View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gayatri Ashtottara Sata Nama Stotram

taruṇādityasaṅkāśā sahasranayanōjjvalā ।
vichitramālyābharaṇā tuhināchalavāsinī ॥ 1 ॥

varadābhayahastābjā rēvātīranivāsinī ।
praṇityayaviśēṣajñā yantrākṛtavirājita ॥ 2 ॥

bhadrapādapriyā chaiva gōvindapathagāminī ।
dēvarṣigaṇasaṃstutyā vanamālāvibhūṣitā ॥ 3 ॥

syandanōttamasaṃsthā cha dhīrajīmūtanisvanā ।
mattamātaṅgagamanā hiraṇyakamalāsanā ॥ 4 ॥

dīnajanōddhāraniratā yōginī yōgadhāriṇī ।
naṭanāṭyaikaniratā praṇavādyakṣarātmikā ॥ 5 ॥

chōrachārakriyāsaktā dāridryachChēdakāriṇī ।
yādavēndrakulōdbhūtā turīyapathagāminī ॥ 6 ॥

gāyatrī gōmatī gaṅgā gautamī garuḍāsanā ।
gēyagānapriyā gaurī gōvindapadapūjitā ॥ 7 ॥

gandharvanagarāgārā gauravarṇā gaṇēśvarī ।
gadāśrayā guṇavatī gahvarī gaṇapūjitā ॥ 8 ॥

guṇatrayasamāyuktā guṇatrayavivarjitā ।
guhāvāsā guṇādhārā guhyā gandharvarūpiṇī ॥ 9 ॥

gārgyapriyā gurupadā guhaliṅgāṅgadhāriṇī ।
sāvitrī sūryatanayā suṣumnānāḍibhēdinī ॥ 10 ॥

suprakāśā sukhāsīnā sumati-ssurapūjitā ।
suṣuptyavasthā sudatī sundarī sāgarāmbarā ॥ 11 ॥

sudhāṃśubimbavadanā sustanī suvilōchanā ।
sītā sattvāśrayā sandhyā suphalā suvidhāyinī ॥ 12 ॥

subhrū-ssuvāsā suśrōṇī saṃsārārṇavatāriṇī ।
sāmagānapriyā sādhvī sarvābharaṇabhūṣitā ॥ 13 ॥

vaiṣṇavī vimalākārā mahēndrī mantrarūpiṇī ।
mahalakṣmī-rmahāsiddhi-rmahāmāyā mahēśvarī ॥ 14 ॥

mōhinī madanākārā madhusūdanachōditā ।
mīnākṣī madhurāvāsā nagēndratanayā umā ॥ 15 ॥

trivikramapadākrāntā trisvarā trivilōchanā ।
sūryamaṇḍalamadhyasthā chandramaṇḍalasaṃsthitā ॥ 16 ॥

vahnimaṇḍalamadhyasthā vāyumaṇḍalasaṃsthitā ।
vyōmamaṇḍalamadhyasthā chakriṇī chakrarūpiṇī ॥ 17 ॥

kālachakravitānasthā chandramaṇḍaladarpaṇā ।
jyōtsnātapāsuliptāṅgī mahāmārutavījitā ॥ 18 ॥

sarvamantrāśrayā dhēnuḥ pāpaghnī paramēśvarī ।
namastē'stu mahālakṣmī-rmahāsampattidāyini ॥ 19 ॥

namastē karuṇāmūrtē namastē bhaktavatsalē ।
gāyatryāḥ prajapēdyastu nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥

tasya puṇyaphalaṃ vaktuṃ brahmaṇāpi na śakyatē ।

iti śrīgāyatryaṣṭōttaraśatanāmastōtraṃ sampūrṇam ।




Browse Related Categories: