| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
श्री सुब्रह्मण्य त्रिशति स्तोत्रम् श्रीं सौं शरवणभवः शरच्चंद्रायुतप्रभः । शतायुष्यप्रदाता च शतकोटिरविप्रभः । शचीनाथचतुर्वक्त्रदेवदैत्याभिवंदितः । शंकरः शंकरप्रीतः शम्याककुसुमप्रियः । शचीनाथसुताप्राणनायकः शक्तिपाणिमान् । शंखघोषप्रियः शंखचक्रशूलादिकायुधः । शब्दब्रह्ममयश्चैव शब्दमूलांतरात्मकः । शतकोटिप्रविस्तारयोजनायतमंदिरः । शतकोटिमहर्षींद्रसेवितोभयपार्श्वभूः । शतकोटींद्रदिक्पालहस्तचामरसेवितः । शंखपाणिविधिभ्यां च पार्श्वयोरुपसेवितः । शशांकादित्यकोटीभिः सव्यदक्षिणसेवितः । शशांकारपतंगादिग्रहनक्षत्रसेवितः । शतपत्रद्वयकरः शतपत्रार्चनप्रियः । शारीरब्रह्ममूलादिषडाधारनिवासकः । शशांकार्धजटाजूटः शरणागतवत्सलः । रतीशकोटिसौंदर्यो रविकोट्युदयप्रभः । राजराजेश्वरीपुत्रो राजेंद्रविभवप्रदः । रत्नांगदमहाबाहू रत्नताटंकभूषणः । रत्नकिंकिणिकांच्यादिबद्धसत्कटिशोभितः । रत्नकंकणचूल्यादिसर्वाभरणभूषितः । राकेंदुमुखषट्कश्च रमावाण्यादिपूजितः । रणरंगे महादैत्यसंग्रामजयकौतुकः । राक्षसांगसमुत्पन्नरक्तपानप्रियायुधः । रणरंगजयो रामास्तोत्रश्रवणकौतुकः । रक्तपीतांबरधरो रक्तगंधानुलेपनः । रविप्रियो रावणेशस्तोत्रसाममनोहरः । रणानुबंधनिर्मुक्तो राक्षसानीकनाशकः । रमणीयमहाचित्रमयूरारूढसुंदरः । वकाररूपो वरदो वज्रशक्त्यभयान्वितः । वाणीस्तुतो वासवेशो वल्लीकल्याणसुंदरः । वल्लीद्विनयनानंदो वल्लीचित्ततटामृतम् । वल्लीकुमुदहास्येंदुः वल्लीभाषितसुप्रियः । वल्लीमंगलवेषाढ्यो वल्लीमुखवशंकरः । वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः । वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः । वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः । वामांगो वामनयनो वचद्भूर्वामनप्रियः । वसिष्ठादिमुनिश्रेष्ठवंदितो वंदनप्रियः । णकाररूपो नादांतो नारदादिमुनिस्तुतः । णकारनादसंतुष्टो नागाशनरथस्थितः । णकारबिंदुनिलयो नवग्रहसुरूपकः । णकारघंटानिनदो नारायणमनोहरः । णकारपंकजादित्यो नववीराधिनायकः । णकारानर्घशयनो नवशक्तिसमावृतः । णकारबिंदुनादज्ञो नयज्ञो नयनोद्भवः । णकारपेटकमणिर्नागपर्वतमंदिरः । णकारकिंकिणीभूषो नयनादृश्यदर्शनः । णकारकमलारूढो नामानंतसमन्वितः । णकारमकुटज्वालामणिर्नवनिधिप्रदः । णकारमूलनादांतो णकारस्तंभनक्रियः । भक्तप्रियो भक्तवंद्यो भगवान्भक्तवत्सलः । भक्तमंगलदाता च भक्तकल्याणदर्शनः । भक्तस्तोत्रप्रियानंदो भक्ताभीष्टप्रदायकः । भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः । भवांधकारमार्तांडो भववैद्यो भवायुधम् । भवमृत्युभयध्वंसी भावनातीतविग्रहः । भाषितध्वनिमूलांतो भावाभावविवर्जितः । भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः । भटवीरनमस्कृत्यो भटवीरसमावृतः । भागीरथेयो भाषार्थो भावनाशबरीप्रियः । वकारसुकलासंस्थो वरिष्ठो वसुदायकः । वकारामृतमाधुर्यो वकारामृतदायकः । वकारोदधिपूर्णेंदुः वकारोदधिमौक्तिकम् । वकारफलसारज्ञो वकारकलशामृतम् । वकारदिव्यकमलभ्रमरो वायुवंदितः । वकारपुष्पसद्गंधो वकारतटपंकजम् । वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः । वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः । वकारगंगावेगाब्धिः वज्रमाणिक्यभूषणः । वकारमकरारूढो वकारजलधेः पतिः । वकारस्वर्गमाहेंद्रो वकारारण्यवारणः । वकारमंत्रमलयसानुमन्मंदमारुतः । वज्रहस्तसुतावल्लीवामदक्षिणसेवितः । वज्रशक्त्यादिसंपन्नद्विषट्पाणिसरोरुहः । वासनायुक्ततांबूलपूरिताननसुंदरः । इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।
|