ñchiti̠ śchiti̍ ra̠ntari̍kṣam । 
19) a̠ntari̍kṣa mivē vā̠ntari̍kṣa ma̠ntari̍kṣa miva । 
20) i̠va̠ vai vā i̍vēva̠ vai । 
21) vā ē̠ṣaiṣā vai vā ē̠ṣā । 
22) ē̠ṣā dva̠ndva-ndva̠ndva mē̠ṣaiṣā dva̠ndvam । 
23) dva̠ndva ma̠nyā sva̠nyāsu̍ dva̠ndva-ndva̠ndva ma̠nyāsu̍ । 
23) dva̠ndvamiti̍ dvaṃ - dvam । 
24) a̠nyāsu̠ chitī̍ṣu̠ chitī̎ ṣva̠nyā sva̠nyāsu̠ chitī̍ṣu । 
25) chitī̠ṣū pōpa̠ chitī̍ṣu̠ chitī̠ṣūpa̍ । 
26) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
27) da̠dhā̠ti̠ chata̍sra̠ śchata̍srō dadhāti dadhāti̠ chata̍sraḥ । 
28) chata̍srō̠ maddhyē̠ maddhyē̠ chata̍sra̠ śchata̍srō̠ maddhyē̎ । 
29) maddhyē̠ dhṛtyai̠ dhṛtyai̠ maddhyē̠ maddhyē̠ dhṛtyai̎ । 
30) dhṛtyā̍ anta̠sślēṣa̍ṇa manta̠sślēṣa̍ṇa̠-ndhṛtyai̠ dhṛtyā̍ anta̠sślēṣa̍ṇam । 
31) a̠nta̠sślēṣa̍ṇa̠ṃ vai vā a̍nta̠sślēṣa̍ṇa manta̠sślēṣa̍ṇa̠ṃ vai । 
31) a̠nta̠sślēṣa̍ṇa̠mitya̍ntaḥ - ślēṣa̍ṇam । 
32) vā ē̠tā ē̠tā vai vā ē̠tāḥ । 
33) ē̠tā śchitī̍nā̠-ñchitī̍nā mē̠tā ē̠tā śchitī̍nām । 
34) chitī̍nā̠ṃ ya-dyach chitī̍nā̠-ñchitī̍nā̠ṃ yat । 
35) yadṛ̍ta̠vyā̍ ṛta̠vyā̍ ya-dyadṛ̍ta̠vyā̎ḥ । 
36) ṛ̠ta̠vyā̍ ya-dyadṛ̍ta̠vyā̍ ṛta̠vyā̍ yat । 
37) yadṛ̍ta̠vyā̍ ṛta̠vyā̍ ya-dyadṛ̍ta̠vyā̎ḥ । 
38) ṛ̠ta̠vyā̍ upa̠dadhā̎ tyupa̠dadhā̎ tyṛta̠vyā̍ ṛta̠vyā̍ upa̠dadhā̍ti । 
39) u̠pa̠dadhā̍ti̠ chitī̍nā̠-ñchitī̍nā mupa̠dadhā̎ tyupa̠dadhā̍ti̠ chitī̍nām । 
39) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti । 
40) chitī̍nā̠ṃ vidhṛ̍tyai̠ vidhṛ̍tyai̠ chitī̍nā̠-ñchitī̍nā̠ṃ vidhṛ̍tyai । 
41) vidhṛ̍tyā̠ ava̍kā̠ mava̍kā̠ṃ vidhṛ̍tyai̠ vidhṛ̍tyā̠ ava̍kām । 
41) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ । 
42) ava̍kā̠ manvan vava̍kā̠ mava̍kā̠ manu̍ । 
43) anūpōpān vanūpa̍ । 
44) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
45) da̠dhā̠ tyē̠ṣaiṣā da̍dhāti dadhā tyē̠ṣā । 
46) ē̠ṣā vai vā ē̠ṣaiṣā vai । 
47) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ । 
48) a̠gnē-ryōni̠-ryōni̍ ra̠gnē ra̠gnē-ryōni̍ḥ । 
49) yōni̠-ssayō̍ni̠gṃ̠ sayō̍ni̠ṃ yōni̠-ryōni̠-ssayō̍nim । 
50) sayō̍ni mē̠vaiva sayō̍ni̠gṃ̠ sayō̍ni mē̠va । 
50) sayō̍ni̠miti̠ sa - yō̠ni̠m । 
॥ 5 ॥ (50/57)
1) ē̠vāgni ma̠gni mē̠vai vāgnim । 
2) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē । 
3) chi̠nu̠ta̠ u̠vāchō̠ vācha̍ chinutē chinuta u̠vācha̍ । 
4) u̠vācha̍ ha hō̠vāchō̠ vācha̍ ha । 
5) ha̠ vi̠śvāmi̍trō vi̠śvāmi̍trō ha ha vi̠śvāmi̍traḥ । 
6) vi̠śvāmi̠trō 'da̠ dada̍-dvi̠śvāmi̍trō vi̠śvāmi̠trō 'da̍t । 
6) vi̠śvāmi̍tra̠ iti̍ vi̠śva - mi̠tra̠ḥ । 
7) ada̠ didi dada̠ dada̠ dit । 
8) i-thsa sēdi-thsaḥ । 
9) sa brahma̍ṇā̠ brahma̍ṇā̠ sa sa brahma̍ṇā । 
10) brahma̠ṇā 'nna̠ manna̠-mbrahma̍ṇā̠ brahma̠ṇā 'nna̎m । 
11) anna̠ṃ yasya̠ yasyānna̠ manna̠ṃ yasya̍ । 
12) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ । 
13) ē̠tā u̍pa̠dhīyāntā̍ upa̠dhīyāntā̍ ē̠tā ē̠tā u̍pa̠dhīyāntai̎ । 
14) u̠pa̠dhīyāntai̠ yō ya u̍pa̠dhīyāntā̍ upa̠dhīyāntai̠ yaḥ । 
14) u̠pa̠dhī̠yāntā̠ ityu̍pa - dhī̠yāntai̎ । 
15) ya u̍ vu̠ yō ya u̍ । 
16) u̠ cha̠ cha̠ vu̠ cha̠ । 
17) chai̠nā̠ ē̠nā̠ścha̠ chai̠nā̠ḥ । 
18) ē̠nā̠ ē̠va mē̠va mē̍nā ēnā ē̠vam । 
19) ē̠vaṃ vēda̠-dvēda̍ dē̠va mē̠vaṃ vēda̍t । 
20) vēda̠ ditīti̠ vēda̠-dvēda̠ diti̍ । 
21) iti̍ saṃvathsa̠ra-ssa̍ṃvathsa̠ra itīti̍ saṃvathsa̠raḥ । 
22) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai । 
22) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ । 
23) vā ē̠ta mē̠taṃ vai vā ē̠tam । 
24) ē̠ta-mpra̍ti̠ṣṭhāyai̎ prati̠ṣṭhāyā̍ ē̠ta mē̠ta-mpra̍ti̠ṣṭhāyai̎ । 
25) pra̠ti̠ṣṭhāyai̍ nudatē nudatē prati̠ṣṭhāyai̎ prati̠ṣṭhāyai̍ nudatē । 
25) pra̠ti̠ṣṭhāyā̠ iti̍ prati - sthāyai̎ । 
26) nu̠da̠tē̠ yō yō nu̍datē nudatē̠ yaḥ । 
27) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim । 
28) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā । 
29) chi̠tvā na na chi̠tvā chi̠tvā na । 
30) na pra̍ti̠tiṣṭha̍ti prati̠tiṣṭha̍ti̠ na na pra̍ti̠tiṣṭha̍ti । 
31) pra̠ti̠tiṣṭha̍ti̠ pañcha̠ pañcha̍ prati̠tiṣṭha̍ti prati̠tiṣṭha̍ti̠ pañcha̍ । 
31) pra̠ti̠tiṣṭha̠tīti̍ prati - tiṣṭha̍ti । 
32) pañcha̠ pūrvā̠ḥ pūrvā̠ḥ pañcha̠ pañcha̠ pūrvā̎ḥ । 
33) pūrvā̠ śchita̍ya̠ śchita̍ya̠ḥ pūrvā̠ḥ pūrvā̠ śchita̍yaḥ । 
34) chita̍yō bhavanti bhavanti̠ chita̍ya̠ śchita̍yō bhavanti । 
35) bha̠va̠-ntyathātha̍ bhavanti bhava̠-ntyatha̍ । 
36) atha̍ ṣa̠ṣṭhīgṃ ṣa̠ṣṭhī mathātha̍ ṣa̠ṣṭhīm । 
37) ṣa̠ṣṭhī-ñchiti̠-ñchitigṃ̍ ṣa̠ṣṭhīgṃ ṣa̠ṣṭhī-ñchiti̎m । 
38) chiti̍-ñchinutē chinutē̠ chiti̠-ñchiti̍-ñchinutē । 
39) chi̠nu̠tē̠ ṣa-ṭthṣaṭ chi̍nutē chinutē̠ ṣaṭ । 
40) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai । 
41) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ । 
42) ṛ̠tava̍-ssaṃvathsa̠ra-ssa̍ṃvathsa̠ra ṛ̠tava̍ ṛ̠tava̍-ssaṃvathsa̠raḥ । 
43) sa̠ṃva̠thsa̠ra ṛ̠tuṣ vṛ̠tuṣu̍ saṃvathsa̠ra-ssa̍ṃvathsa̠ra ṛ̠tuṣu̍ । 
43) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ । 
44) ṛ̠tu ṣvē̠vaiva rtuṣ vṛ̠tu ṣvē̠va । 
45) ē̠va sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠vaiva sa̍ṃvathsa̠rē । 
46) sa̠ṃva̠thsa̠rē prati̠ prati̍ saṃvathsa̠rē sa̍ṃvathsa̠rē prati̍ । 
46) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē । 
47) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati । 
48) ti̠ṣṭha̠ tyē̠tā ē̠tā sti̍ṣṭhati tiṣṭha tyē̠tāḥ । 
49) ē̠tā vai vā ē̠tā ē̠tā vai । 
50) vā adhi̍patnī̠ radhi̍patnī̠-rvai vā adhi̍patnīḥ । 
॥ 6 ॥ (50/57)
1) adhi̍patnī̠-rnāma̠ nāmā dhi̍patnī̠ radhi̍patnī̠-rnāma̍ । 
1) adhi̍patnī̠rityadhi̍ - pa̠tnī̠ḥ । 
2) nāmēṣṭa̍kā̠ iṣṭa̍kā̠ nāma̠ nāmēṣṭa̍kāḥ । 
3) iṣṭa̍kā̠ yasya̠ yasyēṣṭa̍kā̠ iṣṭa̍kā̠ yasya̍ । 
4) yasyai̠tā ē̠tā yasya̠ yasyai̠tāḥ । 
5) ē̠tā u̍padhī̠yanta̍ upadhī̠yanta̍ ē̠tā ē̠tā u̍padhī̠yantē̎ । 
6) u̠pa̠dhī̠yantē 'dhi̍pati̠ radhi̍pati rupadhī̠yanta̍ upadhī̠yantē 'dhi̍patiḥ । 
6) u̠pa̠dhī̠yanta̠ ityu̍pa - dhī̠yantē̎ । 
7) adhi̍pati rē̠vaivā dhi̍pati̠ radhi̍pati rē̠va । 
7) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ । 
8) ē̠va sa̍mā̠nānāgṃ̍ samā̠nānā̍ mē̠vaiva sa̍mā̠nānā̎m । 
9) sa̠mā̠nānā̎-mbhavati bhavati samā̠nānāgṃ̍ samā̠nānā̎-mbhavati । 
10) bha̠va̠ti̠ yaṃ ya-mbha̍vati bhavati̠ yam । 
11) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt । 
12) dvi̠ṣyā-tta-nta-ndvi̠ṣyā-ddvi̠ṣyā-ttam । 
13) ta mu̍pa̠dadha̍ dupa̠dadha̠-tta-nta mu̍pa̠dadha̍t । 
14) u̠pa̠dadha̍-ddhyāyē-ddhyāyē dupa̠dadha̍ dupa̠dadha̍-ddhyāyēt । 
14) u̠pa̠dadha̠dityu̍pa - dadha̍t । 
15) dhyā̠yē̠ dē̠tābhya̍ ē̠tābhyō̎ dhyāyē-ddhyāyē dē̠tābhya̍ḥ । 
16) ē̠tābhya̍ ē̠vaivaitābhya̍ ē̠tābhya̍ ē̠va । 
17) ē̠vaina̍ mēna mē̠vai vaina̎m । 
18) ē̠na̠-ndē̠vatā̎bhyō dē̠vatā̎bhya ēna mēna-ndē̠vatā̎bhyaḥ । 
19) dē̠vatā̎bhya̠ ā dē̠vatā̎bhyō dē̠vatā̎bhya̠ ā । 
20) ā vṛ̍śchati vṛścha̠ tyāvṛ̍śchati । 
21) vṛ̠ścha̠ti̠ tā̠ja-ktā̠jag vṛ̍śchati vṛśchati tā̠jak । 
22) tā̠jagārti̠ mārti̍-ntā̠ja-ktā̠jagārti̎m । 
23) ārti̠ mā ''rti̠ mārti̠ mā । 
24) ārchCha̍ tyṛchCha̠ tyārchCha̍ti । 
25) ṛ̠chCha̠ tyaṅgi̍ra̠sō 'ṅgi̍rasa ṛchCha tyṛchCha̠ tyaṅgi̍rasaḥ । 
26) aṅgi̍rasa-ssuva̠rgagṃ su̍va̠rga maṅgi̍ra̠sō 'ṅgi̍rasa-ssuva̠rgam । 
27) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam । 
27) su̠va̠rgamiti̍ suvaḥ - gam । 
28) lō̠kaṃ yantō̠ yantō̍ lō̠kam ँlō̠kaṃ yanta̍ḥ । 
29) yantō̠ yā yā yantō̠ yantō̠ yā । 
30) yā ya̠jñasya̍ ya̠jñasya̠ yā yā ya̠jñasya̍ । 
31) ya̠jñasya̠ niṣkṛ̍ti̠-rniṣkṛ̍ti-rya̠jñasya̍ ya̠jñasya̠ niṣkṛ̍tiḥ । 
32) niṣkṛ̍ti̠ rāsī̠ dāsī̠-nniṣkṛ̍ti̠-rniṣkṛ̍ti̠ rāsī̎t । 
32) niṣkṛ̍ti̠riti̠ niḥ - kṛ̠ti̠ḥ । 
33) āsī̠-ttā-ntā māsī̠ dāsī̠-ttām । 
34) tā mṛṣi̍bhya̠ ṛṣi̍bhya̠ stā-ntā mṛṣi̍bhyaḥ । 
35) ṛṣi̍bhya̠ḥ prati̠ pratyṛṣi̍bhya̠ ṛṣi̍bhya̠ḥ prati̍ । 
35) ṛṣi̍bhya̠ ityṛṣi̍ - bhya̠ḥ । 
36) pratyau̍ha-nnauha̠-nprati̠ pratyau̍hann । 
37) au̠ha̠-nta-ttadau̍ha-nnauha̠-ntat । 
38) taddhira̍ṇya̠gṃ̠ hira̍ṇya̠-nta-ttaddhira̍ṇyam । 
39) hira̍ṇya mabhava dabhava̠ ddhira̍ṇya̠gṃ̠ hira̍ṇya mabhavat । 
40) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat । 
41) yaddhi̍raṇyaśa̠lkair-hi̍raṇyaśa̠lkai-rya-dyaddhi̍raṇyaśa̠lkaiḥ । 
42) hi̠ra̠ṇya̠śa̠lkaiḥ prō̠kṣati̍ prō̠kṣati̍ hiraṇyaśa̠lkair-hi̍raṇyaśa̠lkaiḥ prō̠kṣati̍ । 
42) hi̠ra̠ṇya̠śa̠lkairiti̍ hiraṇya - śa̠lkaiḥ । 
43) prō̠kṣati̍ ya̠jñasya̍ ya̠jñasya̍ prō̠kṣati̍ prō̠kṣati̍ ya̠jñasya̍ । 
43) prō̠kṣatīti̍ pra - u̠kṣati̍ । 
44) ya̠jñasya̠ niṣkṛ̍tyai̠ niṣkṛ̍tyai ya̠jñasya̍ ya̠jñasya̠ niṣkṛ̍tyai । 
45) niṣkṛ̍tyā̠ athō̠ athō̠ niṣkṛ̍tyai̠ niṣkṛ̍tyā̠ athō̎ । 
45) niṣkṛ̍tyā̠ iti̠ niḥ - kṛ̠tyai̠ । 
46) athō̍ bhēṣa̠ja-mbhē̍ṣa̠ja mathō̠ athō̍ bhēṣa̠jam । 
46) athō̠ ityathō̎ । 
47) bhē̠ṣa̠ja mē̠vaiva bhē̍ṣa̠ja-mbhē̍ṣa̠ja mē̠va । 
48) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
49) a̠smai̠ ka̠rō̠ti̠ ka̠rō̠ tya̠smā̠ a̠smai̠ ka̠rō̠ti̠ । 
50) ka̠rō̠ tyathō̠ athō̍ karōti karō̠ tyathō̎ । 
॥ 7 ॥ (50/61)
1) athō̍ rū̠pēṇa̍ rū̠pēṇāthō̠ athō̍ rū̠pēṇa̍ । 
1) athō̠ ityathō̎ । 
2) rū̠pēṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va । 
3) ē̠vaina̍ mēna mē̠vai vaina̎m । 
4) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam । 
5) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati । 
6) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ । 
7) athō̠ hira̍ṇyajyōtiṣā̠ hira̍ṇyajyōti̠ṣā 'thō̠ athō̠ hira̍ṇyajyōtiṣā । 
7) athō̠ ityathō̎ । 
8) hira̍ṇyajyōti ṣai̠vaiva hira̍ṇyajyōtiṣā̠ hira̍ṇyajyōtiṣai̠va । 
8) hira̍ṇyajyōti̠ṣēti̠ hira̍ṇya - jyō̠ti̠ṣā̠ । 
9) ē̠va su̍va̠rgagṃ su̍va̠rga mē̠vaiva su̍va̠rgam । 
10) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam । 
10) su̠va̠rgamiti̍ suvaḥ - gam । 
11) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti । 
12) ē̠ti̠ sā̠ha̠srava̍tā sāha̠srava̍ taityēti sāha̠srava̍tā । 
13) sā̠ha̠srava̍tā̠ pra pra sā̍ha̠srava̍tā sāha̠srava̍tā̠ pra । 
13) sā̠ha̠srava̠tēti̍ sāha̠sra - va̠tā̠ । 
14) prōkṣa̍ tyukṣati̠ pra prōkṣa̍ti । 
15) u̠kṣa̠ti̠ sā̠ha̠sra-ssā̍ha̠sra u̍kṣa tyukṣati sāha̠sraḥ । 
16) sā̠ha̠sraḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssāha̠sra-ssā̍ha̠sraḥ pra̠jāpa̍tiḥ । 
17) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ । 
17) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ । 
18) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ । 
18) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ । 
19) āptyā̍ i̠mā i̠mā āptyā̠ āptyā̍ i̠māḥ । 
20) i̠mā mē̍ ma i̠mā i̠mā mē̎ । 
21) mē̠ a̠gnē̠ 'gnē̠ mē̠ mē̠ a̠gnē̠ । 
22) a̠gna̠ iṣṭa̍kā̠ iṣṭa̍kā agnē 'gna̠ iṣṭa̍kāḥ । 
23) iṣṭa̍kā dhē̠navō̍ dhē̠nava̠ iṣṭa̍kā̠ iṣṭa̍kā dhē̠nava̍ḥ । 
24) dhē̠nava̍-ssantu santu dhē̠navō̍ dhē̠nava̍-ssantu । 
25) sa̠ntvitīti̍ santu sa̠ntviti̍ । 
26) ityā̍hā̠ hētītyā̍ha । 
27) ā̠ha̠ dhē̠nū-rdhē̠nū rā̍hāha dhē̠nūḥ । 
28) dhē̠nū rē̠vaiva dhē̠nū-rdhē̠nū rē̠va । 
29) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ । 
30) ē̠nā̠ḥ ku̠ru̠tē̠ ku̠ru̠ta̠ ē̠nā̠ ē̠nā̠ḥ ku̠ru̠tē̠ । 
31) ku̠ru̠tē̠ tā stāḥ ku̍rutē kurutē̠ tāḥ । 
32) tā ē̍na mēna̠-ntā stā ē̍nam । 
33) ē̠na̠-ṅkā̠ma̠dughā̎ḥ kāma̠dughā̍ ēna mēna-ṅkāma̠dughā̎ḥ । 
34) kā̠ma̠dughā̍ a̠mutrā̠ mutra̍ kāma̠dughā̎ḥ kāma̠dughā̍ a̠mutra̍ । 
34) kā̠ma̠dughā̠ iti̍ kāma - dughā̎ḥ । 
35) a̠mutrā̠ muṣmi̍-nna̠muṣmi̍-nna̠mutrā̠ mutrā̠ muṣminn̍ । 
36) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
37) lō̠ka upōpa̍ lō̠kē lō̠ka upa̍ । 
38) upa̍ tiṣṭhantē tiṣṭhanta̠ upōpa̍ tiṣṭhantē । 
39) ti̠ṣṭha̠nta̠ iti̍ tiṣṭhantē । 
॥ 8 ॥ (39/47)
॥ a. 2 ॥
1) ru̠drō vai vai ru̠drō ru̠drō vai । 
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
3) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat । 
4) yada̠gni ra̠gni-rya-dyada̠gniḥ । 
5) a̠gni-ssa sō̎ 'gni ra̠gni-ssaḥ । 
6) sa ē̠tar-hyē̠tarhi̠ sa sa ē̠tarhi̍ । 
7) ē̠tarhi̍ jā̠tō jā̠ta ē̠tar-hyē̠tarhi̍ jā̠taḥ । 
8) jā̠tō yarhi̠ yarhi̍ jā̠tō jā̠tō yarhi̍ । 
9) yarhi̠ sarva̠-ssarvō̠ yarhi̠ yarhi̠ sarva̍ḥ । 
10) sarva̍ śchi̠ta śchi̠ta-ssarva̠-ssarva̍ śchi̠taḥ । 
11) chi̠ta-ssa sa chi̠ta śchi̠ta-ssaḥ । 
12) sa yathā̠ yathā̠ sa sa yathā̎ । 
13) yathā̍ va̠thsō va̠thsō yathā̠ yathā̍ va̠thsaḥ । 
14) va̠thsō jā̠tō jā̠tō va̠thsō va̠thsō jā̠taḥ । 
15) jā̠ta-sstana̠gg̠ stana̍-ñjā̠tō jā̠ta-sstana̎m । 
16) stana̍-mprē̠phsati̍ prē̠phsati̠ stana̠gg̠ stana̍-mprē̠phsati̍ । 
17) prē̠phsa tyē̠va mē̠va-mprē̠phsati̍ prē̠phsa tyē̠vam । 
17) prē̠phsatīti̍ pra - ī̠phsati̍ । 
18) ē̠vaṃ vai vā ē̠va mē̠vaṃ vai । 
19) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
20) ē̠ṣa ē̠tar-hyē̠tar-hyē̠ṣa ē̠ṣa ē̠tarhi̍ । 
21) ē̠tarhi̍ bhāga̠dhēya̍-mbhāga̠dhēya̍ mē̠tar-hyē̠tarhi̍ bhāga̠dhēya̎m । 
22) bhā̠ga̠dhēya̠-mpra pra bhā̍ga̠dhēya̍-mbhāga̠dhēya̠-mpra । 
22) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m । 
23) prēphsa̍tīphsati̠ pra prēphsa̍ti । 
24) ī̠phsa̠ti̠ tasmai̠ tasmā̍ īphsatīphsati̠ tasmai̎ । 
25) tasmai̠ ya-dya-ttasmai̠ tasmai̠ yat । 
26) yadāhu̍ti̠ māhu̍ti̠ṃ ya-dyadāhu̍tim । 
27) āhu̍ti̠-nna nāhu̍ti̠ māhu̍ti̠-nna । 
27) āhu̍ti̠mityā - hu̠ti̠m । 
28) na ju̍hu̠yāj ju̍hu̠yā-nna na ju̍hu̠yāt । 
29) ju̠hu̠yā da̍ddhva̠ryu ma̍ddhva̠ryu-ñju̍hu̠yāj ju̍hu̠yā da̍ddhva̠ryum । 
30) a̠ddhva̠ryu-ñcha̍ chāddhva̠ryu ma̍ddhva̠ryu-ñcha̍ । 
31) cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha cha̠ yaja̍mānam । 
32) yaja̍māna-ñcha cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha । 
33) cha̠ dhyā̠yē̠-ddhyā̠yē̠ch cha̠ cha̠ dhyā̠yē̠t । 
34) dhyā̠yē̠ chCha̠ta̠ru̠drīyagṃ̍ śataru̠drīya̍-ndhyāyē-ddhyāyē chChataru̠drīya̎m । 
35) śa̠ta̠ru̠drīya̍-ñjuhōti juhōti śataru̠drīyagṃ̍ śataru̠drīya̍-ñjuhōti । 
35) śa̠ta̠ru̠drīya̠miti̍ śata - ru̠drīya̎m । 
36) ju̠hō̠ti̠ bhā̠ga̠dhēyē̍na bhāga̠dhēyē̍na juhōti juhōti bhāga̠dhēyē̍na । 
37) bhā̠ga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍nai̠va । 
37) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na । 
38) ē̠vaina̍ mēna mē̠vai vaina̎m । 
39) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ । 
40) śa̠ma̠ya̠ti̠ na na śa̍mayati śamayati̠ na । 
41) nārti̠ mārti̠-nna nārti̎m । 
42) ārti̠ mā ''rti̠ mārti̠ mā । 
43) ārchCha̍ tyṛchCha̠ tyārchCha̍ti । 
44) ṛ̠chCha̠ tya̠ddhva̠ryu ra̍ddhva̠ryur-ṛ̍chCha tyṛchCha tyaddhva̠ryuḥ । 
45) a̠ddhva̠ryu-rna nāddhva̠ryu ra̍ddhva̠ryu-rna । 
46) na yaja̍mānō̠ yaja̍mānō̠ na na yaja̍mānaḥ । 
47) yaja̍mānō̠ ya-dya-dyaja̍mānō̠ yaja̍mānō̠ yat । 
48) ya-dgrā̠myāṇā̎-ṅgrā̠myāṇā̠ṃ ya-dya-dgrā̠myāṇā̎m । 
49) grā̠myāṇā̎-mpaśū̠nā-mpa̍śū̠nā-ṅgrā̠myāṇā̎-ṅgrā̠myāṇā̎-mpaśū̠nām । 
50) pa̠śū̠nā-mpaya̍sā̠ paya̍sā paśū̠nā-mpa̍śū̠nā-mpaya̍sā । 
॥ 9 ॥ (50/55)
1) paya̍sā juhu̠yāj ju̍hu̠yā-tpaya̍sā̠ paya̍sā juhu̠yāt । 
2) ju̠hu̠yā-dgrā̠myā-ngrā̠myān ju̍hu̠yāj ju̍hu̠yā-dgrā̠myān । 
3) grā̠myā-npa̠śū-npa̠śū-ngrā̠myā-ngrā̠myā-npa̠śūn । 
4) pa̠śū-ñChu̠chā śu̠chā pa̠śū-npa̠śū-ñChu̠chā । 
5) śu̠chā 'rpa̍yē darpayē chChu̠chā śu̠chā 'rpa̍yēt । 
6) a̠rpa̠yē̠-dya-dyada̍rpayē darpayē̠-dyat । 
7) yadā̍ra̠ṇyānā̍ māra̠ṇyānā̠ṃ ya-dyadā̍ra̠ṇyānā̎m । 
8) ā̠ra̠ṇyānā̍ māra̠ṇyā nā̍ra̠ṇyā nā̍ra̠ṇyānā̍ māra̠ṇyānā̍ māra̠ṇyān । 
9) ā̠ra̠ṇyān ja̍rtilayavā̠gvā̍ jartilayavā̠gvā̍ ''ra̠ṇyā nā̍ra̠ṇyān ja̍rtilayavā̠gvā̎ । 
10) ja̠rti̠la̠ya̠vā̠gvā̍ vā vā jartilayavā̠gvā̍ jartilayavā̠gvā̍ vā । 
10) ja̠rti̠la̠ya̠vā̠gvēti̍ jartila - ya̠vā̠gvā̎ । 
11) vā̠ ju̠hu̠yāj ju̍hu̠yā-dvā̍ vā juhu̠yāt । 
12) ju̠hu̠yā-dga̍vīdhukayavā̠gvā̍ gavīdhukayavā̠gvā̍ juhu̠yāj ju̍hu̠yā-dga̍vīdhukayavā̠gvā̎ । 
13) ga̠vī̠dhu̠ka̠ya̠vā̠gvā̍ vā vā gavīdhukayavā̠gvā̍ gavīdhukayavā̠gvā̍ vā । 
13) ga̠vī̠dhu̠ka̠ya̠vā̠gvēti̍ gavīdhuka - ya̠vā̠gvā̎ । 
14) vā̠ na na vā̍ vā̠ na । 
15) na grā̠myā-ngrā̠myā-nna na grā̠myān । 
16) grā̠myā-npa̠śū-npa̠śū-ngrā̠myā-ngrā̠myā-npa̠śūn । 
17) pa̠śūn. hi̠nasti̍ hi̠nasti̍ pa̠śū-npa̠śūn. hi̠nasti̍ । 
18) hi̠nasti̠ na na hi̠nasti̍ hi̠nasti̠ na । 
19) nāra̠ṇyā nā̍ra̠ṇyā-nna nāra̠ṇyān । 
20) ā̠ra̠ṇyā nathō̠ athō̍ āra̠ṇyā nā̍ra̠ṇyā nathō̎ । 
21) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ । 
21) athō̠ ityathō̎ । 
22) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ । 
23) ā̠hu̠ ranā̍huti̠ ranā̍huti rāhu rāhu̠ ranā̍hutiḥ । 
24) anā̍huti̠-rvai vā anā̍huti̠ ranā̍huti̠-rvai । 
24) anā̍huti̠rityanā̎ - hu̠ti̠ḥ । 
25) vai ja̠rtilā̍ ja̠rtilā̠ vai vai ja̠rtilā̎ḥ । 
26) ja̠rtilā̎ścha cha ja̠rtilā̍ ja̠rtilā̎ścha । 
27) cha̠ ga̠vīdhu̍kā ga̠vīdhu̍kāścha cha ga̠vīdhu̍kāḥ । 
28) ga̠vīdhu̍kāścha cha ga̠vīdhu̍kā ga̠vīdhu̍kāścha । 
29) chētīti̍ cha̠ chēti̍ । 
30) itya̍jakṣī̠rēṇā̍ jakṣī̠rē ṇētītya̍jakṣī̠rēṇa̍ । 
31) a̠ja̠kṣī̠rēṇa̍ juhōti juhō tyajakṣī̠rēṇā̍ jakṣī̠rēṇa̍ juhōti । 
31) a̠ja̠kṣī̠rēṇētya̍ja - kṣī̠rēṇa̍ । 
32) ju̠hō̠ tyā̠gnē̠yyā̎ gnē̠yī ju̍hōti juhō tyāgnē̠yī । 
33) ā̠gnē̠yī vai vā ā̎gnē̠ yyā̎gnē̠yī vai । 
34) vā ē̠ṣaiṣā vai vā ē̠ṣā । 
35) ē̠ṣā ya-dyadē̠ ṣaiṣā yat । 
36) yada̠jā 'jā ya-dyada̠jā । 
37) a̠jā ''hu̠tyā ''hu̍tyā̠ 'jā 'jā ''hu̍tyā । 
38) āhu̍ tyai̠vaivā hu̠tyā ''hu̍tyai̠va । 
38) āhu̠tyētyā - hu̠tyā̠ । 
39) ē̠va ju̍hōti juhō tyē̠vaiva ju̍hōti । 
40) ju̠hō̠ti̠ na na ju̍hōti juhōti̠ na । 
41) na grā̠myā-ngrā̠myā-nna na grā̠myān । 
42) grā̠myā-npa̠śū-npa̠śū-ngrā̠myā-ngrā̠myā-npa̠śūn । 
43) pa̠śūn. hi̠nasti̍ hi̠nasti̍ pa̠śū-npa̠śūn. hi̠nasti̍ । 
44) hi̠nasti̠ na na hi̠nasti̍ hi̠nasti̠ na । 
45) nāra̠ṇyā nā̍ra̠ṇyā-nna nāra̠ṇyān । 
46) ā̠ra̠ṇyā naṅgi̍rasō 'ṅgirasa āra̠ṇyā nā̍ra̠ṇyā naṅgi̍rasaḥ । 
47) aṅgi̍rasa-ssuva̠rgagṃ su̍va̠rga maṅgi̍rasō 'ṅgirasa-ssuva̠rgam । 
48) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam । 
48) su̠va̠rgamiti̍ suvaḥ - gam । 
49) lō̠kaṃ yantō̠ yantō̍ lō̠kam ँlō̠kaṃ yanta̍ḥ । 
50) yantō̠ 'jāyā̍ ma̠jāyā̠ṃ yantō̠ yantō̠ 'jāyā̎m । 
॥ 10 ॥ (50/57)
1) a̠jāyā̎-ṅgha̠rma-ṅgha̠rma ma̠jāyā̍ ma̠jāyā̎-ṅgha̠rmam । 
2) gha̠rma-mpra pra gha̠rma-ṅgha̠rma-mpra । 
3) prāsi̍ñcha-nnasiñcha̠-npra prāsi̍ñchann । 
4) a̠si̠ñcha̠-nthsā sā 'si̍ñcha-nnasiñcha̠-nthsā । 
5) sā śōcha̍ntī̠ śōcha̍ntī̠ sā sā śōcha̍ntī । 
6) śōcha̍ntī pa̠rṇa-mpa̠rṇagṃ śōcha̍ntī̠ śōcha̍ntī pa̠rṇam । 
7) pa̠rṇa-mparā̠ parā̍ pa̠rṇa-mpa̠rṇa-mparā̎ । 
8) parā̍ 'jihītā jihīta̠ parā̠ parā̍ 'jihīta । 
9) a̠ji̠hī̠ta̠ sa sō̍ 'jihītā jihīta̠ saḥ । 
10) sō̎(1̠) 'rkō̎ 'rka-ssa sō̎ 'rkaḥ । 
11) a̠rkō̍ 'bhava dabhava da̠rkō̎(1̠) 'rkō̍ 'bhavat । 
12) a̠bha̠va̠-tta-ttada̍bhava dabhava̠-ttat । 
13) tada̠rkasyā̠ rkasya̠ ta-ttada̠rkasya̍ । 
14) a̠rkasyā̎ rka̠tva ma̍rka̠tva ma̠rkasyā̠ rkasyā̎ rka̠tvam । 
15) a̠rka̠tva ma̍rkapa̠rṇēnā̎ rkapa̠rṇēnā̎ rka̠tva ma̍rka̠tva ma̍rkapa̠rṇēna̍ । 
15) a̠rka̠tvamitya̍rka - tvam । 
16) a̠rka̠pa̠rṇēna̍ juhōti juhō tyarkapa̠rṇēnā̎ rkapa̠rṇēna̍ juhōti । 
16) a̠rka̠pa̠rṇēnētya̍rka - pa̠rṇēna̍ । 
17) ju̠hō̠ti̠ sa̠yō̠ni̠tvāya̍ sayōni̠tvāya̍ juhōti juhōti sayōni̠tvāya̍ । 
18) sa̠yō̠ni̠tvā yōda̠ṃ ṃudaṃ̎ khsayōni̠tvāya̍ sayōni̠tvā yōdaṃ̍ । 
18) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ । 
19) uda̠-ntiṣṭha̠gg̠ stiṣṭha̠-nnuda̠ṃ ṃuda̠-ntiṣṭhann̍ । 
20) tiṣṭha̍n juhōti juhōti̠ tiṣṭha̠gg̠ stiṣṭha̍n juhōti । 
21) ju̠hō̠ tyē̠ṣaiṣā ju̍hōti juhō tyē̠ṣā । 
22) ē̠ṣā vai vā ē̠ṣaiṣā vai । 
23) vai ru̠drasya̍ ru̠drasya̠ vai vai ru̠drasya̍ । 
24) ru̠drasya̠ dig dig ru̠drasya̍ ru̠drasya̠ dik । 
25) di-khsvāyā̠g̠ svāyā̠-ndig di-khsvāyā̎m । 
26) svāyā̍ mē̠vaiva svāyā̠g̠ svāyā̍ mē̠va । 
27) ē̠va di̠śi di̠śyē̍ vaiva di̠śi । 
28) di̠śi ru̠dragṃ ru̠dra-ndi̠śi di̠śi ru̠dram । 
29) ru̠dra-nni̠rava̍dayatē ni̠rava̍dayatē ru̠dragṃ ru̠dra-nni̠rava̍dayatē । 
30) ni̠rava̍dayatē chara̠māyā̎-ñchara̠māyā̎-nni̠rava̍dayatē ni̠rava̍dayatē chara̠māyā̎m । 
30) ni̠rava̍dayata̠ iti̍ niḥ - ava̍dayatē । 
31) cha̠ra̠māyā̠ miṣṭa̍kāyā̠ miṣṭa̍kāyā-ñchara̠māyā̎-ñchara̠māyā̠ miṣṭa̍kāyām । 
32) iṣṭa̍kāyā-ñjuhōti juhō̠tīṣṭa̍kāyā̠ miṣṭa̍kāyā-ñjuhōti । 
33) ju̠hō̠ tya̠nta̠tō̎ 'nta̠tō ju̍hōti juhō tyanta̠taḥ । 
34) a̠nta̠ta ē̠vaivā nta̠tō̎ 'nta̠ta ē̠va । 
35) ē̠va ru̠dragṃ ru̠dra mē̠vaiva ru̠dram । 
36) ru̠dra-nni̠rava̍dayatē ni̠rava̍dayatē ru̠dragṃ ru̠dra-nni̠rava̍dayatē । 
37) ni̠rava̍dayatē trēdhāvibha̠kta-ntrē̍dhāvibha̠kta-nni̠rava̍dayatē ni̠rava̍dayatē trēdhāvibha̠ktam । 
37) ni̠rava̍dayata̠ iti̍ niḥ - ava̍dayatē । 
38) trē̠dhā̠vi̠bha̠kta-ñju̍hōti juhōti trēdhāvibha̠kta-ntrē̍dhāvibha̠kta-ñju̍hōti । 
38) trē̠dhā̠vi̠bha̠ktamiti̍ trēdhā - vi̠bha̠ktam । 
39) ju̠hō̠ti̠ traya̠ strayō̍ juhōti juhōti̠ traya̍ḥ । 
40) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē । 
41) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ । 
42) lō̠kā i̠mā ni̠mān ँlō̠kā lō̠kā i̠mān । 
43) i̠mā nē̠vaivēmā ni̠mā nē̠va । 
44) ē̠va lō̠kān ँlō̠kā nē̠vaiva lō̠kān । 
45) lō̠kā-nthsa̠māva̍dvīryā-nthsa̠māva̍dvīryān ँlō̠kān ँlō̠kā-nthsa̠māva̍dvīryān । 
46) sa̠māva̍dvīryān karōti karōti sa̠māva̍dvīryā-nthsa̠māva̍dvīryān karōti । 
46) sa̠māva̍dvīryā̠niti̍ sa̠māva̍t - vī̠ryā̠n । 
47) ka̠rō̠tī ya̠tī ya̍ti karōti karō̠tī ya̍ti । 
48) iya̠ tyagrē 'gra̠ iya̠tī ya̠tyagrē̎ । 
49) agrē̍ juhōti juhō̠ tyagrē 'grē̍ juhōti । 
50) ju̠hō̠ tyathātha̍ juhōti juhō̠ tyatha̍ । 
॥ 11 ॥ (50/57)
1) athē ya̠tī ya̠tyathāthē ya̍ti । 
2) iya̠tyathāthē ya̠tī ya̠tyatha̍ । 
3) athē ya̠tī ya̠tyathāthē ya̍ti । 
4) iya̍ti̠ traya̠ straya̠ iya̠tī ya̍ti̠ traya̍ḥ । 
5) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē । 
6) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ । 
7) lō̠kā ē̠bhya ē̠bhyō lō̠kā lō̠kā ē̠bhyaḥ । 
8) ē̠bhya ē̠vai vaibhya ē̠bhya ē̠va । 
9) ē̠vaina̍ mēna mē̠vai vaina̎m । 
10) ē̠na̠m ँlō̠kēbhyō̍ lō̠kēbhya̍ ēna mēnam ँlō̠kēbhya̍ḥ । 
11) lō̠kēbhya̍-śśamayati śamayati lō̠kēbhyō̍ lō̠kēbhya̍-śśamayati । 
12) śa̠ma̠ya̠ti̠ ti̠sra sti̠sra-śśa̍mayati śamayati ti̠sraḥ । 
13) ti̠sra utta̍rā̠ utta̍rā sti̠sra sti̠sra utta̍rāḥ । 
14) utta̍rā̠ āhu̍tī̠ rāhu̍tī̠ rutta̍rā̠ utta̍rā̠ āhu̍tīḥ । 
14) utta̍rā̠ ityut - ta̠rā̠ḥ । 
15) āhu̍tī-rjuhōti juhō̠ tyāhu̍tī̠ rāhu̍tī-rjuhōti । 
15) āhu̍tī̠rityā - hu̠tī̠ḥ । 
16) ju̠hō̠ti̠ ṣa-ṭthṣa-ḍju̍hōti juhōti̠ ṣaṭ । 
17) ṣa-ṭthsagṃ sagṃ ṣa-ṭthṣa-ṭthsam । 
18) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē । 
19) pa̠dya̠ntē̠ ṣa-ṭthṣaṭ pa̍dyantē padyantē̠ ṣaṭ । 
20) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai । 
21) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ । 
22) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ । 
23) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va । 
23) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ । 
24) ē̠vaina̍ mēna mē̠vai vaina̎m । 
25) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ । 
26) śa̠ma̠ya̠ti̠ ya-dyachCha̍mayati śamayati̠ yat । 
27) yada̍nupari̠krāma̍ manupari̠krāma̠ṃ ya-dyada̍nupari̠krāma̎m । 
28) a̠nu̠pa̠ri̠krāma̍-ñjuhu̠yāj ju̍hu̠yā da̍nupari̠krāma̍ manupari̠krāma̍-ñjuhu̠yāt । 
28) a̠nu̠pa̠ri̠krāma̠mitya̍nu - pa̠ri̠krāma̎m । 
29) ju̠hu̠yā da̍ntaravachā̠riṇa̍ mantaravachā̠riṇa̍-ñjuhu̠yāj ju̍hu̠yā da̍ntaravachā̠riṇa̎m । 
30) a̠nta̠ra̠va̠chā̠riṇagṃ̍ ru̠dragṃ ru̠dra ma̍ntaravachā̠riṇa̍ mantaravachā̠riṇagṃ̍ ru̠dram । 
30) a̠nta̠ra̠va̠chā̠riṇa̠mitya̍ntaḥ - a̠va̠chā̠riṇa̎m । 
31) ru̠dra-ṅku̍ryā-tkuryā-dru̠dragṃ ru̠dra-ṅku̍ryāt । 
32) ku̠ryā̠ dathō̠ athō̍ kuryā-tkuryā̠ dathō̎ । 
33) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ । 
33) athō̠ ityathō̎ । 
34) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ । 
35) ā̠hu̠ḥ kasyā̠-ṅkasyā̍ māhu rāhu̠ḥ kasyā̎m । 
36) kasyā̎ṃ vā vā̠ kasyā̠-ṅkasyā̎ṃ vā । 
37) vā 'hāha̍ vā̠ vā 'ha̍ । 
38) aha̍ di̠śi di̠śya hāha̍ di̠śi । 
39) di̠śi ru̠drō ru̠drō di̠śi di̠śi ru̠draḥ । 
40) ru̠draḥ kasyā̠-ṅkasyāgṃ̍ ru̠drō ru̠draḥ kasyā̎m । 
41) kasyā̎ṃ vā vā̠ kasyā̠-ṅkasyā̎ṃ vā । 
42) vētīti̍ vā̠ vēti̍ । 
43) itya̍nupari̠krāma̍ manupari̠krāma̠ mitī tya̍nupari̠krāma̎m । 
44) a̠nu̠pa̠ri̠krāma̍ mē̠vai vānu̍ pari̠krāma̍ manupari̠krāma̍ mē̠va । 
44) a̠nu̠pa̠ri̠krāma̠mitya̍nu - pa̠ri̠krāma̎m । 
45) ē̠va hō̍ta̠vyagṃ̍ hōta̠vya̍ mē̠vaiva hō̍ta̠vya̎m । 
46) hō̠ta̠vya̍ mapa̍rivarga̠ mapa̍rivargagṃ hōta̠vyagṃ̍ hōta̠vya̍ mapa̍rivargam । 
47) apa̍rivarga mē̠vaivā pa̍rivarga̠ mapa̍rivarga mē̠va । 
47) apa̍rivarga̠mityapa̍ri - va̠rga̠m । 
48) ē̠vaina̍ mēna mē̠vai vaina̎m । 
49) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ । 
50) śa̠ma̠ya̠ tyē̠tā ē̠tā-śśa̍mayati śamaya tyē̠tāḥ । 
॥ 12 ॥ (50/58)
1) ē̠tā vai vā ē̠tā ē̠tā vai । 
2) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ । 
3) dē̠vatā̎-ssuva̠rgyā̎-ssuva̠rgyā̍ dē̠vatā̍ dē̠vatā̎-ssuva̠rgyā̎ḥ । 
4) su̠va̠rgyā̍ yā yā-ssu̍va̠rgyā̎-ssuva̠rgyā̍ yāḥ । 
4) su̠va̠rgyā̍ iti̍ suvaḥ - gyā̎ḥ । 
5) yā u̍tta̠mā u̍tta̠mā yā yā u̍tta̠māḥ । 
6) u̠tta̠mā stā stā u̍tta̠mā u̍tta̠mā stāḥ । 
6) u̠tta̠mā ityu̍t - ta̠māḥ । 
7) tā yaja̍māna̠ṃ yaja̍māna̠-ntā stā yaja̍mānam । 
8) yaja̍mānaṃ vāchayati vāchayati̠ yaja̍māna̠ṃ yaja̍mānaṃ vāchayati । 
9) vā̠cha̠ya̠ti̠ tābhi̠ stābhi̍-rvāchayati vāchayati̠ tābhi̍ḥ । 
10) tābhi̍ rē̠vaiva tābhi̠ stābhi̍ rē̠va । 
11) ē̠vaina̍ mēna mē̠vai vaina̎m । 
12) ē̠na̠gṃ̠ su̠va̠rgagṃ su̍va̠rga mē̍na mēnagṃ suva̠rgam । 
13) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam । 
13) su̠va̠rgamiti̍ suvaḥ - gam । 
14) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati । 
15) ga̠ma̠ya̠ti̠ yaṃ ya-ṅga̍mayati gamayati̠ yam । 
16) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt । 
17) dvi̠ṣyā-ttasya̠ tasya̍ dvi̠ṣyā-ddvi̠ṣyā-ttasya̍ । 
18) tasya̍ sañcha̠rē sa̍ñcha̠rē tasya̠ tasya̍ sañcha̠rē । 
19) sa̠ñcha̠rē pa̍śū̠nā-mpa̍śū̠nāgṃ sa̍ñcha̠rē sa̍ñcha̠rē pa̍śū̠nām । 
19) sa̠ñcha̠ra iti̍ saṃ - cha̠rē । 
20) pa̠śū̠nā-nni ni pa̍śū̠nā-mpa̍śū̠nā-nni । 
21) nya̍syē dasyē̠-nni nya̍syēt । 
22) a̠syē̠-dyō yō̎ 'syē dasyē̠-dyaḥ । 
23) yaḥ pra̍tha̠maḥ pra̍tha̠mō yō yaḥ pra̍tha̠maḥ । 
24) pra̠tha̠maḥ pa̠śuḥ pa̠śuḥ pra̍tha̠maḥ pra̍tha̠maḥ pa̠śuḥ । 
25) pa̠śu ra̍bhi̠tiṣṭha̍ tyabhi̠tiṣṭha̍ti pa̠śuḥ pa̠śu ra̍bhi̠tiṣṭha̍ti । 
26) a̠bhi̠tiṣṭha̍ti̠ sa sō̍ 'bhi̠tiṣṭha̍ tyabhi̠tiṣṭha̍ti̠ saḥ । 
26) a̠bhi̠tiṣṭha̠tītya̍bhi - tiṣṭha̍ti । 
27) sa ārti̠ mārti̠gṃ̠ sa sa ārti̎m । 
28) ārti̠ mā ''rti̠ mārti̠ mā । 
29) ārchCha̍ tyṛchCha̠ tyārchCha̍ti । 
30) ṛ̠chCha̠tītyṛ̍chChati । 
॥ 13 ॥ (30/35)
॥ a. 3 ॥
1) aśma̠-nnūrja̠ mūrja̠ maśma̠-nnaśma̠-nnūrja̎m । 
2) ūrja̠ mitī tyūrja̠ mūrja̠ miti̍ । 
3) iti̠ pari̠ parī tīti̠ pari̍ । 
4) pari̍ ṣiñchati siñchati̠ pari̠ pari̍ ṣiñchati । 
5) si̠ñcha̠ti̠ mā̠rjaya̍ti mā̠rjaya̍ti siñchati siñchati mā̠rjaya̍ti । 
6) mā̠rjaya̍ tyē̠vaiva mā̠rjaya̍ti mā̠rjaya̍ tyē̠va । 
7) ē̠vaina̍ mēna mē̠vai vaina̎m । 
8) ē̠na̠ mathō̠ athō̍ ēna mēna̠ mathō̎ । 
9) athō̍ ta̠rpaya̍ti ta̠rpaya̠ tyathō̠ athō̍ ta̠rpaya̍ti । 
9) athō̠ ityathō̎ । 
10) ta̠rpaya̍ tyē̠vaiva ta̠rpaya̍ti ta̠rpaya̍ tyē̠va । 
11) ē̠va sa sa ē̠vaiva saḥ । 
12) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam । 
13) ē̠na̠-ntṛ̠pta stṛ̠pta ē̍na mēna-ntṛ̠ptaḥ । 
14) tṛ̠ptō 'kṣu̍ddhya̠-nnakṣu̍ddhya-ntṛ̠pta stṛ̠ptō 'kṣu̍ddhyann । 
15) akṣu̍ddhya̠-nnaśō̍cha̠-nnaśō̍cha̠-nnakṣu̍ddhya̠-nnakṣu̍ddhya̠-nnaśō̍chann । 
16) aśō̍cha-nna̠muṣmi̍-nna̠muṣmi̠-nnaśō̍cha̠-nnaśō̍cha-nna̠muṣminn̍ । 
17) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
18) lō̠ka upōpa̍ lō̠kē lō̠ka upa̍ । 
19) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē । 
20) ti̠ṣṭha̠tē̠ tṛpya̍ti̠ tṛpya̍ti tiṣṭhatē tiṣṭhatē̠ tṛpya̍ti । 
21) tṛpya̍ti pra̠jayā̎ pra̠jayā̠ tṛpya̍ti̠ tṛpya̍ti pra̠jayā̎ । 
22) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ । 
22) pra̠jayēti̍ pra - jayā̎ । 
23) pa̠śubhi̠-ryō yaḥ pa̠śubhi̍ḥ pa̠śubhi̠-ryaḥ । 
23) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ । 
24) ya ē̠va mē̠vaṃ yō ya ē̠vam । 
25) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ । 
26) vēda̠ tā-ntāṃ vēda̠ vēda̠ tām । 
27) tā-nnō̍ na̠ stā-ntā-nna̍ḥ । 
28) na̠ iṣa̠ miṣa̍-nnō na̠ iṣa̎m । 
29) iṣa̠ mūrja̠ mūrja̠ miṣa̠ miṣa̠ mūrja̎m । 
30) ūrja̍-ndhatta dha̠ttōrja̠ mūrja̍-ndhatta । 
31) dha̠tta̠ ma̠ru̠tō̠ ma̠ru̠tō̠ dha̠tta̠ dha̠tta̠ ma̠ru̠ta̠ḥ । 
32) ma̠ru̠ta̠-ssa̠gṃ̠ra̠rā̠ṇā-ssagṃ̍rarā̠ṇā ma̍rutō maruta-ssagṃrarā̠ṇāḥ । 
33) sa̠gṃ̠ra̠rā̠ṇā itīti̍ sagṃrarā̠ṇā-ssagṃ̍rarā̠ṇā iti̍ । 
33) sa̠gṃ̠ra̠rā̠ṇā iti̍ saṃ - ra̠rā̠ṇāḥ । 
34) ityā̍hā̠hē tītyā̍ha । 
35) ā̠hānna̠ manna̍ māhā̠ hānna̎m । 
36) anna̠ṃ vai vā anna̠ manna̠ṃ vai । 
37) vā ū-rgūrg vai vā ūrk । 
38) ūrganna̠ manna̠ mū-rgū-rganna̎m । 
39) anna̍-mma̠rutō̍ ma̠rutō 'nna̠ manna̍-mma̠ruta̍ḥ । 
40) ma̠rutō 'nna̠ manna̍-mma̠rutō̍ ma̠rutō 'nna̎m । 
41) anna̍ mē̠vaivānna̠ manna̍ mē̠va । 
42) ē̠vāvā vai̠vai vāva̍ । 
43) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
44) ru̠ndhē 'śma̠-nnaśma̍-nrundhē ru̠ndhē 'śmann̍ । 
45) aśmagg̍ stē tē̠ aśma̠-nnaśmagg̍ stē । 
46) tē̠ kṣu-tkṣu-ttē̍ tē̠ kṣut । 
47) kṣuda̠mu ma̠mu-ṅkṣu-tkṣuda̠mum । 
48) a̠mu-ntē̍ tē a̠mu ma̠mu-ntē̎ । 
49) tē̠ śuk Chu-ktē̍ tē̠ śuk । 
50) śugṛ̍chChat vṛchChatu̠ śuk Chugṛ̍chChatu । 
॥ 14 ॥ (50/54)
1) ṛ̠chCha̠tu̠ yaṃ ya mṛ̍chCha tvṛchChatu̠ yam । 
2) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ । 
3) dvi̠ṣma itīti̍ dvi̠ṣmō dvi̠ṣma iti̍ । 
4) ityā̍hā̠hē tītyā̍ha । 
5) ā̠ha̠ yaṃ ya mā̍hāha̠ yam । 
6) ya mē̠vaiva yaṃ ya mē̠va । 
7) ē̠va dvēṣṭi̠ dvēṣṭyē̠ vaiva dvēṣṭi̍ । 
8) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam । 
9) ta ma̍syāsya̠ ta-nta ma̍sya । 
10) a̠sya̠ kṣu̠dhā kṣu̠dhā 'syā̎sya kṣu̠dhā । 
11) kṣu̠dhā cha̍ cha kṣu̠dhā kṣu̠dhā cha̍ । 
12) cha̠ śu̠chā śu̠chā cha̍ cha śu̠chā । 
13) śu̠chā cha̍ cha śu̠chā śu̠chā cha̍ । 
14) chā̠rpa̠ya̠ tya̠rpa̠ya̠ti̠ cha̠ chā̠rpa̠ya̠ti̠ । 
15) a̠rpa̠ya̠ti̠ tri stri ra̍rpaya tyarpayati̠ triḥ । 
16) triḥ pa̍riṣi̠ñcha-npa̍riṣi̠ñcha-ntri striḥ pa̍riṣi̠ñchann । 
17) pa̠ri̠ṣi̠ñcha-npari̠ pari̍ pariṣi̠ñcha-npa̍riṣi̠ñcha-npari̍ । 
17) pa̠ri̠ṣi̠ñchanniti̍ pari - si̠ñchann । 
18) paryē̎ tyēti̠ pari̠ paryē̍ti । 
19) ē̠ti̠ tri̠vṛ-ttri̠vṛ dē̎tyēti tri̠vṛt । 
20) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai । 
20) tri̠vṛditi̍ tri - vṛt । 
21) vā a̠gni ra̠gni-rvai vā a̠gniḥ । 
22) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ । 
23) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va । 
24) ē̠vāgni ra̠gni rē̠vai vāgniḥ । 
25) a̠gni stasya̠ tasyā̠ gni ra̠gni stasya̍ । 
26) tasya̠ śucha̠gṃ̠ śucha̠-ntasya̠ tasya̠ śucha̎m । 
27) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati । 
28) śa̠ma̠ya̠ti̠ tri stri-śśa̍mayati śamayati̠ triḥ । 
29) triḥ puna̠ḥ puna̠ stri striḥ puna̍ḥ । 
30) puna̠ḥ pari̠ pari̠ puna̠ḥ puna̠ḥ pari̍ । 
31) paryē̎ tyēti̠ pari̠ paryē̍ti । 
32) ē̠ti̠ ṣa-ṭthṣaḍē̎ tyēti̠ ṣaṭ । 
33) ṣa-ṭthsagṃ sagṃ ṣa-ṭthṣa-ṭthsam । 
34) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē । 
35) pa̠dya̠ntē̠ ṣa-ṭthṣaṭ pa̍dyantē padyantē̠ ṣaṭ । 
36) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai । 
37) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ । 
38) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ । 
39) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va । 
39) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ । 
40) ē̠vāsyā̎ syai̠vai vāsya̍ । 
41) a̠sya̠ śucha̠gṃ̠ śucha̍ masyāsya̠ śucha̎m । 
42) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati । 
43) śa̠ma̠ya̠ tya̠pā ma̠pāgṃ śa̍mayati śamaya tya̠pām । 
44) a̠pāṃ vai vā a̠pā ma̠pāṃ vai । 
45) vā ē̠ta dē̠ta-dvai vā ē̠tat । 
46) ē̠ta-tpuṣpa̠-mpuṣpa̍ mē̠ta dē̠ta-tpuṣpa̎m । 
47) puṣpa̠ṃ ya-dya-tpuṣpa̠-mpuṣpa̠ṃ yat । 
48) ya-dvē̍ta̠sō vē̍ta̠sō ya-dya-dvē̍ta̠saḥ । 
49) vē̠ta̠sō̍ 'pā ma̠pāṃ vē̍ta̠sō vē̍ta̠sō̍ 'pām । 
50) a̠pāgṃ śara̠-śśarō̠ 'pā ma̠pāgṃ śara̍ḥ । 
॥ 15 ॥ (50/53)
1) śarō 'va̍kā̠ ava̍kā̠-śśara̠-śśarō 'va̍kāḥ । 
2) ava̍kā vētasaśā̠khayā̍ vētasaśā̠khayā 'va̍kā̠ ava̍kā vētasaśā̠khayā̎ । 
3) vē̠ta̠sa̠śā̠khayā̍ cha cha vētasaśā̠khayā̍ vētasaśā̠khayā̍ cha । 
3) vē̠ta̠sa̠śā̠khayēti̍ vētasa - śā̠khayā̎ । 
4) chāva̍kābhi̠ rava̍kābhiścha̠ chāva̍kābhiḥ । 
5) ava̍kābhiścha̠ chāva̍kābhi̠ rava̍kābhiścha । 
6) cha̠ vi vi cha̍ cha̠ vi । 
7) vi ka̍rṣati karṣati̠ vi vi ka̍rṣati । 
8) ka̠r̠ṣa̠ tyāpa̠ āpa̍ḥ karṣati karṣa̠ tyāpa̍ḥ । 
9) āpō̠ vai vā āpa̠ āpō̠ vai । 
10) vai śā̠ntā-śśā̠ntā vai vai śā̠ntāḥ । 
11) śā̠ntā-śśā̠ntābhi̍-śśā̠ntābhi̍-śśā̠ntā-śśā̠ntā-śśā̠ntābhi̍ḥ । 
12) śā̠ntābhi̍ rē̠vaiva śā̠ntābhi̍-śśā̠ntābhi̍ rē̠va । 
13) ē̠vāsyā̎ syai̠vai vāsya̍ । 
14) a̠sya̠ śucha̠gṃ̠ śucha̍ masyāsya̠ śucha̎m । 
15) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati । 
16) śa̠ma̠ya̠ti̠ yō ya-śśa̍mayati śamayati̠ yaḥ । 
17) yō vai vai yō yō vai । 
18) vā a̠gni ma̠gniṃ vai vā a̠gnim । 
19) a̠gni-ñchi̠ta-ñchi̠ta ma̠gni ma̠gni-ñchi̠tam । 
20) chi̠ta-mpra̍tha̠maḥ pra̍tha̠ma śchi̠ta-ñchi̠ta-mpra̍tha̠maḥ । 
21) pra̠tha̠maḥ pa̠śuḥ pa̠śuḥ pra̍tha̠maḥ pra̍tha̠maḥ pa̠śuḥ । 
22) pa̠śu ra̍dhi̠krāma̍ tyadhi̠krāma̍ti pa̠śuḥ pa̠śu ra̍dhi̠krāma̍ti । 
23) a̠dhi̠krāma̍tī śva̠ra ī̎śva̠rō̍ 'dhi̠krāma̍ tyadhi̠krāma̍tī śva̠raḥ । 
23) a̠dhi̠krāma̠tītya̍dhi - krāma̍ti । 
24) ī̠śva̠rō vai vā ī̎śva̠ra ī̎śva̠rō vai । 
25) vai ta-ntaṃ vai vai tam । 
26) tagṃ śu̠chā śu̠chā ta-ntagṃ śu̠chā । 
27) śu̠chā pra̠daha̍ḥ pra̠daha̍-śśu̠chā śu̠chā pra̠daha̍ḥ । 
28) pra̠dahō̍ ma̠ṇḍūkē̍na ma̠ṇḍūkē̍na pra̠daha̍ḥ pra̠dahō̍ ma̠ṇḍūkē̍na । 
28) pra̠daha̠ iti̍ pra - daha̍ḥ । 
29) ma̠ṇḍūkē̍na̠ vi vi ma̠ṇḍūkē̍na ma̠ṇḍūkē̍na̠ vi । 
30) vi ka̍rṣati karṣati̠ vi vi ka̍rṣati । 
31) ka̠r̠ṣa̠ tyē̠ṣa ē̠ṣa ka̍rṣati karṣa tyē̠ṣaḥ । 
32) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai । 
33) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām । 
34) pa̠śū̠nā ma̍nupajīvanī̠yō̍ 'nupajīvanī̠yaḥ pa̍śū̠nā-mpa̍śū̠nā ma̍nupajīvanī̠yaḥ । 
35) a̠nu̠pa̠jī̠va̠nī̠yō na nānu̍pajīvanī̠yō̍ 'nupajīvanī̠yō na । 
35) a̠nu̠pa̠jī̠va̠nī̠ya itya̍nupa - jī̠va̠nī̠yaḥ । 
36) na vai vai na na vai । 
37) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
38) ē̠ṣa grā̠myēṣu̍ grā̠myē ṣvē̠ṣa ē̠ṣa grā̠myēṣu̍ । 
39) grā̠myēṣu̍ pa̠śuṣu̍ pa̠śuṣu̍ grā̠myēṣu̍ grā̠myēṣu̍ pa̠śuṣu̍ । 
40) pa̠śuṣu̍ hi̠tō hi̠taḥ pa̠śuṣu̍ pa̠śuṣu̍ hi̠taḥ । 
41) hi̠tō na na hi̠tō hi̠tō na । 
42) nāra̠ṇyē ṣvā̍ra̠ṇyēṣu̠ na nāra̠ṇyēṣu̍ । 
43) ā̠ra̠ṇyēṣu̠ ta-nta mā̍ra̠ṇyē ṣvā̍ra̠ṇyēṣu̠ tam । 
44) ta mē̠vaiva ta-nta mē̠va । 
45) ē̠va śu̠chā śu̠chai vaiva śu̠chā । 
46) śu̠chā 'rpa̍ya tyarpayati śu̠chā śu̠chā 'rpa̍yati । 
47) a̠rpa̠ya̠ tya̠ṣṭā̠bhi ra̍ṣṭā̠bhi ra̍rpaya tyarpaya tyaṣṭā̠bhiḥ । 
48) a̠ṣṭā̠bhi-rvi vya̍ṣṭā̠bhi ra̍ṣṭā̠bhi-rvi । 
49) vi ka̍rṣati karṣati̠ vi vi ka̍rṣati । 
50) ka̠r̠ṣa̠ tya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā karṣati karṣa tya̠ṣṭākṣa̍rā । 
॥ 16 ॥ (50/54)
1) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī । 
1) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ । 
2) gā̠ya̠trī gā̍ya̠trō gā̍ya̠trō gā̍ya̠trī gā̍ya̠trī gā̍ya̠traḥ । 
3) gā̠ya̠trō̎ 'gni ra̠gni-rgā̍ya̠trō gā̍ya̠trō̎ 'gniḥ । 
4) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ । 
5) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va । 
6) ē̠vāgni ra̠gni rē̠vai vāgniḥ । 
7) a̠gni stasya̠ tasyā̠ gni ra̠gni stasya̍ । 
8) tasya̠ śucha̠gṃ̠ śucha̠-ntasya̠ tasya̠ śucha̎m । 
9) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati । 
10) śa̠ma̠ya̠ti̠ pā̠va̠kava̍tībhiḥ pāva̠kava̍tībhi-śśamayati śamayati pāva̠kava̍tībhiḥ । 
11) pā̠va̠kava̍tībhi̠ ranna̠ manna̍-mpāva̠kava̍tībhiḥ pāva̠kava̍tībhi̠ ranna̎m । 
11) pā̠va̠kava̍tībhi̠riti̍ pāva̠ka - va̠tī̠bhi̠ḥ । 
12) anna̠ṃ vai vā anna̠ manna̠ṃ vai । 
13) vai pā̍va̠kaḥ pā̍va̠kō vai vai pā̍va̠kaḥ । 
14) pā̠va̠kō 'nnē̠nā nnē̍na pāva̠kaḥ pā̍va̠kō 'nnē̍na । 
15) annē̍ nai̠vaivā nnē̠nā nnē̍nai̠va । 
16) ē̠vāsyā̎ syai̠vai vāsya̍ । 
17) a̠sya̠ śucha̠gṃ̠ śucha̍ masyāsya̠ śucha̎m । 
18) śuchagṃ̍ śamayati śamayati̠ śucha̠gṃ̠ śuchagṃ̍ śamayati । 
19) śa̠ma̠ya̠ti̠ mṛ̠tyu-rmṛ̠tyu-śśa̍mayati śamayati mṛ̠tyuḥ । 
20) mṛ̠tyu-rvai vai mṛ̠tyu-rmṛ̠tyu-rvai । 
21) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
22) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat । 
23) yada̠gni ra̠gni-rya-dyada̠gniḥ । 
24) a̠gni-rbrahma̍ṇō̠ brahma̍ṇō̠ 'gni ra̠gni-rbrahma̍ṇaḥ । 
25) brahma̍ṇa ē̠ta dē̠ta-dbrahma̍ṇō̠ brahma̍ṇa ē̠tat । 
26) ē̠ta-drū̠pagṃ rū̠pa mē̠ta dē̠ta-drū̠pam । 
27) rū̠paṃ ya-dya-drū̠pagṃ rū̠paṃ yat । 
28) ya-tkṛ̍ṣṇāji̠na-ṅkṛ̍ṣṇāji̠naṃ ya-dya-tkṛ̍ṣṇāji̠nam । 
29) kṛ̠ṣṇā̠ji̠na-ṅkārṣṇī̠ kārṣṇī̍ kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-ṅkārṣṇī̎ । 
29) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam । 
30) kārṣṇī̍ upā̠nahā̍ vupā̠nahau̠ kārṣṇī̠ kārṣṇī̍ upā̠nahau̎ । 
30) kārṣṇī̠ iti̠ kārṣṇī̎ । 
31) u̠pā̠nahā̠ vupōpō̍ pā̠nahā̍ vupā̠nahā̠ vupa̍ । 
32) upa̍ muñchatē muñchata̠ upōpa̍ muñchatē । 
33) mu̠ñcha̠tē̠ brahma̍ṇā̠ brahma̍ṇā muñchatē muñchatē̠ brahma̍ṇā । 
34) brahma̍ ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va । 
35) ē̠va mṛ̠tyō-rmṛ̠tyō rē̠vaiva mṛ̠tyōḥ । 
36) mṛ̠tyō ra̠nta ra̠nta-rmṛ̠tyō-rmṛ̠tyō ra̠ntaḥ । 
37) a̠nta-rdha̍ttē dhattē̠ 'nta ra̠nta-rdha̍ttē । 
38) dha̠ttē̠ 'nta ra̠nta-rdha̍ttē dhattē̠ 'ntaḥ । 
39) a̠nta-rmṛ̠tyō-rmṛ̠tyō ra̠nta ra̠nta-rmṛ̠tyōḥ । 
40) mṛ̠tyō-rdha̍ttē dhattē mṛ̠tyō-rmṛ̠tyō-rdha̍ttē । 
41) dha̠ttē̠ 'nta ra̠nta-rdha̍ttē dhattē̠ 'ntaḥ । 
42) a̠nta ra̠nnādyā̍ da̠nnādyā̍ da̠nta ra̠nta ra̠nnādyā̎t । 
43) a̠nnādyā̠ ditī tya̠nnādyā̍ da̠nnādyā̠ diti̍ । 
43) a̠nnādyā̠ditya̍nna - adyā̎t । 
44) ityā̍hu rāhu̠ ritī tyā̍huḥ । 
45) ā̠hu̠ ra̠nyā ma̠nyā mā̍hu rāhu ra̠nyām । 
46) a̠nyā mu̍pamu̠ñchata̍ upamu̠ñchatē̠ 'nyā ma̠nyā mu̍pamu̠ñchatē̎ । 
47) u̠pa̠mu̠ñchatē̠ 'nyā ma̠nyā mu̍pamu̠ñchata̍ upamu̠ñchatē̠ 'nyām । 
47) u̠pa̠mu̠ñchata̠ ityu̍pa - mu̠ñchatē̎ । 
48) a̠nyā-nna nānyā ma̠nyā-nna । 
49) nānta ra̠nta-rna nāntaḥ । 
50) a̠nta rē̠vai vānta ra̠nta rē̠va । 
॥ 17 ॥ (50/56)
1) ē̠va mṛ̠tyō-rmṛ̠tyō rē̠vaiva mṛ̠tyōḥ । 
2) mṛ̠tyō-rdha̍ttē dhattē mṛ̠tyō-rmṛ̠tyō-rdha̍ttē । 
3) dha̠ttē 'vāva̍ dhattē dha̠ttē 'va̍ । 
4) avā̠nnādya̍ ma̠nnādya̠ mavāvā̠ nnādya̎m । 
5) a̠nnādyagṃ̍ rundhē rundhē̠ 'nnādya̍ ma̠nnādyagṃ̍ rundhē । 
5) a̠nnādya̠mitya̍nna - adya̎m । 
6) ru̠ndhē̠ namō̠ namō̍ rundhē rundhē̠ nama̍ḥ । 
7) nama̍ stē tē̠ namō̠ nama̍ stē । 
8) tē̠ hara̍sē̠ hara̍sē tē tē̠ hara̍sē । 
9) hara̍sē śō̠chiṣē̍ śō̠chiṣē̠ hara̍sē̠ hara̍sē śō̠chiṣē̎ । 
10) śō̠chiṣa̠ itīti̍ śō̠chiṣē̍ śō̠chiṣa̠ iti̍ । 
11) ityā̍hā̠hē tītyā̍ha । 
12) ā̠ha̠ na̠ma̠skṛtya̍ nama̠skṛ tyā̍hāha nama̠skṛtya̍ । 
13) na̠ma̠skṛtya̠ hi hi na̍ma̠skṛtya̍ nama̠skṛtya̠ hi । 
13) na̠ma̠skṛtyēti̍ namaḥ - kṛtya̍ । 
14) hi vasī̍yāgṃsa̠ṃ vasī̍yāgṃsa̠gṃ̠ hi hi vasī̍yāgṃsam । 
15) vasī̍yāgṃsa mupa̠chara̍ntyu pa̠chara̍nti̠ vasī̍yāgṃsa̠ṃ vasī̍yāgṃsa mupa̠chara̍nti । 
16) u̠pa̠chara̍-ntya̠nya ma̠nya mu̍pa̠chara̍-ntyupa̠chara̍-ntya̠nyam । 
16) u̠pa̠chara̠ntītyu̍pa - chara̍nti । 
17) a̠nya-ntē̍ tē a̠nya ma̠nya-ntē̎ । 
18) tē̠ a̠sma da̠sma-ttē̍ tē a̠smat । 
19) a̠sma-tta̍pantu tapa-ntva̠sma da̠sma-tta̍pantu । 
20) ta̠pa̠ntu̠ hē̠tayō̍ hē̠taya̍ stapantu tapantu hē̠taya̍ḥ । 
21) hē̠taya̠ itīti̍ hē̠tayō̍ hē̠taya̠ iti̍ । 
22) ityā̍hā̠hē tītyā̍ha । 
23) ā̠ha̠ yaṃ ya mā̍hāha̠ yam । 
24) ya mē̠vaiva yaṃ ya mē̠va । 
25) ē̠va dvēṣṭi̠ dvēṣṭyē̠ vaiva dvēṣṭi̍ । 
26) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam । 
27) ta ma̍syāsya̠ ta-nta ma̍sya । 
28) a̠sya̠ śu̠chā śu̠chā 'syā̎sya śu̠chā । 
29) śu̠chā 'rpa̍ya tyarpayati śu̠chā śu̠chā 'rpa̍yati । 
30) a̠rpa̠ya̠ti̠ pā̠va̠kaḥ pā̍va̠kō̎ 'rpaya tyarpayati pāva̠kaḥ । 
31) pā̠va̠kō a̠smabhya̍ ma̠smabhya̍-mpāva̠kaḥ pā̍va̠kō a̠smabhya̎m । 
32) a̠smabhyagṃ̍ śi̠va-śśi̠vō a̠smabhya̍ ma̠smabhyagṃ̍ śi̠vaḥ । 
32) a̠smabhya̠mitya̠sma - bhya̠m । 
33) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va । 
34) bha̠vē tīti̍ bhava bha̠vēti̍ । 
35) ityā̍hā̠hē tītyā̍ha । 
36) ā̠hānna̠ manna̍ māhā̠ hānna̎m । 
37) anna̠ṃ vai vā anna̠ manna̠ṃ vai । 
38) vai pā̍va̠kaḥ pā̍va̠kō vai vai pā̍va̠kaḥ । 
39) pā̠va̠kō 'nna̠ manna̍-mpāva̠kaḥ pā̍va̠kō 'nna̎m । 
40) anna̍ mē̠vai vānna̠ manna̍ mē̠va । 
41) ē̠vāvā vai̠vai vāva̍ । 
42) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
43) ru̠ndhē̠ dvābhyā̠-ndvābhyāgṃ̍ rundhē rundhē̠ dvābhyā̎m । 
44) dvābhyā̠ madhyadhi̠ dvābhyā̠-ndvābhyā̠ madhi̍ । 
45) adhi̍ krāmati krāma̠ tyadhyadhi̍ krāmati । 
46) krā̠ma̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai krāmati krāmati̠ prati̍ṣṭhityai । 
47) prati̍ṣṭhityā apa̠sya̍vatībhyā mapa̠sya̍vatībhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā apa̠sya̍vatībhyām । 
47) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
48) a̠pa̠sya̍vatībhyā̠gṃ̠ śāntyai̠ śāntyā̍ apa̠sya̍vatībhyā mapa̠sya̍vatībhyā̠gṃ̠ śāntyai̎ । 
48) a̠pa̠sya̍vatībhyā̠mitya̍pa̠sya̍ - va̠tī̠bhyā̠m । 
49) śāntyā̠ iti̠ śāntyai̎ । 
॥ 18 ॥ (49/55)
॥ a. 4 ॥
1) nṛ̠ṣadē̠ va-ḍvaṇ ṇṛ̠ṣadē̍ nṛ̠ṣadē̠ vaṭ । 
1) nṛ̠ṣada̠ iti̍ nṛ - sadē̎ । 
2) vaḍitīti̠ va-ḍvaḍiti̍ । 
3) iti̠ vyāghā̍rayati̠ vyāghā̍raya̠tī tīti̠ vyāghā̍rayati । 
4) vyāghā̍rayati pa̠ṅktyā pa̠ṅktyā vyāghā̍rayati̠ vyāghā̍rayati pa̠ṅktyā । 
4) vyāghā̍raya̠tīti̍ vi - āghā̍rayati । 
5) pa̠ṅktyā ''hu̠tyā ''hu̍tyā pa̠ṅktyā pa̠ṅktyā ''hu̍tyā । 
6) āhu̍tyā yajñamu̠khaṃ ya̍jñamu̠kha māhu̠tyā ''hu̍tyā yajñamu̠kham । 
6) āhu̠tyētyā - hu̠tyā̠ । 
7) ya̠jña̠mu̠kha mā ya̍jñamu̠khaṃ ya̍jñamu̠kha mā । 
7) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham । 
8) ā ra̍bhatē rabhata̠ ā ra̍bhatē । 
9) ra̠bha̠tē̠ 'kṣṇa̠yā 'kṣṇa̠yā ra̍bhatē rabhatē 'kṣṇa̠yā । 
10) a̠kṣṇa̠yā vyāghā̍rayati̠ vyāghā̍raya tyakṣṇa̠yā 'kṣṇa̠yā vyāghā̍rayati । 
11) vyāghā̍rayati̠ tasmā̠-ttasmā̠-dvyāghā̍rayati̠ vyāghā̍rayati̠ tasmā̎t । 
11) vyāghā̍raya̠tīti̍ vi - āghā̍rayati । 
12) tasmā̍ dakṣṇa̠yā 'kṣṇa̠yā tasmā̠-ttasmā̍ dakṣṇa̠yā । 
13) a̠kṣṇa̠yā pa̠śava̍ḥ pa̠śavō̎ 'kṣṇa̠yā 'kṣṇa̠yā pa̠śava̍ḥ । 
14) pa̠śavō 'ṅgā̠ nyaṅgā̍ni pa̠śava̍ḥ pa̠śavō 'ṅgā̍ni । 
15) aṅgā̍ni̠ pra prāṅgā̠ nyaṅgā̍ni̠ pra । 
16) pra ha̍ranti haranti̠ pra pra ha̍ranti । 
17) ha̠ra̠nti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai haranti haranti̠ prati̍ṣṭhityai । 
18) prati̍ṣṭhityai̠ ya-dya-tprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yat । 
18) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
19) ya-dva̍ṣaṭku̠ryā-dva̍ṣaṭku̠ryā-dya-dya-dva̍ṣaṭku̠ryāt । 
20) va̠ṣa̠ṭku̠ryā-dyā̠tayā̍mā yā̠tayā̍mā vaṣaṭku̠ryā-dva̍ṣaṭku̠ryā-dyā̠tayā̍mā । 
20) va̠ṣa̠ṭku̠ryāditi̍ vaṣaṭ - ku̠ryāt । 
21) yā̠tayā̍mā 'syāsya yā̠tayā̍mā yā̠tayā̍mā 'sya । 
21) yā̠tayā̠mēti̍ yā̠ta - yā̠mā̠ । 
22) a̠sya̠ va̠ṣa̠ṭkā̠rō va̍ṣaṭkā̠rō̎ 'syāsya vaṣaṭkā̠raḥ । 
23) va̠ṣa̠ṭkā̠ra-ssyā̎-thsyā-dvaṣaṭkā̠rō va̍ṣaṭkā̠ra-ssyā̎t । 
23) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ । 
24) syā̠-dya-dya-thsyā̎-thsyā̠-dyat । 
25) ya-nna na ya-dya-nna । 
26) na va̍ṣaṭku̠ryā-dva̍ṣaṭku̠ryā-nna na va̍ṣaṭku̠ryāt । 
27) va̠ṣa̠ṭku̠ryā-drakṣāgṃ̍si̠ rakṣāgṃ̍si vaṣaṭku̠ryā-dva̍ṣaṭku̠ryā-drakṣāgṃ̍si । 
27) va̠ṣa̠ṭku̠ryāditi̍ vaṣaṭ - ku̠ryāt । 
28) rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñam । 
29) ya̠jñagṃ ha̍nyur-hanyu-rya̠jñaṃ ya̠jñagṃ ha̍nyuḥ । 
30) ha̠nyu̠-rva-ḍvaḍḍha̍nyur-hanyu̠-rvaṭ । 
31) vaḍitīti̠ va-ḍvaḍiti̍ । 
32) ityā̍hā̠hē tītyā̍ha । 
33) ā̠ha̠ pa̠rōkṣa̍-mpa̠rōkṣa̍ māhāha pa̠rōkṣa̎m । 
34) pa̠rōkṣa̍ mē̠vaiva pa̠rōkṣa̍-mpa̠rōkṣa̍ mē̠va । 
34) pa̠rōkṣa̠miti̍ paraḥ - akṣa̎m । 
35) ē̠va vaṣa̠-ḍvaṣa̍ḍē̠ vaiva vaṣa̍ṭ । 
36) vaṣa̍-ṭkarōti karōti̠ vaṣa̠-ḍvaṣa̍-ṭkarōti । 
37) ka̠rō̠ti̠ na na ka̍rōti karōti̠ na । 
38) nāsyā̎sya̠ na nāsya̍ । 
39) a̠sya̠ yā̠tayā̍mā yā̠tayā̍mā 'syāsya yā̠tayā̍mā । 
40) yā̠tayā̍mā vaṣaṭkā̠rō va̍ṣaṭkā̠rō yā̠tayā̍mā yā̠tayā̍mā vaṣaṭkā̠raḥ । 
40) yā̠tayā̠mēti̍ yā̠ta - yā̠mā̠ । 
41) va̠ṣa̠ṭkā̠rō bhava̍ti̠ bhava̍ti vaṣaṭkā̠rō va̍ṣaṭkā̠rō bhava̍ti । 
41) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ । 
42) bhava̍ti̠ na na bhava̍ti̠ bhava̍ti̠ na । 
43) na ya̠jñaṃ ya̠jña-nna na ya̠jñam । 
44) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si । 
45) rakṣāgṃ̍si ghnanti ghnanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si ghnanti । 
46) ghna̠nti̠ hu̠tādō̍ hu̠tādō̎ ghnanti ghnanti hu̠tāda̍ḥ । 
47) hu̠tādō̠ vai vai hu̠tādō̍ hu̠tādō̠ vai । 
47) hu̠tāda̠ iti̍ huta - ada̍ḥ । 
48) vā a̠nyē̎ 'nyē vai vā a̠nyē । 
49) a̠nyē dē̠vā dē̠vā a̠nyē̎ 'nyē dē̠vāḥ । 
50) dē̠vā a̍hu̠tādō̍ 'hu̠tādō̍ dē̠vā dē̠vā a̍hu̠tāda̍ḥ । 
॥ 19 ॥ (50/64)
1) a̠hu̠tādō̠ 'nyē̎(1̠) 'nyē̍ 'hu̠tādō̍ 'hu̠tādō̠ 'nyē । 
1) a̠hu̠tāda̠ itya̍huta - ada̍ḥ । 
2) a̠nyē tāg stā na̠nyē̎ 'nyē tān । 
3) tā na̍gni̠chi da̍gni̠chi-ttāg stā na̍gni̠chit । 
4) a̠gni̠chi dē̠vai vāgni̠chi da̍gni̠chi dē̠va । 
4) a̠gni̠chiditya̍gni - chit । 
5) ē̠vōbhayā̍ nu̠bhayā̍ nē̠vaivōbhayān̍ । 
6) u̠bhayā̎-nprīṇāti prīṇā tyu̠bhayā̍ nu̠bhayā̎-nprīṇāti । 
7) prī̠ṇā̠ti̠ yē yē prī̍ṇāti prīṇāti̠ yē । 
8) yē dē̠vā dē̠vā yē yē dē̠vāḥ । 
9) dē̠vā dē̠vānā̎-ndē̠vānā̎-ndē̠vā dē̠vā dē̠vānā̎m । 
10) dē̠vānā̠ mitīti̍ dē̠vānā̎-ndē̠vānā̠ miti̍ । 
11) iti̍ da̠ddhnā da̠ddhnē tīti̍ da̠ddhnā । 
12) da̠ddhnā ma̍dhumi̠śrēṇa̍ madhumi̠śrēṇa̍ da̠ddhnā da̠ddhnā ma̍dhumi̠śrēṇa̍ । 
13) ma̠dhu̠mi̠śrēṇāvāva̍ madhumi̠śrēṇa̍ madhumi̠śrēṇāva̍ । 
13) ma̠dhu̠mi̠śrēṇēti̍ madhu - mi̠śrēṇa̍ । 
14) avō̎kṣa tyukṣa̠ tyavāvō̎kṣati । 
15) u̠kṣa̠ti̠ hu̠tādō̍ hu̠tāda̍ ukṣa tyukṣati hu̠tāda̍ḥ । 
16) hu̠tāda̍ścha cha hu̠tādō̍ hu̠tāda̍ścha । 
16) hu̠tāda̠ iti̍ huta - ada̍ḥ । 
17) chai̠vaiva cha̍ chai̠va । 
18) ē̠va dē̠vā-ndē̠vā nē̠vaiva dē̠vān । 
19) dē̠vā na̍hu̠tādō̍ 'hu̠tādō̍ dē̠vā-ndē̠vā na̍hu̠tāda̍ḥ । 
20) a̠hu̠tāda̍ścha chāhu̠tādō̍ 'hu̠tāda̍ścha । 
20) a̠hu̠tāda̠ itya̍huta - ada̍ḥ । 
21) cha̠ yaja̍mānō̠ yaja̍mānaścha cha̠ yaja̍mānaḥ । 
22) yaja̍mānaḥ prīṇāti prīṇāti̠ yaja̍mānō̠ yaja̍mānaḥ prīṇāti । 
23) prī̠ṇā̠ti̠ tē tē prī̍ṇāti prīṇāti̠ tē । 
24) tē yaja̍māna̠ṃ yaja̍māna̠-ntē tē yaja̍mānam । 
25) yaja̍māna-mprīṇanti prīṇanti̠ yaja̍māna̠ṃ yaja̍māna-mprīṇanti । 
26) prī̠ṇa̠nti̠ da̠ddhnā da̠ddhnā prī̍ṇanti prīṇanti da̠ddhnā । 
27) da̠ddhnai vaiva da̠ddhnā da̠ddhnaiva । 
28) ē̠va hu̠tādō̍ hu̠tāda̍ ē̠vaiva hu̠tāda̍ḥ । 
29) hu̠tāda̍ḥ prī̠ṇāti̍ prī̠ṇāti̍ hu̠tādō̍ hu̠tāda̍ḥ prī̠ṇāti̍ । 
29) hu̠tāda̠ iti̍ huta - ada̍ḥ । 
30) prī̠ṇāti̠ madhu̍ṣā̠ madhu̍ṣā prī̠ṇāti̍ prī̠ṇāti̠ madhu̍ṣā । 
31) madhu̍ṣā 'hu̠tādō̍ 'hu̠tādō̠ madhu̍ṣā̠ madhu̍ṣā 'hu̠tāda̍ḥ । 
32) a̠hu̠tādō̎ grā̠mya-ṅgrā̠mya ma̍hu̠tādō̍ 'hu̠tādō̎ grā̠myam । 
32) a̠hu̠tāda̠ itya̍huta - ada̍ḥ । 
33) grā̠myaṃ vai vai grā̠mya-ṅgrā̠myaṃ vai । 
34) vā ē̠ta dē̠ta-dvai vā ē̠tat । 
35) ē̠ta danna̠ manna̍ mē̠ta dē̠ta danna̎m । 
36) anna̠ṃ ya-dyadanna̠ manna̠ṃ yat । 
37) ya-ddadhi̠ dadhi̠ ya-dya-ddadhi̍ । 
38) dadhyā̍ra̠ṇya mā̍ra̠ṇya-ndadhi̠ dadhyā̍ra̠ṇyam । 
39) ā̠ra̠ṇya-mmadhu̠ madhvā̍ra̠ṇya mā̍ra̠ṇya-mmadhu̍ । 
40) madhu̠ ya-dya-nmadhu̠ madhu̠ yat । 
41) ya-dda̠ddhnā da̠ddhnā ya-dya-dda̠ddhnā । 
42) da̠ddhnā ma̍dhumi̠śrēṇa̍ madhumi̠śrēṇa̍ da̠ddhnā da̠ddhnā ma̍dhumi̠śrēṇa̍ । 
43) ma̠dhu̠mi̠śrēṇā̠ vōkṣa̍ tya̠vōkṣa̍ti madhumi̠śrēṇa̍ madhumi̠śrēṇā̠ vōkṣa̍ti । 
43) ma̠dhu̠mi̠śrēṇēti̍ madhu - mi̠śrēṇa̍ । 
44) a̠vōkṣa̍ tyu̠bhaya̍ syō̠bhaya̍syā̠ vōkṣa̍ tya̠vōkṣa̍ tyu̠bhaya̍sya । 
44) a̠vōkṣa̠tītya̍va - ukṣa̍ti । 
45) u̠bhaya̠syā va̍ruddhyā̠ ava̍ruddhyā u̠bhaya̍ syō̠bhaya̠syā va̍ruddhyai । 
46) ava̍ruddhyai grumu̠ṣṭinā̎ grumu̠ṣṭinā 'va̍ruddhyā̠ ava̍ruddhyai grumu̠ṣṭinā̎ । 
46) ava̍ruddhyā̠ ityava̍ - ru̠dhyai̠ । 
47) gru̠mu̠ṣṭinā 'vāva̍ grumu̠ṣṭinā̎ grumu̠ṣṭinā 'va̍ । 
48) avō̎kṣa tyukṣa̠ tyavāvō̎ kṣati । 
49) u̠kṣa̠ti̠ prā̠jā̠pa̠tyaḥ prā̍jāpa̠tya u̍kṣa tyukṣati prājāpa̠tyaḥ । 
50) prā̠jā̠pa̠tyō vai vai prā̍jāpa̠tyaḥ prā̍jāpa̠tyō vai । 
50) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ । 
॥ 20 ॥ (50/61)
1) vai gru̍mu̠ṣṭi-rgru̍mu̠ṣṭi-rvai vai gru̍mu̠ṣṭiḥ । 
2) gru̠mu̠ṣṭi-ssa̍yōni̠tvāya̍ sayōni̠tvāya̍ grumu̠ṣṭi-rgru̍mu̠ṣṭi-ssa̍yōni̠tvāya̍ । 
3) sa̠yō̠ni̠tvāya̠ dvābhyā̠-ndvābhyāgṃ̍ sayōni̠tvāya̍ sayōni̠tvāya̠ dvābhyā̎m । 
3) sa̠yō̠ni̠tvāyēti̍ sayōni - tvāya̍ । 
4) dvābhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ dvābhyā̠-ndvābhyā̠-mprati̍ṣṭhityai । 
5) prati̍ṣṭhityā anupari̠chāra̍ manupari̠chāra̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā anupari̠chāra̎m । 
5) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
6) a̠nu̠pa̠ri̠chāra̠ mavāvā̍ nupari̠chāra̍ manupari̠chāra̠ mava̍ । 
6) a̠nu̠pa̠ri̠chāra̠mitya̍nu - pa̠ri̠chāra̎m । 
7) avō̎kṣa tyukṣa̠ tyavāvō̎ kṣati । 
8) u̠kṣa̠tya pa̍rivarga̠ mapa̍rivarga mukṣa tyukṣa̠ tyapa̍rivargam । 
9) apa̍rivarga mē̠vaivā pa̍rivarga̠ mapa̍rivarga mē̠va । 
9) apa̍rivarga̠mityapa̍ri - va̠rga̠m । 
10) ē̠vainā̍ nēnā nē̠vai vainān̍ । 
11) ē̠nā̠-nprī̠ṇā̠ti̠ prī̠ṇā̠ tyē̠nā̠ nē̠nā̠-nprī̠ṇā̠ti̠ । 
12) prī̠ṇā̠ti̠ vi vi prī̍ṇāti prīṇāti̠ vi । 
13) vi vai vai vi vi vai । 
14) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
15) ē̠ṣa prā̠ṇaiḥ prā̠ṇai rē̠ṣa ē̠ṣa prā̠ṇaiḥ । 
16) prā̠ṇaiḥ pra̠jayā̎ pra̠jayā̎ prā̠ṇaiḥ prā̠ṇaiḥ pra̠jayā̎ । 
16) prā̠ṇairiti̍ pra - a̠naiḥ । 
17) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ । 
17) pra̠jayēti̍ pra - jayā̎ । 
18) pa̠śubhir̍. ṛddhyata ṛddhyatē pa̠śubhi̍ḥ pa̠śubhir̍. ṛddhyatē । 
18) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ । 
19) ṛ̠ddhya̠tē̠ yō ya ṛ̍ddhyata ṛddhyatē̠ yaḥ । 
20) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim । 
21) a̠gni-ñchi̠nvagg śchi̠nva-nna̠gni ma̠gni-ñchi̠nvann । 
22) chi̠nva-nna̍dhi̠krāma̍tya dhi̠krāma̍ti chi̠nvagg śchi̠nva-nna̍dhi̠krāma̍ti । 
23) a̠dhi̠krāma̍ti prāṇa̠dāḥ prā̍ṇa̠dā a̍dhi̠krāma̍ tyadhi̠krāma̍ti prāṇa̠dāḥ । 
23) a̠dhi̠krāma̠tītya̍dhi - krāma̍ti । 
24) prā̠ṇa̠dā a̍pāna̠dā a̍pāna̠dāḥ prā̍ṇa̠dāḥ prā̍ṇa̠dā a̍pāna̠dāḥ । 
24) prā̠ṇa̠dā iti̍ prāṇa - dāḥ । 
25) a̠pā̠na̠dā itī tya̍pāna̠dā a̍pāna̠dā iti̍ । 
25) a̠pā̠na̠dā itya̍pāna - dāḥ । 
26) ityā̍hā̠hē tītyā̍ha । 
27) ā̠ha̠ prā̠ṇā-nprā̠ṇā nā̍hāha prā̠ṇān । 
28) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va । 
28) prā̠ṇāniti̍ pra - a̠nān । 
29) ē̠vātma-nnā̠tma-nnē̠vai vātmann । 
30) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē । 
31) dha̠ttē̠ va̠rchō̠dā va̍rchō̠dā dha̍ttē dhattē varchō̠dāḥ । 
32) va̠rchō̠dā va̍rivō̠dā va̍rivō̠dā va̍rchō̠dā va̍rchō̠dā va̍rivō̠dāḥ । 
32) va̠rchō̠dā iti̍ varchaḥ - dāḥ । 
33) va̠ri̠vō̠dā itīti̍ varivō̠dā va̍rivō̠dā iti̍ । 
33) va̠ri̠vō̠dā iti̍ varivaḥ - dāḥ । 
34) ityā̍hā̠hē tītyā̍ha । 
35) ā̠ha̠ pra̠jā pra̠jā ''hā̍ha pra̠jā । 
36) pra̠jā vai vai pra̠jā pra̠jā vai । 
36) pra̠jēti̍ pra - jā । 
37) vai varchō̠ varchō̠ vai vai varcha̍ḥ । 
38) varcha̍ḥ pa̠śava̍ḥ pa̠śavō̠ varchō̠ varcha̍ḥ pa̠śava̍ḥ । 
39) pa̠śavō̠ vari̍vō̠ vari̍vaḥ pa̠śava̍ḥ pa̠śavō̠ vari̍vaḥ । 
40) vari̍vaḥ pra̠jā-mpra̠jāṃ vari̍vō̠ vari̍vaḥ pra̠jām । 
41) pra̠jā mē̠vaiva pra̠jā-mpra̠jā mē̠va । 
41) pra̠jāmiti̍ pra - jām । 
42) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn । 
43) pa̠śū nā̠tma-nnā̠tma-npa̠śū-npa̠śū nā̠tmann । 
44) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē । 
45) dha̠tta̠ indra̠ indrō̍ dhattē dhatta̠ indra̍ḥ । 
46) indrō̍ vṛ̠traṃ vṛ̠tra mindra̠ indrō̍ vṛ̠tram । 
47) vṛ̠tra ma̍ha-nnahan vṛ̠traṃ vṛ̠tra ma̍hann । 
48) a̠ha̠-nta-nta ma̍ha-nnaha̠-ntam । 
49) taṃ vṛ̠trō vṛ̠tra sta-ntaṃ vṛ̠traḥ । 
50) vṛ̠trō ha̠tō ha̠tō vṛ̠trō vṛ̠trō ha̠taḥ । 
॥ 21 ॥ (50/65)
1) ha̠ta ṣṣō̍ḍa̠śabhi̍ ṣṣōḍa̠śabhi̍r-ha̠tō ha̠ta ṣṣō̍ḍa̠śabhi̍ḥ । 
2) ṣō̠ḍa̠śabhi̍-rbhō̠gai-rbhō̠gai ṣṣō̍ḍa̠śabhi̍ ṣṣōḍa̠śabhi̍-rbhō̠gaiḥ । 
2) ṣō̠ḍa̠śabhi̠riti̍ ṣōḍa̠śa - bhi̠ḥ । 
3) bhō̠gai ra̍sinā dasinā-dbhō̠gai-rbhō̠gai ra̍sināt । 
4) a̠si̠nā̠-thsa sō̍ 'sinā dasinā̠-thsaḥ । 
5) sa ē̠tā mē̠tāgṃ sa sa ē̠tām । 
6) ē̠tā ma̠gnayē̠ 'gnaya̍ ē̠tā mē̠tā ma̠gnayē̎ । 
7) a̠gnayē 'nī̍kava̠tē 'nī̍kavatē̠ 'gnayē̠ 'gnayē 'nī̍kavatē । 
8) anī̍kavata̠ āhu̍ti̠ māhu̍ti̠ manī̍kava̠tē 'nī̍kavata̠ āhu̍tim । 
8) anī̍kavata̠ ityanī̍ka - va̠tē̠ । 
9) āhu̍ti mapaśya dapaśya̠ dāhu̍ti̠ māhu̍ti mapaśyat । 
9) āhu̍ti̠mityā - hu̠ti̠m । 
10) a̠pa̠śya̠-ttā-ntā ma̍paśya dapaśya̠-ttām । 
11) tā ma̍juhō dajuhō̠-ttā-ntā ma̍juhōt । 
12) a̠ju̠hō̠-ttasya̠ tasyā̍ juhō dajuhō̠-ttasya̍ । 
13) tasyā̠gni ra̠gni stasya̠ tasyā̠gniḥ । 
14) a̠gni ranī̍kavā̠ nanī̍kavā na̠gni ra̠gni ranī̍kavān । 
15) anī̍kavā̠-nthsvēna̠ svēnā nī̍kavā̠ nanī̍kavā̠-nthsvēna̍ । 
15) anī̍kavā̠nityanī̍ka - vā̠n । 
16) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na । 
17) bhā̠ga̠dhēyē̍na prī̠taḥ prī̠tō bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍na prī̠taḥ । 
17) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na । 
18) prī̠ta ṣṣō̍ḍaśa̠dhā ṣō̍ḍaśa̠dhā prī̠taḥ prī̠ta ṣṣō̍ḍaśa̠dhā । 
19) ṣō̠ḍa̠śa̠dhā vṛ̠trasya̍ vṛ̠trasya̍ ṣōḍaśa̠dhā ṣō̍ḍaśa̠dhā vṛ̠trasya̍ । 
19) ṣō̠ḍa̠śa̠dhēti̍ ṣōḍaśa - dhā । 
20) vṛ̠trasya̍ bhō̠gā-nbhō̠gān vṛ̠trasya̍ vṛ̠trasya̍ bhō̠gān । 
21) bhō̠gā napyapi̍ bhō̠gā-nbhō̠gā napi̍ । 
22) apya̍ daha dadaha̠ dapya pya̍ dahat । 
23) a̠da̠ha̠-dvai̠śva̠ka̠rma̠ṇēna̍ vaiśvakarma̠ṇēnā̍ daha dadaha-dvaiśvakarma̠ṇēna̍ । 
24) vai̠śva̠ka̠rma̠ṇēna̍ pā̠pmana̍ḥ pā̠pmanō̍ vaiśvakarma̠ṇēna̍ vaiśvakarma̠ṇēna̍ pā̠pmana̍ḥ । 
24) vai̠śva̠ka̠rma̠ṇēnēti̍ vaiśva - ka̠rma̠ṇēna̍ । 
25) pā̠pmanō̠ ni-rṇiṣ pā̠pmana̍ḥ pā̠pmanō̠ niḥ । 
26) nira̍muchyatā muchyata̠ ni-rṇira̍muchyata । 
27) a̠mu̠chya̠ta̠ ya-dyada̍muchyatā muchyata̠ yat । 
28) yada̠gnayē̠ 'gnayē̠ ya-dyada̠gnayē̎ । 
29) a̠gnayē 'nī̍kava̠tē 'nī̍kavatē̠ 'gnayē̠ 'gnayē 'nī̍kavatē । 
30) anī̍kavata̠ āhu̍ti̠ māhu̍ti̠ manī̍kava̠tē 'nī̍kavata̠ āhu̍tim । 
30) anī̍kavata̠ ityanī̍ka - va̠tē̠ । 
31) āhu̍ti-ñju̠hōti̍ ju̠hō tyāhu̍ti̠ māhu̍ti-ñju̠hōti̍ । 
31) āhu̍ti̠mityā - hu̠ti̠m । 
32) ju̠hō tya̠gni ra̠gni-rju̠hōti̍ ju̠hō tya̠gniḥ । 
33) a̠gni rē̠vai vāgni ra̠gni rē̠va । 
34) ē̠vāsyā̎ syai̠vai vāsya̍ । 
35) a̠syā nī̍kavā̠ nānī̍kavā nasyā̠syā nī̍kavān । 
36) ānī̍kavā̠-nthsvēna̠ svēnānī̍kavā̠ nānī̍kavā̠-nthsvēna̍ । 
36) ānī̍kavā̠nityanī̍ka - vā̠n । 
37) svēna̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ svēna̠ svēna̍ bhāga̠dhēyē̍na । 
38) bhā̠ga̠dhēyē̍na prī̠taḥ prī̠tō bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍na prī̠taḥ । 
38) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na । 
39) prī̠taḥ pā̠pmāna̍-mpā̠pmāna̍-mprī̠taḥ prī̠taḥ pā̠pmāna̎m । 
40) pā̠pmāna̠ mapyapi̍ pā̠pmāna̍-mpā̠pmāna̠ mapi̍ । 
41) api̍ dahati daha̠ tyapyapi̍ dahati । 
42) da̠ha̠ti̠ vai̠śva̠ka̠rma̠ṇēna̍ vaiśvakarma̠ṇēna̍ dahati dahati vaiśvakarma̠ṇēna̍ । 
43) vai̠śva̠ka̠rma̠ṇēna̍ pā̠pmana̍ḥ pā̠pmanō̍ vaiśvakarma̠ṇēna̍ vaiśvakarma̠ṇēna̍ pā̠pmana̍ḥ । 
43) vai̠śva̠ka̠rma̠ṇēnēti̍ vaiśva - ka̠rma̠ṇēna̍ । 
44) pā̠pmanō̠ ni-rṇiṣ pā̠pmana̍ḥ pā̠pmanō̠ niḥ । 
45) ni-rmu̍chyatē muchyatē̠ ni-rṇi-rmu̍chyatē । 
46) mu̠chya̠tē̠ yaṃ ya-mmu̍chyatē muchyatē̠ yam । 
47) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta । 
48) kā̠mayē̍ta chi̠ra-ñchi̠ra-ṅkā̠mayē̍ta kā̠mayē̍ta chi̠ram । 
49) chi̠ra-mpā̠pmana̍ḥ pā̠pmana̍ śchi̠ra-ñchi̠ra-mpā̠pmana̍ḥ । 
50) pā̠pmanō̠ ni-rṇiṣ pā̠pmana̍ḥ pā̠pmanō̠ niḥ । 
॥ 22 ॥ (50/62)
1) ni-rmu̍chyēta muchyēta̠ ni-rṇi-rmu̍chyēta । 
2) mu̠chyē̠tē tīti̍ muchyēta muchyē̠tēti̍ । 
3) ityēkai̍ka̠ mēkai̍ka̠ mitī tyēkai̍kam । 
4) ēkai̍ka̠-ntasya̠ tasyaikai̍ka̠ mēkai̍ka̠-ntasya̍ । 
4) ēkai̍ka̠mityēka̎m - ē̠ka̠m । 
5) tasya̍ juhuyāj juhuyā̠-ttasya̠ tasya̍ juhuyāt । 
6) ju̠hu̠yā̠ch chi̠ra-ñchi̠ra-ñju̍huyāj juhuyāch chi̠ram । 
7) chi̠ra mē̠vaiva chi̠ra-ñchi̠ra mē̠va । 
8) ē̠va pā̠pmana̍ḥ pā̠pmana̍ ē̠vaiva pā̠pmana̍ḥ । 
9) pā̠pmanō̠ ni-rṇiṣ pā̠pmana̍ḥ pā̠pmanō̠ niḥ । 
10) ni-rmu̍chyatē muchyatē̠ ni-rṇi-rmu̍chyatē । 
11) mu̠chya̠tē̠ yaṃ ya-mmu̍chyatē muchyatē̠ yam । 
12) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta । 
13) kā̠mayē̍ta tā̠ja-ktā̠jak kā̠mayē̍ta kā̠mayē̍ta tā̠jak । 
14) tā̠ja-kpā̠pmana̍ḥ pā̠pmana̍ stā̠ja-ktā̠ja-kpā̠pmana̍ḥ । 
15) pā̠pmanō̠ ni-rṇiṣ pā̠pmana̍ḥ pā̠pmanō̠ niḥ । 
16) ni-rmu̍chyēta muchyēta̠ ni-rṇi-rmu̍chyēta । 
17) mu̠chyē̠tē tīti̍ muchyēta muchyē̠tēti̍ । 
18) iti̠ sarvā̍ṇi̠ sarvā̠ṇī tīti̠ sarvā̍ṇi । 
19) sarvā̍ṇi̠ tasya̠ tasya̠ sarvā̍ṇi̠ sarvā̍ṇi̠ tasya̍ । 
20) tasyā̍ nu̠drutyā̍ nu̠drutya̠ tasya̠ tasyā̍ nu̠drutya̍ । 
21) a̠nu̠drutya̍ juhuyāj juhuyā danu̠drutyā̍ nu̠drutya̍ juhuyāt । 
21) a̠nu̠drutyētya̍nu - drutya̍ । 
22) ju̠hu̠yā̠-ttā̠ja-ktā̠jag ju̍huyāj juhuyā-ttā̠jak । 
23) tā̠jagē̠ vaiva tā̠ja-ktā̠jagē̠va । 
24) ē̠va pā̠pmana̍ḥ pā̠pmana̍ ē̠vaiva pā̠pmana̍ḥ । 
25) pā̠pmanō̠ ni-rṇiṣ pā̠pmana̍ḥ pā̠pmanō̠ niḥ । 
26) ni-rmu̍chyatē muchyatē̠ ni-rṇi-rmu̍chyatē । 
27) mu̠chya̠tē 'thō̠ athō̍ muchyatē muchya̠tē 'thō̎ । 
28) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ । 
28) athō̠ ityathō̎ । 
29) khalu̠ nānā̠ nānā̠ khalu̠ khalu̠ nānā̎ । 
30) nānai̠ vaiva nānā̠ nānai̠va । 
31) ē̠va sū̠ktābhyāgṃ̍ sū̠ktābhyā̍ mē̠vaiva sū̠ktābhyā̎m । 
32) sū̠ktābhyā̎-ñjuhōti juhōti sū̠ktābhyāgṃ̍ sū̠ktābhyā̎-ñjuhōti । 
32) sū̠ktābhyā̠miti̍ su - u̠ktābhyā̎m । 
33) ju̠hō̠ti̠ nānā̠ nānā̍ juhōti juhōti̠ nānā̎ । 
34) nānai̠ vaiva nānā̠ nānai̠va । 
35) ē̠va sū̠ktayō̎-ssū̠ktayō̍ rē̠vaiva sū̠ktayō̎ḥ । 
36) sū̠ktayō̎-rvī̠rya̍ṃ vī̠ryagṃ̍ sū̠ktayō̎-ssū̠ktayō̎-rvī̠rya̎m । 
36) sū̠ktayō̠riti̍ su - u̠ktayō̎ḥ । 
37) vī̠rya̍-ndadhāti dadhāti vī̠rya̍ṃ vī̠rya̍-ndadhāti । 
38) da̠dhā̠ tyathō̠ athō̍ dadhāti dadhā̠ tyathō̎ । 
39) athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai । 
39) athō̠ ityathō̎ । 
40) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
॥ 23 ॥ (40/46)
॥ a. 5 ॥
1) udē̍na mēna̠ mudu dē̍nam । 
2) ē̠na̠ mu̠tta̠rā mu̍tta̠rā mē̍na mēna mutta̠rām । 
3) u̠tta̠rā-nna̍ya nayōtta̠rā mu̍tta̠rā-nna̍ya । 
3) u̠tta̠rāmityu̍t - ta̠rām । 
4) na̠yētīti̍ naya na̠yēti̍ । 
5) iti̍ sa̠midha̍-ssa̠midha̠ itīti̍ sa̠midha̍ḥ । 
6) sa̠midha̠ ā sa̠midha̍-ssa̠midha̠ ā । 
6) sa̠midha̠ iti̍ saṃ - idha̍ḥ । 
7) ā da̍dhāti dadhā̠tyā da̍dhāti । 
8) da̠dhā̠ti̠ yathā̠ yathā̍ dadhāti dadhāti̠ yathā̎ । 
9) yathā̠ jana̠-ñjana̠ṃ yathā̠ yathā̠ jana̎m । 
10) jana̍ṃ ya̠tē ya̠tē jana̠-ñjana̍ṃ ya̠tē । 
11) ya̠tē̍ 'va̠sa ma̍va̠saṃ ya̠tē ya̠tē̍ 'va̠sam । 
12) a̠va̠sa-ṅka̠rōti̍ ka̠rō tya̍va̠sa ma̍va̠sa-ṅka̠rōti̍ । 
13) ka̠rōti̍ tā̠dṛ-ktā̠dṛk ka̠rōti̍ ka̠rōti̍ tā̠dṛk । 
14) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va । 
15) ē̠va ta-ttadē̠ vaiva tat । 
16) ta-tti̠sra sti̠sra sta-tta-tti̠sraḥ । 
17) ti̠sra ā ti̠sra sti̠sra ā । 
18) ā da̍dhāti dadhā̠tyā da̍dhāti । 
19) da̠dhā̠ti̠ tri̠vṛ-ttri̠vṛ-dda̍dhāti dadhāti tri̠vṛt । 
20) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai । 
20) tri̠vṛditi̍ tri - vṛt । 
21) vā a̠gni ra̠gni-rvai vā a̠gniḥ । 
22) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ । 
23) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va । 
24) ē̠vāgni ra̠gni rē̠vai vāgniḥ । 
25) a̠gnis tasmai̠ tasmā̍ a̠gni ra̠gni stasmai̎ । 
26) tasmai̍ bhāga̠dhēya̍-mbhāga̠dhēya̠-ntasmai̠ tasmai̍ bhāga̠dhēya̎m । 
27) bhā̠ga̠dhēya̍-ṅkarōti karōti bhāga̠dhēya̍-mbhāga̠dhēya̍-ṅkarōti । 
27) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m । 
28) ka̠rō̠ tyaudu̍mbarī̠ raudu̍mbarīḥ karōti karō̠ tyaudu̍mbarīḥ । 
29) audu̍mbarī-rbhavanti bhava̠-ntyaudu̍mbarī̠ raudu̍mbarī-rbhavanti । 
30) bha̠va̠-ntyū-rgūrg bha̍vanti bhava̠-ntyūrk । 
31) ūrg vai vā ū-rgūrg vai । 
32) vā u̍du̠mbara̍ udu̠mbarō̠ vai vā u̍du̠mbara̍ḥ । 
33) u̠du̠mbara̠ ūrja̠ mūrja̍ mudu̠mbara̍ udu̠mbara̠ ūrja̎m । 
34) ūrja̍ mē̠vai vōrja̠ mūrja̍ mē̠va । 
35) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
36) a̠smā̠ apya pya̍smā asmā̠ api̍ । 
37) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti । 
38) da̠dhā̠ tyudu-dda̍dhāti dadhā̠ tyut । 
39) udu̍ vu̠ vu dudu̍ । 
40) u̠ tvā̠ tva̠ vu̠ tvā̠ । 
41) tvā̠ viśvē̠ viśvē̎ tvā tvā̠ viśvē̎ । 
42) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ । 
43) dē̠vā itīti̍ dē̠vā dē̠vā iti̍ । 
44) ityā̍hā̠hē tītyā̍ha । 
45) ā̠ha̠ prā̠ṇāḥ prā̠ṇā ā̍hāha prā̠ṇāḥ । 
46) prā̠ṇā vai vai prā̠ṇāḥ prā̠ṇā vai । 
46) prā̠ṇā iti̍ pra - a̠nāḥ । 
47) vai viśvē̠ viśvē̠ vai vai viśvē̎ । 
48) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ । 
49) dē̠vāḥ prā̠ṇaiḥ prā̠ṇai-rdē̠vā dē̠vāḥ prā̠ṇaiḥ । 
50) prā̠ṇai rē̠vaiva prā̠ṇaiḥ prā̠ṇairē̠va । 
50) prā̠ṇairiti̍ pra - a̠naiḥ । 
॥ 24 ॥ (50/56)
1) ē̠vaina̍ mēna mē̠vai vaina̎m । 
2) ē̠na̠ mudu dē̍na mēna̠ mut । 
3) u-dya̍chChatē yachChata̠ udu-dya̍chChatē । 
4) ya̠chCha̠tē 'gnē 'gnē̍ yachChatē yachCha̠tē 'gnē̎ । 
5) agnē̠ bhara̍ntu̠ bhara̠-ntvagnē 'gnē̠ bhara̍ntu । 
6) bhara̍ntu̠ chitti̍bhi̠ śchitti̍bhi̠-rbhara̍ntu̠ bhara̍ntu̠ chitti̍bhiḥ । 
7) chitti̍bhi̠ ritīti̠ chitti̍bhi̠ śchitti̍bhi̠ riti̍ । 
7) chitti̍bhi̠riti̠ chitti̍ - bhi̠ḥ । 
8) ityā̍hā̠hē tītyā̍ha । 
9) ā̠ha̠ yasmai̠ yasmā̍ āhāha̠ yasmai̎ । 
10) yasmā̍ ē̠vaiva yasmai̠ yasmā̍ ē̠va । 
11) ē̠vaina̍ mēna mē̠vai vaina̎m । 
12) ē̠na̠-ñchi̠ttāya̍ chi̠ttāyai̍na mēna-ñchi̠ttāya̍ । 
13) chi̠ttāyō̠ dyachCha̍ta u̠dyachCha̍tē chi̠ttāya̍ chi̠ttāyō̠ dyachCha̍tē । 
14) u̠dyachCha̍tē̠ tēna̠ tēnō̠ dyachCha̍ta u̠dyachCha̍tē̠ tēna̍ । 
14) u̠dyachCha̍ta̠ ityu̍t - yachCha̍tē । 
15) tēnai̠ vaiva tēna̠ tēnai̠va । 
16) ē̠vaina̍ mēna mē̠vai vaina̎m । 
17) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam । 
18) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati । 
19) a̠rdha̠ya̠ti̠ pañcha̠ pañchā̎ rdhaya tyardhayati̠ pañcha̍ । 
20) pañcha̠ diśō̠ diśa̠ḥ pañcha̠ pañcha̠ diśa̍ḥ । 
21) diśō̠ daivī̠-rdaivī̠-rdiśō̠ diśō̠ daivī̎ḥ । 
22) daivī̎-rya̠jñaṃ ya̠jña-ndaivī̠-rdaivī̎-rya̠jñam । 
23) ya̠jña ma̍va-ntvavantu ya̠jñaṃ ya̠jña ma̍vantu । 
24) a̠va̠ntu̠ dē̠vī-rdē̠vī ra̍va-ntvavantu dē̠vīḥ । 
25) dē̠vī ritīti̍ dē̠vī-rdē̠vī riti̍ । 
26) ityā̍hā̠hē tītyā̍ha । 
27) ā̠ha̠ diśō̠ diśa̍ āhāha̠ diśa̍ḥ । 
28) diśō̠ hi hi diśō̠ diśō̠ hi । 
29) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ । 
30) ē̠ṣō 'nvan vē̠ṣa ē̠ṣō 'nu̍ । 
31) anu̍ pra̠chyava̍tē pra̠chyava̍tē̠ 'nvanu̍ pra̠chyava̍tē । 
32) pra̠chyava̠tē 'pāpa̍ pra̠chyava̍tē pra̠chyava̠tē 'pa̍ । 
32) pra̠chyava̍ta̠ iti̍ pra - chyava̍tē । 
33) apāma̍ti̠ mama̍ti̠ mapāpā ma̍tim । 
34) ama̍ti-ndurma̠ti-ndu̍rma̠ti mama̍ti̠ mama̍ti-ndurma̠tim । 
35) du̠rma̠ti-mbādha̍mānā̠ bādha̍mānā durma̠ti-ndu̍rma̠ti-mbādha̍mānāḥ । 
35) du̠rma̠timiti̍ duḥ - ma̠tim । 
36) bādha̍mānā̠ itīti̠ bādha̍mānā̠ bādha̍mānā̠ iti̍ । 
37) ityā̍hā̠hē tītyā̍ha । 
38) ā̠ha̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā māhāha̠ rakṣa̍sām । 
39) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai । 
40) apa̍hatyai rā̠yō rā̠yō 'pa̍hatyā̠ apa̍hatyai rā̠yaḥ । 
40) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ । 
41) rā̠ya spōṣē̠ pōṣē̍ rā̠yō rā̠ya spōṣē̎ । 
42) pōṣē̍ ya̠jñapa̍tiṃ ya̠jñapa̍ti̠-mpōṣē̠ pōṣē̍ ya̠jñapa̍tim । 
43) ya̠jñapa̍ti mā̠bhaja̍ntī rā̠bhaja̍ntī-rya̠jñapa̍tiṃ ya̠jñapa̍ti mā̠bhaja̍ntīḥ । 
43) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m । 
44) ā̠bhaja̍ntī̠ ritī tyā̠bhaja̍ntī rā̠bhaja̍ntī̠ riti̍ । 
44) ā̠bhaja̍ntī̠rityā̎ - bhaja̍ntīḥ । 
45) ityā̍hā̠hē tītyā̍ha । 
46) ā̠ha̠ pa̠śava̍ḥ pa̠śava̍ āhāha pa̠śava̍ḥ । 
47) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai । 
48) vai rā̠yō rā̠yō vai vai rā̠yaḥ । 
49) rā̠ya spōṣa̠ḥ pōṣō̍ rā̠yō rā̠ya spōṣa̍ḥ । 
50) pōṣa̍ḥ pa̠śū-npa̠śū-npōṣa̠ḥ pōṣa̍ḥ pa̠śūn । 
॥ 25 ॥ (50/57)
1) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va । 
2) ē̠vāvā vai̠vai vāva̍ । 
3) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
4) ru̠ndhē̠ ṣa̠ḍbhi ṣṣa̠ḍbhī ru̍ndhē rundhē ṣa̠ḍbhiḥ । 
5) ṣa̠ḍbhir-ha̍rati harati ṣa̠ḍbhi ṣṣa̠ḍbhir-ha̍rati । 
5) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ । 
6) ha̠ra̠ti̠ ṣa-ṭthṣaḍḍha̍rati harati̠ ṣaṭ । 
7) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai । 
8) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ । 
9) ṛ̠tava̍ ṛ̠tubhir̍. ṛ̠tubhir̍. ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhi̍ḥ । 
10) ṛ̠tubhi̍ rē̠vaiva rtubhir̍. ṛ̠tubhi̍ rē̠va । 
10) ṛ̠tubhi̠rityṛ̠tu - bhi̠ḥ । 
11) ē̠vaina̍ mēna mē̠vai vaina̎m । 
12) ē̠na̠gṃ̠ ha̠ra̠ti̠ ha̠ra̠ tyē̠na̠ mē̠na̠gṃ̠ ha̠ra̠ti̠ । 
13) ha̠ra̠ti̠ dvē dvē ha̍rati harati̠ dvē । 
14) dvē pa̍ri̠gṛhya̍vatī pari̠gṛhya̍vatī̠ dvē dvē pa̍ri̠gṛhya̍vatī । 
14) dvē iti̠ dvē । 
15) pa̠ri̠gṛhya̍vatī bhavatō bhavataḥ pari̠gṛhya̍vatī pari̠gṛhya̍vatī bhavataḥ । 
15) pa̠ri̠gṛhya̍vatī̠ iti̍ pari̠gṛhya̍ - va̠tī̠ । 
16) bha̠va̠tō̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā-mbhavatō bhavatō̠ rakṣa̍sām । 
17) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai । 
18) apa̍hatyai̠ sūrya̍raśmi̠-ssūrya̍raśmi̠ rapa̍hatyā̠ apa̍hatyai̠ sūrya̍raśmiḥ । 
18) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ । 
19) sūrya̍raśmi̠r̠ hari̍kēśō̠ hari̍kēśa̠-ssūrya̍raśmi̠-ssūrya̍raśmi̠r̠ hari̍kēśaḥ । 
19) sūrya̍raśmi̠riti̠ sūrya̍ - ra̠śmi̠ḥ । 
20) hari̍kēśaḥ pu̠rastā̎-tpu̠rastā̠ ddhari̍kēśō̠ hari̍kēśaḥ pu̠rastā̎t । 
20) hari̍kēśa̠ iti̠ hari̍ - kē̠śa̠ḥ । 
21) pu̠rastā̠ ditīti̍ pu̠rastā̎-tpu̠rastā̠ diti̍ । 
22) ityā̍hā̠hē tītyā̍ha । 
23) ā̠ha̠ prasū̎tyai̠ prasū̎tyā āhāha̠ prasū̎tyai । 
24) prasū̎tyai̠ tata̠ stata̠ḥ prasū̎tyai̠ prasū̎tyai̠ tata̍ḥ । 
24) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ । 
25) tata̍ḥ pāva̠kāḥ pā̍va̠kā stata̠ stata̍ḥ pāva̠kāḥ । 
26) pā̠va̠kā ā̠śiṣa̍ ā̠śiṣa̍ḥ pāva̠kāḥ pā̍va̠kā ā̠śiṣa̍ḥ । 
27) ā̠śiṣō̍ nō na ā̠śiṣa̍ ā̠śiṣō̍ naḥ । 
27) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ । 
28) nō̠ ju̠ṣa̠ntā̠-ñju̠ṣa̠ntā̠-nnō̠ nō̠ ju̠ṣa̠ntā̠m । 
29) ju̠ṣa̠ntā̠ mitīti̍ juṣantā-ñjuṣantā̠ miti̍ । 
30) ityā̍hā̠hē tītyā̍ha । 
31) ā̠hānna̠ manna̍ māhā̠ hānna̎m । 
32) anna̠ṃ vai vā anna̠ manna̠ṃ vai । 
33) vai pā̍va̠kaḥ pā̍va̠kō vai vai pā̍va̠kaḥ । 
34) pā̠va̠kō 'nna̠ manna̍-mpāva̠kaḥ pā̍va̠kō 'nna̎m । 
35) anna̍ mē̠vai vānna̠ manna̍ mē̠va । 
36) ē̠vāvā vai̠vai vāva̍ । 
37) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
38) ru̠ndhē̠ dē̠vā̠su̠rā dē̍vāsu̠rā ru̍ndhē rundhē dēvāsu̠rāḥ । 
39) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ । 
39) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ । 
40) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann । 
40) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ । 
41) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē । 
42) tē dē̠vā dē̠vā stē tē dē̠vāḥ । 
43) dē̠vā ē̠ta dē̠ta-ddē̠vā dē̠vā ē̠tat । 
44) ē̠ta dapra̍tiratha̠ mapra̍tiratha mē̠ta dē̠ta dapra̍tiratham । 
45) apra̍tiratha mapaśya-nnapaśya̠-nnapra̍tiratha̠ mapra̍tiratha mapaśyann । 
45) apra̍tiratha̠mityapra̍ti - ra̠tha̠m । 
46) a̠pa̠śya̠-ntēna̠ tēnā̍paśya-nnapaśya̠-ntēna̍ । 
47) tēna̠ vai vai tēna̠ tēna̠ vai । 
48) vai tē tē vai vai tē । 
49) tē̎ 'pra̠ tya̍pra̠ti tē tē̎ 'pra̠ti । 
50) a̠pra̠ tyasu̍rā̠ nasu̍rā napra̠ tya̍pra̠ tyasu̍rān । 
॥ 26 ॥ (50/62)
1) asu̍rā najaya-nnajaya̠-nnasu̍rā̠ nasu̍rā najayann । 
2) a̠ja̠ya̠-nta-ttada̍jaya-nnajaya̠-ntat । 
3) tadapra̍tiratha̠syā pra̍tirathasya̠ ta-ttadapra̍tirathasya । 
4) apra̍tirathasyā pratiratha̠tva ma̍pratiratha̠tva mapra̍tiratha̠syā pra̍tirathasyā pratiratha̠tvam । 
4) apra̍tiratha̠syētyapra̍ti - ra̠tha̠sya̠ । 
5) a̠pra̠ti̠ra̠tha̠tvaṃ ya-dyada̍pratiratha̠tva ma̍pratiratha̠tvaṃ yat । 
5) a̠pra̠ti̠ra̠tha̠tvamitya̍pratiratha - tvam । 
6) yadapra̍tiratha̠ mapra̍tiratha̠ṃ ya-dyadapra̍tiratham । 
7) apra̍tiratha-ndvi̠tīyō̎ dvi̠tīyō 'pra̍tiratha̠ mapra̍tiratha-ndvi̠tīya̍ḥ । 
7) apra̍tiratha̠mityapra̍ti - ra̠tha̠m । 
8) dvi̠tīyō̠ hōtā̠ hōtā̎ dvi̠tīyō̎ dvi̠tīyō̠ hōtā̎ । 
9) hōtā̠ 'nvāhā̠ nvāha̠ hōtā̠ hōtā̠ 'nvāha̍ । 
10) a̠nvāhā̎ pra̠tya̍ pra̠tya̍ nvāhā̠ nvāhā̎ pra̠ti । 
10) a̠nvāhētya̍nu - āha̍ । 
11) a̠pra̠ tyē̍vaivā pra̠tya̍ pra̠tyē̍va । 
12) ē̠va tēna̠ tēnai̠ vaiva tēna̍ । 
13) tēna̠ yaja̍mānō̠ yaja̍māna̠ stēna̠ tēna̠ yaja̍mānaḥ । 
14) yaja̍mānō̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n̠. yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyān । 
15) bhrātṛ̍vyān jayati jayati̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyān jayati । 
16) ja̠ya̠ tyathō̠ athō̍ jayati jaya̠ tyathō̎ । 
17) athō̠ ana̍bhijita̠ mana̍bhijita̠ mathō̠ athō̠ ana̍bhijitam । 
17) athō̠ ityathō̎ । 
18) ana̍bhijita mē̠vaivā na̍bhijita̠ mana̍bhijita mē̠va । 
18) ana̍bhijita̠mityana̍bhi - ji̠ta̠m । 
19) ē̠vābhyā̎(1̠) bhyē̍vai vābhi । 
20) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati । 
21) ja̠ya̠ti̠ da̠śa̠rcha-nda̍śa̠rcha-ñja̍yati jayati daśa̠rcham । 
22) da̠śa̠rcha-mbha̍vati bhavati daśa̠rcha-nda̍śa̠rcha-mbha̍vati । 
22) da̠śa̠rchamiti̍ daśa - ṛ̠cham । 
23) bha̠va̠ti̠ daśā̎kṣarā̠ daśā̎kṣarā bhavati bhavati̠ daśā̎kṣarā । 
24) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ । 
24) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ । 
25) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ । 
25) vi̠rāḍiti̍ vi - rāṭ । 
26) vi̠rājē̠mā vi̠mau vi̠rājā̍ vi̠rājē̠mau । 
26) vi̠rājēti̍ vi - rājā̎ । 
27) i̠mau lō̠kau lō̠kā vi̠mā vi̠mau lō̠kau । 
28) lō̠kau vidhṛ̍tau̠ vidhṛ̍tau lō̠kau lō̠kau vidhṛ̍tau । 
29) vidhṛ̍tā va̠nayō̍ ra̠nayō̠-rvidhṛ̍tau̠ vidhṛ̍tā va̠nayō̎ḥ । 
29) vidhṛ̍tā̠viti̠ vi - dhṛ̠tau̠ । 
30) a̠nayō̎-rlō̠kayō̎-rlō̠kayō̍ ra̠nayō̍ ra̠nayō̎-rlō̠kayō̎ḥ । 
31) lō̠kayō̠-rvidhṛ̍tyai̠ vidhṛ̍tyai lō̠kayō̎-rlō̠kayō̠-rvidhṛ̍tyai । 
32) vidhṛ̍tyā̠ athō̠ athō̠ vidhṛ̍tyai̠ vidhṛ̍tyā̠ athō̎ । 
32) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ । 
33) athō̠ daśā̎kṣarā̠ daśā̎kṣa̠rā 'thō̠ athō̠ daśā̎kṣarā । 
33) athō̠ ityathō̎ । 
34) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ । 
34) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ । 
35) vi̠rāḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rāḍanna̎m । 
35) vi̠rāḍiti̍ vi - rāṭ । 
36) anna̍ṃ vi̠rā-ḍvi̠rāḍanna̠ manna̍ṃ vi̠rāṭ । 
37) vi̠rā-ḍvi̠rāji̍ vi̠rāji̍ vi̠rā-ḍvi̠rā-ḍvi̠rāji̍ । 
37) vi̠rāḍiti̍ vi - rāṭ । 
38) vi̠rājyē̠vaiva vi̠rāji̍ vi̠rājyē̠va । 
38) vi̠rājīti̍ vi - rāji̍ । 
39) ē̠vā nnādyē̠ 'nnādya̍ ē̠vaivā nnādyē̎ । 
40) a̠nnādyē̠ prati̠ pratya̠nnādyē̠ 'nnādyē̠ prati̍ । 
40) a̠nnādya̠ itya̍nna - adyē̎ । 
41) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati । 
42) ti̠ṣṭha̠ tyasa̠ dasa̍-ttiṣṭhati tiṣṭha̠ tyasa̍t । 
43) asa̍divē̠vā sa̠ dasa̍ diva । 
44) i̠va̠ vai vā i̍vēva̠ vai । 
45) vā a̠ntari̍kṣa ma̠ntari̍kṣa̠ṃ vai vā a̠ntari̍kṣam । 
46) a̠ntari̍kṣa ma̠ntari̍kṣam । 
47) a̠ntari̍kṣa mivē vā̠ntari̍kṣa ma̠ntari̍kṣa miva । 
48) i̠vāgnī̎dhra̠ māgnī̎dhra mivē̠ vāgnī̎dhram । 
49) āgnī̎dhra̠ māgnī̎ddhra̠ āgnī̎ddhra̠ āgnī̎dhra̠ māgnī̎dhra̠ māgnī̎ddhrē । 
49) āgnī̎dhra̠mityāgni̍ - i̠dhra̠m । 
50) āgnī̠ddhrē 'śmā̍na̠ maśmā̍na̠ māgnī̎ddhra̠ āgnī̠ddhrē 'śmā̍nam । 
50) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ । 
॥ 27 ॥ (50/70)
1) aśmā̍na̠-nni nyaśmā̍na̠ maśmā̍na̠-nni । 
2) ni da̍dhāti dadhāti̠ ni ni da̍dhāti । 
3) da̠dhā̠ti̠ sa̠ttvāya̍ sa̠ttvāya̍ dadhāti dadhāti sa̠ttvāya̍ । 
4) sa̠ttvāya̠ dvābhyā̠-ndvābhyāgṃ̍ sa̠ttvāya̍ sa̠ttvāya̠ dvābhyā̎m । 
4) sa̠ttvāyēti̍ sat - tvāya̍ । 
5) dvābhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ dvābhyā̠-ndvābhyā̠-mprati̍ṣṭhityai । 
6) prati̍ṣṭhityai vi̠mānō̍ vi̠māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai vi̠māna̍ḥ । 
6) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
7) vi̠māna̍ ē̠ṣa ē̠ṣa vi̠mānō̍ vi̠māna̍ ē̠ṣaḥ । 
7) vi̠māna̠ iti̍ vi - māna̍ḥ । 
8) ē̠ṣa di̠vō di̠va ē̠ṣa ē̠ṣa di̠vaḥ । 
9) di̠vō maddhyē̠ maddhyē̍ di̠vō di̠vō maddhyē̎ । 
10) maddhya̍ āsta āstē̠ maddhyē̠ maddhya̍ āstē । 
11) ā̠sta̠ itī tyā̎sta āsta̠ iti̍ । 
12) ityā̍hā̠hē tītyā̍ha । 
13) ā̠ha̠ vi vyā̍hāha̠ vi । 
14) vyē̍vaiva vi vyē̍va । 
15) ē̠vaita yai̠ta yai̠vai vaitayā̎ । 
16) ē̠tayā̍ mimītē mimīta ē̠ta yai̠tayā̍ mimītē । 
17) mi̠mī̠tē̠ maddhyē̠ maddhyē̍ mimītē mimītē̠ maddhyē̎ । 
18) maddhyē̍ di̠vō di̠vō maddhyē̠ maddhyē̍ di̠vaḥ । 
19) di̠vō nihi̍tō̠ nihi̍tō di̠vō di̠vō nihi̍taḥ । 
20) nihi̍ta̠ḥ pṛśñi̠ḥ pṛśñi̠-rnihi̍tō̠ nihi̍ta̠ḥ pṛśñi̍ḥ । 
20) nihi̍ta̠ iti̠ ni - hi̠ta̠ḥ । 
21) pṛśñi̠ raśmā 'śmā̠ pṛśñi̠ḥ pṛśñi̠ raśmā̎ । 
22) aśmētī tyaśmā 'śmēti̍ । 
23) ityā̍hā̠hē tītyā̍ha । 
24) ā̠hānna̠ manna̍ māhā̠ hānna̎m । 
25) anna̠ṃ vai vā anna̠ manna̠ṃ vai । 
26) vai pṛśñi̠ pṛśñi̠ vai vai pṛśñi̍ । 
27) pṛśñyanna̠ manna̠-mpṛśñi̠ pṛśñyanna̎m । 
28) anna̍ mē̠vai vānna̠ manna̍ mē̠va । 
29) ē̠vāvā vai̠vai vāva̍ । 
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
31) ru̠ndhē̠ cha̠ta̠sṛbhi̍ śchata̠sṛbhī̍ rundhē rundhē chata̠sṛbhi̍ḥ । 
32) cha̠ta̠sṛbhi̠rā cha̍ta̠sṛbhi̍ śchata̠sṛbhi̠rā । 
32) cha̠ta̠sṛbhi̠riti̍ chata̠sṛ - bhi̠ḥ । 
33) ā puchChā̠-tpuchChā̠dā puchChā̎t । 
34) puchChā̍ dētyēti̠ puchChā̠-tpuchChā̍dēti । 
35) ē̠ti̠ cha̠tvāri̍ cha̠tvāryē̎ tyēti cha̠tvāri̍ । 
36) cha̠tvāri̠ Chandāgṃ̍si̠ Chandāgṃ̍si cha̠tvāri̍ cha̠tvāri̠ Chandāgṃ̍si । 
37) Chandāgṃ̍si̠ Chandō̍bhi̠ śChandō̍bhi̠ śChandāgṃ̍si̠ Chandāgṃ̍si̠ Chandō̍bhiḥ । 
38) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bhi rē̠va । 
38) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ । 
39) ē̠vēndra̠ mindra̍ mē̠vaivēndra̎m । 
40) indra̠ṃ viśvā̠ viśvā̠ indra̠ mindra̠ṃ viśvā̎ḥ । 
41) viśvā̍ avīvṛdha-nnavīvṛdha̠n̠. viśvā̠ viśvā̍ avīvṛdhann । 
42) a̠vī̠vṛ̠dha̠-nnitī tya̍vīvṛdha-nnavīvṛdha̠-nniti̍ । 
43) ityā̍hā̠hē tītyā̍ha । 
44) ā̠ha̠ vṛddhi̠ṃ vṛddhi̍ māhāha̠ vṛddhi̎m । 
45) vṛddhi̍ mē̠vaiva vṛddhi̠ṃ vṛddhi̍ mē̠va । 
46) ē̠vō pāva̍rtata u̠pāva̍rtata ē̠vaivō pāva̍rtatē । 
47) u̠pāva̍rtatē̠ vājā̍nā̠ṃ vājā̍nā mu̠pāva̍rtata u̠pāva̍rtatē̠ vājā̍nām । 
47) u̠pāva̍rtata̠ ityu̍pa - āva̍rtatē । 
48) vājā̍nā̠gṃ̠ satpa̍ti̠gṃ̠ satpa̍ti̠ṃ vājā̍nā̠ṃ vājā̍nā̠gṃ̠ satpa̍tim । 
49) satpa̍ti̠-mpati̠-mpati̠gṃ̠ satpa̍ti̠gṃ̠ satpa̍ti̠-mpati̎m । 
49) satpa̍ti̠miti̠ sat - pa̠ti̠m । 
50) pati̠ mitīti̠ pati̠-mpati̠ miti̍ । 
॥ 28 ॥ (50/58)
1) ityā̍hā̠hē tītyā̍ha । 
2) ā̠hānna̠ manna̍ māhā̠ hānna̎m । 
3) anna̠ṃ vai vā anna̠ manna̠ṃ vai । 
4) vai vājō̠ vājō̠ vai vai vāja̍ḥ । 
5) vājō 'nna̠ manna̠ṃ vājō̠ vājō 'nna̎m । 
6) anna̍ mē̠vai vānna̠ manna̍ mē̠va । 
7) ē̠vāvā vai̠vai vāva̍ । 
8) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
9) ru̠ndhē̠ su̠mna̠hū-ssu̍mna̠hū ru̍ndhē rundhē sumna̠hūḥ । 
10) su̠mna̠hū-rya̠jñō ya̠jña-ssu̍mna̠hū-ssu̍mna̠hū-rya̠jñaḥ । 
10) su̠mna̠hūriti̍ sumna - hūḥ । 
11) ya̠jñō dē̠vā-ndē̠vān. ya̠jñō ya̠jñō dē̠vān । 
12) dē̠vāgṃ ā dē̠vā-ndē̠vāgṃ ā । 
13) ā cha̠ chā cha̍ । 
14) cha̠ va̠kṣa̠-dva̠kṣa̠ch cha̠ cha̠ va̠kṣa̠t । 
15) va̠kṣa̠ ditīti̍ vakṣa-dvakṣa̠ diti̍ । 
16) ityā̍hā̠hē tītyā̍ha । 
17) ā̠ha̠ pra̠jā pra̠jā ''hā̍ha pra̠jā । 
18) pra̠jā vai vai pra̠jā pra̠jā vai । 
18) pra̠jēti̍ pra - jā । 
19) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ । 
20) pa̠śava̍-ssu̠mnagṃ su̠mna-mpa̠śava̍ḥ pa̠śava̍-ssu̠mnam । 
21) su̠mna-mpra̠jā-mpra̠jāgṃ su̠mnagṃ su̠mna-mpra̠jām । 
22) pra̠jā mē̠vaiva pra̠jā-mpra̠jā mē̠va । 
22) pra̠jāmiti̍ pra - jām । 
23) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn । 
24) pa̠śū nā̠tma-nnā̠tma-npa̠śū-npa̠śū nā̠tmann । 
25) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē । 
26) dha̠ttē̠ yakṣa̠-dyakṣa̍-ddhattē dhattē̠ yakṣa̍t । 
27) yakṣa̍ da̠gni ra̠gni-ryakṣa̠-dyakṣa̍ da̠gniḥ । 
28) a̠gni-rdē̠vō dē̠vō a̠gni ra̠gni-rdē̠vaḥ । 
29) dē̠vō dē̠vā-ndē̠vā-ndē̠vō dē̠vō dē̠vān । 
30) dē̠vāgṃ ā dē̠vā-ndē̠vāgṃ ā । 
31) ā cha̠ chā cha̍ । 
32) cha̠ va̠kṣa̠-dva̠kṣa̠ch cha̠ cha̠ va̠kṣa̠t । 
33) va̠kṣa̠ ditīti̍ vakṣa-dvakṣa̠ diti̍ । 
34) ityā̍hā̠hē tītyā̍ha । 
35) ā̠ha̠ sva̠gākṛ̍tyai sva̠gākṛ̍tyā āhāha sva̠gākṛ̍tyai । 
36) sva̠gākṛ̍tyai̠ vāja̍sya̠ vāja̍sya sva̠gākṛ̍tyai sva̠gākṛ̍tyai̠ vāja̍sya । 
36) sva̠gākṛ̍tyā̠ iti̍ sva̠gā - kṛ̠tyai̠ । 
37) vāja̍sya mā mā̠ vāja̍sya̠ vāja̍sya mā । 
38) mā̠ pra̠sa̠vēna̍ prasa̠vēna̍ mā mā prasa̠vēna̍ । 
39) pra̠sa̠vē nō̎dgrā̠bhē ṇō̎dgrā̠bhēṇa̍ prasa̠vēna̍ prasa̠vē nō̎dgrā̠bhēṇa̍ । 
39) pra̠sa̠vēnēti̍ pra - sa̠vēna̍ । 
40) u̠dgrā̠bhē ṇōdudu̍ dgrā̠bhē ṇō̎dgrā̠bhēṇōt । 
40) u̠dgrā̠bhēṇētyū̍t - grā̠bhēṇa̍ । 
41) uda̍grabhī dagrabhī̠ dudu da̍grabhīt । 
42) a̠gra̠bhī̠ ditī tya̍grabhī dagrabhī̠ diti̍ । 
43) ityā̍hā̠hē tītyā̍ha । 
44) ā̠hā̠sā va̠sā vā̍hāhā̠sau । 
45) a̠sau vai vā a̠sā va̠sau vai । 
46) vā ā̍di̠tya ā̍di̠tyō vai vā ā̍di̠tyaḥ । 
47) ā̠di̠tya u̠dya-nnu̠dya-nnā̍di̠tya ā̍di̠tya u̠dyann । 
48) u̠dya-nnu̍dgrā̠bha u̍dgrā̠bha u̠dya-nnu̠dya-nnu̍dgrā̠bhaḥ । 
48) u̠dyannityu̍t - yann । 
49) u̠dgrā̠bha ē̠ṣa ē̠ṣa u̍dgrā̠bha u̍dgrā̠bha ē̠ṣaḥ । 
49) u̠dgrā̠bha ityu̍t - grā̠bhaḥ । 
50) ē̠ṣa ni̠mrōcha̍-nni̠mrōcha̍-nnē̠ṣa ē̠ṣa ni̠mrōchann̍ । 
51) ni̠mrōcha̍-nnigrā̠bhō ni̍grā̠bhō ni̠mrōcha̍-nni̠mrōcha̍-nnigrā̠bhaḥ । 
51) ni̠mrōcha̠nniti̍ ni - mrōchann̍ । 
52) ni̠grā̠bhō brahma̍ṇā̠ brahma̍ṇā nigrā̠bhō ni̍grā̠bhō brahma̍ṇā । 
52) ni̠grā̠bha iti̍ ni - grā̠bhaḥ । 
53) brahma̍ ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va । 
54) ē̠vātmāna̍ mā̠tmāna̍ mē̠vai vātmāna̎m । 
55) ā̠tmāna̍ mudgṛ̠hṇā tyu̍dgṛ̠hṇā tyā̠tmāna̍ mā̠tmāna̍ mudgṛ̠hṇāti̍ । 
56) u̠dgṛ̠hṇāti̠ brahma̍ṇā̠ brahma̍ ṇōdgṛ̠hṇā tyu̍dgṛ̠hṇāti̠ brahma̍ṇā । 
56) u̠dgṛ̠hṇātītyu̍t - gṛ̠hṇāti̍ । 
57) brahma̍ṇā̠ bhrātṛ̍vya̠-mbhrātṛ̍vya̠-mbrahma̍ṇā̠ brahma̍ṇā̠ bhrātṛ̍vyam । 
58) bhrātṛ̍vya̠-nni ni bhrātṛ̍vya̠-mbhrātṛ̍vya̠-nni । 
59) ni gṛ̍hṇāti gṛhṇāti̠ ni ni gṛ̍hṇāti । 
60) gṛ̠hṇā̠tīti̍ gṛhṇāti । 
॥ 29 ॥ (60/71)
॥ a. 6 ॥
1) prāchī̠ manvanu̠ prāchī̠-mprāchī̠ manu̍ । 
2) anu̍ pra̠diśa̍-mpra̠diśa̠ manvanu̍ pra̠diśa̎m । 
3) pra̠diśa̠-mpra pra pra̠diśa̍-mpra̠diśa̠-mpra । 
3) pra̠diśa̠miti̍ pra - diśa̎m । 
4) prēhī̍hi̠ pra prēhi̍ । 
5) i̠hi̠ vi̠dvān. vi̠dvā ni̍hīhi vi̠dvān । 
6) vi̠dvā nitīti̍ vi̠dvān. vi̠dvā niti̍ । 
7) ityā̍hā̠hē tītyā̍ha । 
8) ā̠ha̠ dē̠va̠lō̠ka-ndē̍valō̠ka mā̍hāha dēvalō̠kam । 
9) dē̠va̠lō̠ka mē̠vaiva dē̍valō̠ka-ndē̍valō̠ka mē̠va । 
9) dē̠va̠lō̠kamiti̍ dēva - lō̠kam । 
10) ē̠vaita yai̠ta yai̠vai vaitayā̎ । 
11) ē̠tayō̠ pāva̍rtata u̠pāva̍rtata ē̠ta yai̠tayō̠ pāva̍rtatē । 
12) u̠pāva̍rtatē̠ krama̍ddhva̠-ṅkrama̍ddhva mu̠pāva̍rtata u̠pāva̍rtatē̠ krama̍ddhvam । 
12) u̠pāva̍rtata̠ ityu̍pa - āva̍rtatē । 
13) krama̍ddhva ma̠gninā̠ 'gninā̠ krama̍ddhva̠-ṅkrama̍ddhva ma̠gninā̎ । 
14) a̠gninā̠ nāka̠-nnāka̍ ma̠gninā̠ 'gninā̠ nāka̎m । 
15) nāka̠ mitīti̠ nāka̠-nnāka̠ miti̍ । 
16) ityā̍hā̠hē tītyā̍ha । 
17) ā̠hē̠mā ni̠mā nā̍hāhē̠mān । 
18) i̠mā nē̠vaivēmā ni̠mā nē̠va । 
19) ē̠vaita yai̠ta yai̠vai vaitayā̎ । 
20) ē̠tayā̍ lō̠kān ँlō̠kā nē̠ta yai̠tayā̍ lō̠kān । 
21) lō̠kān kra̍matē kramatē lō̠kān ँlō̠kān kra̍matē । 
22) kra̠ma̠tē̠ pṛ̠thi̠vyāḥ pṛ̍thi̠vyāḥ kra̍matē kramatē pṛthi̠vyāḥ । 
23) pṛ̠thi̠vyā a̠ha ma̠ha-mpṛ̍thi̠vyāḥ pṛ̍thi̠vyā a̠ham । 
24) a̠ha mudu da̠ha ma̠ha mut । 
25) uda̠ntari̍kṣa ma̠ntari̍kṣa̠ mudu da̠ntari̍kṣam । 
26) a̠ntari̍kṣa̠ mā 'ntari̍kṣa ma̠ntari̍kṣa̠ mā । 
27) ā 'ru̍ha maruha̠ mā 'ru̍ham । 
28) a̠ru̠ha̠ mitī tya̍ruha maruha̠ miti̍ । 
29) ityā̍hā̠hē tītyā̍ha । 
30) ā̠hē̠mā ni̠mā nā̍hāhē̠mān । 
31) i̠mā nē̠vaivēmā ni̠mā nē̠va । 
32) ē̠vaita yai̠ta yai̠vai vaitayā̎ । 
33) ē̠tayā̍ lō̠kān ँlō̠kā nē̠ta yai̠tayā̍ lō̠kān । 
34) lō̠kā-nthsa̠mārō̍hati sa̠mārō̍hati lō̠kān ँlō̠kā-nthsa̠mārō̍hati । 
35) sa̠mārō̍hati̠ suva̠-ssuva̍-ssa̠mārō̍hati sa̠mārō̍hati̠ suva̍ḥ । 
35) sa̠mārō̍ha̠tīti̍ saṃ - ārō̍hati । 
36) suva̠-ryantō̠ yanta̠-ssuva̠-ssuva̠-ryanta̍ḥ । 
37) yantō̠ na na yantō̠ yantō̠ na । 
38) nāpāpa̠ na nāpa̍ । 
39) apē̎kṣanta īkṣantē̠ apāpē̎kṣantē । 
40) ī̠kṣa̠nta̠ itītī̎ kṣanta īkṣanta̠ iti̍ । 
41) ityā̍hā̠hē tītyā̍ha । 
42) ā̠ha̠ su̠va̠rgagṃ su̍va̠rga mā̍hāha suva̠rgam । 
43) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va । 
43) su̠va̠rgamiti̍ suvaḥ - gam । 
44) ē̠vaita yai̠ta yai̠vai vaitayā̎ । 
45) ē̠tayā̍ lō̠kam ँlō̠ka mē̠tayai̠ tayā̍ lō̠kam । 
46) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti । 
47) ē̠tyagnē 'gna̍ ētyē̠ tyagnē̎ । 
48) agnē̠ pra prāgnē 'gnē̠ pra । 
49) prēhī̍hi̠ pra prēhi̍ । 
50) i̠hi̠ pra̠tha̠maḥ pra̍tha̠ma i̍hīhi pratha̠maḥ । 
॥ 30 ॥ (50/55)
1) pra̠tha̠mō dē̍vaya̠tā-ndē̍vaya̠tā-mpra̍tha̠maḥ pra̍tha̠mō dē̍vaya̠tām । 
2) dē̠va̠ya̠tā mitīti̍ dēvaya̠tā-ndē̍vaya̠tā miti̍ । 
2) dē̠va̠ya̠tāmiti̍ dēva - ya̠tām । 
3) ityā̍hā̠hē tītyā̍ha । 
4) ā̠hō̠bhayē̍ṣū̠ bhayē̎ ṣvāhā hō̠bhayē̍ṣu । 
5) u̠bhayē̎ ṣvē̠vai vōbhayē̍ ṣū̠bhayē̎ ṣvē̠va । 
6) ē̠vaita yai̠ta yai̠vai vaitayā̎ । 
7) ē̠tayā̍ dēvamanu̠ṣyēṣu̍ dēvamanu̠ṣyē ṣvē̠ta yai̠tayā̍ dēvamanu̠ṣyēṣu̍ । 
8) dē̠va̠ma̠nu̠ṣyēṣu̠ chakṣu̠ śchakṣu̍-rdēvamanu̠ṣyēṣu̍ dēvamanu̠ṣyēṣu̠ chakṣu̍ḥ । 
8) dē̠va̠ma̠nu̠ṣyēṣviti̍ dēva - ma̠nu̠ṣyēṣu̍ । 
9) chakṣu̍-rdadhāti dadhāti̠ chakṣu̠ śchakṣu̍-rdadhāti । 
10) da̠dhā̠ti̠ pa̠ñchabhi̍ḥ pa̠ñchabhi̍-rdadhāti dadhāti pa̠ñchabhi̍ḥ । 
11) pa̠ñchabhi̠ radhyadhi̍ pa̠ñchabhi̍ḥ pa̠ñchabhi̠ radhi̍ । 
11) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ । 
12) adhi̍ krāmati krāma̠ tyadhyadhi̍ krāmati । 
13) krā̠ma̠ti̠ pāṅkta̠ḥ pāṅkta̍ḥ krāmati krāmati̠ pāṅkta̍ḥ । 
14) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ । 
15) ya̠jñō yāvā̠n̠. yāvān̍. ya̠jñō ya̠jñō yāvān̍ । 
16) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va । 
17) ē̠va ya̠jñō ya̠jña ē̠vaiva ya̠jñaḥ । 
18) ya̠jña stēna̠ tēna̍ ya̠jñō ya̠jña stēna̍ । 
19) tēna̍ sa̠ha sa̠ha tēna̠ tēna̍ sa̠ha । 
20) sa̠ha su̍va̠rgagṃ su̍va̠rgagṃ sa̠ha sa̠ha su̍va̠rgam । 
21) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam । 
21) su̠va̠rgamiti̍ suvaḥ - gam । 
22) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti । 
23) ē̠ti̠ naktō̠ṣāsā̠ naktō̠ṣā sai̎tyēti̠ naktō̠ṣāsā̎ । 
24) naktō̠ṣā sētīti̠ naktō̠ṣāsā̠ naktō̠ṣā sēti̍ । 
25) iti̍ purōnuvā̠kyā̎-mpurōnuvā̠kyā̍ mitīti̍ purōnuvā̠kyā̎m । 
26) pu̠rō̠nu̠vā̠kyā̍ manvanu̍ purōnuvā̠kyā̎-mpurōnuvā̠kyā̍ manu̍ । 
26) pu̠rō̠nu̠vā̠kyā̍miti̍ puraḥ - a̠nu̠vā̠kyā̎m । 
27) anvā̍ hā̠hā nvan vā̍ha । 
28) ā̠ha̠ pratyai̠ pratyā̍ āhāha̠ pratyai̎ । 
29) pratyā̠ agnē 'gnē̠ pratyai̠ pratyā̠ agnē̎ । 
30) agnē̍ sahasrākṣa sahasrā̠kṣāgnē 'gnē̍ sahasrākṣa । 
31) sa̠ha̠srā̠kṣētīti̍ sahasrākṣa sahasrā̠kṣēti̍ । 
31) sa̠ha̠srā̠kṣēti̍ sahasra - a̠kṣa̠ । 
32) ityā̍hā̠hē tītyā̍ha । 
33) ā̠ha̠ sā̠ha̠sra-ssā̍ha̠sra ā̍hāha sāha̠sraḥ । 
34) sā̠ha̠sraḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssāha̠sra-ssā̍ha̠sraḥ pra̠jāpa̍tiḥ । 
35) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ । 
35) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ । 
36) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ । 
36) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ । 
37) āptyai̠ tasmai̠ tasmā̠ āptyā̠ āptyai̠ tasmai̎ । 
38) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē । 
39) tē̠ vi̠dhē̠ma̠ vi̠dhē̠ma̠ tē̠ tē̠ vi̠dhē̠ma̠ । 
40) vi̠dhē̠ma̠ vājā̍ya̠ vājā̍ya vidhēma vidhēma̠ vājā̍ya । 
41) vājā̍ya̠ svāhā̠ svāhā̠ vājā̍ya̠ vājā̍ya̠ svāhā̎ । 
42) svāhē tīti̠ svāhā̠ svāhēti̍ । 
43) ityā̍hā̠hē tītyā̍ha । 
44) ā̠hānna̠ manna̍ māhā̠ hānna̎m । 
45) anna̠ṃ vai vā anna̠ manna̠ṃ vai । 
46) vai vājō̠ vājō̠ vai vai vāja̍ḥ । 
47) vājō 'nna̠ manna̠ṃ vājō̠ vājō 'nna̎m । 
48) anna̍ mē̠vai vānna̠ manna̍ mē̠va । 
49) ē̠vāvā vai̠vai vāva̍ । 
50) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
॥ 31 ॥ (50/58)
1) ru̠ndhē̠ da̠ddhnō da̠ddhnō ru̍ndhē rundhē da̠ddhnaḥ । 
2) da̠ddhnaḥ pū̠rṇā-mpū̠rṇā-nda̠ddhnō da̠ddhnaḥ pū̠rṇām । 
3) pū̠rṇā maudu̍mbarī̠ maudu̍mbarī-mpū̠rṇā-mpū̠rṇā maudu̍mbarīm । 
4) audu̍mbarīg svayamātṛ̠ṇṇāyāg̍ svayamātṛ̠ṇṇāyā̠ maudu̍mbarī̠ maudu̍mbarīg svayamātṛ̠ṇṇāyā̎m । 
5) sva̠ya̠mā̠tṛ̠ṇṇāyā̎-ñjuhōti juhōti svayamātṛ̠ṇṇāyāg̍ svayamātṛ̠ṇṇāyā̎-ñjuhōti । 
5) sva̠ya̠mā̠tṛ̠ṇṇāyā̠miti̍ svayaṃ - ā̠tṛ̠ṇṇāyā̎m । 
6) ju̠hō̠ tyū-rgūrg ju̍hōti juhō̠ tyūrk । 
7) ūrg vai vā ū-rgūrg vai । 
8) vai dadhi̠ dadhi̠ vai vai dadhi̍ । 
9) dadhyū-rgūrg dadhi̠ dadhyūrk । 
10) ūrgu̍du̠mbara̍ udu̠mbara̠ ū-rgū-rgu̍du̠mbara̍ḥ । 
11) u̠du̠mbarō̠ 'sā va̠sā vu̍du̠mbara̍ udu̠mbarō̠ 'sau । 
12) a̠sau sva̍yamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā 'sā va̠sau sva̍yamātṛ̠ṇṇā । 
13) sva̠ya̠mā̠tṛ̠ṇṇā 'muṣyā̍ ma̠muṣyāg̍ svayamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā 'muṣyā̎m । 
13) sva̠ya̠mā̠tṛ̠ṇṇēti̍ svayaṃ - ā̠tṛ̠ṇṇā । 
14) a̠muṣyā̍ mē̠vaivā muṣyā̍ ma̠muṣyā̍ mē̠va । 
15) ē̠vōrja̠ mūrja̍ mē̠vai vōrja̎m । 
16) ūrja̍-ndadhāti dadhā̠ tyūrja̠ mūrja̍-ndadhāti । 
17) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t । 
18) tasmā̍da̠mutō̠ 'muta̠ stasmā̠-ttasmā̍ da̠muta̍ḥ । 
19) a̠mutō̠ 'rvāchī̍ ma̠rvāchī̍ ma̠mutō̠ 'mutō̠ 'rvāchī̎m । 
20) a̠rvāchī̠ mūrja̠ mūrja̍ ma̠rvāchī̍ ma̠rvāchī̠ mūrja̎m । 
21) ūrja̠ mupō pōrja̠ mūrja̠ mupa̍ । 
22) upa̍ jīvāmō jīvāma̠ upōpa̍ jīvāmaḥ । 
23) jī̠vā̠ma̠ sti̠sṛbhi̍ sti̠sṛbhi̍-rjīvāmō jīvāma sti̠sṛbhi̍ḥ । 
24) ti̠sṛbhi̍-ssādayati sādayati ti̠sṛbhi̍ sti̠sṛbhi̍-ssādayati । 
24) ti̠sṛbhi̠riti̍ ti̠sṛ - bhi̠ḥ । 
25) sā̠da̠ya̠ti̠ tri̠vṛ-ttri̠vṛ-thsā̍dayati sādayati tri̠vṛt । 
26) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai । 
26) tri̠vṛditi̍ tri - vṛt । 
27) vā a̠gni ra̠gni-rvai vā a̠gniḥ । 
28) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ । 
29) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va । 
30) ē̠vāgni ra̠gni rē̠vai vāgniḥ । 
31) a̠gni sta-nta ma̠gni ra̠gni stam । 
32) ta-mpra̍ti̠ṣṭhā-mpra̍ti̠ṣṭhā-nta-nta-mpra̍ti̠ṣṭhām । 
33) pra̠ti̠ṣṭhā-ṅga̍mayati gamayati prati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍mayati । 
33) pra̠ti̠ṣṭhāmiti̍ prati - sthām । 
34) ga̠ma̠ya̠ti̠ prēddha̠ḥ prēddhō̍ gamayati gamayati̠ prēddha̍ḥ । 
35) prēddhō̍ agnē agnē̠ prēddha̠ḥ prēddhō̍ agnē । 
35) prēddha̠ iti̠ pra - i̠ddha̠ḥ । 
36) a̠gnē̠ dī̠di̠hi̠ dī̠di̠hya̠gnē̠ a̠gnē̠ dī̠di̠hi̠ । 
37) dī̠di̠hi̠ pu̠raḥ pu̠rō dī̍dihi dīdihi pu̠raḥ । 
38) pu̠rō nō̍ naḥ pu̠raḥ pu̠rō na̍ḥ । 
39) na̠ itīti̍ nō na̠ iti̍ । 
40) ityaudu̍mbarī̠ maudu̍mbarī̠ mitī tyaudu̍mbarīm । 
41) audu̍mbarī̠ maudu̍mbarī̠ maudu̍mbarī̠ mā । 
42) ā da̍dhāti dadhā̠tyā da̍dhāti । 
43) da̠dhā̠ tyē̠ṣaiṣā da̍dhāti dadhā tyē̠ṣā । 
44) ē̠ṣā vai vā ē̠ṣaiṣā vai । 
45) vai sū̠rmī sū̠rmī vai vai sū̠rmī । 
46) sū̠rmī karṇa̍kāvatī̠ karṇa̍kāvatī sū̠rmī sū̠rmī karṇa̍kāvatī । 
47) karṇa̍kāva tyē̠ta yai̠tayā̠ karṇa̍kāvatī̠ karṇa̍kāva tyē̠tayā̎ । 
47) karṇa̍kāva̠tīti̠ karṇa̍ka - va̠tī̠ । 
48) ē̠tayā̍ ha hai̠ta yai̠tayā̍ ha । 
49) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ । 
50) sma̠ vai vai sma̍ sma̠ vai । 
॥ 32 ॥ (50/57)
1) vai dē̠vā dē̠vā vai vai dē̠vāḥ । 
2) dē̠vā asu̍rāṇā̠ masu̍rāṇā-ndē̠vā dē̠vā asu̍rāṇām । 
3) asu̍rāṇāgṃ śatata̠r̠hā-ñCha̍tata̠r̠hā nasu̍rāṇā̠ masu̍rāṇāgṃ śatata̠r̠hān । 
4) śa̠ta̠ta̠r̠hāg stṛgṃ̍hanti tṛgṃhanti śatata̠r̠hā-ñCha̍tata̠r̠hāg stṛgṃ̍hanti । 
4) śa̠ta̠ta̠r̠hāniti̍ śata - ta̠r̠hān । 
5) tṛ̠gṃ̠ha̠nti̠ ya-dya-ttṛgṃ̍hanti tṛgṃhanti̠ yat । 
6) yadē̠ta yai̠tayā̠ ya-dyadē̠tayā̎ । 
7) ē̠tayā̍ sa̠midhagṃ̍ sa̠midha̍ mē̠ta yai̠tayā̍ sa̠midha̎m । 
8) sa̠midha̍ mā̠dadhā̎ tyā̠dadhā̍ti sa̠midhagṃ̍ sa̠midha̍ mā̠dadhā̍ti । 
8) sa̠midha̠miti̍ saṃ - idha̎m । 
9) ā̠dadhā̍ti̠ vajra̠ṃ vajra̍ mā̠dadhā̎ tyā̠dadhā̍ti̠ vajra̎m । 
9) ā̠dadhā̠tītyā̎ - dadhā̍ti । 
10) vajra̍ mē̠vaiva vajra̠ṃ vajra̍ mē̠va । 
11) ē̠vaita dē̠ta dē̠vai vaitat । 
12) ē̠ta chCha̍ta̠ghnīgṃ śa̍ta̠ghnī mē̠ta dē̠ta chCha̍ta̠ghnīm । 
13) śa̠ta̠ghnīṃ yaja̍mānō̠ yaja̍māna-śśata̠ghnīgṃ śa̍ta̠ghnīṃ yaja̍mānaḥ । 
13) śa̠ta̠ghnīmiti̍ śata - ghnīm । 
14) yaja̍mānō̠ bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyāya । 
15) bhrātṛ̍vyāya̠ pra pra bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ pra । 
16) pra ha̍rati harati̠ pra pra ha̍rati । 
17) ha̠ra̠ti̠ stṛtyai̠ stṛtyai̍ harati harati̠ stṛtyai̎ । 
18) stṛtyā̠ aCha̍mbaṭkāra̠ maCha̍mbaṭkāra̠gg̠ stṛtyai̠ stṛtyā̠ aCha̍mbaṭkāram । 
19) aCha̍mbaṭkāraṃ vi̠dhēma̍ vi̠dhēmā Cha̍mbaṭkāra̠ maCha̍mbaṭkāraṃ vi̠dhēma̍ । 
19) aCha̍mbaṭkāra̠mityaCha̍mbaṭ - kā̠ra̠m । 
20) vi̠dhēma̍ tē tē vi̠dhēma̍ vi̠dhēma̍ tē । 
21) tē̠ pa̠ra̠mē pa̍ra̠mē tē̍ tē para̠mē । 
22) pa̠ra̠mē janma̠n janma̍-npara̠mē pa̍ra̠mē janmann̍ । 
23) janma̍-nnagnē agnē̠ janma̠n janma̍-nnagnē । 
24) a̠gna̠ itītya̍gnē 'gna̠ iti̍ । 
25) iti̠ vaika̍ṅkatī̠ṃ vaika̍ṅkatī̠ mitīti̠ vaika̍ṅkatīm । 
26) vaika̍ṅkatī̠ mā vaika̍ṅkatī̠ṃ vaika̍ṅkatī̠ mā । 
27) ā da̍dhāti dadhā̠tyā da̍dhāti । 
28) da̠dhā̠ti̠ bhā bhā da̍dhāti dadhāti̠ bhāḥ । 
29) bhā ē̠vaiva bhā bhā ē̠va । 
30) ē̠vāvā vai̠vai vāva̍ । 
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
32) ru̠ndhē̠ tā-ntāgṃ ru̍ndhē rundhē̠ tām । 
33) tāgṃ sa̍vi̠tu-ssa̍vi̠tu stā-ntāgṃ sa̍vi̠tuḥ । 
34) sa̠vi̠tu-rvarē̎ṇyasya̠ varē̎ṇyasya savi̠tu-ssa̍vi̠tu-rvarē̎ṇyasya । 
35) varē̎ṇyasya chi̠trā-ñchi̠trāṃ varē̎ṇyasya̠ varē̎ṇyasya chi̠trām । 
36) chi̠trā mitīti̍ chi̠trā-ñchi̠trā miti̍ । 
37) iti̍ śamī̠mayīgṃ̍ śamī̠mayī̠ mitīti̍ śamī̠mayī̎m । 
38) śa̠mī̠mayī̠gṃ̠ śāntyai̠ śāntyai̍ śamī̠mayīgṃ̍ śamī̠mayī̠gṃ̠ śāntyai̎ । 
38) śa̠mī̠mayī̠miti̍ śamī - mayī̎m । 
39) śāntyā̍ a̠gni ra̠gni-śśāntyai̠ śāntyā̍ a̠gniḥ । 
40) a̠gni-rvā̍ vā̠ 'gni ra̠gni-rvā̎ । 
41) vā̠ ha̠ ha̠ vā̠ vā̠ ha̠ । 
42) ha̠ vai vai ha̍ ha̠ vai । 
43) vā a̍gni̠chita̍ magni̠chita̠ṃ vai vā a̍gni̠chita̎m । 
44) a̠gni̠chita̍-ndu̠hē du̠hē̎ 'gni̠chita̍ magni̠chita̍-ndu̠hē । 
44) a̠gni̠chita̠mitya̍gni - chita̎m । 
45) du̠hē̎ 'gni̠chi da̍gni̠chi-ddu̠hē du̠hē̎ 'gni̠chit । 
46) a̠gni̠chi-dvā̍ vā 'gni̠chi da̍gni̠chi-dvā̎ । 
46) a̠gni̠chiditya̍gni - chit । 
47) vā̠ 'gni ma̠gniṃ vā̍ vā̠ 'gnim । 
48) a̠gni-ndu̍hē duhē̠ 'gni ma̠gni-ndu̍hē । 
49) du̠hē̠ tā-ntā-ndu̍hē duhē̠ tām । 
50) tāgṃ sa̍vi̠tu-ssa̍vi̠tu stā-ntāgṃ sa̍vi̠tuḥ । 
॥ 33 ॥ (50/58)
1) sa̠vi̠tu-rvarē̎ṇyasya̠ varē̎ṇyasya savi̠tu-ssa̍vi̠tu-rvarē̎ṇyasya । 
2) varē̎ṇyasya chi̠trā-ñchi̠trāṃ varē̎ṇyasya̠ varē̎ṇyasya chi̠trām । 
3) chi̠trā mitīti̍ chi̠trā-ñchi̠trā miti̍ । 
4) ityā̍hā̠hē tītyā̍ha । 
5) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ । 
6) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai । 
7) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ । 
8) a̠gnē-rdōhō̠ dōhō̠ 'gnē ra̠gnē-rdōha̍ḥ । 
9) dōha̠ sta-nta-ndōhō̠ dōha̠ stam । 
10) ta ma̍syāsya̠ ta-nta ma̍sya । 
11) a̠sya̠ kaṇva̠ḥ kaṇvō̎ 'syāsya̠ kaṇva̍ḥ । 
12) kaṇva̍ ē̠vaiva kaṇva̠ḥ kaṇva̍ ē̠va । 
13) ē̠va śrā̍ya̠sa-śśrā̍ya̠sa ē̠vaiva śrā̍ya̠saḥ । 
14) śrā̠ya̠sō̍ 'vē davē chChrāya̠sa-śśrā̍ya̠sō̍ 'vēt । 
15) a̠vē̠-ttēna̠ tēnā̍ vē davē̠-ttēna̍ । 
16) tēna̍ ha ha̠ tēna̠ tēna̍ ha । 
17) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ । 
18) smai̠na̠ mē̠na̠gg̠ sma̠ smai̠na̠m । 
19) ē̠na̠gṃ̠ sa sa ē̍na mēna̠gṃ̠ saḥ । 
20) sa du̍hē duhē̠ sa sa du̍hē । 
21) du̠hē̠ ya-dya-ddu̍hē duhē̠ yat । 
22) yadē̠ta yai̠tayā̠ ya-dyadē̠tayā̎ । 
23) ē̠tayā̍ sa̠midhagṃ̍ sa̠midha̍ mē̠ta yai̠tayā̍ sa̠midha̎m । 
24) sa̠midha̍ mā̠dadhā̎ tyā̠dadhā̍ti sa̠midhagṃ̍ sa̠midha̍ mā̠dadhā̍ti । 
24) sa̠midha̠miti̍ saṃ - idha̎m । 
25) ā̠dadhā̎ tyagni̠chi da̍gni̠chi dā̠dadhā̎ tyā̠dadhā̎ tyagni̠chit । 
25) ā̠dadhā̠tītyā̎ - dadhā̍ti । 
26) a̠gni̠chi dē̠vaivā gni̠chi da̍gni̠chi dē̠va । 
26) a̠gni̠chiditya̍gni - chit । 
27) ē̠va ta-ttadē̠ vaiva tat । 
28) tada̠gni ma̠gni-nta-ttada̠gnim । 
29) a̠gni-ndu̍hē duhē̠ 'gni ma̠gni-ndu̍hē । 
30) du̠hē̠ sa̠pta sa̠pta du̍hē duhē sa̠pta । 
31) sa̠pta tē̍ tē sa̠pta sa̠pta tē̎ । 
32) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ । 
33) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ । 
34) sa̠midha̍-ssa̠pta sa̠pta sa̠midha̍-ssa̠midha̍-ssa̠pta । 
34) sa̠midha̠ iti̍ saṃ - idha̍ḥ । 
35) sa̠pta ji̠hvā ji̠hvā-ssa̠pta sa̠pta ji̠hvāḥ । 
36) ji̠hvā itīti̍ ji̠hvā ji̠hvā iti̍ । 
37) ityā̍hā̠hē tītyā̍ha । 
38) ā̠ha̠ sa̠pta sa̠ptāhā̍ha sa̠pta । 
39) sa̠ptaivaiva sa̠pta sa̠ptaiva । 
40) ē̠vāsyā̎ syai̠vai vāsya̍ । 
41) a̠sya̠ sāptā̍ni̠ sāptā̎ nyasyāsya̠ sāptā̍ni । 
42) sāptā̍ni prīṇāti prīṇāti̠ sāptā̍ni̠ sāptā̍ni prīṇāti । 
43) prī̠ṇā̠ti̠ pū̠rṇayā̍ pū̠rṇayā̎ prīṇāti prīṇāti pū̠rṇayā̎ । 
44) pū̠rṇayā̍ juhōti juhōti pū̠rṇayā̍ pū̠rṇayā̍ juhōti । 
45) ju̠hō̠ti̠ pū̠rṇaḥ pū̠rṇō ju̍hōti juhōti pū̠rṇaḥ । 
46) pū̠rṇa i̍vēva pū̠rṇaḥ pū̠rṇa i̍va । 
47) i̠va̠ hi hīvē̍ va̠ hi । 
48) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ । 
49) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ । 
49) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ । 
50) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ । 
50) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ । 
॥ 34 ॥ (50/56)
1) āptyai̠ nyū̍nayā̠ nyū̍na̠yā ''ptyā̠ āptyai̠ nyū̍nayā । 
2) nyū̍nayā juhōti juhōti̠ nyū̍nayā̠ nyū̍nayā juhōti । 
2) nyū̍na̠yēti̠ ni - ū̠na̠yā̠ । 
3) ju̠hō̠ti̠ nyū̍nā̠-nnyū̍nāj juhōti juhōti̠ nyū̍nāt । 
4) nyū̍nā̠ddhi hi nyū̍nā̠-nnyū̍nā̠ddhi । 
4) nyū̍nā̠diti̠ ni - ū̠nā̠t । 
5) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ । 
6) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ । 
6) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ । 
7) pra̠jā asṛ̍ja̠tā sṛ̍jata pra̠jāḥ pra̠jā asṛ̍jata । 
7) pra̠jā iti̍ pra - jāḥ । 
8) asṛ̍jata pra̠jānā̎-mpra̠jānā̠ masṛ̍ja̠tā sṛ̍jata pra̠jānā̎m । 
9) pra̠jānā̠gṃ̠ sṛṣṭyai̠ sṛṣṭyai̎ pra̠jānā̎-mpra̠jānā̠gṃ̠ sṛṣṭyai̎ । 
9) pra̠jānā̠miti̍ pra - jānā̎m । 
10) sṛṣṭyā̍ a̠gni ra̠gni-ssṛṣṭyai̠ sṛṣṭyā̍ a̠gniḥ । 
11) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ । 
12) dē̠vēbhyō̠ nilā̍yata̠ nilā̍yata dē̠vēbhyō̍ dē̠vēbhyō̠ nilā̍yata । 
13) nilā̍yata̠ sa sa nilā̍yata̠ nilā̍yata̠ saḥ । 
14) sa diśō̠ diśa̠-ssa sa diśa̍ḥ । 
15) diśō 'nvanu̠ diśō̠ diśō 'nu̍ । 
16) anu̠ pra prāṇvanu̠ pra । 
17) prāvi̍śa daviśa̠-tpra prāvi̍śat । 
18) a̠vi̠śa̠j juhva̠j juhva̍ daviśa daviśa̠j juhva̍t । 
19) juhva̠-nmana̍sā̠ mana̍sā̠ juhva̠j juhva̠-nmana̍sā । 
20) mana̍sā̠ diśō̠ diśō̠ mana̍sā̠ mana̍sā̠ diśa̍ḥ । 
21) diśō̎ dhyāyē-ddhyāyē̠-ddiśō̠ diśō̎ dhyāyēt । 
22) dhyā̠yē̠-ddi̠gbhyō di̠gbhyō dhyā̍yē-ddhyāyē-ddi̠gbhyaḥ । 
23) di̠gbhya ē̠vaiva di̠gbhyō di̠gbhya ē̠va । 
23) di̠gbhya iti̍ dik - bhyaḥ । 
24) ē̠vaina̍ mēna mē̠vai vaina̎m । 
25) ē̠na̠ mavā vai̍na mēna̠ mava̍ । 
26) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
27) ru̠ndhē̠ da̠ddhnā da̠ddhnā ru̍ndhē rundhē da̠ddhnā । 
28) da̠ddhnā pu̠rastā̎-tpu̠rastā̎-dda̠ddhnā da̠ddhnā pu̠rastā̎t । 
29) pu̠rastā̎j juhōti juhōti pu̠rastā̎-tpu̠rastā̎j juhōti । 
30) ju̠hō̠ tyājyē̠nā jyē̍na juhōti juhō̠ tyājyē̍na । 
31) ājyē̍nō̠ pari̍ṣṭā du̠pari̍ṣṭā̠ dājyē̠nā jyē̍nō̠ pari̍ṣṭāt । 
32) u̠pari̍ṣṭā̠-ttēja̠ stēja̍ u̠pari̍ṣṭā du̠pari̍ṣṭā̠-ttēja̍ḥ । 
33) tēja̍ścha cha̠ tēja̠ stēja̍ ścha । 
34) chai̠vaiva cha̍ chai̠va । 
35) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
36) a̠smā̠ i̠ndri̠ya mi̍ndri̠ya ma̍smā asmā indri̠yam । 
37) i̠ndri̠ya-ñcha̍ chēndri̠ya mi̍ndri̠ya-ñcha̍ । 
38) cha̠ sa̠mīchī̍ sa̠mīchī̍ cha cha sa̠mīchī̎ । 
39) sa̠mīchī̍ dadhāti dadhāti sa̠mīchī̍ sa̠mīchī̍ dadhāti । 
39) sa̠mīchī̠ iti̍ sa̠mīchī̎ । 
40) da̠dhā̠ti̠ dvāda̍śakapālō̠ dvāda̍śakapālō dadhāti dadhāti̠ dvāda̍śakapālaḥ । 
41) dvāda̍śakapālō vaiśvāna̠rō vai̎śvāna̠rō dvāda̍śakapālō̠ dvāda̍śakapālō vaiśvāna̠raḥ । 
41) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ । 
42) vai̠śvā̠na̠rō bha̍vati bhavati vaiśvāna̠rō vai̎śvāna̠rō bha̍vati । 
43) bha̠va̠ti̠ dvāda̍śa̠ dvāda̍śa bhavati bhavati̠ dvāda̍śa । 
44) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ । 
45) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ । 
46) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠raḥ । 
46) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ । 
47) sa̠ṃva̠thsa̠rō̎ 'gni ra̠gni-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō̎ 'gniḥ । 
47) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ । 
48) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ । 
49) vai̠śvā̠na̠ra-ssā̠kṣā-thsā̠kṣā-dvai̎śvāna̠rō vai̎śvāna̠ra-ssā̠kṣāt । 
50) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va । 
50) sā̠kṣāditi̍ sa - a̠kṣāt । 
॥ 35 ॥ (50/61)
1) ē̠va vai̎śvāna̠raṃ vai̎śvāna̠ra mē̠vaiva vai̎śvāna̠ram । 
2) vai̠śvā̠na̠ra mavāva̍ vaiśvāna̠raṃ vai̎śvāna̠ra mava̍ । 
3) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
4) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat । 
5) ya-tpra̍yājānūyā̠jā-npra̍yājānūyā̠jān. ya-dya-tpra̍yājānūyā̠jānn । 
6) pra̠yā̠jā̠nū̠yā̠jān ku̠ryā-tku̠ryā-tpra̍yājānūyā̠jā-npra̍yājānūyā̠jān ku̠ryāt । 
6) pra̠yā̠jā̠nū̠yā̠jāniti̍ prayāja - a̠nū̠yā̠jān । 
7) ku̠ryā-dvika̍sti̠-rvika̍stiḥ ku̠ryā-tku̠ryā-dvika̍stiḥ । 
8) vika̍sti̠-ssā sā vika̍sti̠-rvika̍sti̠-ssā । 
8) vika̍sti̠riti̠ vi - ka̠sti̠ḥ । 
9) sā ya̠jñasya̍ ya̠jñasya̠ sā sā ya̠jñasya̍ । 
10) ya̠jñasya̍ darvihō̠ma-nda̍rvihō̠maṃ ya̠jñasya̍ ya̠jñasya̍ darvihō̠mam । 
11) da̠rvi̠hō̠ma-ṅka̍rōti karōti darvihō̠ma-nda̍rvihō̠ma-ṅka̍rōti । 
11) da̠rvi̠hō̠mamiti̍ darvi - hō̠mam । 
12) ka̠rō̠ti̠ ya̠jñasya̍ ya̠jñasya̍ karōti karōti ya̠jñasya̍ । 
13) ya̠jñasya̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai ya̠jñasya̍ ya̠jñasya̠ prati̍ṣṭhityai । 
14) prati̍ṣṭhityai rā̠ṣṭragṃ rā̠ṣṭra-mprati̍ṣṭhityai̠ prati̍ṣṭhityai rā̠ṣṭram । 
14) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
15) rā̠ṣṭraṃ vai vai rā̠ṣṭragṃ rā̠ṣṭraṃ vai । 
16) vai vai̎śvāna̠rō vai̎śvāna̠rō vai vai vai̎śvāna̠raḥ । 
17) vai̠śvā̠na̠rō vi-ḍvi-ḍvai̎śvāna̠rō vai̎śvāna̠rō viṭ । 
18) viṇ ma̠rutō̍ ma̠rutō̠ vi-ḍviṇ ma̠ruta̍ḥ । 
19) ma̠rutō̍ vaiśvāna̠raṃ vai̎śvāna̠ra-mma̠rutō̍ ma̠rutō̍ vaiśvāna̠ram । 
20) vai̠śvā̠na̠ragṃ hu̠tvā hu̠tvā vai̎śvāna̠raṃ vai̎śvāna̠ragṃ hu̠tvā । 
21) hu̠tvā mā̍ru̠tā-nmā̍ru̠tān. hu̠tvā hu̠tvā mā̍ru̠tān । 
22) mā̠ru̠tān ju̍hōti juhōti māru̠tā-nmā̍ru̠tān ju̍hōti । 
23) ju̠hō̠ti̠ rā̠ṣṭrē rā̠ṣṭrē ju̍hōti juhōti rā̠ṣṭrē । 
24) rā̠ṣṭra ē̠vaiva rā̠ṣṭrē rā̠ṣṭra ē̠va । 
25) ē̠va viśa̠ṃ viśa̍ mē̠vaiva viśa̎m । 
26) viśa̠ manvanu̠ viśa̠ṃ viśa̠ manu̍ । 
27) anu̍ baddhnāti baddhnā̠ tyanvanu̍ baddhnāti । 
28) ba̠ddhnā̠ tyu̠chchai ru̠chchai-rba̍ddhnāti baddhnā tyu̠chchaiḥ । 
29) u̠chchai-rvai̎śvāna̠rasya̍ vaiśvāna̠ra syō̠chchai ru̠chchai-rvai̎śvāna̠rasya̍ । 
30) vai̠śvā̠na̠rasyā vai̎śvāna̠rasya̍ vaiśvāna̠rasyā । 
31) ā śrā̍vayati śrāvaya̠tyā śrā̍vayati । 
32) śrā̠va̠ya̠ tyu̠pā̠gṃ̠śū̍ pā̠gṃ̠śu śrā̍vayati śrāvaya tyupā̠gṃ̠śu । 
33) u̠pā̠gṃ̠śu mā̍ru̠tā-nmā̍ru̠tā nu̍pā̠gṃ̠śū̍ pā̠gṃ̠śu mā̍ru̠tān । 
33) u̠pā̠g̠śvityu̍pa - a̠gṃ̠śu । 
34) mā̠ru̠tān ju̍hōti juhōti māru̠tā-nmā̍ru̠tān ju̍hōti । 
35) ju̠hō̠ti̠ tasmā̠-ttasmā̎j juhōti juhōti̠ tasmā̎t । 
36) tasmā̎-drā̠ṣṭragṃ rā̠ṣṭra-ntasmā̠-ttasmā̎-drā̠ṣṭram । 
37) rā̠ṣṭraṃ viśa̠ṃ viśagṃ̍ rā̠ṣṭragṃ rā̠ṣṭraṃ viśa̎m । 
38) viśa̠ matyati̠ viśa̠ṃ viśa̠ mati̍ । 
39) ati̍ vadati vada̠ tya tyati̍ vadati । 
40) va̠da̠ti̠ mā̠ru̠tā mā̍ru̠tā va̍dati vadati māru̠tāḥ । 
41) mā̠ru̠tā bha̍vanti bhavanti māru̠tā mā̍ru̠tā bha̍vanti । 
42) bha̠va̠nti̠ ma̠rutō̍ ma̠rutō̍ bhavanti bhavanti ma̠ruta̍ḥ । 
43) ma̠rutō̠ vai vai ma̠rutō̍ ma̠rutō̠ vai । 
44) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m । 
45) dē̠vānā̠ṃ viśō̠ viśō̍ dē̠vānā̎-ndē̠vānā̠ṃ viśa̍ḥ । 
46) viśō̍ dēvavi̠śēna̍ dēvavi̠śēna̠ viśō̠ viśō̍ dēvavi̠śēna̍ । 
47) dē̠va̠vi̠śē nai̠vaiva dē̍vavi̠śēna̍ dēvavi̠śēnai̠va । 
47) dē̠va̠vi̠śēnēti̍ dēva - vi̠śēna̍ । 
48) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
49) a̠smai̠ ma̠nu̠ṣya̠vi̠śa-mma̍nuṣyavi̠śa ma̍smā asmai manuṣyavi̠śam । 
50) ma̠nu̠ṣya̠vi̠śa mavāva̍ manuṣyavi̠śa-mma̍nuṣyavi̠śa mava̍ । 
50) ma̠nu̠ṣya̠vi̠śamiti̍ manuṣya - vi̠śam । 
51) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
52) ru̠ndhē̠ sa̠pta sa̠pta ru̍ndhē rundhē sa̠pta । 
53) sa̠pta bha̍vanti bhavanti sa̠pta sa̠pta bha̍vanti । 
54) bha̠va̠nti̠ sa̠ptaga̍ṇā-ssa̠ptaga̍ṇā bhavanti bhavanti sa̠ptaga̍ṇāḥ । 
55) sa̠ptaga̍ṇā̠ vai vai sa̠ptaga̍ṇā-ssa̠ptaga̍ṇā̠ vai । 
55) sa̠ptaga̍ṇā̠ iti̍ sa̠pta - ga̠ṇā̠ḥ । 
56) vai ma̠rutō̍ ma̠rutō̠ vai vai ma̠ruta̍ḥ । 
57) ma̠rutō̍ gaṇa̠śō ga̍ṇa̠śō ma̠rutō̍ ma̠rutō̍ gaṇa̠śaḥ । 
58) ga̠ṇa̠śa ē̠vaiva ga̍ṇa̠śō ga̍ṇa̠śa ē̠va । 
58) ga̠ṇa̠śa iti̍ gaṇa - śaḥ । 
59) ē̠va viśa̠ṃ viśa̍ mē̠vaiva viśa̎m । 
60) viśa̠ mavāva̠ viśa̠ṃ viśa̠ mava̍ । 
61) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
62) ru̠ndhē̠ ga̠ṇēna̍ ga̠ṇēna̍ rundhē rundhē ga̠ṇēna̍ । 
63) ga̠ṇēna̍ ga̠ṇa-ṅga̠ṇa-ṅga̠ṇēna̍ ga̠ṇēna̍ ga̠ṇam । 
64) ga̠ṇa ma̍nu̠drutyā̍ nu̠drutya̍ ga̠ṇa-ṅga̠ṇa ma̍nu̠drutya̍ । 
65) a̠nu̠drutya̍ juhōti juhō tyanu̠drutyā̍ nu̠drutya̍ juhōti । 
65) a̠nu̠drutyētya̍nu - drutya̍ । 
66) ju̠hō̠ti̠ viśa̠ṃ viśa̍-ñjuhōti juhōti̠ viśa̎m । 
67) viśa̍ mē̠vaiva viśa̠ṃ viśa̍ mē̠va । 
68) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
69) a̠smā̠ anu̍vartmāna̠ manu̍vartmāna masmā asmā̠ anu̍vartmānam । 
70) anu̍vartmāna-ṅkarōti karō̠ tyanu̍vartmāna̠ manu̍vartmāna-ṅkarōti । 
70) anu̍vartmāna̠mityanu̍ - va̠rtmā̠na̠m । 
71) ka̠rō̠tīti̍ karōti । 
॥ 36 ॥ (71/82)
॥ a. 7 ॥
1) vasō̠-rdhārā̠-ndhārā̠ṃ vasō̠-rvasō̠-rdhārā̎m । 
2) dhārā̎-ñjuhōti juhōti̠ dhārā̠-ndhārā̎-ñjuhōti । 
3) ju̠hō̠ti̠ vasō̠-rvasō̎-rjuhōti juhōti̠ vasō̎ḥ । 
4) vasō̎-rmē mē̠ vasō̠-rvasō̎-rmē । 
5) mē̠ dhārā̠ dhārā̍ mē mē̠ dhārā̎ । 
6) dhārā̍ 'sa dasa̠-ddhārā̠ dhārā̍ 'sat । 
7) a̠sa̠ ditī tya̍sa dasa̠ diti̍ । 
8) iti̠ vai vā itīti̠ vai । 
9) vā ē̠ṣaiṣā vai vā ē̠ṣā । 
10) ē̠ṣā hū̍yatē hūyata ē̠ṣaiṣā hū̍yatē । 
11) hū̠ya̠tē̠ ghṛ̠tasya̍ ghṛ̠tasya̍ hūyatē hūyatē ghṛ̠tasya̍ । 
12) ghṛ̠tasya̠ vai vai ghṛ̠tasya̍ ghṛ̠tasya̠ vai । 
13) vā ē̍na mēna̠ṃ vai vā ē̍nam । 
14) ē̠na̠ mē̠ṣai ṣaina̍ mēna mē̠ṣā । 
15) ē̠ṣā dhārā̠ dhārai̠ ṣaiṣā dhārā̎ । 
16) dhārā̠ 'muṣmi̍-nna̠muṣmi̠-ndhārā̠ dhārā̠ 'muṣminn̍ । 
17) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
18) lō̠kē pinva̍mānā̠ pinva̍mānā lō̠kē lō̠kē pinva̍mānā । 
19) pinva̍mā̠nō pōpa̠ pinva̍mānā̠ pinva̍mā̠nōpa̍ । 
20) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē । 
21) ti̠ṣṭha̠ta̠ ājyē̠nā jyē̍na tiṣṭhatē tiṣṭhata̠ ājyē̍na । 
22) ājyē̍na juhōti juhō̠ tyājyē̠nā jyē̍na juhōti । 
23) ju̠hō̠ti̠ tēja̠ stējō̍ juhōti juhōti̠ tēja̍ḥ । 
24) tējō̠ vai vai tēja̠ stējō̠ vai । 
25) vā ājya̠ mājya̠ṃ vai vā ājya̎m । 
26) ājya̠-ntēja̠ stēja̠ ājya̠ mājya̠-ntēja̍ḥ । 
27) tējō̠ vasō̠-rvasō̠ stēja̠ stējō̠ vasō̎ḥ । 
28) vasō̠-rdhārā̠ dhārā̠ vasō̠-rvasō̠-rdhārā̎ । 
29) dhārā̠ tēja̍sā̠ tēja̍sā̠ dhārā̠ dhārā̠ tēja̍sā । 
30) tēja̍sai̠vaiva tēja̍sā̠ tēja̍sai̠va । 
31) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
32) a̠smai̠ tēja̠ stējō̎ 'smā asmai̠ tēja̍ḥ । 
33) tējō 'vāva̠ tēja̠ stējō 'va̍ । 
34) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
35) ru̠ndhē 'thō̠ athō̍ rundhē ru̠ndhē 'thō̎ । 
36) athō̠ kāmā̠ḥ kāmā̠ athō̠ athō̠ kāmā̎ḥ । 
36) athō̠ ityathō̎ । 
37) kāmā̠ vai vai kāmā̠ḥ kāmā̠ vai । 
38) vai vasō̠-rvasō̠-rvai vai vasō̎ḥ । 
39) vasō̠-rdhārā̠ dhārā̠ vasō̠-rvasō̠-rdhārā̎ । 
40) dhārā̠ kāmā̠n kāmā̠-ndhārā̠ dhārā̠ kāmān̍ । 
41) kāmā̍ nē̠vaiva kāmā̠n kāmā̍ nē̠va । 
42) ē̠vāvā vai̠vai vāva̍ । 
43) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
44) ru̠ndhē̠ yaṃ yagṃ ru̍ndhē rundhē̠ yam । 
45) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta । 
46) kā̠mayē̍ta prā̠ṇā-nprā̠ṇān kā̠mayē̍ta kā̠mayē̍ta prā̠ṇān । 
47) prā̠ṇā na̍syāsya prā̠ṇā-nprā̠ṇā na̍sya । 
47) prā̠ṇāniti̍ pra - a̠nān । 
48) a̠syā̠nnādya̍ ma̠nnādya̍ masyā syā̠nnādya̎m । 
49) a̠nnādya̠ṃ vi vya̍nnādya̍ ma̠nnādya̠ṃ vi । 
49) a̠nnādya̠mitya̍nna - adya̎m । 
50) vi chChi̍ndyā-ñChindyā̠ṃ vi vi chChi̍ndyām । 
॥ 37 ॥ (50/53)
1) Chi̠ndyā̠ mitīti̍ Chindyā-ñChindyā̠ miti̍ । 
2) iti̍ vi̠grāha̍ṃ vi̠grāha̠ mitīti̍ vi̠grāha̎m । 
3) vi̠grāha̠-ntasya̠ tasya̍ vi̠grāha̍ṃ vi̠grāha̠-ntasya̍ । 
3) vi̠grāha̠miti̍ vi - grāha̎m । 
4) tasya̍ juhuyāj juhuyā̠-ttasya̠ tasya̍ juhuyāt । 
5) ju̠hu̠yā̠-tprā̠ṇā-nprā̠ṇān ju̍huyāj juhuyā-tprā̠ṇān । 
6) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va । 
6) prā̠ṇāniti̍ pra - a̠nān । 
7) ē̠vāsyā̎ syai̠vai vāsya̍ । 
8) a̠syā̠ nnādya̍ ma̠nnādya̍ masyāsyā̠ nnādya̎m । 
9) a̠nnādya̠ṃ vi vya̍nnādya̍ ma̠nnādya̠ṃ vi । 
9) a̠nnādya̠mitya̍nna - adya̎m । 
10) vi chChi̍natti Chinatti̠-dvi vi chChi̍natti । 
11) Chi̠na̠tti̠ yaṃ ya-ñChi̍natti Chinatti̠ yam । 
12) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta । 
13) kā̠mayē̍ta prā̠ṇā-nprā̠ṇān kā̠mayē̍ta kā̠mayē̍ta prā̠ṇān । 
14) prā̠ṇā na̍syāsya prā̠ṇā-nprā̠ṇā na̍sya । 
14) prā̠ṇāniti̍ pra - a̠nān । 
15) a̠syā̠ nnādya̍ ma̠nnādya̍ masyāsyā̠ nnādya̎m । 
16) a̠nnādya̠gṃ̠ sagṃ sa ma̠nnādya̍ ma̠nnādya̠gṃ̠ sam । 
16) a̠nnādya̠mitya̍nna - adya̎m । 
17) sa-nta̍nuyā-ntanuyā̠gṃ̠ sagṃ sa-nta̍nuyām । 
18) ta̠nu̠yā̠ mitīti̍ tanuyā-ntanuyā̠ miti̍ । 
19) iti̠ santa̍tā̠gṃ̠ santa̍tā̠ mitīti̠ santa̍tām । 
20) santa̍tā̠-ntasya̠ tasya̠ santa̍tā̠gṃ̠ santa̍tā̠-ntasya̍ । 
20) santa̍tā̠miti̠ saṃ - ta̠tā̠m । 
21) tasya̍ juhuyāj juhuyā̠-ttasya̠ tasya̍ juhuyāt । 
22) ju̠hu̠yā̠-tprā̠ṇā-nprā̠ṇān ju̍huyāj juhuyā-tprā̠ṇān । 
23) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va । 
23) prā̠ṇāniti̍ pra - a̠nān । 
24) ē̠vāsyā̎ syai̠vai vāsya̍ । 
25) a̠syā̠ nnādya̍ ma̠nnādya̍ masyāsyā̠ nnādya̎m । 
26) a̠nnādya̠gṃ̠ sagṃ sa ma̠nnādya̍ ma̠nnādya̠gṃ̠ sam । 
26) a̠nnādya̠mitya̍nna - adya̎m । 
27) sa-nta̍nōti tanōti̠ sagṃ sa-nta̍nōti । 
28) ta̠nō̠ti̠ dvāda̍śa̠ dvāda̍śa tanōti tanōti̠ dvāda̍śa । 
29) dvāda̍śa dvāda̠śāni̍ dvāda̠śāni̠ dvāda̍śa̠ dvāda̍śa dvāda̠śāni̍ । 
30) dvā̠da̠śāni̍ juhōti juhōti dvāda̠śāni̍ dvāda̠śāni̍ juhōti । 
31) ju̠hō̠ti̠ dvāda̍śa̠ dvāda̍śa juhōti juhōti̠ dvāda̍śa । 
32) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ । 
33) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ । 
34) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇa̍ saṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rēṇa̍ । 
34) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ । 
35) sa̠ṃva̠thsa̠rē ṇai̠vaiva sa̍ṃvathsa̠rēṇa̍ saṃvathsa̠rēṇai̠va । 
35) sa̠ṃva̠thsa̠rēṇēti̍ saṃ - va̠thsa̠rēṇa̍ । 
36) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
37) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m । 
38) anna̠ mavā vānna̠ manna̠ mava̍ । 
39) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
40) ru̠ndhē 'nna̠ mannagṃ̍ rundhē ru̠ndhē 'nna̎m । 
41) anna̍-ñcha̠ chānna̠ manna̍-ñcha । 
42) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
43) mē 'kṣu̠ dakṣu̍-nmē̠ mē 'kṣu̍t । 
44) akṣu̍ch cha̠ chākṣu̠ dakṣu̍ch cha । 
45) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
46) ma̠ itīti̍ mē ma̠ iti̍ । 
47) ityā̍hā̠hē tītyā̍ha । 
48) ā̠hai̠ta dē̠ta dā̍hā hai̠tat । 
49) ē̠ta-dvai vā ē̠ta dē̠ta-dvai । 
50) vā anna̠syā nna̍sya̠ vai vā anna̍sya । 
॥ 38 ॥ (50/60)
1) anna̍sya rū̠pagṃ rū̠pa manna̠syā nna̍sya rū̠pam । 
2) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ । 
3) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va । 
4) ē̠vānna̠ manna̍ mē̠vai vānna̎m । 
5) anna̠ mavā vānna̠ manna̠ mava̍ । 
6) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
7) ru̠ndhē̠ 'gni ra̠gnī ru̍ndhē rundhē̠ 'gniḥ । 
8) a̠gniścha̍ chā̠gni ra̠gni ścha̍ । 
9) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
10) ma̠ āpa̠ āpō̍ mē ma̠ āpa̍ḥ । 
11) āpa̍ścha̠ chāpa̠ āpa̍ścha । 
12) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
13) ma̠ itīti̍ mē ma̠ iti̍ । 
14) ityā̍hā̠hē tītyā̍ha । 
15) ā̠hai̠ ṣaiṣā ''hā̍ hai̠ṣā । 
16) ē̠ṣā vai vā ē̠ṣaiṣā vai । 
17) vā anna̠syā nna̍sya̠ vai vā anna̍sya । 
18) anna̍sya̠ yōni̠-ryōni̠ ranna̠syā nna̍sya̠ yōni̍ḥ । 
19) yōni̠-ssayō̍ni̠ sayō̍ni̠ yōni̠-ryōni̠-ssayō̍ni । 
20) sayō̎ nyē̠vaiva sayō̍ni̠ sayō̎nyē̠va । 
20) sayō̠nīti̠ sa - yō̠ni̠ । 
21) ē̠vānna̠ manna̍ mē̠vai vānna̎m । 
22) anna̠ mavā vānna̠ manna̠ mava̍ । 
23) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
24) ru̠ndhē̠ 'rdhē̠ndrāṇya̍ rdhē̠ndrāṇi̍ rundhē rundhē 'rdhē̠ndrāṇi̍ । 
25) a̠rdhē̠ndrāṇi̍ juhōti juhō tyardhē̠ndrāṇya̍ rdhē̠ndrāṇi̍ juhōti । 
25) a̠rdhē̠ndrāṇītya̍rdha - i̠ndrāṇi̍ । 
26) ju̠hō̠ti̠ dē̠vatā̍ dē̠vatā̍ juhōti juhōti dē̠vatā̎ḥ । 
27) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va । 
28) ē̠vāvā vai̠vai vāva̍ । 
29) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
30) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat । 
31) ya-thsarvē̍ṣā̠gṃ̠ sarvē̍ṣā̠ṃ ya-dya-thsarvē̍ṣām । 
32) sarvē̍ṣā ma̠rdha ma̠rdhagṃ sarvē̍ṣā̠gṃ̠ sarvē̍ṣā ma̠rdham । 
33) a̠rdha mindra̠ indrō̠ 'rdha ma̠rdha mindra̍ḥ । 
34) indra̠ḥ prati̠ pratīndra̠ indra̠ḥ prati̍ । 
35) prati̠ tasmā̠-ttasmā̠-tprati̠ prati̠ tasmā̎t । 
36) tasmā̠ dindra̠ indra̠ stasmā̠-ttasmā̠ dindra̍ḥ । 
37) indrō̍ dē̠vatā̍nā-ndē̠vatā̍nā̠ mindra̠ indrō̍ dē̠vatā̍nām । 
38) dē̠vatā̍nā-mbhūyiṣṭha̠bhākta̍mō bhūyiṣṭha̠bhākta̍mō dē̠vatā̍nā-ndē̠vatā̍nā-mbhūyiṣṭha̠bhākta̍maḥ । 
39) bhū̠yi̠ṣṭha̠bhākta̍ma̠ indra̠ mindra̍-mbhūyiṣṭha̠bhākta̍mō bhūyiṣṭha̠bhākta̍ma̠ indra̎m । 
39) bhū̠yi̠ṣṭha̠bhākta̍ma̠ iti̍ bhūyiṣṭha̠bhāk - ta̠ma̠ḥ । 
40) indra̠ mutta̍ra̠ mutta̍ra̠ mindra̠ mindra̠ mutta̍ram । 
41) utta̍ra māhā̠hō tta̍ra̠ mutta̍ra māha । 
41) utta̍ra̠mityut - ta̠ra̠m । 
42) ā̠hē̠ndri̠ya mi̍ndri̠ya mā̍hāhēndri̠yam । 
43) i̠ndri̠ya mē̠vai vēndri̠ya mi̍ndri̠ya mē̠va । 
44) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ । 
45) a̠smi̠-nnu̠pari̍ṣṭā du̠pari̍ṣṭā dasmi-nnasmi-nnu̠pari̍ṣṭāt । 
46) u̠pari̍ṣṭā-ddadhāti dadhā tyu̠pari̍ṣṭā du̠pari̍ṣṭā-ddadhāti । 
47) da̠dhā̠ti̠ ya̠jñā̠yu̠dhāni̍ yajñāyu̠dhāni̍ dadhāti dadhāti yajñāyu̠dhāni̍ । 
48) ya̠jñā̠yu̠dhāni̍ juhōti juhōti yajñāyu̠dhāni̍ yajñāyu̠dhāni̍ juhōti । 
48) ya̠jñā̠yu̠dhānīti̍ yajña - ā̠yu̠dhāni̍ । 
49) ju̠hō̠ti̠ ya̠jñō ya̠jñō ju̍hōti juhōti ya̠jñaḥ । 
50) ya̠jñō vai vai ya̠jñō ya̠jñō vai । 
॥ 39 ॥ (50/55)
1) vai ya̍jñāyu̠dhāni̍ yajñāyu̠dhāni̠ vai vai ya̍jñāyu̠dhāni̍ । 
2) ya̠jñā̠yu̠dhāni̍ ya̠jñaṃ ya̠jñaṃ ya̍jñāyu̠dhāni̍ yajñāyu̠dhāni̍ ya̠jñam । 
2) ya̠jñā̠yu̠dhānīti̍ yajña - ā̠yu̠dhāni̍ । 
3) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va । 
4) ē̠vāvā vai̠vai vāva̍ । 
5) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
6) ru̠ndhē 'thō̠ athō̍ rundhē ru̠ndhē 'thō̎ । 
7) athō̍ ē̠ta dē̠ta dathō̠ athō̍ ē̠tat । 
7) athō̠ ityathō̎ । 
8) ē̠ta-dvai vā ē̠ta dē̠ta-dvai । 
9) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ । 
10) ya̠jñasya̍ rū̠pagṃ rū̠paṃ ya̠jñasya̍ ya̠jñasya̍ rū̠pam । 
11) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ । 
12) rū̠pēṇai̠ vaiva rū̠pēṇa̍ rū̠pēṇai̠va । 
13) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam । 
14) ya̠jña mavāva̍ ya̠jñaṃ ya̠jña mava̍ । 
15) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
16) ru̠ndhē̠ 'va̠bhṛ̠thō̍ 'vabhṛ̠thō ru̍ndhē rundhē 'vabhṛ̠thaḥ । 
17) a̠va̠bhṛ̠tha ścha̍ chāvabhṛ̠thō̍ 'vabhṛ̠tha ścha̍ । 
17) a̠va̠bhṛ̠tha itya̍va - bhṛ̠thaḥ । 
18) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
19) mē̠ sva̠gā̠kā̠ra-ssva̍gākā̠rō mē̍ mē svagākā̠raḥ । 
20) sva̠gā̠kā̠raścha̍ cha svagākā̠ra-ssva̍gākā̠raścha̍ । 
20) sva̠gā̠kā̠ra iti̍ svagā - kā̠raḥ । 
21) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
22) ma̠ itīti̍ mē ma̠ iti̍ । 
23) ityā̍hā̠hē tītyā̍ha । 
24) ā̠ha̠ sva̠gākṛ̍tyai sva̠gākṛ̍tyā āhāha sva̠gākṛ̍tyai । 
25) sva̠gākṛ̍tyā a̠gni ra̠gni-ssva̠gākṛ̍tyai sva̠gākṛ̍tyā a̠gniḥ । 
25) sva̠gākṛ̍tyā̠ iti̍ sva̠gā - kṛ̠tyai̠ । 
26) a̠gniścha̍ chā̠gni ra̠gniścha̍ । 
27) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
28) mē̠ gha̠rmō gha̠rmō mē̍ mē gha̠rmaḥ । 
29) gha̠rmaścha̍ cha gha̠rmō gha̠rmaścha̍ । 
30) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
31) ma̠ itīti̍ mē ma̠ iti̍ । 
32) ityā̍hā̠hē tītyā̍ha । 
33) ā̠hai̠ta dē̠ta dā̍hā hai̠tat । 
34) ē̠ta-dvai vā ē̠ta dē̠ta-dvai । 
35) vai bra̍hmavarcha̠sasya̍ brahmavarcha̠sasya̠ vai vai bra̍hmavarcha̠sasya̍ । 
36) bra̠hma̠va̠rcha̠sasya̍ rū̠pagṃ rū̠pa-mbra̍hmavarcha̠sasya̍ brahmavarcha̠sasya̍ rū̠pam । 
36) bra̠hma̠va̠rcha̠sasyēti̍ brahma - va̠rcha̠sasya̍ । 
37) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ । 
38) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va । 
39) ē̠va bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mē̠vaiva bra̍hmavarcha̠sam । 
40) bra̠hma̠va̠rcha̠sa mavāva̍ brahmavarcha̠sa-mbra̍hmavarcha̠sa mava̍ । 
40) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam । 
41) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
42) ru̠ndha̠ ṛgṛg ru̍ndhē rundha̠ ṛk । 
43) ṛkcha̠ cha rgṛkcha̍ । 
44) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
45) mē̠ sāma̠ sāma̍ mē mē̠ sāma̍ । 
46) sāma̍ cha cha̠ sāma̠ sāma̍ cha । 
47) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
48) ma̠ itīti̍ mē ma̠ iti̍ । 
49) ityā̍hā̠hē tītyā̍ha । 
50) ā̠hai̠ta dē̠ta dā̍hā hai̠tat । 
॥ 40 ॥ (50/57)
1) ē̠ta-dvai vā ē̠ta dē̠ta-dvai । 
2) vai Chanda̍sā̠-ñChanda̍sā̠ṃ vai vai Chanda̍sām । 
3) Chanda̍sāgṃ rū̠pagṃ rū̠pa-ñChanda̍sā̠-ñChanda̍sāgṃ rū̠pam । 
4) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ । 
5) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va । 
6) ē̠va Chandāgṃ̍si̠ Chandāg̍ syē̠vaiva Chandāgṃ̍si । 
7) Chandāg̠ syavāva̠ chChandāgṃ̍si̠ Chandāg̠syava̍ । 
8) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
9) ru̠ndhē̠ garbhā̠ garbhā̍ rundhē rundhē̠ garbhā̎ḥ । 
10) garbhā̎ścha cha̠ garbhā̠ garbhā̎ścha । 
11) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
12) mē̠ va̠thsā va̠thsā mē̍ mē va̠thsāḥ । 
13) va̠thsāścha̍ cha va̠thsā va̠thsāścha̍ । 
14) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
15) ma̠ itīti̍ mē ma̠ iti̍ । 
16) ityā̍hā̠hē tītyā̍ha । 
17) ā̠hai̠ta dē̠ta dā̍hā hai̠tat । 
18) ē̠ta-dvai vā ē̠ta dē̠ta-dvai । 
19) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām । 
20) pa̠śū̠nāgṃ rū̠pagṃ rū̠pa-mpa̍śū̠nā-mpa̍śū̠nāgṃ rū̠pam । 
21) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ । 
22) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va । 
23) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn । 
24) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ । 
25) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
26) ru̠ndhē̠ kalpā̠n kalpā̎-nrundhē rundhē̠ kalpān̍ । 
27) kalpā̎n juhōti juhōti̠ kalpā̠n kalpā̎n juhōti । 
28) ju̠hō̠ tyaklṛ̍pta̠syā klṛ̍ptasya juhōti juhō̠ tyaklṛ̍ptasya । 
29) aklṛ̍ptasya̠ klṛptyai̠ klṛptyā̠ aklṛ̍pta̠syā klṛ̍ptasya̠ klṛptyai̎ । 
30) klṛptyai̍ yugmadayu̠jē yu̍gmadayu̠jē klṛptyai̠ klṛptyai̍ yugmadayu̠jē । 
31) yu̠gma̠da̠yu̠jē ju̍hōti juhōti yugmadayu̠jē yu̍gmadayu̠jē ju̍hōti । 
31) yu̠gma̠da̠yu̠jē iti̍ yugmat - a̠yu̠jē । 
32) ju̠hō̠ti̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāya̍ juhōti juhōti mithuna̠tvāya̍ । 
33) mi̠thu̠na̠tvā yō̎tta̠rāva̍tī utta̠rāva̍tī mithuna̠tvāya̍ mithuna̠tvā yō̎tta̠rāva̍tī । 
33) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ । 
34) u̠tta̠rāva̍tī bhavatō bhavata utta̠rāva̍tī utta̠rāva̍tī bhavataḥ । 
34) u̠tta̠rāva̍tī̠ ityu̍tta̠rā - va̠tī̠ । 
35) bha̠va̠tō̠ 'bhikrā̎mtyā a̠bhikrā̎mtyai bhavatō bhavatō̠ 'bhikrā̎mtyai । 
36) a̠bhikrā̎mtyā̠ ēkaikā̠ 'bhikrā̎mtyā a̠bhikrā̎mtyā̠ ēkā̎ । 
36) a̠bhikrā̎mtyā̠ itya̠bhi - krā̠ntyai̠ । 
37) ēkā̍ cha̠ chaikaikā̍ cha । 
38) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
39) mē̠ ti̠sra sti̠srō mē̍ mē ti̠sraḥ । 
40) ti̠sra ścha̍ cha ti̠sra sti̠sra ścha̍ । 
41) cha̠ mē̠ mē̠ cha̠ cha̠ mē̠ । 
42) ma̠ itīti̍ mē ma̠ iti̍ । 
43) ityā̍hā̠hē tītyā̍ha । 
44) ā̠ha̠ dē̠va̠Cha̠nda̠sa-ndē̍vaChanda̠sa mā̍hāha dēvaChanda̠sam । 
45) dē̠va̠Cha̠nda̠saṃ vai vai dē̍vaChanda̠sa-ndē̍vaChanda̠saṃ vai । 
45) dē̠va̠Cha̠nda̠samiti̍ dēva - Cha̠nda̠sam । 
46) vā ēkaikā̠ vai vā ēkā̎ । 
47) ēkā̍ cha̠ chaikaikā̍ cha । 
48) cha̠ ti̠sra sti̠sra ścha̍ cha ti̠sraḥ । 
49) ti̠sra ścha̍ cha ti̠sra sti̠sra ścha̍ । 
50) cha̠ ma̠nu̠ṣya̠Cha̠nda̠sa-mma̍nuṣyaChanda̠sa-ñcha̍ cha manuṣyaChanda̠sam । 
॥ 41 ॥ (50/55)
1) ma̠nu̠ṣya̠Cha̠nda̠sa-ñchata̍sra̠ śchata̍srō manuṣyaChanda̠sa-mma̍nuṣyaChanda̠sa-ñchata̍sraḥ । 
1) ma̠nu̠ṣya̠Cha̠nda̠samiti̍ manuṣya - Cha̠nda̠sam । 
2) chata̍sra ścha cha̠ chata̍sra̠ śchata̍sra ścha । 
3) chā̠ṣṭā va̠ṣṭau cha̍ chā̠ṣṭau । 
4) a̠ṣṭau cha̍ chā̠ṣṭā va̠ṣṭau cha̍ । 
5) cha̠ dē̠va̠Cha̠nda̠sa-ndē̍vaChanda̠sa-ñcha̍ cha dēvaChanda̠sam । 
6) dē̠va̠Cha̠nda̠sa-ñcha̍ cha dēvaChanda̠sa-ndē̍vaChanda̠sa-ñcha̍ । 
6) dē̠va̠Cha̠nda̠samiti̍ dēva - Cha̠nda̠sam । 
7) chai̠vaiva cha̍ chai̠va । 
8) ē̠va ma̍nuṣyaChanda̠sa-mma̍nuṣyaChanda̠sa mē̠vaiva ma̍nuṣyaChanda̠sam । 
9) ma̠nu̠ṣya̠Cha̠nda̠sa-ñcha̍ cha manuṣyaChanda̠sa-mma̍nuṣyaChanda̠sa-ñcha̍ । 
9) ma̠nu̠ṣya̠Cha̠nda̠samiti̍ manuṣya - Cha̠nda̠sam । 
10) chāvāva̍ cha̠ chāva̍ । 
11) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
12) ru̠ndha̠ ā ru̍ndhē rundha̠ ā । 
13) ā traya̍strigṃśata̠ straya̍strigṃśata̠ ā traya̍strigṃśataḥ । 
14) traya̍strigṃśatō juhōti juhōti̠ traya̍strigṃśata̠ straya̍strigṃśatō juhōti । 
14) traya̍strigṃśata̠ iti̠ traya̍ḥ - tri̠gṃ̠śa̠ta̠ḥ । 
15) ju̠hō̠ti̠ traya̍strigṃśa̠-ttraya̍strigṃśaj juhōti juhōti̠ traya̍strigṃśat । 
16) traya̍strigṃśa̠-dvai vai traya̍strigṃśa̠-ttraya̍strigṃśa̠-dvai । 
16) traya̍strigṃśa̠diti̠ traya̍ḥ - tri̠gṃ̠śa̠t । 
17) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ । 
18) dē̠vatā̍ dē̠vatā̎ḥ । 
19) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va । 
20) ē̠vāvā vai̠vai vāva̍ । 
21) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
22) ru̠ndha̠ ā ru̍ndhē rundha̠ ā । 
23) ā 'ṣṭācha̍tvārigṃśatō̠ 'ṣṭācha̍tvārigṃśata̠ ā 'ṣṭācha̍tvārigṃśataḥ । 
24) a̠ṣṭācha̍tvārigṃśatō juhōti juhō tya̠ṣṭācha̍tvārigṃśatō̠ 'ṣṭācha̍tvārigṃśatō juhōti । 
24) a̠ṣṭācha̍tvārigṃśata̠ itya̠ṣṭā - cha̠tvā̠ri̠gṃ̠śa̠ta̠ḥ । 
25) ju̠hō̠ tya̠ṣṭācha̍tvārigṃśadakṣarā̠ 'ṣṭācha̍tvārigṃśadakṣarā juhōti juhō tya̠ṣṭācha̍tvārigṃśadakṣarā । 
26) a̠ṣṭācha̍tvārigṃśadakṣarā̠ jaga̍tī̠ jaga̍tya̠ ṣṭācha̍tvārigṃśadakṣarā̠ 'ṣṭācha̍tvārigṃśadakṣarā̠ jaga̍tī । 
26) a̠ṣṭācha̍tvārigṃśadakṣa̠rētya̠ṣṭācha̍tvārigṃśat - a̠kṣa̠rā̠ । 
27) jaga̍tī̠ jāga̍tā̠ jāga̍tā̠ jaga̍tī̠ jaga̍tī̠ jāga̍tāḥ । 
28) jāga̍tāḥ pa̠śava̍ḥ pa̠śavō̠ jāga̍tā̠ jāga̍tāḥ pa̠śava̍ḥ । 
29) pa̠śavō̠ jaga̍tyā̠ jaga̍tyā pa̠śava̍ḥ pa̠śavō̠ jaga̍tyā । 
30) jaga̍tyai̠vaiva jaga̍tyā̠ jaga̍tyai̠va । 
31) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
32) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn । 
33) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ । 
34) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
35) ru̠ndhē̠ vājō̠ vājō̍ rundhē rundhē̠ vāja̍ḥ । 
36) vāja̍ścha cha̠ vājō̠ vāja̍ścha । 
37) cha̠ pra̠sa̠vaḥ pra̍sa̠vaścha̍ cha prasa̠vaḥ । 
38) pra̠sa̠vaścha̍ cha prasa̠vaḥ pra̍sa̠vaścha̍ । 
38) pra̠sa̠va iti̍ pra - sa̠vaḥ । 
39) chētīti̍ cha̠ chēti̍ । 
40) iti̍ dvāda̠śa-ndvā̍da̠śa mitīti̍ dvāda̠śam । 
41) dvā̠da̠śa-ñju̍hōti juhōti dvāda̠śa-ndvā̍da̠śa-ñju̍hōti । 
42) ju̠hō̠ti̠ dvāda̍śa̠ dvāda̍śa juhōti juhōti̠ dvāda̍śa । 
43) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ । 
44) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ । 
45) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rē sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rē । 
45) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ । 
46) sa̠ṃva̠thsa̠ra ē̠vaiva sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠va । 
46) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē । 
47) ē̠va prati̠ pratyē̠vaiva prati̍ । 
48) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati । 
49) ti̠ṣṭha̠tīti̍ tiṣṭhati ।
॥ 42 ॥ (49/59)
॥ a. 8 ॥
1) a̠gni-rdē̠vēbhyō̍ dē̠vēbhyō̠ 'gni ra̠gni-rdē̠vēbhya̍ḥ । 
2) dē̠vēbhyō 'pāpa̍ dē̠vēbhyō̍ dē̠vēbhyō 'pa̍ । 
3) apā̎krāma dakrāma̠ dapāpā̎ krāmat । 
4) a̠krā̠ma̠-dbhā̠ga̠dhēya̍-mbhāga̠dhēya̍ makrāma dakrāma-dbhāga̠dhēya̎m । 
5) bhā̠ga̠dhēya̍ mi̠chChamā̍na i̠chChamā̍nō bhāga̠dhēya̍-mbhāga̠dhēya̍ mi̠chChamā̍naḥ । 
5) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m । 
6) i̠chChamā̍na̠ sta-nta mi̠chChamā̍na i̠chChamā̍na̠ stam । 
7) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ । 
8) dē̠vā a̍bruva-nnabruva-ndē̠vā dē̠vā a̍bruvann । 
9) a̠bru̠va̠-nnupōpā̎ bruva-nnabruva̠-nnupa̍ । 
10) upa̍ nō na̠ upōpa̍ naḥ । 
11) na̠ ā nō̍ na̠ ā । 
12) ā va̍rtasva varta̠svā va̍rtasva । 
13) va̠rta̠sva̠ ha̠vyagṃ ha̠vyaṃ va̍rtasva vartasva ha̠vyam । 
14) ha̠vya-nnō̍ nō ha̠vyagṃ ha̠vya-nna̍ḥ । 
15) nō̠ va̠ha̠ va̠ha̠ nō̠ nō̠ va̠ha̠ । 
16) va̠hē tīti̍ vaha va̠hēti̍ । 
17) iti̠ sa sa itīti̠ saḥ । 
18) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt । 
19) a̠bra̠vī̠-dvara̠ṃ vara̍ mabravī dabravī̠-dvara̎m । 
20) vara̍ṃ vṛṇai vṛṇai̠ vara̠ṃ vara̍ṃ vṛṇai । 
21) vṛ̠ṇai̠ mahya̠-mmahya̍ṃ vṛṇai vṛṇai̠ mahya̎m । 
22) mahya̍ mē̠vaiva mahya̠-mmahya̍ mē̠va । 
23) ē̠va vā̍japrasa̠vīya̍ṃ vājaprasa̠vīya̍ mē̠vaiva vā̍japrasa̠vīya̎m । 
24) vā̠ja̠pra̠sa̠vīya̍-ñjuhavan juhavan. vājaprasa̠vīya̍ṃ vājaprasa̠vīya̍-ñjuhavann । 
24) vā̠ja̠pra̠sa̠vīya̠miti̍ vāja - pra̠sa̠vīya̎m । 
25) ju̠ha̠va̠-nnitīti̍ juhavan juhava̠-nniti̍ । 
26) iti̠ tasmā̠-ttasmā̠ ditīti̠ tasmā̎t । 
27) tasmā̍ da̠gnayē̠ 'gnayē̠ tasmā̠-ttasmā̍ da̠gnayē̎ । 
28) a̠gnayē̍ vājaprasa̠vīya̍ṃ vājaprasa̠vīya̍ ma̠gnayē̠ 'gnayē̍ vājaprasa̠vīya̎m । 
29) vā̠ja̠pra̠sa̠vīya̍-ñjuhvati juhvati vājaprasa̠vīya̍ṃ vājaprasa̠vīya̍-ñjuhvati । 
29) vā̠ja̠pra̠sa̠vīya̠miti̍ vāja - pra̠sa̠vīya̎m । 
30) ju̠hva̠ti̠ ya-dyaj ju̍hvati juhvati̠ yat । 
31) ya-dvā̍japrasa̠vīya̍ṃ vājaprasa̠vīya̠ṃ ya-dya-dvā̍japrasa̠vīya̎m । 
32) vā̠ja̠pra̠sa̠vīya̍-ñju̠hōti̍ ju̠hōti̍ vājaprasa̠vīya̍ṃ vājaprasa̠vīya̍-ñju̠hōti̍ । 
32) vā̠ja̠pra̠sa̠vīya̠miti̍ vāja - pra̠sa̠vīya̎m । 
33) ju̠hō tya̠gni ma̠gni-ñju̠hōti̍ ju̠hō tya̠gnim । 
34) a̠gni mē̠vai vāgni ma̠gni mē̠va । 
35) ē̠va ta-ttadē̠ vaiva tat । 
36) ta-dbhā̍ga̠dhēyē̍na bhāga̠dhēyē̍na̠ ta-tta-dbhā̍ga̠dhēyē̍na । 
37) bhā̠ga̠dhēyē̍na̠ sagṃ sa-mbhā̍ga̠dhēyē̍na bhāga̠dhēyē̍na̠ sam । 
37) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na । 
38) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati । 
39) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ । 
40) athō̍ abhiṣē̠kō̍ 'bhiṣē̠kō 'thō̠ athō̍ abhiṣē̠kaḥ । 
40) athō̠ ityathō̎ । 
41) a̠bhi̠ṣē̠ka ē̠vaivā bhi̍ṣē̠kō̍ 'bhiṣē̠ka ē̠va । 
41) a̠bhi̠ṣē̠ka itya̍bhi - sē̠kaḥ । 
42) ē̠vāsyā̎ syai̠vai vāsya̍ । 
43) a̠sya̠ sa sō̎ 'syāsya̠ saḥ । 
44) sa cha̍turda̠śabhi̍ śchaturda̠śabhi̠-ssa sa cha̍turda̠śabhi̍ḥ । 
45) cha̠tu̠rda̠śabhi̍-rjuhōti juhōti chaturda̠śabhi̍ śchaturda̠śabhi̍-rjuhōti । 
45) cha̠tu̠rda̠śabhi̠riti̍ chaturda̠śa - bhi̠ḥ । 
46) ju̠hō̠ti̠ sa̠pta sa̠pta ju̍hōti juhōti sa̠pta । 
47) sa̠pta grā̠myā grā̠myā-ssa̠pta sa̠pta grā̠myāḥ । 
48) grā̠myā ōṣa̍dhaya̠ ōṣa̍dhayō grā̠myā grā̠myā ōṣa̍dhayaḥ । 
49) ōṣa̍dhaya-ssa̠pta sa̠ptau ṣa̍dhaya̠ ōṣa̍dhaya-ssa̠pta । 
50) sa̠ptā ra̠ṇyā ā̍ra̠ṇyā-ssa̠pta sa̠ptā ra̠ṇyāḥ । 
॥ 43 ॥ (50/58)
1) ā̠ra̠ṇyā u̠bhayī̍ṣā mu̠bhayī̍ṣā māra̠ṇyā ā̍ra̠ṇyā u̠bhayī̍ṣām । 
2) u̠bhayī̍ṣā̠ mava̍ruddhyā̠ ava̍ruddhyā u̠bhayī̍ṣā mu̠bhayī̍ṣā̠ mava̍ruddhyai । 
3) ava̍ruddhyā̠ anna̍syānna̠syā nna̍syānna̠syā va̍ruddhyā̠ ava̍ruddhyā̠ anna̍syānnasya । 
3) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ । 
4) anna̍syānnasya juhōti juhō̠ tyanna̍syānna̠syā nna̍syānnasya juhōti । 
4) anna̍syānna̠syētyanna̍sya - a̠nna̠sya̠ । 
5) ju̠hō̠ tyanna̍syānna̠syā nna̍syānnasya juhōti juhō̠ tyanna̍syānnasya । 
6) anna̍syānna̠syā va̍ruddhyā̠ ava̍ruddhyā̠ anna̍syānna̠syā nna̍syānna̠syā va̍ruddhyai । 
6) anna̍syānna̠syētyanna̍sya - a̠nna̠sya̠ । 
7) ava̍ruddhyā̠ audu̍mbarē̠ ṇaudu̍mbarē̠ṇā va̍ruddhyā̠ ava̍ruddhyā̠ audu̍mbarēṇa । 
7) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ । 
8) audu̍mbarēṇa sru̠vēṇa̍ sru̠vē ṇaudu̍mbarē̠ ṇaudu̍mbarēṇa sru̠vēṇa̍ । 
9) sru̠vēṇa̍ juhōti juhōti sru̠vēṇa̍ sru̠vēṇa̍ juhōti । 
10) ju̠hō̠ tyūrgūrg ju̍hōti juhō̠ tyūrk । 
11) ūrg vai vā ūrgūrg vai । 
12) vā u̍du̠mbara̍ udu̠mbarō̠ vai vā u̍du̠mbara̍ḥ । 
13) u̠du̠mbara̠ ūrgūrgu̍ du̠mbara̍ udu̠mbara̠ ūrk । 
14) ūrganna̠ manna̠ mūrgū-rganna̎m । 
15) anna̍ mū̠rjōrjā 'nna̠ manna̍ mū̠rjā । 
16) ū̠rjaivai vōrjō-rjaiva । 
17) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
18) a̠smā̠ ūrja̠ mūrja̍ masmā asmā̠ ūrja̎m । 
19) ūrja̠ manna̠ manna̠ mūrja̠ mūrja̠ manna̎m । 
20) anna̠ mavā vānna̠ manna̠ mava̍ । 
21) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
22) ru̠ndhē̠ 'gni ra̠gnī ru̍ndhē rundhē̠ 'gniḥ । 
23) a̠gni-rvai vā a̠gni ra̠gni-rvai । 
24) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m । 
25) dē̠vānā̍ ma̠bhiṣi̍ktō̠ 'bhiṣi̍ktō dē̠vānā̎-ndē̠vānā̍ ma̠bhiṣi̍ktaḥ । 
26) a̠bhiṣi̍ktō 'gni̠chi da̍gni̠chi da̠bhiṣi̍ktō̠ 'bhiṣi̍ktō 'gni̠chit । 
26) a̠bhiṣi̍kta̠ itya̠bhi - si̠kta̠ḥ । 
27) a̠gni̠chi-nma̍nu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā magni̠chi da̍gni̠chi-nma̍nu̠ṣyā̍ṇām । 
27) a̠gni̠chiditya̍gni - chit । 
28) ma̠nu̠ṣyā̍ṇā̠-ntasmā̠-ttasmā̎-nmanu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā̠-ntasmā̎t । 
29) tasmā̍ dagni̠chi da̍gni̠chi-ttasmā̠-ttasmā̍ dagni̠chit । 
30) a̠gni̠chi-dvarṣa̍ti̠ varṣa̍ tyagni̠chi da̍gni̠chi-dvarṣa̍ti । 
30) a̠gni̠chiditya̍gni - chit । 
31) varṣa̍ti̠ na na varṣa̍ti̠ varṣa̍ti̠ na । 
32) na dhā̍vē-ddhāvē̠-nna na dhā̍vēt । 
33) dhā̠vē̠ dava̍ruddha̠ mava̍ruddha-ndhāvē-ddhāvē̠ dava̍ruddham । 
34) ava̍ruddha̠gṃ̠ hi hyava̍ruddha̠ mava̍ruddha̠gṃ̠ hi । 
34) ava̍ruddha̠mityava̍ - ru̠ddha̠m । 
35) hya̍syāsya̠ hi hya̍sya । 
36) a̠syānna̠ manna̍ masyā̠ syānna̎m । 
37) anna̠ manna̎m । 
38) anna̍ mivē̠vānna̠ manna̍ miva । 
39) i̠va̠ khalu̠ khalvi̍vēva̠ khalu̍ । 
40) khalu̠ vai vai khalu̠ khalu̠ vai । 
41) vai va̠r̠ṣaṃ va̠r̠ṣaṃ vai vai va̠r̠ṣam । 
42) va̠r̠ṣaṃ ya-dya-dva̠r̠ṣaṃ va̠r̠ṣaṃ yat । 
43) ya-ddhāvē̠-ddhāvē̠-dya-dya-ddhāvē̎t । 
44) dhāvē̍ da̠nnādyā̍ da̠nnādyā̠-ddhāvē̠-ddhāvē̍ da̠nnādyā̎t । 
45) a̠nnādyā̎-ddhāvē-ddhāvē da̠nnādyā̍ da̠nnādyā̎-ddhāvēt । 
45) a̠nnādyā̠ditya̍nna - adyā̎t । 
46) dhā̠vē̠ du̠pāva̍rtētō̠ pāva̍rtēta dhāvē-ddhāvē du̠pāva̍rtēta । 
47) u̠pāva̍rtētā̠ nnādya̍ ma̠nnādya̍ mu̠pāva̍rtētō̠ pāva̍rtē tā̠nnādya̎m । 
47) u̠pāva̍rtē̠tētya̍pa - āva̍rtēta । 
48) a̠nnādya̍ mē̠vai vānnādya̍ ma̠nnādya̍ mē̠va । 
48) a̠nnādya̠mitya̍nna - adya̎m । 
49) ē̠vābhyā̎(1̠) bhyē̍vai vābhi । 
50) a̠bhyu̍pāva̍rtata u̠pāva̍rtatē̠ 'bhyā̎(1̠)bhyu̍ pāva̍rtatē । 
॥ 44 ॥ (50/61)
1) u̠pāva̍rtatē̠ naktō̠ṣāsā̠ naktō̠ṣā sō̠pāva̍rtata u̠pāva̍rtatē̠ naktō̠ṣāsā̎ । 
1) u̠pāva̍rtata̠ ityu̍pa - āva̍rtatē । 
2) naktō̠ṣāsētīti̠ naktō̠ṣāsā̠ naktō̠ṣāsēti̍ । 
3) iti̍ kṛ̠ṣṇāyai̍ kṛ̠ṣṇāyā̠ itīti̍ kṛ̠ṣṇāyai̎ । 
4) kṛ̠ṣṇāyai̎ śvē̠tava̍thsāyai śvē̠tava̍thsāyai kṛ̠ṣṇāyai̍ kṛ̠ṣṇāyai̎ śvē̠tava̍thsāyai । 
5) śvē̠tava̍thsāyai̠ paya̍sā̠ paya̍sā śvē̠tava̍thsāyai śvē̠tava̍thsāyai̠ paya̍sā । 
5) śvē̠tava̍thsāyā̠ iti̍ śvē̠ta - va̠thsā̠yai̠ । 
6) paya̍sā juhōti juhōti̠ paya̍sā̠ paya̍sā juhōti । 
7) ju̠hō̠ tyahnā 'hnā̍ juhōti juhō̠ tyahnā̎ । 
8) ahnai̠ vaivāhnā 'hnai̠va । 
9) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
10) a̠smai̠ rātri̠gṃ̠ rātri̍ masmā asmai̠ rātri̎m । 
11) rātri̠-mpra pra rātri̠gṃ̠ rātri̠-mpra । 
12) pra dā̍payati dāpayati̠ pra pra dā̍payati । 
13) dā̠pa̠ya̠ti̠ rātri̍yā̠ rātri̍yā dāpayati dāpayati̠ rātri̍yā । 
14) rātri̠yā 'ha̠ rahā̠ rātri̍yā̠ rātri̠yā 'ha̍ḥ । 
15) aha̍ rahōrā̠trē a̍hōrā̠trē aha̠ raha̍ rahōrā̠trē । 
16) a̠hō̠rā̠trē ē̠vaivā hō̍rā̠trē a̍hōrā̠trē ē̠va । 
16) a̠hō̠rā̠trē itya̍haḥ - rā̠trē । 
17) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
18) a̠smai̠ prattē̠ prattē̍ asmā asmai̠ prattē̎ । 
19) prattē̠ kāma̠-ṅkāma̠-mprattē̠ prattē̠ kāma̎m । 
19) prattē̠ iti̠ prattē̎ । 
20) kāma̍ ma̠nnādya̍ ma̠nnādya̠-ṅkāma̠-ṅkāma̍ ma̠nnādya̎m । 
21) a̠nnādya̍-nduhātē duhātē a̠nnādya̍ ma̠nnādya̍-nduhātē । 
21) a̠nnādya̠mitya̍nna - adya̎m । 
22) du̠hā̠tē̠ rā̠ṣṭra̠bhṛtō̍ rāṣṭra̠bhṛtō̍ duhātē duhātē rāṣṭra̠bhṛta̍ḥ । 
22) du̠hā̠tē̠ iti̍ duhātē । 
23) rā̠ṣṭra̠bhṛtō̍ juhōti juhōti rāṣṭra̠bhṛtō̍ rāṣṭra̠bhṛtō̍ juhōti । 
23) rā̠ṣṭra̠bhṛta̠ iti̍ rāṣṭra - bhṛta̍ḥ । 
24) ju̠hō̠ti̠ rā̠ṣṭragṃ rā̠ṣṭra-ñju̍hōti juhōti rā̠ṣṭram । 
25) rā̠ṣṭra mē̠vaiva rā̠ṣṭragṃ rā̠ṣṭra mē̠va । 
26) ē̠vāvā vai̠vai vāva̍ । 
27) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
28) ru̠ndhē̠ ṣa̠ḍbhi ṣṣa̠ḍbhī ru̍ndhē rundhē ṣa̠ḍbhiḥ । 
29) ṣa̠ḍbhi-rju̍hōti juhōti ṣa̠ḍbhi ṣṣa̠ḍbhi-rju̍hōti । 
29) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ । 
30) ju̠hō̠ti̠ ṣa-ṭthṣa-ḍju̍hōti juhōti̠ ṣaṭ । 
31) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai । 
32) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ । 
33) ṛ̠tava̍ ṛ̠tuṣ vṛ̠tuṣ vṛ̠tava̍ ṛ̠tava̍ ṛ̠tuṣu̍ । 
34) ṛ̠tu ṣvē̠vaiva rtuṣ vṛ̠tu ṣvē̠va । 
35) ē̠va prati̠ pratyē̠ vaiva prati̍ । 
36) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati । 
37) ti̠ṣṭha̠ti̠ bhuva̍nasya̠ bhuva̍nasya tiṣṭhati tiṣṭhati̠ bhuva̍nasya । 
38) bhuva̍nasya patē patē̠ bhuva̍nasya̠ bhuva̍nasya patē । 
39) pa̠ta̠ itīti̍ patē pata̠ iti̍ । 
40) iti̍ rathamu̠khē ra̍thamu̠kha itīti̍ rathamu̠khē । 
41) ra̠tha̠mu̠khē pañcha̠ pañcha̍ rathamu̠khē ra̍thamu̠khē pañcha̍ । 
41) ra̠tha̠mu̠kha iti̍ ratha - mu̠khē । 
42) pañchāhu̍tī̠ rāhu̍tī̠ḥ pañcha̠ pañchāhu̍tīḥ । 
43) āhu̍tī-rjuhōti juhō̠ tyāhu̍tī̠ rāhu̍tī-rjuhōti । 
43) āhu̍tī̠rityā - hu̠tī̠ḥ । 
44) ju̠hō̠ti̠ vajrō̠ vajrō̍ juhōti juhōti̠ vajra̍ḥ । 
45) vajrō̠ vai vai vajrō̠ vajrō̠ vai । 
46) vai rathō̠ rathō̠ vai vai ratha̍ḥ । 
47) rathō̠ vajrē̍ṇa̠ vajrē̍ṇa̠ rathō̠ rathō̠ vajrē̍ṇa । 
48) vajrē̍ ṇai̠vaiva vajrē̍ṇa̠ vajrē̍ṇai̠va । 
49) ē̠va diśō̠ diśa̍ ē̠vaiva diśa̍ḥ । 
50) diśō̠ 'bhya̍bhi diśō̠ diśō̠ 'bhi । 
॥ 45 ॥ (50/60)
1) a̠bhi ja̍yati jaya tya̠bhya̍bhi ja̍yati । 
2) ja̠ya̠ tya̠gni̠chita̍ magni̠chita̍-ñjayati jaya tyagni̠chita̎m । 
3) a̠gni̠chitagṃ̍ ha hāgni̠chita̍ magni̠chitagṃ̍ ha । 
3) a̠gni̠chita̠mitya̍gni - chita̎m । 
4) ha̠ vai vai ha̍ ha̠ vai । 
5) vā a̠muṣmi̍-nna̠muṣmi̠n̠. vai vā a̠muṣminn̍ । 
6) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
7) lō̠kē vātō̠ vātō̍ lō̠kē lō̠kē vāta̍ḥ । 
8) vātō̠ 'bhya̍bhi vātō̠ vātō̠ 'bhi । 
9) a̠bhi pa̍vatē pavatē̠ 'bhya̍bhi pa̍vatē । 
10) pa̠va̠tē̠ vā̠ta̠nā̠māni̍ vātanā̠māni̍ pavatē pavatē vātanā̠māni̍ । 
11) vā̠ta̠nā̠māni̍ juhōti juhōti vātanā̠māni̍ vātanā̠māni̍ juhōti । 
11) vā̠ta̠nā̠mānīti̍ vāta - nā̠māni̍ । 
12) ju̠hō̠tya̠ bhya̍bhi ju̍hōti juhōtya̠bhi । 
13) a̠bhyē̍vai vābhyā̎(1̠) bhyē̍va । 
14) ē̠vaina̍ mēna mē̠vai vaina̎m । 
15) ē̠na̠ ma̠muṣmi̍-nna̠muṣmi̍-nnēna mēna ma̠muṣminn̍ । 
16) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
17) lō̠kē vātō̠ vātō̍ lō̠kē lō̠kē vāta̍ḥ । 
18) vāta̍ḥ pavatē pavatē̠ vātō̠ vāta̍ḥ pavatē । 
19) pa̠va̠tē̠ trīṇi̠ trīṇi̍ pavatē pavatē̠ trīṇi̍ । 
20) trīṇi̍ juhōti juhōti̠ trīṇi̠ trīṇi̍ juhōti । 
21) ju̠hō̠ti̠ traya̠ strayō̍ juhōti juhōti̠ traya̍ḥ । 
22) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē । 
23) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ । 
24) lō̠kā ē̠bhya ē̠bhyō lō̠kā lō̠kā ē̠bhyaḥ । 
25) ē̠bhya ē̠vai vaibhya ē̠bhya ē̠va । 
26) ē̠va lō̠kēbhyō̍ lō̠kēbhya̍ ē̠vaiva lō̠kēbhya̍ḥ । 
27) lō̠kēbhyō̠ vāta̠ṃ vāta̍m ँlō̠kēbhyō̍ lō̠kēbhyō̠ vāta̎m । 
28) vāta̠ mavāva̠ vāta̠ṃ vāta̠ mava̍ । 
29) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
30) ru̠ndhē̠ sa̠mu̠dra-ssa̍mu̠drō ru̍ndhē rundhē samu̠draḥ । 
31) sa̠mu̠drō̎ 'syasi samu̠dra-ssa̍mu̠drō̍ 'si । 
32) a̠si̠ nabha̍svā̠-nnabha̍svā nasyasi̠ nabha̍svān । 
33) nabha̍svā̠ nitīti̠ nabha̍svā̠-nnabha̍svā̠ niti̍ । 
34) ityā̍hā̠hē tītyā̍ha । 
35) ā̠hai̠ta dē̠ta dā̍hā hai̠tat । 
36) ē̠ta-dvai vā ē̠ta dē̠ta-dvai । 
37) vai vāta̍sya̠ vāta̍sya̠ vai vai vāta̍sya । 
38) vāta̍sya rū̠pagṃ rū̠paṃ vāta̍sya̠ vāta̍sya rū̠pam । 
39) rū̠pagṃ rū̠pēṇa̍ rū̠pēṇa̍ rū̠pagṃ rū̠pagṃ rū̠pēṇa̍ । 
40) rū̠pē ṇai̠vaiva rū̠pēṇa̍ rū̠pēṇai̠va । 
41) ē̠va vāta̠ṃ vāta̍ mē̠vaiva vāta̎m । 
42) vāta̠ mavāva̠ vāta̠ṃ vāta̠ mava̍ । 
43) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
44) ru̠ndhē̠ 'ñja̠linā̎ 'ñja̠linā̍ rundhē rundhē 'ñja̠linā̎ । 
45) a̠ñja̠linā̍ juhōti juhō tyañja̠linā̎ 'ñja̠linā̍ juhōti । 
46) ju̠hō̠ti̠ na na ju̍hōti juhōti̠ na । 
47) na hi hi na na hi । 
48) hyē̍tēṣā̍ mē̠tēṣā̠gṃ̠ hi hyē̍tēṣā̎m । 
49) ē̠tēṣā̍ ma̠nyathā̠ 'nyathai̠tēṣā̍ mē̠tēṣā̍ ma̠nyathā̎ । 
50) a̠nyathā ''hu̍tī̠ rāhu̍tī ra̠nyathā̠ 'nyathā ''hu̍tīḥ । 
51) āhu̍tī rava̠kalpa̍tē 'va̠kalpa̍ta̠ āhu̍tī̠ rāhu̍tī rava̠kalpa̍tē । 
51) āhu̍ti̠rityā - hu̠ti̠ḥ । 
52) a̠va̠kalpa̍ta̠ itya̍va - kalpa̍tē । 
॥ 46 ॥ (52/55)
॥ a. 9 ॥
1) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai । 
1) su̠va̠rgāyēti̍ suvaḥ - gāya̍ । 
2) vai lō̠kāya̍ lō̠kāya̠ vai vai lō̠kāya̍ । 
3) lō̠kāya̍ dēvara̠thō dē̍vara̠thō lō̠kāya̍ lō̠kāya̍ dēvara̠thaḥ । 
4) dē̠va̠ra̠thō yu̍jyatē yujyatē dēvara̠thō dē̍vara̠thō yu̍jyatē । 
4) dē̠va̠ra̠tha iti̍ dēva - ra̠thaḥ । 
5) yu̠jya̠tē̠ ya̠trā̠kū̠tāya̍ yatrākū̠tāya̍ yujyatē yujyatē yatrākū̠tāya̍ । 
6) ya̠trā̠kū̠tāya̍ manuṣyara̠thō ma̍nuṣyara̠thō ya̍trākū̠tāya̍ yatrākū̠tāya̍ manuṣyara̠thaḥ । 
6) ya̠trā̠kū̠tāyēti̍ yatra - ā̠kū̠tāya̍ । 
7) ma̠nu̠ṣya̠ra̠tha ē̠ṣa ē̠ṣa ma̍nuṣyara̠thō ma̍nuṣyara̠tha ē̠ṣaḥ । 
7) ma̠nu̠ṣya̠ra̠tha iti̍ manuṣya - ra̠thaḥ । 
8) ē̠ṣa khalu̠ khalvē̠ṣa ē̠ṣa khalu̍ । 
9) khalu̠ vai vai khalu̠ khalu̠ vai । 
10) vai dē̍vara̠thō dē̍vara̠thō vai vai dē̍vara̠thaḥ । 
11) dē̠va̠ra̠thō ya-dya-ddē̍vara̠thō dē̍vara̠thō yat । 
11) dē̠va̠ra̠tha iti̍ dēva - ra̠thaḥ । 
12) yada̠gni ra̠gni-rya-dyada̠gniḥ । 
13) a̠gni ra̠gni ma̠gni ma̠gni ra̠gni ra̠gnim । 
14) a̠gniṃ yu̍najmi yunajmya̠gni ma̠gniṃ yu̍najmi । 
15) yu̠na̠jmi̠ śava̍sā̠ śava̍sā yunajmi yunajmi̠ śava̍sā । 
16) śava̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ śava̍sā̠ śava̍sā ghṛ̠tēna̍ । 
17) ghṛ̠tēnē tīti̍ ghṛ̠tēna̍ ghṛ̠tēnēti̍ । 
18) ityā̍hā̠hē tītyā̍ha । 
19) ā̠ha̠ yu̠nakti̍ yu̠na-ktyā̍hāha yu̠nakti̍ । 
20) yu̠naktyē̠ vaiva yu̠nakti̍ yu̠na-ktyē̠va । 
21) ē̠vaina̍ mēna mē̠vai vaina̎m । 
22) ē̠na̠gṃ̠ sa sa ē̍na mēna̠gṃ̠ saḥ । 
23) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam । 
24) ē̠na̠ṃ yu̠ktō yu̠kta ē̍na mēnaṃ yu̠ktaḥ । 
25) yu̠kta-ssu̍va̠rgagṃ su̍va̠rgaṃ yu̠ktō yu̠kta-ssu̍va̠rgam । 
26) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam । 
26) su̠va̠rgamiti̍ suvaḥ - gam । 
27) lō̠ka ma̠bhya̍bhi lō̠kam ँlō̠ka ma̠bhi । 
28) a̠bhi va̍hati vaha tya̠bhya̍bhi va̍hati । 
29) va̠ha̠ti̠ ya-dya-dva̍hati vahati̠ yat । 
30) ya-thsarvā̍bhi̠-ssarvā̍bhi̠-rya-dya-thsarvā̍bhiḥ । 
31) sarvā̍bhiḥ pa̠ñchabhi̍ḥ pa̠ñchabhi̠-ssarvā̍bhi̠-ssarvā̍bhiḥ pa̠ñchabhi̍ḥ । 
32) pa̠ñchabhi̍-ryu̠ñjyā-dyu̠ñjyā-tpa̠ñchabhi̍ḥ pa̠ñchabhi̍-ryu̠ñjyāt । 
32) pa̠ñchabhi̠riti̍ pa̠ñcha - bhi̠ḥ । 
33) yu̠ñjyā-dyu̠ktō yu̠ktō yu̠ñjyā-dyu̠ñjyā-dyu̠ktaḥ । 
34) yu̠ktō̎ 'syāsya yu̠ktō yu̠ktō̎ 'sya । 
35) a̠syā̠gni ra̠gni ra̍syā syā̠gniḥ । 
36) a̠gniḥ prachyu̍ta̠ḥ prachyu̍tō̠ 'gni ra̠gniḥ prachyu̍taḥ । 
37) prachyu̍ta-ssyā-thsyā̠-tprachyu̍ta̠ḥ prachyu̍ta-ssyāt । 
37) prachyu̍ta̠ iti̠ pra - chyu̠ta̠ḥ । 
38) syā̠ dapra̍tiṣṭhitā̠ apra̍tiṣṭhitā-ssyā-thsyā̠ dapra̍tiṣṭhitāḥ । 
39) apra̍tiṣṭhitā̠ āhu̍taya̠ āhu̍ta̠yō 'pra̍tiṣṭhitā̠ apra̍tiṣṭhitā̠ āhu̍tayaḥ । 
39) apra̍tiṣṭhitā̠ ityapra̍ti - sthi̠tā̠ḥ । 
40) āhu̍taya̠-ssyu-ssyu rāhu̍taya̠ āhu̍taya̠-ssyuḥ । 
40) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ । 
41) syu rapra̍tiṣṭhitā̠ apra̍tiṣṭhitā̠-ssyu-ssyu rapra̍tiṣṭhitāḥ । 
42) apra̍tiṣṭhitā̠-sstōmā̠-sstōmā̠ apra̍tiṣṭhitā̠ apra̍tiṣṭhitā̠-sstōmā̎ḥ । 
42) apra̍tiṣṭhitā̠ ityapra̍ti - sthi̠tā̠ḥ । 
43) stōmā̠ apra̍tiṣṭhitā̠nya pra̍tiṣṭhitāni̠ stōmā̠-sstōmā̠ apra̍tiṣṭhitāni । 
44) apra̍tiṣṭhitā nyu̠kthā nyu̠kthā nyapra̍tiṣṭhitā̠ nyapra̍tiṣṭhitā nyu̠kthāni̍ । 
44) apra̍tiṣṭhitā̠nītyapra̍ti - sthi̠tā̠ni̠ । 
45) u̠kthāni̍ ti̠sṛbhi̍ sti̠sṛbhi̍ ru̠kthā nyu̠kthāni̍ ti̠sṛbhi̍ḥ । 
46) ti̠sṛbhi̍ḥ prātassava̠nē prā̍tassava̠nē ti̠sṛbhi̍ sti̠sṛbhi̍ḥ prātassava̠nē । 
46) ti̠sṛbhi̠riti̍ ti̠sṛ - bhi̠ḥ । 
47) prā̠ta̠ssa̠va̠nē̎(1̠) 'bhya̍bhi prā̍tassava̠nē prā̍tassava̠nē̍ 'bhi । 
47) prā̠ta̠ssa̠va̠na iti̍ prātaḥ - sa̠va̠nē । 
48) a̠bhi mṛ̍śati mṛśa tya̠bhya̍bhi mṛ̍śati । 
49) mṛ̠śa̠ti̠ tri̠vṛ-ttri̠vṛ-nmṛ̍śati mṛśati tri̠vṛt । 
50) tri̠vṛ-dvai vai tri̠vṛ-ttri̠vṛ-dvai । 
50) tri̠vṛditi̍ tri - vṛt । 
॥ 47 ॥ (50/65)
1) vā a̠gni ra̠gni-rvai vā a̠gniḥ । 
2) a̠gni-ryāvā̠n̠. yāvā̍ na̠gni ra̠gni-ryāvān̍ । 
3) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va । 
4) ē̠vāgni ra̠gni rē̠vai vāgniḥ । 
5) a̠gni sta-nta ma̠gni ra̠gni stam । 
6) taṃ yu̍nakti yunakti̠ ta-ntaṃ yu̍nakti । 
7) yu̠na̠kti̠ yathā̠ yathā̍ yunakti yunakti̠ yathā̎ । 
8) yathā 'na̠ syana̍si̠ yathā̠ yathā 'na̍si । 
9) ana̍si yu̠ktē yu̠ktē 'na̠ syana̍si yu̠ktē । 
10) yu̠kta ā̍dhī̠yata̍ ādhī̠yatē̍ yu̠ktē yu̠kta ā̍dhī̠yatē̎ । 
11) ā̠dhī̠yata̍ ē̠va mē̠va mā̍dhī̠yata̍ ādhī̠yata̍ ē̠vam । 
11) ā̠dhī̠yata̠ ityā̎ - dhī̠yatē̎ । 
12) ē̠va mē̠vai vaiva mē̠va mē̠va । 
13) ē̠va ta-ttadē̠ vaiva tat । 
14) ta-tprati̠ prati̠ ta-tta-tprati̍ । 
15) pratyāhu̍taya̠ āhu̍taya̠ḥ prati̠ pratyāhu̍tayaḥ । 
16) āhu̍taya̠ stiṣṭha̍nti̠ tiṣṭha̠-ntyāhu̍taya̠ āhu̍taya̠ stiṣṭha̍nti । 
16) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ । 
17) tiṣṭha̍nti̠ prati̠ prati̠ tiṣṭha̍nti̠ tiṣṭha̍nti̠ prati̍ । 
18) prati̠ stōmā̠-sstōmā̠ḥ prati̠ prati̠ stōmā̎ḥ । 
19) stōmā̠ḥ prati̠ prati̠ stōmā̠-sstōmā̠ḥ prati̍ । 
20) pratyu̠kthā nyu̠kthāni̠ prati̠ pratyu̠kthāni̍ । 
21) u̠kthāni̍ yajñāya̠jñiya̍sya yajñāya̠jñiya̍ syō̠kthā nyu̠kthāni̍ yajñāya̠jñiya̍sya । 
22) ya̠jñā̠ya̠jñiya̍sya stō̠trē stō̠trē ya̍jñāya̠jñiya̍sya yajñāya̠jñiya̍sya stō̠trē । 
23) stō̠trē dvābhyā̠-ndvābhyāg̍ stō̠trē stō̠trē dvābhyā̎m । 
24) dvābhyā̍ ma̠bhya̍bhi dvābhyā̠-ndvābhyā̍ ma̠bhi । 
25) a̠bhi mṛ̍śati mṛśa tya̠bhya̍bhi mṛ̍śati । 
26) mṛ̠śa̠ tyē̠tāvā̍ nē̠tāvā̎-nmṛśati mṛśa tyē̠tāvān̍ । 
27) ē̠tāvā̠n̠. vai vā ē̠tāvā̍ nē̠tāvā̠n̠. vai । 
28) vai ya̠jñō ya̠jñō vai vai ya̠jñaḥ । 
29) ya̠jñō yāvā̠n̠. yāvān̍. ya̠jñō ya̠jñō yāvān̍ । 
30) yāvā̍ nagniṣṭō̠mō̎ 'gniṣṭō̠mō yāvā̠n̠. yāvā̍ nagniṣṭō̠maḥ । 
31) a̠gni̠ṣṭō̠mō bhū̠mā bhū̠mā 'gni̍ṣṭō̠mō̎ 'gniṣṭō̠mō bhū̠mā । 
31) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ । 
32) bhū̠mā tu tu bhū̠mā bhū̠mā tu । 
33) tvai vai tu tvai । 
34) vā a̍syāsya̠ vai vā a̍sya । 
35) a̠syātō 'tō̎ 'syā̠ syāta̍ḥ । 
36) ata̍ ū̠rdhva ū̠rdhvō 'tō 'ta̍ ū̠rdhvaḥ । 
37) ū̠rdhvaḥ kri̍yatē kriyata ū̠rdhva ū̠rdhvaḥ kri̍yatē । 
38) kri̠ya̠tē̠ yāvā̠n̠. yāvā̎n kriyatē kriyatē̠ yāvān̍ । 
39) yāvā̍ nē̠vaiva yāvā̠n̠. yāvā̍ nē̠va । 
40) ē̠va ya̠jñō ya̠jña ē̠vaiva ya̠jñaḥ । 
41) ya̠jña sta-ntaṃ ya̠jñō ya̠jña stam । 
42) ta ma̍nta̠tō̎ 'nta̠ta sta-nta ma̍nta̠taḥ । 
43) a̠nta̠tō̎ 'nvārō̍ha tya̠nvārō̍ha tyanta̠tō̎ 'nta̠tō̎ 'nvārō̍hati । 
44) a̠nvārō̍hati̠ dvābhyā̠-ndvābhyā̍ ma̠nvārō̍ha tya̠nvārō̍hati̠ dvābhyā̎m । 
44) a̠nvārō̍ha̠tītya̍nu - ārō̍hati । 
45) dvābhyā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ dvābhyā̠-ndvābhyā̠-mprati̍ṣṭhityai । 
46) prati̍ṣṭhityā̠ ēka̠yaika̍yā̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ ēka̍yā । 
46) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
47) ēka̠yā 'pra̍stuta̠ mapra̍stuta̠ mēka̠ yaika̠yā 'pra̍stutam । 
48) apra̍stuta̠-mbhava̍ti̠ bhava̠tya pra̍stuta̠ mapra̍stuta̠-mbhava̍ti । 
48) apra̍stuta̠mityapra̍ - stu̠ta̠m । 
49) bhava̠tya thātha̠ bhava̍ti̠ bhava̠ tyatha̍ । 
50) athā̠ bhya̍bhya thāthā̠bhi । 
॥ 48 ॥ (50/56)
1) a̠bhi mṛ̍śati mṛśa tya̠bhya̍bhi mṛ̍śati । 
2) mṛ̠śa̠ tyupōpa̍ mṛśati mṛśa̠ tyupa̍ । 
3) upai̍na mēna̠ mupō pai̍nam । 
4) ē̠na̠ mutta̍ra̠ utta̍ra ēna mēna̠ mutta̍raḥ । 
5) utta̍rō ya̠jñō ya̠jña utta̍ra̠ utta̍rō ya̠jñaḥ । 
5) utta̍ra̠ ityut - ta̠ra̠ḥ । 
6) ya̠jñō na̍mati namati ya̠jñō ya̠jñō na̍mati । 
7) na̠ma̠ tyathō̠ athō̍ namati nama̠ tyathō̎ । 
8) athō̠ santa̍tyai̠ santa̍tyā̠ athō̠ athō̠ santa̍tyai । 
8) athō̠ ityathō̎ । 
9) santa̍tyai̠ pra pra santa̍tyai̠ santa̍tyai̠ pra । 
9) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ । 
10) pra vai vai pra pra vai । 
11) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
12) ē̠ṣō̎ 'smā da̠smā dē̠ṣa ē̠ṣō̎ 'smāt । 
13) a̠smā-llō̠kā-llō̠kā da̠smā da̠smā-llō̠kāt । 
14) lō̠kāch chya̍vatē chyavatē lō̠kā-llō̠kāch chya̍vatē । 
15) chya̠va̠tē̠ yō yaśchya̍vatē chyavatē̠ yaḥ । 
16) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim । 
17) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē । 
18) chi̠nu̠tē na na chi̍nu̠tē chi̍nu̠tē na । 
19) na vai vai na na vai । 
20) vā ē̠ta syai̠tasya̠ vai vā ē̠tasya̍ । 
21) ē̠tasyā̍ niṣṭa̠kē̍ 'niṣṭa̠ka ē̠ta syai̠tasyā̍ niṣṭa̠kē । 
22) a̠ni̠ṣṭa̠ka āhu̍ti̠ rāhu̍ti raniṣṭa̠kē̍ 'niṣṭa̠ka āhu̍tiḥ । 
23) āhu̍ti̠ ravāvā hu̍ti̠ rāhu̍ti̠ rava̍ । 
23) āhu̍ti̠rityā - hu̠ti̠ḥ । 
24) ava̍ kalpatē kalpa̠tē 'vāva̍ kalpatē । 
25) ka̠lpa̠tē̠ yāṃ yā-ṅka̍lpatē kalpatē̠ yām । 
26) yāṃ vai vai yāṃ yāṃ vai । 
27) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
28) ē̠ṣō̍ 'niṣṭa̠kē̍ 'niṣṭa̠ka ē̠ṣa ē̠ṣō̍ 'niṣṭa̠kē । 
29) a̠ni̠ṣṭa̠ka āhu̍ti̠ māhu̍ti maniṣṭa̠kē̍ 'niṣṭa̠ka āhu̍tim । 
30) āhu̍ti-ñju̠hōti̍ ju̠hō tyāhu̍ti̠ māhu̍ti-ñju̠hōti̍ । 
30) āhu̍ti̠mityā - hu̠ti̠m । 
31) ju̠hōti̠ srava̍ti̠ srava̍ti ju̠hōti̍ ju̠hōti̠ srava̍ti । 
32) srava̍ti̠ vai vai srava̍ti̠ srava̍ti̠ vai । 
33) vai sā sā vai vai sā । 
34) sā tā-ntāgṃ sā sā tām । 
35) tāg srava̍ntī̠g̠ srava̍ntī̠-ntā-ntāg srava̍ntīm । 
36) srava̍ntīṃ ya̠jñō ya̠jña-ssrava̍ntī̠g̠ srava̍ntīṃ ya̠jñaḥ । 
37) ya̠jñō 'nvanu̍ ya̠jñō ya̠jñō 'nu̍ । 
38) anu̠ parā̠ parā 'nvanu̠ parā̎ । 
39) parā̍ bhavati bhavati̠ parā̠ parā̍ bhavati । 
40) bha̠va̠ti̠ ya̠jñaṃ ya̠jña-mbha̍vati bhavati ya̠jñam । 
41) ya̠jñaṃ yaja̍mānō̠ yaja̍mānō ya̠jñaṃ ya̠jñaṃ yaja̍mānaḥ । 
42) yaja̍mānō̠ ya-dya-dyaja̍mānō̠ yaja̍mānō̠ yat । 
43) ya-tpu̍naśchi̠ti-mpu̍naśchi̠tiṃ ya-dya-tpu̍naśchi̠tim । 
44) pu̠na̠śchi̠ti-ñchi̍nu̠tē chi̍nu̠tē pu̍naśchi̠ti-mpu̍naśchi̠ti-ñchi̍nu̠tē । 
44) pu̠na̠śchi̠timiti̍ punaḥ - chi̠tim । 
45) chi̠nu̠ta āhu̍tīnā̠ māhu̍tīnā-ñchinu̠tē chi̍nu̠ta āhu̍tīnām । 
46) āhu̍tīnā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā̠ āhu̍tīnā̠ māhu̍tīnā̠-mprati̍ṣṭhityai । 
46) āhu̍tīnā̠mityā - hu̠tī̠nā̠m । 
47) prati̍ṣṭhityai̠ prati̠ prati̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ prati̍ । 
47) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ । 
48) pratyāhu̍taya̠ āhu̍taya̠ḥ prati̠ pratyāhu̍tayaḥ । 
49) āhu̍taya̠ stiṣṭha̍nti̠ tiṣṭha̠-ntyāhu̍taya̠ āhu̍taya̠ stiṣṭha̍nti । 
49) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ । 
50) tiṣṭha̍nti̠ na na tiṣṭha̍nti̠ tiṣṭha̍nti̠ na । 
॥ 49 ॥ (50/59)
1) na ya̠jñō ya̠jñō na na ya̠jñaḥ । 
2) ya̠jñaḥ pa̍rā̠bhava̍ti parā̠bhava̍ti ya̠jñō ya̠jñaḥ pa̍rā̠bhava̍ti । 
3) pa̠rā̠bhava̍ti̠ na na pa̍rā̠bhava̍ti parā̠bhava̍ti̠ na । 
3) pa̠rā̠bhava̠tīti̍ parā - bhava̍ti । 
4) na yaja̍mānō̠ yaja̍mānō̠ na na yaja̍mānaḥ । 
5) yaja̍mānō̠ 'ṣṭā va̠ṣṭau yaja̍mānō̠ yaja̍mānō̠ 'ṣṭau । 
6) a̠ṣṭā vupōpā̠ṣṭā va̠ṣṭā vupa̍ । 
7) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
8) da̠dhā̠ tya̠ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā dadhāti dadhā tya̠ṣṭākṣa̍rā । 
9) a̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠ trya̍ṣṭākṣa̍rā̠ 'ṣṭākṣa̍rā gāya̠trī । 
9) a̠ṣṭākṣa̠rētya̠ṣṭā - a̠kṣa̠rā̠ । 
10) gā̠ya̠trī gā̍ya̠trēṇa̍ gāya̠trēṇa̍ gāya̠trī gā̍ya̠trī gā̍ya̠trēṇa̍ । 
11) gā̠ya̠trēṇai̠vaiva gā̍ya̠trēṇa̍ gāya̠trēṇai̠va । 
12) ē̠vaina̍ mēna mē̠vai vaina̎m । 
13) ē̠na̠-ñChanda̍sā̠ Chanda̍saina mēna̠-ñChanda̍sā । 
14) Chanda̍sā chinutē chinutē̠ Chanda̍sā̠ Chanda̍sā chinutē । 
15) chi̠nu̠tē̠ ya-dyach chi̍nutē chinutē̠ yat । 
16) yadēkā̍da̠ śaikā̍daśa̠ ya-dyadēkā̍daśa । 
17) ēkā̍daśa̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhē̠ naikā̍da̠ śaikā̍daśa̠ traiṣṭu̍bhēna । 
18) traiṣṭu̍bhēna̠ ya-dya-ttraiṣṭu̍bhēna̠ traiṣṭu̍bhēna̠ yat । 
19) ya-ddvāda̍śa̠ dvāda̍śa̠ ya-dya-ddvāda̍śa । 
20) dvāda̍śa̠ jāga̍tēna̠ jāga̍tēna̠ dvāda̍śa̠ dvāda̍śa̠ jāga̍tēna । 
21) jāga̍tēna̠ Chandō̍bhi̠ śChandō̍bhi̠-rjāga̍tēna̠ jāga̍tēna̠ Chandō̍bhiḥ । 
22) Chandō̍bhi rē̠vaiva Chandō̍bhi̠ śChandō̍bh rē̠va । 
22) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ । 
23) ē̠vaina̍ mēna mē̠vai vaina̎m । 
24) ē̠na̠-ñchi̠nu̠tē̠ chi̠nu̠ta̠ ē̠na̠ mē̠na̠-ñchi̠nu̠tē̠ । 
25) chi̠nu̠tē̠ na̠pā̠tkō na̍pā̠tka śchi̍nutē chinutē napā̠tkaḥ । 
26) na̠pā̠tkō vai vai na̍pā̠tkō na̍pā̠tkō vai । 
27) vai nāma̠ nāma̠ vai vai nāma̍ । 
28) nāmai̠ṣa ē̠ṣa nāma̠ nāmai̠ṣaḥ । 
29) ē̠ṣō̎ 'gni ra̠gni rē̠ṣa ē̠ṣō̎ 'gniḥ । 
30) a̠gni-rya-dyada̠gni ra̠gni-ryat । 
31) ya-tpu̍naśchi̠tiḥ pu̍naśchi̠ti-rya-dya-tpu̍naśchi̠tiḥ । 
32) pu̠na̠śchi̠ti-ryō yaḥ pu̍naśchi̠tiḥ pu̍naśchi̠ti-ryaḥ । 
32) pu̠na̠śchi̠tiriti̍ punaḥ - chi̠tiḥ । 
33) ya ē̠va mē̠vaṃ yō ya ē̠vam । 
34) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān । 
35) vi̠dvā-npu̍naśchi̠ti-mpu̍naśchi̠tiṃ vi̠dvān. vi̠dvā-npu̍naśchi̠tim । 
36) pu̠na̠śchi̠ti-ñchi̍nu̠tē chi̍nu̠tē pu̍naśchi̠ti-mpu̍naśchi̠ti-ñchi̍nu̠tē । 
36) pu̠na̠śchi̠timiti̍ punaḥ - chi̠tim । 
37) chi̠nu̠ta ā chi̍nu̠tē chi̍nu̠ta ā । 
38) ā tṛ̠tīyā̎-ttṛ̠tīyā̠dā tṛ̠tīyā̎t । 
39) tṛ̠tīyā̠-tpuru̍ṣā̠-tpuru̍ṣā-ttṛ̠tīyā̎-ttṛ̠tīyā̠-tpuru̍ṣāt । 
40) puru̍ṣā̠ danna̠ manna̠-mpuru̍ṣā̠-tpuru̍ṣā̠ danna̎m । 
41) anna̍ mattya̠ ttyanna̠ manna̍ matti । 
42) a̠tti̠ yathā̠ yathā̎ 'ttyatti̠ yathā̎ । 
43) yathā̠ vai vai yathā̠ yathā̠ vai । 
44) vai pu̍narā̠dhēya̍ḥ punarā̠dhēyō̠ vai vai pu̍narā̠dhēya̍ḥ । 
45) pu̠na̠rā̠dhēya̍ ē̠va mē̠va-mpu̍narā̠dhēya̍ḥ punarā̠dhēya̍ ē̠vam । 
45) pu̠na̠rā̠dhēya̠ iti̍ punaḥ - ā̠dhēya̍ḥ । 
46) ē̠va-mpu̍naśchi̠tiḥ pu̍naśchi̠ti rē̠va mē̠va-mpu̍naśchi̠tiḥ । 
47) pu̠na̠śchi̠ti-ryō yaḥ pu̍naśchi̠tiḥ pu̍naśchi̠ti-ryaḥ । 
47) pu̠na̠śchi̠tiriti̍ punaḥ - chi̠tiḥ । 
48) yō̎ 'gnyā̠dhēyē̍nā gnyā̠dhēyē̍na̠ yō yō̎ 'gnyā̠dhēyē̍na । 
49) a̠gnyā̠dhēyē̍na̠ na nāgnyā̠dhēyē̍ nāgnyā̠dhēyē̍na̠ na । 
49) a̠gnyā̠dhēyē̠nētya̍gni - ā̠dhēyē̍na । 
50) na rdhnō tyṛ̠ddhnōti̠ na na rdhnōti̍ । 
॥ 50 ॥ (50/58)
1) ṛ̠ddhnōti̠ sa sa ṛ̠ddhnō tyṛ̠ddhnōti̠ saḥ । 
2) sa pu̍narā̠dhēya̍-mpunarā̠dhēya̠gṃ̠ sa sa pu̍narā̠dhēya̎m । 
3) pu̠na̠rā̠dhēya̠ mā pu̍narā̠dhēya̍-mpunarā̠dhēya̠ mā । 
3) pu̠na̠rā̠dhēya̠miti̍ punaḥ - ā̠dhēya̎m । 
4) ā dha̍ttē dhatta̠ ā dha̍ttē । 
5) dha̠ttē̠ yō yō dha̍ttē dhattē̠ yaḥ । 
6) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim । 
7) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā । 
8) chi̠tvā na na chi̠tvā chi̠tvā na । 
9) na rdhnō tyṛ̠ddhnōti̠ na na rdhnōti̍ । 
10) ṛ̠ddhnōti̠ sa sa ṛ̠ddhnō tyṛ̠ddhnōti̠ saḥ । 
11) sa pu̍naśchi̠ti-mpu̍naśchi̠tigṃ sa sa pu̍naśchi̠tim । 
12) pu̠na̠śchi̠ti-ñchi̍nutē chinutē punaśchi̠ti-mpu̍naśchi̠ti-ñchi̍nutē । 
12) pu̠na̠śchi̠timiti̍ punaḥ - chi̠tim । 
13) chi̠nu̠tē̠ ya-dyach chi̍nutē chinutē̠ yat । 
14) ya-tpu̍naśchi̠ti-mpu̍naśchi̠tiṃ ya-dya-tpu̍naśchi̠tim । 
15) pu̠na̠śchi̠ti-ñchi̍nu̠tē chi̍nu̠tē pu̍naśchi̠ti-mpu̍naśchi̠ti-ñchi̍nu̠tē । 
15) pu̠na̠śchi̠timiti̍ punaḥ - chi̠tim । 
16) chi̠nu̠ta ṛddhyā̠ ṛddhyai̍ chinu̠tē chi̍nu̠ta ṛddhyai̎ । 
17) ṛddhyā̠ athō̠ athō̠ ṛddhyā̠ ṛddhyā̠ athō̎ । 
18) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ । 
18) athō̠ ityathō̎ । 
19) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ । 
20) ā̠hu̠-rna nāhu̍ rāhu̠-rna । 
21) na chē̍ta̠vyā̍ chēta̠vyā̍ na na chē̍ta̠vyā̎ । 
22) chē̠ta̠vyētīti̍ chēta̠vyā̍ chēta̠vyēti̍ । 
23) iti̍ ru̠drō ru̠dra itīti̍ ru̠draḥ । 
24) ru̠drō vai vai ru̠drō ru̠drō vai । 
25) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
26) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat । 
27) yada̠gni ra̠gni-rya-dyada̠gniḥ । 
28) a̠gni-ryathā̠ yathā̠ 'gni ra̠gni-ryathā̎ । 
29) yathā̎ vyā̠ghraṃ vyā̠ghraṃ yathā̠ yathā̎ vyā̠ghram । 
30) vyā̠ghragṃ su̠ptagṃ su̠ptaṃ vyā̠ghraṃ vyā̠ghragṃ su̠ptam । 
31) su̠pta-mbō̠dhaya̍ti bō̠dhaya̍ti su̠ptagṃ su̠pta-mbō̠dhaya̍ti । 
32) bō̠dhaya̍ti tā̠dṛ-ktā̠dṛg bō̠dhaya̍ti bō̠dhaya̍ti tā̠dṛk । 
33) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va । 
34) ē̠va ta-ttadē̠ vaiva tat । 
35) tadathō̠ athō̠ ta-ttadathō̎ । 
36) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ । 
36) athō̠ ityathō̎ । 
37) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ । 
38) ā̠hu̠ śchē̠ta̠vyā̍ chēta̠vyā̍ ''hu rāhu śchēta̠vyā̎ । 
39) chē̠ta̠vyētīti̍ chēta̠vyā̍ chēta̠vyēti̍ । 
40) iti̠ yathā̠ yathētīti̠ yathā̎ । 
41) yathā̠ vasī̍yāgṃsa̠ṃ vasī̍yāgṃsa̠ṃ yathā̠ yathā̠ vasī̍yāgṃsam । 
42) vasī̍yāgṃsa-mbhāga̠dhēyē̍na bhāga̠dhēyē̍na̠ vasī̍yāgṃsa̠ṃ vasī̍yāgṃsa-mbhāga̠dhēyē̍na । 
43) bhā̠ga̠dhēyē̍na bō̠dhaya̍ti bō̠dhaya̍ti bhāga̠dhēyē̍na bhāga̠dhēyē̍na bō̠dhaya̍ti । 
43) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na । 
44) bō̠dhaya̍ti tā̠dṛ-ktā̠dṛg bō̠dhaya̍ti bō̠dhaya̍ti tā̠dṛk । 
45) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va । 
46) ē̠va ta-ttadē̠ vaiva tat । 
47) ta-nmanu̠-rmanu̠ sta-tta-nmanu̍ḥ । 
48) manu̍ ra̠gni ma̠gni-mmanu̠-rmanu̍ ra̠gnim । 
49) a̠gni ma̍chinutā chinutā̠gni ma̠gni ma̍chinuta । 
50) a̠chi̠nu̠ta̠ tēna̠ tēnā̍ chinutā chinuta̠ tēna̍ । 
51) tēna̠ na na tēna̠ tēna̠ na । 
52) nārdhnō̍ dārdhnō̠-nna nārdhnō̎t । 
53) ā̠rdhnō̠-thsa sa ā̎rdhnō dārdhnō̠-thsaḥ । 
54) sa ē̠tā mē̠tāgṃ sa sa ē̠tām । 
55) ē̠tā-mpu̍naśchi̠ti-mpu̍naśchi̠ti mē̠tā mē̠tā-mpu̍naśchi̠tim । 
56) pu̠na̠śchi̠ti ma̍paśya dapaśya-tpunaśchi̠ti-mpu̍naśchi̠ti ma̍paśyat । 
56) pu̠na̠śchi̠timiti̍ punaḥ - chi̠tim । 
57) a̠pa̠śya̠-ttā-ntā ma̍paśya dapaśya̠-ttām । 
58) tā ma̍chinutā chinuta̠ tā-ntā ma̍chinuta । 
59) a̠chi̠nu̠ta̠ tayā̠ tayā̍ 'chinutā chinuta̠ tayā̎ । 
60) tayā̠ vai vai tayā̠ tayā̠ vai । 
61) vai sa sa vai vai saḥ । 
62) sa ā̎rdhnō dārdhnō̠-thsa sa ā̎rdhnōt । 
63) ā̠rdhnō̠-dya-dyadā̎rdhnō dārdhnō̠-dyat । 
64) ya-tpu̍naśchi̠ti-mpu̍naśchi̠tiṃ ya-dya-tpu̍naśchi̠tim । 
65) pu̠na̠śchi̠ti-ñchi̍nu̠tē chi̍nu̠tē pu̍naśchi̠ti-mpu̍naśchi̠ti-ñchi̍nu̠tē । 
65) pu̠na̠śchi̠timiti̍ punaḥ - chi̠tim । 
66) chi̠nu̠ta ṛddhyā̠ ṛddhyai̍ chinu̠tē chi̍nu̠ta ṛddhyai̎ । 
67) ṛddhyā̠ ityṛddhyai̎ । 
॥ 51 ॥ (67/75)
॥ a. 10 ॥
1) Cha̠nda̠śchita̍-ñchinvīta chinvīta Chanda̠śchita̍-ñChanda̠śchita̍-ñchinvīta । 
1) Cha̠nda̠śchita̠miti̍ Chandaḥ - chita̎m । 
2) chi̠nvī̠ta̠ pa̠śukā̍maḥ pa̠śukā̍ma śchinvīta chinvīta pa̠śukā̍maḥ । 
3) pa̠śukā̍maḥ pa̠śava̍ḥ pa̠śava̍ḥ pa̠śukā̍maḥ pa̠śukā̍maḥ pa̠śava̍ḥ । 
3) pa̠śukā̍ma̠ iti̍ pa̠śu - kā̠ma̠ḥ । 
4) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai । 
5) vai Chandāgṃ̍si̠ Chandāgṃ̍si̠ vai vai Chandāgṃ̍si । 
6) Chandāgṃ̍si paśu̠mā-npa̍śu̠mān Chandāgṃ̍si̠ Chandāgṃ̍si paśu̠mān । 
7) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mā nē̠va । 
7) pa̠śu̠māniti̍ paśu - mān । 
8) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati । 
9) bha̠va̠ti̠ śyē̠na̠chitagg̍ śyēna̠chita̍-mbhavati bhavati śyēna̠chita̎m । 
10) śyē̠na̠chita̍-ñchinvīta chinvīta śyēna̠chitagg̍ śyēna̠chita̍-ñchinvīta । 
10) śyē̠na̠chita̠miti̍ śyēna - chita̎m । 
11) chi̠nvī̠ta̠ su̠va̠rgakā̍ma-ssuva̠rgakā̍ maśchinvīta chinvīta suva̠rgakā̍maḥ । 
12) su̠va̠rgakā̍ma-śśyē̠na-śśyē̠na-ssu̍va̠rgakā̍ma-ssuva̠rgakā̍ma-śśyē̠naḥ । 
12) su̠va̠rgakā̍ma̠ iti̍ suva̠rga - kā̠ma̠ḥ । 
13) śyē̠nō vai vai śyē̠na-śśyē̠nō vai । 
14) vai vaya̍sā̠ṃ vaya̍sā̠ṃ vai vai vaya̍sām । 
15) vaya̍sā̠-mpati̍ṣṭha̠ḥ pati̍ṣṭhō̠ vaya̍sā̠ṃ vaya̍sā̠-mpati̍ṣṭhaḥ । 
16) pati̍ṣṭha-śśyē̠na-śśyē̠naḥ pati̍ṣṭha̠ḥ pati̍ṣṭha-śśyē̠naḥ । 
17) śyē̠na ē̠vaiva śyē̠na-śśyē̠na ē̠va । 
18) ē̠va bhū̠tvā bhū̠tvai vaiva bhū̠tvā । 
19) bhū̠tvā su̍va̠rgagṃ su̍va̠rga-mbhū̠tvā bhū̠tvā su̍va̠rgam । 
20) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam । 
20) su̠va̠rgamiti̍ suvaḥ - gam । 
21) lō̠ka-mpa̍tati patati lō̠kam ँlō̠ka-mpa̍tati । 
22) pa̠ta̠ti̠ ka̠ṅka̠chita̍-ṅkaṅka̠chita̍-mpatati patati kaṅka̠chita̎m । 
23) ka̠ṅka̠chita̍-ñchinvīta chinvīta kaṅka̠chita̍-ṅkaṅka̠chita̍-ñchinvīta । 
23) ka̠ṅka̠chita̠miti̍ kaṅka - chita̎m । 
24) chi̠nvī̠ta̠ yō ya śchi̍nvīta chinvīta̠ yaḥ । 
25) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta । 
26) kā̠mayē̍ta śīrṣa̠ṇvā-ñChī̍rṣa̠ṇvān kā̠mayē̍ta kā̠mayē̍ta śīrṣa̠ṇvān । 
27) śī̠r̠ṣa̠ṇvā na̠muṣmi̍-nna̠muṣmi̍-ñChīrṣa̠ṇvā-ñChī̍rṣa̠ṇvā na̠muṣminn̍ । 
27) śī̠r̠ṣa̠ṇvāniti̍ śīrṣaṇ - vān । 
28) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
29) lō̠kē syāg̍ syām ँlō̠kē lō̠kē syā̎m । 
30) syā̠ mitīti̍ syāg syā̠ miti̍ । 
31) iti̍ śīrṣa̠ṇvā-ñChī̍rṣa̠ṇvā nitīti̍ śīrṣa̠ṇvān । 
32) śī̠r̠ṣa̠ṇvā nē̠vaiva śī̍rṣa̠ṇvā-ñChī̍rṣa̠ṇvā nē̠va । 
32) śī̠r̠ṣa̠ṇvāniti̍ śīrṣaṇ - vān । 
33) ē̠vāmuṣmi̍-nna̠muṣmi̍-nnē̠vai vāmuṣminn̍ । 
34) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē । 
35) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati । 
36) bha̠va̠ tya̠la̠ja̠chita̍ malaja̠chita̍-mbhavati bhava tyalaja̠chita̎m । 
37) a̠la̠ja̠chita̍-ñchinvīta chinvītā laja̠chita̍ malaja̠chita̍-ñchinvīta । 
37) a̠la̠ja̠chita̠mitya̍laja - chita̎m । 
38) chi̠nvī̠ta̠ chatu̍ssīta̠-ñchatu̍ssīta-ñchinvīta chinvīta̠ chatu̍ssītam । 
39) chatu̍ssīta-mprati̠ṣṭhākā̍maḥ prati̠ṣṭhākā̍ma̠ śchatu̍ssīta̠-ñchatu̍ssīta-mprati̠ṣṭhākā̍maḥ । 
39) chatu̍ssīta̠miti̠ chatu̍ḥ - sī̠ta̠m । 
40) pra̠ti̠ṣṭhākā̍ma̠ śchata̍sra̠ śchata̍sraḥ prati̠ṣṭhākā̍maḥ prati̠ṣṭhākā̍ma̠ śchata̍sraḥ । 
40) pra̠ti̠ṣṭhākā̍ma̠ iti̍ prati̠ṣṭhā - kā̠ma̠ḥ । 
41) chata̍srō̠ diśō̠ diśa̠ śchata̍sra̠ śchata̍srō̠ diśa̍ḥ । 
42) diśō̍ di̠kṣu di̠kṣu diśō̠ diśō̍ di̠kṣu । 
43) di̠kṣvē̍ vaiva di̠kṣu di̠kṣvē̍va । 
44) ē̠va prati̠ pratyē̠ vaiva prati̍ । 
45) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati । 
46) ti̠ṣṭha̠ti̠ pra̠u̠ga̠chita̍-mprauga̠chita̍-ntiṣṭhati tiṣṭhati prauga̠chita̎m । 
47) pra̠u̠ga̠chita̍-ñchinvīta chinvīta prauga̠chita̍-mprauga̠chita̍-ñchinvīta । 
47) pra̠u̠ga̠chita̠miti̍ prauga - chita̎m । 
48) chi̠nvī̠ta̠ bhrātṛ̍vyavā̠-nbhrātṛ̍vyavāg śchinvīta chinvīta̠ bhrātṛ̍vyavān । 
49) bhrātṛ̍vyavā̠-npra pra bhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠-npra । 
49) bhrātṛ̍vyavā̠niti̠ bhrātṛ̍vya - vā̠n । 
50) praivaiva pra praiva । 
॥ 52 ॥ (50/64)
1) ē̠va bhrātṛ̍vyā̠-nbhrātṛ̍vyā nē̠vaiva bhrātṛ̍vyān । 
2) bhrātṛ̍vyā-nnudatē nudatē̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-nnudatē । 
3) nu̠da̠ta̠ u̠bha̠yata̍ḥprauga mubha̠yata̍ḥprauga-nnudatē nudata ubha̠yata̍ḥpraugam । 
4) u̠bha̠yata̍ḥprauga-ñchinvīta chinvī tōbha̠yata̍ḥprauga mubha̠yata̍ḥprauga-ñchinvīta । 
4) u̠bha̠yata̍ḥprauga̠mityu̍bha̠yata̍ḥ - pra̠u̠ga̠m । 
5) chi̠nvī̠ta̠ yō ya śchi̍nvīta chinvīta̠ yaḥ । 
6) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta । 
7) kā̠mayē̍ta̠ pra pra kā̠mayē̍ta kā̠mayē̍ta̠ pra । 
8) pra jā̠tān jā̠tā-npra pra jā̠tān । 
9) jā̠tā-nbhrātṛ̍vyā̠-nbhrātṛ̍vyān jā̠tān jā̠tā-nbhrātṛ̍vyān । 
10) bhrātṛ̍vyā-nnu̠dēya̍ nu̠dēya̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-nnu̠dēya̍ । 
11) nu̠dēya̠ prati̠ prati̍ nu̠dēya̍ nu̠dēya̠ prati̍ । 
12) prati̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā̠-nprati̠ prati̍ jani̠ṣyamā̍ṇān । 
13) ja̠ni̠ṣyamā̍ṇā̠ nitīti̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā̠ niti̍ । 
14) iti̠ pra prē tīti̠ pra । 
15) praivaiva pra praiva । 
16) ē̠va jā̠tān jā̠tā nē̠vaiva jā̠tān । 
17) jā̠tā-nbhrātṛ̍vyā̠-nbhrātṛ̍vyān jā̠tān jā̠tā-nbhrātṛ̍vyān । 
18) bhrātṛ̍vyā-nnu̠datē̍ nu̠datē̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā-nnu̠datē̎ । 
19) nu̠datē̠ prati̠ prati̍ nu̠datē̍ nu̠datē̠ prati̍ । 
20) prati̍ jani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā̠-nprati̠ prati̍ jani̠ṣyamā̍ṇān । 
21) ja̠ni̠ṣyamā̍ṇā-nrathachakra̠chitagṃ̍ rathachakra̠chita̍-ñjani̠ṣyamā̍ṇān jani̠ṣyamā̍ṇā-nrathachakra̠chita̎m । 
22) ra̠tha̠cha̠kra̠chita̍-ñchinvīta chinvīta rathachakra̠chitagṃ̍ rathachakra̠chita̍-ñchinvīta । 
22) ra̠tha̠cha̠kra̠chita̠miti̍ rathachakra - chita̎m । 
23) chi̠nvī̠ta̠ bhrātṛ̍vyavā̠-nbhrātṛ̍vyavāgś chinvīta chinvīta̠ bhrātṛ̍vyavān । 
24) bhrātṛ̍vyavā̠n̠. vajrō̠ vajrō̠ bhrātṛ̍vyavā̠-nbhrātṛ̍vyavā̠n̠. vajra̍ḥ । 
24) bhrātṛ̍vyavā̠niti̠ bhrātṛ̍vya - vā̠n । 
25) vajrō̠ vai vai vajrō̠ vajrō̠ vai । 
26) vai rathō̠ rathō̠ vai vai ratha̍ḥ । 
27) rathō̠ vajra̠ṃ vajra̠gṃ̠ rathō̠ rathō̠ vajra̎m । 
28) vajra̍ mē̠vaiva vajra̠ṃ vajra̍ mē̠va । 
29) ē̠va bhrātṛ̍vyēbhyō̠ bhrātṛ̍vyēbhya ē̠vaiva bhrātṛ̍vyēbhyaḥ । 
30) bhrātṛ̍vyēbhya̠ḥ pra pra bhrātṛ̍vyēbhyō̠ bhrātṛ̍vyēbhya̠ḥ pra । 
31) pra ha̍rati harati̠ pra pra ha̍rati । 
32) ha̠ra̠ti̠ drō̠ṇa̠chita̍-ndrōṇa̠chitagṃ̍ harati harati drōṇa̠chita̎m । 
33) drō̠ṇa̠chita̍-ñchinvīta chinvīta drōṇa̠chita̍-ndrōṇa̠chita̍-ñchinvīta । 
33) drō̠ṇa̠chita̠miti̍ drōṇa - chita̎m । 
34) chi̠nvī̠tā nna̍kā̠mō 'nna̍kāma śchinvīta chinvī̠tā nna̍kāmaḥ । 
35) anna̍kāmō̠ drōṇē̠ drōṇē 'nna̍kā̠mō 'nna̍kāmō̠ drōṇē̎ । 
35) anna̍kāma̠ ityanna̍ - kā̠ma̠ḥ । 
36) drōṇē̠ vai vai drōṇē̠ drōṇē̠ vai । 
37) vā anna̠ manna̠ṃ vai vā anna̎m । 
38) anna̍-mbhriyatē bhriya̠tē 'nna̠ manna̍-mbhriyatē । 
39) bhri̠ya̠tē̠ sayō̍ni̠ sayō̍ni bhriyatē bhriyatē̠ sayō̍ni । 
40) sayō̎ nyē̠vaiva sayō̍ni̠ sayō̎ nyē̠va । 
40) sayō̠nīti̠ sa - yō̠ni̠ । 
41) ē̠vānna̠ manna̍ mē̠vai vānna̎m । 
42) anna̠ mavā vānna̠ manna̠ mava̍ । 
43) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
44) ru̠ndhē̠ sa̠mū̠hyagṃ̍ samū̠hyagṃ̍ rundhē rundhē samū̠hya̎m । 
45) sa̠mū̠hya̍-ñchinvīta chinvīta samū̠hyagṃ̍ samū̠hya̍-ñchinvīta । 
45) sa̠mū̠hya̍miti̍ saṃ - ū̠hya̎m । 
46) chi̠nvī̠ta̠ pa̠śukā̍maḥ pa̠śukā̍ma śchinvīta chinvīta pa̠śukā̍maḥ । 
47) pa̠śukā̍maḥ paśu̠mā-npa̍śu̠mā-npa̠śukā̍maḥ pa̠śukā̍maḥ paśu̠mān । 
47) pa̠śukā̍ma̠ iti̍ pa̠śu - kā̠ma̠ḥ । 
48) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mā nē̠va । 
48) pa̠śu̠māniti̍ paśu - mān । 
49) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati । 
50) bha̠va̠ti̠ pa̠ri̠chā̠yya̍-mparichā̠yya̍-mbhavati bhavati parichā̠yya̎m । 
॥ 53 ॥ (50/59)
1) pa̠ri̠chā̠yya̍-ñchinvīta chinvīta parichā̠yya̍-mparichā̠yya̍-ñchinvīta । 
1) pa̠ri̠chā̠yya̍miti̍ pari - chā̠yya̎m । 
2) chi̠nvī̠ta̠ grāma̍kāmō̠ grāma̍kāma śchinvīta chinvīta̠ grāma̍kāmaḥ । 
3) grāma̍kāmō grā̠mī grā̠mī grāma̍kāmō̠ grāma̍kāmō grā̠mī । 
3) grāma̍kāma̠ iti̠ grāma̍ - kā̠ma̠ḥ । 
4) grā̠myē̍ vaiva grā̠mī grā̠myē̍va । 
5) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati । 
6) bha̠va̠ti̠ śma̠śā̠na̠chitagg̍ śmaśāna̠chita̍-mbhavati bhavati śmaśāna̠chita̎m । 
7) śma̠śā̠na̠chita̍-ñchinvīta chinvīta śmaśāna̠chitagg̍ śmaśāna̠chita̍-ñchinvīta । 
7) śma̠śā̠na̠chita̠miti̍ śmaśāna - chita̎m । 
8) chi̠nvī̠ta̠ yō ya śchi̍nvīta chinvīta̠ yaḥ । 
9) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta । 
10) kā̠mayē̍ta pitṛlō̠kē pi̍tṛlō̠kē kā̠mayē̍ta kā̠mayē̍ta pitṛlō̠kē । 
11) pi̠tṛ̠lō̠ka ṛ̍ddhnuyā mṛddhnuyā-mpitṛlō̠kē pi̍tṛlō̠ka ṛ̍ddhnuyām । 
11) pi̠tṛ̠lō̠ka iti̍ pitṛ - lō̠kē । 
12) ṛ̠ddhnu̠yā̠ mitī tyṛ̍ddhnuyā mṛddhnuyā̠ miti̍ । 
13) iti̍ pitṛlō̠kē pi̍tṛlō̠ka itīti̍ pitṛlō̠kē । 
14) pi̠tṛ̠lō̠ka ē̠vaiva pi̍tṛlō̠kē pi̍tṛlō̠ka ē̠va । 
14) pi̠tṛ̠lō̠ka iti̍ pitṛ - lō̠kē । 
15) ē̠va rdhnō̎ tyṛddhnō tyē̠vaiva rdhnō̍ti । 
16) ṛ̠ddhnō̠ti̠ vi̠śvā̠mi̠tra̠ja̠ma̠da̠gnī vi̍śvāmitrajamada̠gnī ṛ̍ddhnō tyṛddhnōti viśvāmitrajamada̠gnī । 
17) vi̠śvā̠mi̠tra̠ja̠ma̠da̠gnī vasi̍ṣṭhēna̠ vasi̍ṣṭhēna viśvāmitrajamada̠gnī vi̍śvāmitrajamada̠gnī vasi̍ṣṭhēna । 
17) vi̠śvā̠mi̠tra̠ja̠ma̠da̠gnī iti̍ viśvāmitra - ja̠ma̠da̠gnī । 
18) vasi̍ṣṭhēnā 'spardhētā maspardhētā̠ṃ vasi̍ṣṭhēna̠ vasi̍ṣṭhēnā 'spardhētām । 
19) a̠spa̠rdhē̠tā̠gṃ̠ sa sō̎ 'spardhētā maspardhētā̠gṃ̠ saḥ । 
20) sa ē̠tā ē̠tā-ssa sa ē̠tāḥ । 
21) ē̠tā ja̠mada̍gni-rja̠mada̍gni rē̠tā ē̠tā ja̠mada̍gniḥ । 
22) ja̠mada̍gni-rviha̠vyā̍ viha̠vyā̍ ja̠mada̍gni-rja̠mada̍gni-rviha̠vyā̎ḥ । 
23) vi̠ha̠vyā̍ apaśya dapaśya-dviha̠vyā̍ viha̠vyā̍ apaśyat । 
23) vi̠ha̠vyā̍ iti̍ vi - ha̠vyā̎ḥ । 
24) a̠pa̠śya̠-ttā stā a̍paśya dapaśya̠-ttāḥ । 
25) tā upōpa̠ tā stā upa̍ । 
26) upā̍dhattā dha̠ttō pōpā̍ dhatta । 
27) a̠dha̠tta̠ tābhi̠ stābhi̍ radhattā dhatta̠ tābhi̍ḥ । 
28) tābhi̠-rvai vai tābhi̠ stābhi̠-rvai । 
29) vai sa sa vai vai saḥ । 
30) sa vasi̍ṣṭhasya̠ vasi̍ṣṭhasya̠ sa sa vasi̍ṣṭhasya । 
31) vasi̍ṣṭha syēndri̠ya mi̍ndri̠yaṃ vasi̍ṣṭhasya̠ vasi̍ṣṭha syēndri̠yam । 
32) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m । 
33) vī̠rya̍ mavṛṅktā vṛṅkta vī̠rya̍ṃ vī̠rya̍ mavṛṅkta । 
34) a̠vṛ̠ṅkta̠ ya-dyada̍vṛṅktā vṛṅkta̠ yat । 
35) ya-dvi̍ha̠vyā̍ viha̠vyā̍ ya-dya-dvi̍ha̠vyā̎ḥ । 
36) vi̠ha̠vyā̍ upa̠dadhā̎ tyupa̠dadhā̍ti viha̠vyā̍ viha̠vyā̍ upa̠dadhā̍ti । 
36) vi̠ha̠vyā̍ iti̍ vi - ha̠vyā̎ḥ । 
37) u̠pa̠dadhā̍ tīndri̠ya mi̍ndri̠ya mu̍pa̠dadhā̎ tyupa̠dadhā̍ tīndri̠yam । 
37) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti । 
38) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va । 
39) ē̠va tābhi̠ stābhi̍ rē̠vaiva tābhi̍ḥ । 
40) tābhi̍-rvī̠rya̍ṃ vī̠rya̍-ntābhi̠ stābhi̍-rvī̠rya̎m । 
41) vī̠rya̍ṃ yaja̍mānō̠ yaja̍mānō vī̠rya̍ṃ vī̠rya̍ṃ yaja̍mānaḥ । 
42) yaja̍mānō̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya̠ yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyasya । 
43) bhrātṛ̍vyasya vṛṅktē vṛṅktē̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya vṛṅktē । 
44) vṛ̠ṅktē̠ hōtu̠r̠ hōtu̍-rvṛṅktē vṛṅktē̠ hōtu̍ḥ । 
45) hōtu̠-rdhiṣṇi̍yē̠ dhiṣṇi̍yē̠ hōtu̠r̠ hōtu̠-rdhiṣṇi̍yē । 
46) dhiṣṇi̍ya̠ upōpa̠ dhiṣṇi̍yē̠ dhiṣṇi̍ya̠ upa̍ । 
47) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
48) da̠dhā̠ti̠ ya̠ja̠mā̠nā̠ya̠ta̠naṃ ya̍jamānāyata̠na-nda̍dhāti dadhāti yajamānāyata̠nam । 
49) ya̠ja̠mā̠nā̠ya̠ta̠naṃ vai vai ya̍jamānāyata̠naṃ ya̍jamānāyata̠naṃ vai । 
49) ya̠ja̠mā̠nā̠ya̠ta̠namiti̍ yajamāna - ā̠ya̠ta̠nam । 
50) vai hōtā̠ hōtā̠ vai vai hōtā̎ । 
॥ 54 ॥ (50/60)
1) hōtā̠ svē svē hōtā̠ hōtā̠ svē । 
2) sva ē̠vaiva svē sva ē̠va । 
3) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
4) a̠smā̠ ā̠yata̍na ā̠yata̍nē 'smā asmā ā̠yata̍nē । 
5) ā̠yata̍na indri̠ya mi̍ndri̠ya mā̠yata̍na ā̠yata̍na indri̠yam । 
5) ā̠yata̍na̠ ityā̎ - yata̍nē । 
6) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m । 
7) vī̠rya̍ mavāva̍ vī̠rya̍ṃ vī̠rya̍ mava̍ । 
8) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
9) ru̠ndhē̠ dvāda̍śa̠ dvāda̍śa rundhē rundhē̠ dvāda̍śa । 
10) dvāda̠śōpōpa̠ dvāda̍śa̠ dvāda̠śōpa̍ । 
11) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
12) da̠dhā̠ti̠ dvāda̍śākṣarā̠ dvāda̍śākṣarā dadhāti dadhāti̠ dvāda̍śākṣarā । 
13) dvāda̍śākṣarā̠ jaga̍tī̠ jaga̍tī̠ dvāda̍śākṣarā̠ dvāda̍śākṣarā̠ jaga̍tī । 
13) dvāda̍śākṣa̠rēti̠ dvāda̍śa - a̠kṣa̠rā̠ । 
14) jaga̍tī̠ jāga̍tā̠ jāga̍tā̠ jaga̍tī̠ jaga̍tī̠ jāga̍tāḥ । 
15) jāga̍tāḥ pa̠śava̍ḥ pa̠śavō̠ jāga̍tā̠ jāga̍tāḥ pa̠śava̍ḥ । 
16) pa̠śavō̠ jaga̍tyā̠ jaga̍tyā pa̠śava̍ḥ pa̠śavō̠ jaga̍tyā । 
17) jaga̍ tyai̠vaiva jaga̍tyā̠ jaga̍ tyai̠va । 
18) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ । 
19) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn । 
20) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ । 
21) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
22) ru̠ndhē̠ 'ṣṭāva̍ṣṭā va̠ṣṭāva̍ṣṭau rundhē rundhē̠ 'ṣṭāva̍ṣṭau । 
23) a̠ṣṭāva̍ṣṭā va̠nyē ṣva̠nyē ṣva̠ṣṭāva̍ṣṭā va̠ṣṭāva̍ṣṭā va̠nyēṣu̍ । 
23) a̠ṣṭāva̍ṣṭā̠vitya̠ṣṭau - a̠ṣṭau̠ । 
24) a̠nyēṣu̠ dhiṣṇi̍yēṣu̠ dhiṣṇi̍yē ṣva̠nyē ṣva̠nyēṣu̠ dhiṣṇi̍yēṣu । 
25) dhiṣṇi̍yē̠ ṣūpōpa̠ dhiṣṇi̍yēṣu̠ dhiṣṇi̍yē̠ṣūpa̍ । 
26) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti । 
27) da̠dhā̠ tya̠ṣṭāśa̍phā a̠ṣṭāśa̍phā dadhāti dadhā tya̠ṣṭāśa̍phāḥ । 
28) a̠ṣṭāśa̍phāḥ pa̠śava̍ḥ pa̠śavō̠ 'ṣṭāśa̍phā a̠ṣṭāśa̍phāḥ pa̠śava̍ḥ । 
28) a̠ṣṭāśa̍phā̠ itya̠ṣṭā - śa̠phā̠ḥ । 
29) pa̠śava̍ḥ pa̠śū-npa̠śū-npa̠śava̍ḥ pa̠śava̍ḥ pa̠śūn । 
30) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va । 
31) ē̠vāvā vai̠vai vāva̍ । 
32) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē । 
33) ru̠ndhē̠ ṣa-ṭthṣaḍ ru̍ndhē rundhē̠ ṣaṭ । 
34) ṣaṇ mā̎rjā̠līyē̍ mārjā̠līyē̠ ṣa-ṭthṣaṇ mā̎rjā̠līyē̎ । 
35) mā̠rjā̠līyē̠ ṣa-ṭthṣaṇ mā̎rjā̠līyē̍ mārjā̠līyē̠ ṣaṭ । 
36) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai । 
37) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ । 
38) ṛ̠tava̍ ṛ̠tava̍ḥ । 
39) ṛ̠tava̠ḥ khalu̠ khalvṛ̠tava̍ ṛ̠tava̠ḥ khalu̍ । 
40) khalu̠ vai vai khalu̠ khalu̠ vai । 
41) vai dē̠vā dē̠vā vai vai dē̠vāḥ । 
42) dē̠vāḥ pi̠tara̍ḥ pi̠tarō̍ dē̠vā dē̠vāḥ pi̠tara̍ḥ । 
43) pi̠tara̍ ṛ̠tū nṛ̠tū-npi̠tara̍ḥ pi̠tara̍ ṛ̠tūn । 
44) ṛ̠tū nē̠vaiva rtū nṛ̠tū nē̠va । 
45) ē̠va dē̠vā-ndē̠vā nē̠vaiva dē̠vān । 
46) dē̠vā-npi̠tṝ-npi̠tṝ-ndē̠vā-ndē̠vā-npi̠tṝn । 
47) pi̠tṝ-nprī̍ṇāti prīṇāti pi̠tṝ-npi̠tṝ-nprī̍ṇāti । 
48) prī̠ṇā̠tīti̍ prīṇāti । 
॥ 55 ॥ (48/52)
॥ a. 11 ॥
1) pava̍sva̠ vāja̍sātayē̠ vāja̍sātayē̠ pava̍sva̠ pava̍sva̠ vāja̍sātayē । 
2) vāja̍sātaya̠ itīti̠ vāja̍sātayē̠ vāja̍sātaya̠ iti̍ । 
2) vāja̍sātaya̠ iti̠ vāja̍ - sā̠ta̠yē̠ । 
3) itya̍nu̠ṣṭu ga̍nu̠ṣṭu gitī tya̍nu̠ṣṭuk । 
4) a̠nu̠ṣṭu-kpra̍ti̠pa-tpra̍ti̠pa da̍nu̠ṣṭu ga̍nu̠ṣṭu-kpra̍ti̠pat । 
4) a̠nu̠ṣṭugitya̍nu - stuk । 
5) pra̠ti̠pa-dbha̍vati bhavati prati̠pa-tpra̍ti̠pa-dbha̍vati । 
5) pra̠ti̠paditi̍ prati - pat । 
6) bha̠va̠ti̠ ti̠sra sti̠srō bha̍vati bhavati ti̠sraḥ । 
7) ti̠srō̍ 'nu̠ṣṭubhō̍ 'nu̠ṣṭubha̍ sti̠sra sti̠srō̍ 'nu̠ṣṭubha̍ḥ । 
8) a̠nu̠ṣṭubha̠ śchata̍sra̠ śchata̍srō 'nu̠ṣṭubhō̍ 'nu̠ṣṭubha̠ śchata̍sraḥ । 
8) a̠nu̠ṣṭubha̠ itya̍nu - stubha̍ḥ । 
9) chata̍srō gāya̠triyō̍ gāya̠triya̠ śchata̍sra̠ śchata̍srō gāya̠triya̍ḥ । 
10) gā̠ya̠triyō̠ ya-dya-dgā̍ya̠triyō̍ gāya̠triyō̠ yat । 
11) ya-tti̠sra sti̠srō ya-dya-tti̠sraḥ । 
12) ti̠srō̍ 'nu̠ṣṭubhō̍ 'nu̠ṣṭubha̍ sti̠sra sti̠srō̍ 'nu̠ṣṭubha̍ḥ । 
13) a̠nu̠ṣṭubha̠ stasmā̠-ttasmā̍ danu̠ṣṭubhō̍ 'nu̠ṣṭubha̠ stasmā̎t । 
13) a̠nu̠ṣṭubha̠ itya̍nu - stubha̍ḥ । 
14) tasmā̠ daśvō 'śva̠ stasmā̠-ttasmā̠ daśva̍ḥ । 
15) aśva̍ stri̠bhi stri̠bhi raśvō 'śva̍ stri̠bhiḥ । 
16) tri̠bhi stiṣṭha̠gg̠ stiṣṭhagg̍ stri̠bhi stri̠bhi stiṣṭhann̍ । 
16) tri̠bhiriti̍ tri - bhiḥ । 
17) tiṣṭhagg̍ stiṣṭhati tiṣṭhati̠ tiṣṭha̠gg̠ stiṣṭhagg̍ stiṣṭhati । 
18) ti̠ṣṭha̠ti̠ ya-dya-tti̍ṣṭhati tiṣṭhati̠ yat । 
19) yach chata̍sra̠ śchata̍srō̠ ya-dyach chata̍sraḥ । 
20) chata̍srō gāya̠triyō̍ gāya̠triya̠ śchata̍sra̠ śchata̍srō gāya̠triya̍ḥ । 
21) gā̠ya̠triya̠ stasmā̠-ttasmā̎-dgāya̠triyō̍ gāya̠triya̠ stasmā̎t । 
22) tasmā̠-thsarvā̠-nthsarvā̠-ntasmā̠-ttasmā̠-thsarvān̍ । 
23) sarvāg̍ ścha̠tura̍ ścha̠tura̠-ssarvā̠-nthsarvāg̍ ścha̠tura̍ḥ । 
24) cha̠tura̍ḥ pa̠daḥ pa̠da ścha̠tura̍ ścha̠tura̍ḥ pa̠daḥ । 
25) pa̠daḥ pra̍ti̠dadha̍-tprati̠dadha̍-tpa̠daḥ pa̠daḥ pra̍ti̠dadha̍t । 
26) pra̠ti̠dadha̠-tpalā̍yatē̠ palā̍yatē prati̠dadha̍-tprati̠dadha̠-tpalā̍yatē । 
26) pra̠ti̠dadha̠diti̍ prati - dadha̍t । 
27) palā̍yatē para̠mā pa̍ra̠mā palā̍yatē̠ palā̍yatē para̠mā । 
28) pa̠ra̠mā vai vai pa̍ra̠mā pa̍ra̠mā vai । 
29) vā ē̠ṣaiṣā vai vā ē̠ṣā । 
30) ē̠ṣā Chanda̍sā̠-ñChanda̍sā mē̠ṣaiṣā Chanda̍sām । 
31) Chanda̍sā̠ṃ ya-dyach Chanda̍sā̠-ñChanda̍sā̠ṃ yat । 
32) yada̍nu̠ṣṭu ga̍nu̠ṣṭug ya-dyada̍nu̠ṣṭuk । 
33) a̠nu̠ṣṭu-kpa̍ra̠maḥ pa̍ra̠mō̍ 'nu̠ṣṭu ga̍nu̠ṣṭu-kpa̍ra̠maḥ । 
33) a̠nu̠ṣṭugitya̍nu - stuk । 
34) pa̠ra̠ma ścha̍tuṣṭō̠ma ścha̍tuṣṭō̠maḥ pa̍ra̠maḥ pa̍ra̠ma ścha̍tuṣṭō̠maḥ । 
35) cha̠tu̠ṣṭō̠ma-sstōmā̍nā̠g̠ stōmā̍nā-ñchatuṣṭō̠ma ścha̍tuṣṭō̠ma-sstōmā̍nām । 
35) cha̠tu̠ṣṭō̠ma iti̍ chatuḥ - stō̠maḥ । 
36) stōmā̍nā-mpara̠maḥ pa̍ra̠ma-sstōmā̍nā̠g̠ stōmā̍nā-mpara̠maḥ । 
37) pa̠ra̠ma stri̍rā̠tra stri̍rā̠traḥ pa̍ra̠maḥ pa̍ra̠ma stri̍rā̠traḥ । 
38) tri̠rā̠trō ya̠jñānā̎ṃ ya̠jñānā̎-ntrirā̠tra stri̍rā̠trō ya̠jñānā̎m । 
38) tri̠rā̠tra iti̍ tri - rā̠traḥ । 
39) ya̠jñānā̎-mpara̠maḥ pa̍ra̠mō ya̠jñānā̎ṃ ya̠jñānā̎-mpara̠maḥ । 
40) pa̠ra̠mō 'śvō 'śva̍ḥ para̠maḥ pa̍ra̠mō 'śva̍ḥ । 
41) aśva̍ḥ paśū̠nā-mpa̍śū̠nā maśvō 'śva̍ḥ paśū̠nām । 
42) pa̠śū̠nā-mpa̍ra̠mēṇa̍ para̠mēṇa̍ paśū̠nā-mpa̍śū̠nā-mpa̍ra̠mēṇa̍ । 
43) pa̠ra̠mē ṇai̠vaiva pa̍ra̠mēṇa̍ para̠mēṇai̠va । 
44) ē̠vaina̍ mēna mē̠vai vaina̎m । 
45) ē̠na̠-mpa̠ra̠matā̎-mpara̠matā̍ mēna mēna-mpara̠matā̎m । 
46) pa̠ra̠matā̎-ṅgamayati gamayati para̠matā̎-mpara̠matā̎-ṅgamayati । 
47) ga̠ma̠ya̠ tyē̠ka̠vi̠gṃ̠śa mē̍kavi̠gṃ̠śa-ṅga̍mayati gamaya tyēkavi̠gṃ̠śam । 
48) ē̠ka̠vi̠gṃ̠śa maha̠ raha̍ rēkavi̠gṃ̠śa mē̍kavi̠gṃ̠śa maha̍ḥ । 
48) ē̠ka̠vi̠gṃ̠śamityē̍ka - vi̠gṃ̠śam । 
49) aha̍-rbhavati bhava̠ tyaha̠ raha̍-rbhavati । 
50) bha̠va̠ti̠ yasmi̠n̠. yasmi̍-nbhavati bhavati̠ yasminn̍ । 
॥ 56 ॥ (50/61)
1) yasmi̠-nnaśvō 'śvō̠ yasmi̠n̠. yasmi̠-nnaśva̍ḥ । 
2) aśva̍ āla̠bhyata̍ āla̠bhyatē 'śvō 'śva̍ āla̠bhyatē̎ । 
3) ā̠la̠bhyatē̠ dvāda̍śa̠ dvāda̍śā la̠bhyata̍ āla̠bhyatē̠ dvāda̍śa । 
3) ā̠la̠bhyata̠ ityā̎ - la̠bhyatē̎ । 
4) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ । 
5) māsā̠ḥ pañcha̠ pañcha̠ māsā̠ māsā̠ḥ pañcha̍ । 
6) pañcha̠ rtava̍ ṛ̠tava̠ḥ pañcha̠ pañcha̠ rtava̍ḥ । 
7) ṛ̠tava̠ straya̠ straya̍ ṛ̠tava̍ ṛ̠tava̠ straya̍ḥ । 
8) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē । 
9) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ । 
10) lō̠kā a̠sā va̠sau lō̠kā lō̠kā a̠sau । 
11) a̠sā vā̍di̠tya ā̍di̠tyō̍ 'sā va̠sā vā̍di̠tyaḥ । 
12) ā̠di̠tya ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śa ā̍di̠tya ā̍di̠tya ē̍kavi̠gṃ̠śaḥ । 
13) ē̠ka̠vi̠gṃ̠śa ē̠ṣa ē̠ṣa ē̍kavi̠gṃ̠śa ē̍kavi̠gṃ̠śa ē̠ṣaḥ । 
13) ē̠ka̠vi̠gṃ̠śa ityē̍ka - vi̠gṃ̠śaḥ । 
14) ē̠ṣa pra̠jāpa̍tiḥ pra̠jāpa̍ti rē̠ṣa ē̠ṣa pra̠jāpa̍tiḥ । 
15) pra̠jāpa̍tiḥ prājāpa̠tyaḥ prā̍jāpa̠tyaḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ prājāpa̠tyaḥ । 
15) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ । 
16) prā̠jā̠pa̠tyō 'śvō 'śva̍ḥ prājāpa̠tyaḥ prā̍jāpa̠tyō 'śva̍ḥ । 
16) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ । 
17) aśva̠ sta-nta maśvō 'śva̠ stam । 
18) ta mē̠vaiva ta-nta mē̠va । 
19) ē̠va sā̠kṣā-thsā̠kṣā dē̠vaiva sā̠kṣāt । 
20) sā̠kṣā dṛ̍ddhnō tyṛddhnōti sā̠kṣā-thsā̠kṣā dṛ̍ddhnōti । 
20) sā̠kṣāditi̍ sa - a̠kṣāt । 
21) ṛ̠ddhnō̠ti̠ śakva̍raya̠-śśakva̍raya ṛddhnō tyṛddhnōti̠ śakva̍rayaḥ । 
22) śakva̍rayaḥ pṛ̠ṣṭha-mpṛ̠ṣṭhagṃ śakva̍raya̠-śśakva̍rayaḥ pṛ̠ṣṭham । 
23) pṛ̠ṣṭha-mbha̍vanti bhavanti pṛ̠ṣṭha-mpṛ̠ṣṭha-mbha̍vanti । 
24) bha̠va̠ntya̠ nyada̍nya da̠nyada̍nya-dbhavanti bhavantya̠ nyada̍nyat । 
25) a̠nyada̍nya̠ch Chanda̠ śChandō̠ 'nyada̍nya da̠nyada̍nya̠ch Chanda̍ḥ । 
25) a̠nyada̍nya̠ditya̠nyat - a̠nya̠t । 
26) Chandō̠ 'nyē̎nyē̠ 'nyē̎nyē̠ Chanda̠ śChandō̠ 'nyē̎nyē । 
27) a̠nyē̎nyē̠ vai vā a̠nyē̎nyē̠ 'nyē̎nyē̠ vai । 
27) a̠nyē̎nya̠ itya̠nyē - a̠nyē̠ । 
28) vā ē̠ta ē̠tē vai vā ē̠tē । 
29) ē̠tē pa̠śava̍ḥ pa̠śava̍ ē̠ta ē̠tē pa̠śava̍ḥ । 
30) pa̠śava̠ ā pa̠śava̍ḥ pa̠śava̠ ā । 
31) ā la̍bhyantē labhyanta̠ ā la̍bhyantē । 
32) la̠bhya̠nta̠ u̠tōta la̍bhyantē labhyanta u̠ta । 
33) u̠tēvē̍ vō̠tō tēva̍ । 
34) i̠va̠ grā̠myā grā̠myā i̍vēva grā̠myāḥ । 
35) grā̠myā u̠tōta grā̠myā grā̠myā u̠ta । 
36) u̠tēvē̍ vō̠tō tēva̍ । 
37) i̠vā̠ra̠ṇyā ā̍ra̠ṇyā i̍vē vāra̠ṇyāḥ । 
38) ā̠ra̠ṇyā ya-dyadā̍ra̠ṇyā ā̍ra̠ṇyā yat । 
39) yachChakva̍raya̠-śśakva̍rayō̠ ya-dyachChakva̍rayaḥ । 
40) śakva̍rayaḥ pṛ̠ṣṭha-mpṛ̠ṣṭhagṃ śakva̍raya̠-śśakva̍rayaḥ pṛ̠ṣṭham । 
41) pṛ̠ṣṭha-mbhava̍nti̠ bhava̍nti pṛ̠ṣṭha-mpṛ̠ṣṭha-mbhava̍nti । 
42) bhava̠-ntyaśva̠syā śva̍sya̠ bhava̍nti̠ bhava̠-ntyaśva̍sya । 
43) aśva̍sya sarva̠tvāya̍ sarva̠tvāyā śva̠syā śva̍sya sarva̠tvāya̍ । 
44) sa̠rva̠tvāya̍ pārthura̠śma-mpā̎rthura̠śmagṃ sa̍rva̠tvāya̍ sarva̠tvāya̍ pārthura̠śmam । 
44) sa̠rva̠tvāyēti̍ sarva - tvāya̍ । 
45) pā̠rthu̠ra̠śma-mbra̍hmasā̠ma-mbra̍hmasā̠ma-mpā̎rthura̠śma-mpā̎rthura̠śma-mbra̍hmasā̠mam । 
45) pā̠rthu̠ra̠śmamiti̍ pārthu - ra̠śmam । 
46) bra̠hma̠sā̠ma-mbha̍vati bhavati brahmasā̠ma-mbra̍hmasā̠ma-mbha̍vati । 
46) bra̠hma̠sā̠mamiti̍ brahma - sā̠mam । 
47) bha̠va̠ti̠ ra̠śminā̍ ra̠śminā̍ bhavati bhavati ra̠śminā̎ । 
48) ra̠śminā̠ vai vai ra̠śminā̍ ra̠śminā̠ vai । 
49) vā aśvō 'śvō̠ vai vā aśva̍ḥ । 
50) aśvō̍ ya̠tō ya̠tō 'śvō 'śvō̍ ya̠taḥ । 
॥ 57 ॥ (50/60)
1) ya̠ta ī̎śva̠ra ī̎śva̠rō ya̠tō ya̠ta ī̎śva̠raḥ । 
2) ī̠śva̠rō vai vā ī̎śva̠ra ī̎śva̠rō vai । 
3) vā aśvō 'śvō̠ vai vā aśva̍ḥ । 
4) aśvō 'ya̠tō 'ya̠tō 'śvō 'śvō 'ya̍taḥ । 
5) aya̠tō 'pra̍tiṣṭhi̠tō 'pra̍tiṣṭhi̠tō 'ya̠tō 'ya̠tō 'pra̍tiṣṭhitaḥ ।
6) apra̍tiṣṭhita̠ḥ parā̠-mparā̠ mapra̍tiṣṭhi̠tō 'pra̍tiṣṭhita̠ḥ parā̎m ।
6) apra̍tiṣṭhita̠ ityapra̍ti - sthi̠ta̠ḥ । 
7) parā̎-mparā̠vata̍-mparā̠vata̠-mparā̠-mparā̎-mparā̠vata̎m । 
8) pa̠rā̠vata̠-ṅgantō̠-rgantō̎ḥ parā̠vata̍-mparā̠vata̠-ṅgantō̎ḥ । 
8) pa̠rā̠vata̠miti̍ parā - vata̎m । 
9) gantō̠-rya-dya-dgantō̠-rgantō̠-ryat । 
10) ya-tpā̎rthura̠śma-mpā̎rthura̠śmaṃ ya-dya-tpā̎rthura̠śmam । 
11) pā̠rthu̠ra̠śma-mbra̍hmasā̠ma-mbra̍hmasā̠ma-mpā̎rthura̠śma-mpā̎rthura̠śma-mbra̍hmasā̠mam । 
11) pā̠rthu̠ra̠śmamiti̍ pārthu - ra̠śmam । 
12) bra̠hma̠sā̠ma-mbhava̍ti̠ bhava̍ti brahmasā̠ma-mbra̍hmasā̠ma-mbhava̍ti । 
12) bra̠hma̠sā̠mamiti̍ brahma - sā̠mam । 
13) bhava̠ tyaśva̠syā śva̍sya̠ bhava̍ti̠ bhava̠ tyaśva̍sya । 
14) aśva̍sya̠ yatyai̠ yatyā̠ aśva̠syā śva̍sya̠ yatyai̎ । 
15) yatyai̠ dhṛtyai̠ dhṛtyai̠ yatyai̠ yatyai̠ dhṛtyai̎ । 
16) dhṛtyai̠ saṅkṛ̍ti̠ saṅkṛ̍ti̠ dhṛtyai̠ dhṛtyai̠ saṅkṛ̍ti । 
17) saṅkṛ̍ tyachChāvākasā̠ma ma̍chChāvākasā̠magṃ saṅkṛ̍ti̠ saṅkṛ̍ tyachChāvākasā̠mam । 
17) saṅkṛ̠tīti̠ saṃ - kṛ̠ti̠ । 
18) a̠chChā̠vā̠ka̠sā̠ma-mbha̍vati bhava tyachChāvākasā̠ma ma̍chChāvākasā̠ma-mbha̍vati । 
18) a̠chChā̠vā̠ka̠sā̠mamitya̍chChāvāka - sā̠mam । 
19) bha̠va̠ tyu̠thsa̠nna̠ya̠jña u̍thsannaya̠jñō bha̍vati bhava tyuthsannaya̠jñaḥ । 
20) u̠thsa̠nna̠ya̠jñō vai vā u̍thsannaya̠jña u̍thsannaya̠jñō vai । 
20) u̠thsa̠nna̠ya̠jña ityu̍thsanna - ya̠jñaḥ । 
21) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ । 
22) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat । 
23) yada̍śvamē̠dhō̎ 'śvamē̠dhō ya-dyada̍śvamē̠dhaḥ । 
24) a̠śva̠mē̠dhaḥ kaḥ kō̎ 'śvamē̠dhō̎ 'śvamē̠dhaḥ kaḥ । 
24) a̠śva̠mē̠dha itya̍śva - mē̠dhaḥ । 
25) ka sta-tta-tkaḥ ka stat । 
26) ta-dvē̍da vēda̠ ta-tta-dvē̍da । 
27) vē̠dē tīti̍ vēda vē̠dēti̍ । 
28) ityā̍hu rāhu̠ ritī tyā̍huḥ । 
29) ā̠hu̠-ryadi̠ yadyā̍hu rāhu̠-ryadi̍ । 
30) yadi̠ sarva̠-ssarvō̠ yadi̠ yadi̠ sarva̍ḥ । 
31) sarvō̍ vā vā̠ sarva̠-ssarvō̍ vā । 
32) vā̠ kri̠yatē̎ kri̠yatē̍ vā vā kri̠yatē̎ । 
33) kri̠yatē̠ na na kri̠yatē̎ kri̠yatē̠ na । 
34) na vā̍ vā̠ na na vā̎ । 
35) vā̠ sarva̠-ssarvō̍ vā vā̠ sarva̍ḥ । 
36) sarva̠ itīti̠ sarva̠-ssarva̠ iti̍ । 
37) iti̠ ya-dyaditīti̠ yat । 
38) ya-thsaṅkṛ̍ti̠ saṅkṛ̍ti̠ ya-dya-thsaṅkṛ̍ti । 
39) saṅkṛ̍ tyachChāvākasā̠ma ma̍chChāvākasā̠magṃ saṅkṛ̍ti̠ saṅkṛ̍ tyachChāvākasā̠mam । 
39) saṅkṛ̠tīti̠ saṃ - kṛ̠ti̠ । 
40) a̠chChā̠vā̠ka̠sā̠ma-mbhava̍ti̠ bhava̍ tyachChāvākasā̠ma ma̍chChāvākasā̠ma-mbhava̍ti । 
40) a̠chChā̠vā̠ka̠sā̠mamitya̍chChāvāka - sā̠mam । 
41) bhava̠ tyaśva̠syā śva̍sya̠ bhava̍ti̠ bhava̠ tyaśva̍sya । 
42) aśva̍sya sarva̠tvāya̍ sarva̠tvāyā śva̠syā śva̍sya sarva̠tvāya̍ । 
43) sa̠rva̠tvāya̠ paryā̎ptyai̠ paryā̎ptyai sarva̠tvāya̍ sarva̠tvāya̠ paryā̎ptyai । 
43) sa̠rva̠tvāyēti̍ sarva - tvāya̍ । 
44) paryā̎ptyā̠ ana̍ntarāyā̠yā na̍ntarāyāya̠ paryā̎ptyai̠ paryā̎ptyā̠ ana̍ntarāyāya । 
44) paryā̎ptyā̠ iti̠ pari̍ - ā̠ptyai̠ । 
45) ana̍ntarāyāya̠ sarva̍stōma̠-ssarva̍stō̠mō 'na̍ntarāyā̠yā na̍ntarāyāya̠ sarva̍stōmaḥ । 
45) ana̍ntarāyā̠yētyana̍ntaḥ - ā̠yā̠ya̠ । 
46) sarva̍stōmō 'tirā̠trō̍ 'tirā̠tra-ssarva̍stōma̠-ssarva̍stōmō 'tirā̠traḥ । 
46) sarva̍stōma̠ iti̠ sarva̍ - stō̠ma̠ḥ । 
47) a̠ti̠rā̠tra u̍tta̠ma mu̍tta̠ma ma̍tirā̠trō̍ 'tirā̠tra u̍tta̠mam । 
47) a̠ti̠rā̠tra itya̍ti - rā̠traḥ । 
48) u̠tta̠ma maha̠ raha̍ rutta̠ma mu̍tta̠ma maha̍ḥ । 
48) u̠tta̠mamityu̍t - ta̠mam । 
49) aha̍-rbhavati bhava̠ tyaha̠ raha̍-rbhavati । 
50) bha̠va̠ti̠ sarva̍sya̠ sarva̍sya bhavati bhavati̠ sarva̍sya । 
51) sarva̠syāptyā̠ āptyai̠ sarva̍sya̠ sarva̠ syāptyai̎ । 
52) āptyai̠ sarva̍sya̠ sarva̠ syāptyā̠ āptyai̠ sarva̍sya । 
53) sarva̍sya̠ jityai̠ jityai̠ sarva̍sya̠ sarva̍sya̠ jityai̎ । 
54) jityai̠ sarva̠gṃ̠ sarva̠-ñjityai̠ jityai̠ sarva̎m । 
55) sarva̍ mē̠vaiva sarva̠gṃ̠ sarva̍ mē̠va । 
56) ē̠va tēna̠ tēnai̠ vaiva tēna̍ । 
57) tēnā̎pnō tyāpnōti̠ tēna̠ tēnā̎pnōti । 
58) ā̠pnō̠ti̠ sarva̠gṃ̠ sarva̍ māpnō tyāpnōti̠ sarva̎m । 
59) sarva̍-ñjayati jayati̠ sarva̠gṃ̠ sarva̍-ñjayati । 
60) ja̠ya̠tīti̍ jayati । 
॥ 58 ॥ (60, 76)
॥ a. 12 ॥