View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री सुब्रह्मण्य त्रिशति स्तोत्रम्

श्रीं सौं शरवणभवः शरच्चंद्रायुतप्रभः ।
शशांकशेखरसुतः शचीमांगल्यरक्षकः ॥ 1 ॥

शतायुष्यप्रदाता च शतकोटिरविप्रभः ।
शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥ 2 ॥

शचीनाथचतुर्वक्त्रदेवदैत्याभिवंदितः ।
शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः ॥ 3 ॥

शंकरः शंकरप्रीतः शम्याककुसुमप्रियः ।
शंकुकर्णमहाकर्णप्रमुखाद्यभिवंदितः ॥ 4 ॥

शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।
शंखपाणिप्रियः शंखोपमषड्गलसुप्रभः ॥ 5 ॥

शंखघोषप्रियः शंखचक्रशूलादिकायुधः ।
शंखधाराभिषेकादिप्रियः शंकरवल्लभः ॥ 6 ॥

शब्दब्रह्ममयश्चैव शब्दमूलांतरात्मकः ।
शब्दप्रियः शब्दरूपः शब्दानंदः शचीस्तुतः ॥ 7 ॥

शतकोटिप्रविस्तारयोजनायतमंदिरः ।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥ 8 ॥

शतकोटिमहर्षींद्रसेवितोभयपार्श्वभूः ।
शतकोटिसुरस्त्रीणां नृत्तसंगीतकौतुकः ॥ 9 ॥

शतकोटींद्रदिक्पालहस्तचामरसेवितः ।
शतकोट्यखिलांडादिमहाब्रह्मांडनायकः ॥ 10 ॥

शंखपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।
शंखपद्मनिधीनां च कोटिभिः परिसेवितः ॥ 11 ॥

शशांकादित्यकोटीभिः सव्यदक्षिणसेवितः ।
शंखपालाद्यष्टनागकोटीभिः परिसेवितः ॥ 12 ॥

शशांकारपतंगादिग्रहनक्षत्रसेवितः ।
शशिभास्करभौमादिग्रहदोषार्तिभंजनः ॥ 13 ॥

शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।
शतपत्रसमासीनः शतपत्रासनस्तुतः ॥ 14 ॥

शारीरब्रह्ममूलादिषडाधारनिवासकः ।
शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनः ॥ 15 ॥

शशांकार्धजटाजूटः शरणागतवत्सलः ।
रकाररूपो रमणो राजीवाक्षो रहोगतः ॥ 16 ॥

रतीशकोटिसौंदर्यो रविकोट्युदयप्रभः ।
रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥ 17 ॥

राजराजेश्वरीपुत्रो राजेंद्रविभवप्रदः ।
रत्नप्रभाकिरीटाग्रो रविचंद्राग्निलोचनः ॥ 18 ॥

रत्नांगदमहाबाहू रत्नताटंकभूषणः ।
रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥ 19 ॥

रत्नकिंकिणिकांच्यादिबद्धसत्कटिशोभितः ।
रवसंयुक्तरत्नाभनूपुरांघ्रिसरोरुहः ॥ 20 ॥

रत्नकंकणचूल्यादिसर्वाभरणभूषितः ।
रत्नसिंहासनासीनो रत्नशोभितमंदिरः ॥ 21 ॥

राकेंदुमुखषट्कश्च रमावाण्यादिपूजितः ।
राक्षसामरगंधर्वकोटिकोट्यभिवंदितः ॥ 22 ॥

रणरंगे महादैत्यसंग्रामजयकौतुकः ।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥ 23 ॥

राक्षसांगसमुत्पन्नरक्तपानप्रियायुधः ।
रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥ 24 ॥

रणरंगजयो रामास्तोत्रश्रवणकौतुकः ।
रंभाघृताचीविश्वाचीमेनकाद्यभिवंदितः ॥ 25 ॥

रक्तपीतांबरधरो रक्तगंधानुलेपनः ।
रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥ 26 ॥

रविप्रियो रावणेशस्तोत्रसाममनोहरः ।
राज्यप्रदो रंध्रगुह्यो रतिवल्लभसुप्रियः ॥ 27 ॥

रणानुबंधनिर्मुक्तो राक्षसानीकनाशकः ।
राजीवसंभवद्वेषी राजीवासनपूजितः ॥ 28 ॥

रमणीयमहाचित्रमयूरारूढसुंदरः ।
रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥ 29 ॥

वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।
वामदेवादिसंपूज्यो वज्रपाणिमनोहरः ॥ 30 ॥

वाणीस्तुतो वासवेशो वल्लीकल्याणसुंदरः ।
वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥ 31 ॥

वल्लीद्विनयनानंदो वल्लीचित्ततटामृतम् ।
वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥ 32 ॥

वल्लीकुमुदहास्येंदुः वल्लीभाषितसुप्रियः ।
वल्लीमनोहृत्सौंदर्यो वल्लीविद्युल्लताघनः ॥ 33 ॥

वल्लीमंगलवेषाढ्यो वल्लीमुखवशंकरः ।
वल्लीकुचगिरिद्वंद्वकुंकुमांकितवक्षकः ॥ 34 ॥

वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।
वक्रतुंडानुजो वत्सो वत्सलो वत्सरक्षकः ॥ 35 ॥

वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।
वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥ 36 ॥

वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।
वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥ 37 ॥

वामांगो वामनयनो वचद्भूर्वामनप्रियः ।
वरवेषधरो वामो वाचस्पतिसमर्चितः ॥ 38 ॥

वसिष्ठादिमुनिश्रेष्ठवंदितो वंदनप्रियः ।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥ 39 ॥

णकाररूपो नादांतो नारदादिमुनिस्तुतः ।
णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥ 40 ॥

णकारनादसंतुष्टो नागाशनरथस्थितः ।
णकारजपसुप्रीतो नानावेषो नगप्रियः ॥ 41 ॥

णकारबिंदुनिलयो नवग्रहसुरूपकः ।
णकारपठनानंदो नंदिकेश्वरवंदितः ॥ 42 ॥

णकारघंटानिनदो नारायणमनोहरः ।
णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥ 43 ॥

णकारपंकजादित्यो नववीराधिनायकः ।
णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥ 44 ॥

णकारानर्घशयनो नवशक्तिसमावृतः ।
णकारवृक्षकुसुमो नाट्यसंगीतसुप्रियः ॥ 45 ॥

णकारबिंदुनादज्ञो नयज्ञो नयनोद्भवः ।
णकारपर्वतेंद्राग्रसमुत्पन्नसुधारणिः ॥ 46 ॥

णकारपेटकमणिर्नागपर्वतमंदिरः ।
णकारकरुणानंदो नादात्मा नागभूषणः ॥ 47 ॥

णकारकिंकिणीभूषो नयनादृश्यदर्शनः ।
णकारवृषभावासो नामपारायणप्रियः ॥ 48 ॥

णकारकमलारूढो नामानंतसमन्वितः ।
णकारतुरगारूढो नवरत्नादिदायकः ॥ 49 ॥

णकारमकुटज्वालामणिर्नवनिधिप्रदः ।
णकारमूलमंत्रार्थो नवसिद्धादिपूजितः ॥ 50 ॥

णकारमूलनादांतो णकारस्तंभनक्रियः ।
भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥ 51 ॥

भक्तप्रियो भक्तवंद्यो भगवान्भक्तवत्सलः ।
भक्तार्तिभंजनो भद्रो भक्तसौभाग्यदायकः ॥ 52 ॥

भक्तमंगलदाता च भक्तकल्याणदर्शनः ।
भक्तदर्शनसंतुष्टो भक्तसंघसुपूजितः ॥ 53 ॥

भक्तस्तोत्रप्रियानंदो भक्ताभीष्टप्रदायकः ।
भक्तसंपूर्णफलदो भक्तसाम्राज्यभोगदः ॥ 54 ॥

भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।
भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥ 55 ॥

भवांधकारमार्तांडो भववैद्यो भवायुधम् ।
भवशैलमहावज्रो भवसागरनाविकः ॥ 56 ॥

भवमृत्युभयध्वंसी भावनातीतविग्रहः ।
भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥ 57 ॥ [भय]

भाषितध्वनिमूलांतो भावाभावविवर्जितः ।
भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥ 58 ॥

भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।
भारक्रौंचासुरद्वेषो भार्गवीनाथवल्लभः ॥ 59 ॥

भटवीरनमस्कृत्यो भटवीरसमावृतः ।
भटतारागणोड्वीशो भटवीरगणस्तुतः ॥ 60 ॥

भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।
भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥ 61 ॥

वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।
वकारकुमुदेंदुश्च वकाराब्धिसुधामयः ॥ 62 ॥

वकारामृतमाधुर्यो वकारामृतदायकः ।
दक्षे वज्राभीतियुतो वामे शक्तिवरान्वितः ॥ 63 ॥

वकारोदधिपूर्णेंदुः वकारोदधिमौक्तिकम् ।
वकारमेघसलिलो वासवात्मजरक्षकः ॥ 64 ॥

वकारफलसारज्ञो वकारकलशामृतम् ।
वकारपंकजरसो वसुर्वंशविवर्धनः ॥ 65 ॥

वकारदिव्यकमलभ्रमरो वायुवंदितः ।
वकारशशिसंकाशो वज्रपाणिसुताप्रियः ॥ 66 ॥

वकारपुष्पसद्गंधो वकारतटपंकजम् ।
वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥ 67 ॥

वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।
वकारफलसत्कारो वकाराज्यहुताशनः ॥ 68 ॥

वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।
वकारवटमूलस्थो वकारजलधेस्तटः ॥ 69 ॥

वकारगंगावेगाब्धिः वज्रमाणिक्यभूषणः ।
वातरोगहरो वाणीगीतश्रवणकौतुकः ॥ 70 ॥

वकारमकरारूढो वकारजलधेः पतिः ।
वकारामलमंत्रार्थो वकारगृहमंगलम् ॥ 71 ॥

वकारस्वर्गमाहेंद्रो वकारारण्यवारणः ।
वकारपंजरशुको वलारितनयास्तुतः ॥ 72 ॥

वकारमंत्रमलयसानुमन्मंदमारुतः ।
वाद्यंतभांत षट्क्रम्य जपांते शत्रुभंजनः ॥ 73 ॥

वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।
वकुलोत्पलकादंबपुष्पदामस्वलंकृतः ॥ 74 ॥

वज्रशक्त्यादिसंपन्नद्विषट्पाणिसरोरुहः ।
वासनागंधलिप्तांगो वषट्कारो वशीकरः ॥ 75 ॥

वासनायुक्ततांबूलपूरिताननसुंदरः ।
वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥ 76 ॥

इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।




Browse Related Categories: