View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

कामधेनु स्तोत्रम्

नमो देव्यै महा देव्यै सुराभयैच नमो नमः
गवांबीज स्वरूपाय नमस्ते जगदंबिके ॥

नमो राध प्रिययैच पद्मांशायै नमो नमः
नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥

कल्पवृक्ष स्वरूपायै पाद्माक्षे सर्व संपदाम्
श्री दायॆ धन धायै च बुद्द्धि दायै नमो नमः ॥

शुभ दायै प्रसन्नयै गोप्रदयै नमो नमः
यशोदायै सौक्यदायै दर्मज्ञायै नमो नमः ॥

इध स्तोत्रं महा पुण्यंभक्त युक्तस्च यः पटेत्
सागोमान् धनवांश्चैव कीर्तिमान् पुण्य वान् भवेत् ॥

नुस्नातः सर्व तीर्धे षु सर्व यग्नेतु दीक्षितः
इह लोके सुखं चुक्‌त्वा यां थ्यंतेकृष्ण मंदिरम् ॥

सुचिरं सवसे त्तत्र कुरुते कृष्ण सेवनं
नपुनर्च वनंतस्य ब्रह्मपुत्र भवे भवेत् ॥




Browse Related Categories: