अन्नमय्य कीर्तन कामधेनुविदे
कामधेनु विदे कल्पवृक्ष मिदे प्रामाण्यमु गल प्रपन्नुलकु ॥ हरिनामजपमे आभरणंबुलु परमात्मुनिनुति परिमलमु । दरणिदरु पादसेवे भोगमु परमंबॆरिगिन प्रपन्नुलकु ॥ देवुनि ध्यानमु दिव्यान्नंबुलु श्रीविभु भक्ते जीवनमु । आविष्णु कैंकर्यमे संसारमु पावनुलगु यी प्रपन्नुलकु ॥ येपुन श्रीवेंकटेशुडे सर्वमु दापै यितनि वंदनमे विधि । कापुग शरणागतुले चुट्टालु पै पयि गॆलिचिन प्रपन्नुलकु ॥
Browse Related Categories: