View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kamadhenu Stotram

namō dēvyai mahā dēvyai surābhayaicha namō namaḥ
gavāmbīja svarūpāya namastē jagadambikē ॥

namō rādha priyayaicha padmāṃśāyai namō namaḥ
namaḥ kṛṣṇa priyāyai cha gavāṃ mātrē namō namaḥ ॥

kalpavṛkṣa svarūpāyai pādmākṣē sarva sampadām
śrī dāye dhana dhāyai cha budddhi dāyai namō namaḥ ॥

śubha dāyai prasannayai gōpradayai namō namaḥ
yaśōdāyai saukyadāyai darmajñāyai namō namaḥ ॥

idha stōtraṃ mahā puṇyambhakta yuktascha yaḥ paṭēt
sāgōmān dhanavāṃśchaiva kīrtimān puṇya vān bhavēt ॥

nusnātaḥ sarva tīrdhē ṣu sarva yagnētu dīkṣitaḥ
iha lōkē sukhaṃ chuk‌tvā yāṃ thyantēkṛṣṇa mandiram ॥

suchiraṃ savasē ttatra kurutē kṛṣṇa sēvanaṃ
napunarcha vanantasya brahmaputra bhavē bhavēt ॥




Browse Related Categories: