View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

पितृ स्तोत्रं 2 (गरुड पुराणम्)

रुचिरुवाच ।
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ 1 ॥

इंद्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ 2 ॥

मन्वादीनां च नेतारः सूर्याचंद्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान् पितॄनप्युदधावपि ॥ 3 ॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः ॥ 4 ॥

देवर्षीणां जनितॄंश्च सर्वलोक नमस्कृतान् ।
अक्षय्यस्य सदा दातॄन् नमस्येहं कृतांजलिः ॥ 5 ॥

प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृतांजलिः ॥ 6 ॥

नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयंभुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ 7 ॥

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ 8 ॥

अग्निरूपांस्तथैवान्यान् नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ 9 ॥

ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ 10 ॥

तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्तेऽस्तु प्रसीदंतु स्वधाभुजः ॥ 11 ॥

इति श्री गरुडपुराणे ऊननवतितमोऽध्याये रुचिकृत द्वितीय पितृ स्तोत्रम् ।




Browse Related Categories: